०४. चतुक्कनिपातो

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
खुद्दकनिकाये
थेरगाथा-अट्ठकथा
(दुतियो भागो)
४. चतुक्कनिपातो

१. नागसमालत्थेरगाथावण्णना

अलङ्कतातिआदिका आयस्मतो नागसमालत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो गिम्हसमये सूरियातपसन्तत्ताय भूमिया गच्छन्तं सत्थारं दिस्वा पसन्नमानसो छत्तं अदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सक्यराजकुले निब्बत्तित्वा नागसमालोति लद्धनामो वयप्पत्तो ञातिसमागमे पटिलद्धसद्धो पब्बजित्वा किञ्चि कालं भगवतो उपट्ठाको अहोसि। सो एकदिवसं नगरं पिण्डाय पविट्ठो अलङ्कतपटियत्तं अञ्ञतरं नच्चकिं महापथे तूरियेसु वज्जन्तेसु नच्चन्तिं दिस्वा, ‘‘अयं चित्तकिरियवायोधातुविप्फारवसेन करजकायस्स तथा तथा परिवत्ति, अहो अनिच्चा सङ्खारा’’ति खयवयं पट्ठपेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४६.३७-४८) –
‘‘अङ्गारजाता पथवी, कुक्कुळानुगता मही।
पदुमुत्तरो भगवा, अब्भोकासम्हि चङ्कमि॥
‘‘पण्डरं छत्तमादाय, अद्धानं पटिपज्जहम्।
तत्थ दिस्वान सम्बुद्धं, वित्ति मे उपपज्जथ॥
‘‘मरीचियोत्थटा भूमि, अङ्गाराव मही अयम्।
उपहन्ति महावाता, सरीरस्सासुखेपना॥
‘‘सीतं उण्हं विहनन्तं, वातातपनिवारणम्।
पटिग्गण्ह इमं छत्तं, फस्सयिस्सामि निब्बुतिं॥
‘‘अनुकम्पको कारुणिको, पदुमुत्तरो महायसो।
मम सङ्कप्पमञ्ञाय, पटिग्गण्हि तदा जिनो॥
‘‘तिंसकप्पानि देविन्दो, देवरज्जमकारयिम्।
सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं॥
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियम्।
अनुभोमि सकं कम्मं, पुब्बे सुकतमत्तनो॥
‘‘अयं मे पच्छिमा जाति, चरिमो वत्तते भवो।
अज्जापि सेतच्छत्तं मे, सब्बकालं धरीयति॥
‘‘सतसहस्सितो कप्पे, यं छत्तमददिं तदा।
दुग्गतिं नाभिजानामि, छत्तदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा –
२६७.
‘‘अलङ्कता सुवसना, मालिनी चन्दनुस्सदा।
मज्झे महापथे नारी, तूरिये नच्चति नट्टकी॥
२६८.
‘‘पिण्डिकाय पविट्ठोहं, गच्छन्तो नं उदिक्खिसम्।
अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं॥
२६९.
‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ।
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ॥
२७०.
‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतम्।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥ –
चतूहि गाथाहि अत्तनो पटिपत्तिकित्तनमुखेन अञ्ञं ब्याकासि।
तत्थ अलङ्कताति हत्थूपगादिआभरणेहि अलङ्कतगत्ता। सुवसनाति सुन्दरवसना सोभनवत्थनिवत्था। मालिनीति मालाधारिनी पिळन्धितपुप्फमाला। चन्दनुस्सदाति चन्दनानुलेपलित्तसरीरा। मज्झे महापथे नारी, तूरिये नच्चति नट्टकीति यथावुत्तट्ठाने एका नारी नट्टकी नाटकित्थी नगरवीथिया मज्झे पञ्चङ्गिके तूरिये वज्जन्ते नच्चति, यथापट्ठपितं नच्चं करोति।
पिण्डिकायाति भिक्खाय। पविट्ठोहन्ति नगरं पविट्ठो अहम्। गच्छन्तो नं उदिक्खिसन्ति नगरवीथियं गच्छन्तो परिस्सयपरिहरणत्थं वीथिं ओलोकेन्तो तं नट्टकिं ओलोकेसिम्। किं विय? मच्चुपासंव ओड्डितन्ति यथा मच्चुस्स मच्चुराजस्स पासभूतो रूपादिको ओड्डितो लोके अनुविचरित्वा ठितो एकंसेन सत्तानं अनत्थावहो, एवं सापि अप्पटिसङ्खाने ठितानं अन्धपुथुज्जनानं एकंसतो अनत्थावहाति मच्चुपाससदिसी वुत्ता।
ततोति तस्मा मच्चुपाससदिसत्ता। मेति मय्हम्। मनसीकारो योनिसो उदपज्जथाति ‘‘अयं अट्ठिसङ्घातो न्हारुसम्बन्धो मंसेन अनुपलित्तो छविया पटिच्छन्नो असुचिदुग्गन्धजेगुच्छपटिक्कूलो अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मो ईदिसे विकारे दस्सेती’’ति एवं योनिसो मनसिकारो उप्पज्जि। आदीनवो पातुरहूति एवं कायस्स सभावूपधारणमुखेन तस्स च तंनिस्सितानञ्च चित्तचेतसिकानं उदयब्बयं सरसपभङ्गुतञ्च मनसि करोतो तेसु च यक्खरक्खसादीसु विय भयतो उपट्ठहन्तेसु तत्थ मे अनेकाकारआदीनवो दोसो पातुरहोसि। तप्पटिपक्खतो च निब्बाने आनिसंसो। निब्बिदा समतिट्ठथाति निब्बिन्दनं आदीनवानुपस्सनानुभावसिद्धं निब्बिदाञाणं मम हदये सण्ठासि, मुहुत्तम्पि तेसं रूपारूपधम्मानं गहणे चित्तं नाहोसि, अञ्ञदत्थु मुञ्चितुकामतादिवसेन तत्थ उदासीनमेव जातन्ति अत्थो।
ततोति विपस्सनाञाणतो परम्। चित्तं विमुच्चि मेति लोकुत्तरभावनाय वत्तमानाय मग्गपटिपाटिया सब्बकिलेसेहि मम चित्तं विमुत्तं अहोसि। एतेन फलुप्पत्तिं दस्सेति। मग्गक्खणे हि किलेसा विमुच्चन्ति नाम, फलक्खणे विमुत्ताति। सेसं वुत्तनयमेव।
नागसमालत्थेरगाथावण्णना निट्ठिता।

२. भगुत्थेरगाथावण्णना

अहं मिद्धेनातिआदिका आयस्मतो भगुत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते तस्स धातुयो पुप्फेहि पूजेसि। सो तेन पुञ्ञकम्मेन निम्मानरतीसु निब्बत्तित्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सक्यराजकुले निब्बत्तित्वा भगूति लद्धनामो वयप्पत्तो अनुरुद्धकिमिलेहि सद्धिं निक्खमित्वा पब्बजित्वा बालकलोणकगामे वसन्तो एकदिवसं थिनमिद्धाभिभवं विनोदेतुं विहारतो निक्खम्म चङ्कमं अभिरुहन्तो पपतित्वा तदेव अङ्कुसं कत्वा थिनमिद्धं विनोदेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४६.४९-५७) –
‘‘परिनिब्बुते भगवति, पदुमुत्तरे महायसे।
पुप्फवटंसके कत्वा, सरीरमभिरोपयिं॥
‘‘तत्थ चित्तं पसादेत्वा, निम्मानं अगमासहम्।
देवलोकगतो सन्तो, पुञ्ञकम्मं सरामहं॥
‘‘अम्बरा पुप्फवस्सो मे, सब्बकालं पवस्सति।
संसरामि मनुस्से चे, राजा होमि महायसो॥
‘‘तहिं कुसुमवस्सो मे, अभिवस्सति सब्बदा।
तस्सेव पुप्फपूजाय, वाहसा सब्बदस्सिनो॥
‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो।
अज्जापि पुप्फवस्सो मे, अभिवस्सति सब्बदा॥
‘‘सतसहस्सितो कप्पे, यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, देहपूजायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा फलसुखेन निब्बानसुखेन च वीतिनामेन्तो सत्थारा एकविहारं अनुमोदितुं उपगतेन – ‘‘कच्चि त्वं, भिक्खु, अप्पमत्तो विहरसी’’ति पुट्ठो अत्तनो अप्पमादविहारं निवेदेन्तो –
२७१.
‘‘अहं मिद्धेन पकतो, विहारा उपनिक्खमिम्।
चङ्कमं अभिरुहन्तो, तत्थेव पपतिं छमा॥
२७२.
‘‘गत्तानि परिमज्जित्वा, पुनपारुय्ह चङ्कमम्।
चङ्कमे चङ्कमिं सोहं, अज्झत्तं सुसमाहितो॥
२७३.
‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ।
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ॥
२७४.
‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतम्।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥ –
इमा चतस्सो गाथा अभासि।
तत्थ मिद्धेन पकतोति कायालसियसङ्खातेन असत्तिविघातसभावेन मिद्धेन अभिभूतो। विहाराति सेनासनतो। उपनिक्खमिन्ति चङ्कमितुं निक्खमिम्। तत्थेव पपतिं छमाति तत्थेव चङ्कमसोपाने निद्दाभिभूतताय भूमियं निपतिम्। गत्तानि परिमज्जित्वाति भूमियं पतनेन पंसुकितानि अत्तनो सरीरावयवानि अनुमज्जित्वा। पुनपारुय्ह चङ्कमन्ति ‘‘पतितो दानाह’’न्ति सङ्कोचं अनापज्जित्वा पुनपि चङ्कमट्ठानं आरुहित्वा। अज्झत्तं सुसमाहितोति गोचरज्झत्ते कम्मट्ठाने नीवरणविक्खम्भनेन सुट्ठु समाहितो एकग्गचित्तो हुत्वा चङ्कमिन्ति योजना। सेसं वुत्तनयमेव। इदमेव च थेरस्स अञ्ञाब्याकरणं अहोसि।
भगुत्थेरगाथावण्णना निट्ठिता।

३. सभियत्थेरगाथावण्णना

परे चातिआदिका आयस्मतो सभियत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो ककुसन्धस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिवाविहाराय गच्छन्तं दिस्वा पसन्नमानसो उपाहनं अदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपे भगवति परिनिब्बुते पतिट्ठिते सुवण्णचेतिये छहि कुलपुत्तेहि सद्धिं अत्तसत्तमो सासने पब्बजित्वा कम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो विसेसं निब्बत्तेतुं असक्कोन्तो इतरे आह – ‘‘मयं पिण्डपाताय गच्छन्तो जीविते सापेक्खा होम, जीविते सापेक्खेन च न सक्का लोकुत्तरधम्मं अधिगन्तुं, पुथुज्जनकालङ्किरिया च दुक्खा। हन्द, मयं निस्सेणिं बन्धित्वा पब्बतं अभिरुय्ह काये च जीविते च अनपेक्खा समणधम्मं करोमा’’ति। ते तथा अकंसु।
अथ नेसं महाथेरो उपनिस्सयसम्पन्नत्ता तदहेव छळभिञ्ञो हुत्वा उत्तरकुरुतो पिण्डपातं उपनेसि। इतरे – ‘‘तुम्हे, भन्ते, कतकिच्चा तुम्हेहि सद्धिं सल्लापमत्तम्पि पपञ्चो, समणधम्ममेव मयं करिस्साम, तुम्हे अत्तना दिट्ठधम्मसुखविहारमनुयुञ्जथा’’ति वत्वा पिण्डपातं पटिक्खिपिंसु। थेरो ने सम्पटिच्छापेतुं असक्कोन्तो अगमासि।
ततो नेसं एको द्वीहतीहच्चयेन अभिञ्ञापरिवारं अनागामिफलं सच्छिकत्वा तथेव वत्वा तेहि पटिक्खित्तो अगमासि। तेसु खीणासवत्थेरो परिनिब्बायि, अनागामी सुद्धावासेसु उप्पज्जि। इतरे पुथुज्जनकालङ्किरियमेव कत्वा छसु कामसग्गेसु अनुलोमपटिलोमतो दिब्बसम्पत्तिं अनुभवित्वा अम्हाकं भगवतो काले देवलोका चवित्वा एको मल्लराजकुले पटिसन्धिं गण्हि, एको गन्धारराजकुले, एको बाहिररट्ठे, एको राजगहे एकिस्सा कुलदारिकाय कुच्छिम्हि पटिसन्धिं गण्हि। इतरो अञ्ञतरिस्सा परिब्बाजिकाय कुच्छिम्हि पटिसन्धिं अग्गहेसि। सा किर अञ्ञतरस्स खत्तियस्स धीता, नं मातापितरो – ‘‘अम्हाकं धीता समयन्तरं जानातू’’ति एकस्स परिब्बाजकस्स निय्यादयिंसु। अथेको परिब्बाजको ताय सद्धिं विप्पटिपज्जि। सा तेन गब्भं गण्हि। तं गब्भिनिं दिस्वा परिब्बाजका निक्कड्ढिंसु। सा अञ्ञत्थ गच्छन्ती अन्तरामग्गे सभायं विजायि। तेनस्स सभियोत्वेव नामं अकासि। सो वड्ढित्वा परिब्बाजकपब्बज्जं पब्बजित्वा नानासत्थानि उग्गहेत्वा महावादी हुत्वा वादप्पसुतो विचरन्तो अत्तना सदिसं अदिस्वा नगरद्वारे अस्समं कारेत्वा खत्तियकुमारादयो सिप्पं सिक्खापेन्तो विहरन्तो अत्तनो मातुया इत्थिभावं जिगुच्छित्वा झानं उप्पादेत्वा ब्रह्मलोके उप्पन्नाय अभिसङ्खरित्वा दिन्ने वीसतिपञ्हे गहेत्वा ते ते समणब्राह्मणे पुच्छि। ते चस्स तेसं पञ्हानं अत्थं ब्याकातुं नासक्खिंसु। सभियसुत्तवण्णनायं (सु॰ नि॰ अट्ठ॰ २. सभियसुत्तवण्णना) पन ‘‘सुद्धावासब्रह्मा ते पञ्हे अभिसङ्खरित्वा अदासी’’ति आगतम्।
यदा पन भगवा पवत्तवरधम्मचक्को अनुपुब्बेन राजगहं आगन्त्वा वेळुवने विहासि, तदा सभियो तत्थ गन्त्वा सत्थारं उपसङ्कमित्वा ते पञ्हे पुच्छि। सत्था तस्स ते पञ्हे ब्याकासीति सब्बं सभियसुत्ते (सु॰ नि॰ सभियसुत्तं) आगतनयेन वेदितब्बम्। सभियो पन भगवता तेसु पञ्हेसु ब्याकतेसु पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४६.२७-३१) –
‘‘ककुसन्धस्स मुनिनो, ब्राह्मणस्स वुसीमतो।
दिवाविहारं वजतो, अक्कमनमदासहं॥
‘‘इमस्मिंयेव कप्पम्हि, यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, अक्कमनस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहा पन हुत्वा देवदत्ते सङ्घभेदाय परक्कमन्ते देवदत्तपक्खिकानं भिक्खूनं ओवादं देन्तो –
२७५.
‘‘परे च न विजानन्ति, मयमेत्थ यमामसे।
ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा॥
२७६.
‘‘यदा च अविजानन्ता, इरियन्त्यमरा विय।
विजानन्ति च ये धम्मं, आतुरेसु अनातुरा॥
२७७.
‘‘यं किञ्चि सिथिलं कम्मं, संकिलिट्ठञ्च यं वतम्।
सङ्कस्सरं ब्रह्मचरियं, न तं होति महप्फलं॥
२७८.
‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति।
आरका होति सद्धम्मा, नभं पुथविया यथा’’ति॥ –
चतूहि गाथाहि धम्मं देसेसि।
तत्थ परेति पण्डिते ठपेत्वा ततो अञ्ञे – ‘‘अधम्मं धम्मो’’ति ‘‘धम्मं अधम्मो’’तिआदिभेदकरवत्थुदीपनवसेन विवादप्पसुता परे नाम। ते तत्थ विवादं करोन्ता ‘‘मयं यमामसे उपरमाम नस्साम सततं समितं मच्चुसन्तिकं गच्छामा’’ति न जानन्ति। ये च तत्थ विजानन्तीति ये तत्थ पण्डिता – ‘‘मयं मच्चुसमीपं गच्छामा’’ति विजानन्ति। ततो सम्मन्ति मेधगाति एवञ्हि ते जानन्ता योनिसोमनसिकारं उप्पादेत्वा मेधगानं कलहानं वूपसमाय पटिपज्जन्ति। अथ नेसं ताय पटिपत्तिया ते मेधगा सम्मन्ति। अथ वा परे चाति ये सत्थु ओवादानुसासनिया अग्गहणेन सासनतो बाहिरताय परे, ते याव ‘‘मयं मिच्छागाहं गहेत्वा एत्थ इध लोके सासनस्स पटिनिग्गाहेन यमामसे वायमामा’’ति न विजानन्ति, ताव विवादा न वूपसम्मन्ति, यदा पन तस्स गाहस्स विस्सज्जनवसेन ये च तत्थ तेसु विवादप्पसुतेसु अधम्मधम्मादिके अधम्मधम्मादितो यथाभूतं विजानन्ति, ततो तेसं सन्तिका ते पण्डितपुरिसे निस्साय विवादसङ्खाता मेधगा सम्मन्तीति एवम्पेत्थ अत्थो वेदितब्बो।
यदाति यस्मिं काले। अविजानन्ताति विवादस्स वूपसमूपायं, धम्माधम्मे वा याथावतो अजानन्ता। इरियन्त्यमरा वियाति अमरा विय जरामरणं अतिक्कन्ता विय उद्धता उन्नळा चपला मुखरा विप्पकिण्णवाचा हुत्वा वत्तन्ति चरन्ति विचरन्ति तदा विवादो न वूपसम्मतेव। विजानन्ति च ये धम्मं, आतुरेसु अनातुराति ये पन सत्थु सासनधम्मं यथाभूतं जानन्ति, ते किलेसरोगेन आतुरेसु सत्तेसु अनातुरा निक्किलेसा अनीघा विहरन्ति, तेसं वसेन विवादो अच्चन्तमेव वूपसम्मतीति अधिप्पायो।
यं किञ्चि सिथिलं कम्मन्ति ओलियित्वा करणेन सिथिलगाहं कत्वा साथलिभावेन कतं यं किञ्चि कुसलकम्मम्। संकिलिट्ठन्ति वेसीआदिके अगोचरे चरणेन, कुहनादिमिच्छाजीवेन वा संकिलिट्ठं वतसमादानम्। सङ्कस्सरन्ति सङ्काहि सरितब्बं, विहारे किञ्चि असारुप्पं सुत्वा – ‘‘नून असुकेन कत’’न्ति परेहि असङ्कितब्बं, उपोसथकिच्चादीसु अञ्ञतरकिच्चवसेन सन्निपतितम्पि सङ्घं दिस्वा, ‘‘अद्धा इमे मम चरियं ञत्वा मं उक्खिपितुकामा सन्निपतिता’’ति एवं अत्तनो वा आसङ्काहि सरितं उसङ्कितं परिसङ्कितम्। न तं होतीति तं एवरूपं ब्रह्मचरियं समणधम्मकरणं तस्स पुग्गलस्स महप्फलं न होति। तस्स अमहप्फलभावेनेव पच्चयदायकानम्पिस्स न महप्फलं होति। तस्मा सल्लेखवुत्तिना भवितब्बम्। सल्लेखवुत्तिनो च विवादस्स अवसरो एव नत्थीति अधिप्पायो।
गारवो नूपलब्भतीति अनुसासनिया अपदक्खिणग्गाहिभावेन गरुकातब्बेसु सब्रह्मचारीसु यस्स पुग्गलस्स गारवो गरुकरणं न विज्जति। आरका होति सद्धम्माति सो एवरूपो पुग्गलो पटिपत्तिसद्धम्मतोपि पटिवेधसद्धम्मतोपि दूरे होति, न हि तं गरू सिक्खापेन्ति, असिक्खियमानो अनादियन्तो न पटिपज्जति, अप्पटिपज्जन्तो कुतो सच्चानि पटिविज्झिस्सतीति। तेनाह – ‘‘आरका होति सद्धम्मा’’ति। यथा किं? ‘‘नभं पुथविया यथा’’ति यथा नभं आकासं पुथविया पथवीधातुया सभावतो दूरे। न कदाचि सम्मिस्सभावो। तेनेवाह –
‘‘नभञ्च दूरे पथवी च दूरे, पारं समुद्दस्स तदाहु दूरे।
ततो हवे दूरतरं वदन्ति, सतञ्च धम्मो असतञ्च राजा’’ति॥(जा॰ २.२१.४१४)।
सभियत्थेरगाथावण्णना निट्ठिता।

४. नन्दकत्थेरगाथावण्णना

धिरत्थूतिआदिका आयस्मतो नन्दकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाविभवो सेट्ठि हुत्वा सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं भिक्खुनोवादकानं अग्गट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं पत्थेत्वा सतसहस्सग्घनिकेन वत्थेन भगवन्तं पूजेत्वा पणिधानमकासि, सत्थु बोधिरुक्खे पदीपपूजञ्च पवत्तेति। सो ततो पट्ठाय देवमनुस्सेसु संसरन्तो ककुसन्धस्स भगवतो काले करविकसकुणो हुत्वा मधुरकूजितं कूजन्तो सत्थारं पदक्खिणं अकासि। अपरभागे मयूरो हुत्वा अञ्ञतरस्स पच्चेकबुद्धस्स वसनगुहाय द्वारे पसन्नमानसो दिवसे दिवसे तिक्खत्तुं मधुरवस्सितं वस्सि, एवं तत्थ तत्थ पुञ्ञानि कत्वा अम्हाकं भगवतो काले सावत्थियं कुलगेहे निब्बत्तित्वा नन्दकोति लद्धनामो वयप्पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४६.२२-२६) –
‘‘पदुमुत्तरबुद्धस्स बोधिया पादपुत्तमे।
पसन्नचित्तो सुमनो, तयो उक्के अधारयिं॥
‘‘सतसहस्सितो कप्पे, सोहं उक्कमधारयिम्।
दुग्गतिं नाभिजानामि, उक्कदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहा पन हुत्वा विमुत्तिसुखेन वीतिनामेन्तो सत्थारा भिक्खुनीनं ओवादे आणत्तो एकस्मिं उपोसथदिवसे पञ्च भिक्खुनिसतानि एकोवादेनेव अरहत्तं पापेसि। तेन नं भगवा भिक्खुनोवादकानं अग्गट्ठाने ठपेसि। अथेकदिवसं थेरं सावत्थियं पिण्डाय चरन्तं अञ्ञतरा पुराणदुतियिका इत्थी किलेसवसेन ओलोकेत्वा हसि। थेरो तस्सा तं किरियं दिस्वा सरीरस्स पटिक्कूलविभावनमुखेन धम्मं कथेन्तो –
२७९.
‘‘धिरत्थु पूरे दुग्गन्धे, मारपक्खे अवस्सुते।
नवसोतानि ते काये, यानि सन्दन्ति सब्बदा॥
२८०.
‘‘मा पुराणं अमञ्ञित्थो, मासादेसि तथागते।
सग्गेपि ते न रज्जन्ति, किमङ्गं पन मानुसे॥
२८१.
‘‘ये च खो बाला दुम्मेधा, दुम्मन्ती मोहपारुता।
तादिसा तत्थ रज्जन्ति, मारखित्तम्हि बन्धने॥
२८२.
‘‘येसं रागो च दोसो च, अविज्जा च विराजिता।
तादी तत्थ न रज्जन्ति, छिन्नसुत्ता अबन्धना’’ति॥ – गाथा अभासि।
तत्थ धीति जिगुच्छनत्थे निपातो, रत्थूति र-कारो पदसन्धिकरो, धी अत्थु तं जिगुच्छामि तव धिक्कारो होतूति अत्थो। पूरेतिआदीनि तस्सा धिक्कातब्बभावदीपनानि आमन्तनवचनानि। पूरेति अतिविय जेगुच्छेहि नानाकुणपेहि नानाविधअसुचीहि सम्पुण्णे। दुग्गन्धेति कुणपपूरितत्ता एव सभावदुग्गन्धे। मारपक्खेति यस्मा विसभागवत्थु अन्धपुथुज्जनानं अयोनिसोमनसिकारनिमित्तताय किलेसमारं वड्ढेति, देवपुत्तमारस्स च ओतारं पविट्ठं देति। तस्मा मारस्स पक्खो होति। तेन वुत्तं ‘‘मारपक्खे’’ति। अवस्सुतेति सब्बकालं किलेसावस्सवनेन तहिं तहिं असुचिनिस्सन्दनेन च अवस्सुते। इदानिस्सा नवसोतानि ते काये, यानि सन्दन्ति सब्बदाति ‘‘अक्खिम्हा अक्खिगूथको’’तिआदिना (सु॰ नि॰ १९९) वुत्तं असुचिनो अवस्सवनट्ठानं दस्सेति।
एवं पन नवछिद्दं धुवस्सवं असुचिभरितं कायं यथाभूतं जानन्ती मा पुराणं अमञ्ञित्थोति पुराणं अजाननकाले पवत्तं हसितलपितं कीळितं मा मञ्ञि, ‘‘इदानिपि एवं पटिपज्जिस्सती’’ति मा चिन्तेहि। मासादेसि तथागतेति यथा उपनिस्सयसम्पत्तिया पुरिमका बुद्धसावका आगता, यथा वा ते सम्मापटिपत्तिया गता पटिपन्ना, यथा च रूपारूपधम्मानं तथलक्खणं तथधम्मे च अरियसच्चानि आगता अधिगता अवबुद्धा, तथा इमेपीति एवं तथा आगमनादिअत्थेन तथागते अरियसावके पकतिसत्ते विय अवञ्ञाय किलेसवसेन च उपसङ्कममाना मासादेसि। अनासादेतब्बताय कारणमाह। सग्गेपि ते न रज्जन्ति, किमङ्गं पन मानुसेति सब्बञ्ञुबुद्धेनापि अक्खानेन परियोसापेतुं असक्कुणेय्यसुखे सग्गेपि ते सावकबुद्धा न रज्जन्ति, सङ्खारेसु आदीनवस्स सुपरिदिट्ठत्ता रागं न जनेन्ति, किमङ्गं पन मीळ्हरासिसदिसे मानुसे कामगुणे, तत्थ न रज्जन्तीति वत्तब्बमेव नत्थि।
ये च खोति ये पन बाल्यप्पयोगतो बाला, धम्मोजपञ्ञाय अभावतो दुम्मेधा, असुभे सुभानुपस्सनेन दुचिन्तितचिन्तिताय दुम्मन्ती, मोहेन अञ्ञाणेन सब्बसो पटिच्छादितचित्तताय मोहपारुता तादिसा तथारूपा अन्धपुथुज्जना, तत्थ तस्मिं इत्थिसञ्ञिते, मारखित्तम्हि बन्धने मारेन ओड्डिते मारपासे, रज्जन्ति रत्ता गिद्धा गधिता मुच्छिता अज्झोपन्ना तिट्ठन्ति।
विराजिताति येसं पन खीणासवानं तेलञ्जनरागो विय दुम्मोचनीयसभावो रागो सपत्तो विय लद्धोकासो दुस्सनसभावो दोसो अञ्ञाणसभावा अविज्जा च अरियमग्गविरागेन सब्बसो विराजिता पहीना समुच्छिन्ना, तादिसा अग्गमग्गसत्थेन छिन्नभवनेत्तिसुत्ता ततो एव कत्थचिपि बन्धनाभावतो अबन्धना तत्थ तस्मिं यथावुत्ते मारपासे न रज्जन्ति। एवं थेरो तस्सा इत्थिया धम्मं कथेत्वा गतो।
नन्दकत्थेरगाथावण्णना निट्ठिता।

५. जम्बुकत्थेरगाथावण्णना

पञ्चपञ्ञासातिआदिका आयस्मतो जम्बुकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु सम्मासम्बोधिं सद्दहन्तो बोधिरुक्खं वन्दित्वा बीजनेन पूजेसि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सासने पब्बजित्वा अञ्ञतरेन उपासकेन कारिते आरामे आवासिको हुत्वा विहरति तेन उपट्ठीयमानो। अथेकदिवसं एको खीणासवत्थेरो लूखचीवरधरो केसोहरणत्थं अरञ्ञतो गामाभिमुखो आगच्छति, तं दिस्वा सो उपासको इरियापथे पसीदित्वा कप्पकेन केसमस्सूनि ओहारापेत्वा पणीतभोजनं भोजेत्वा सुन्दरानि चीवरानि दत्वा ‘‘इधेव, भन्ते, वसथा’’ति वसापेति। तं दिस्वा आवासिको इस्सामच्छेरपकतो खीणासवत्थेरं आह – ‘‘वरं ते, भिक्खु, इमिना पापुपासकेन उपट्ठीयमानस्स एवं इध वसनतो अङ्गुलीहि केसे लुञ्चित्वा अचेलस्स सतो गूथमुत्ताहारजीवन’’न्ति। एवञ्च पन वत्वा तावदेव वच्चकुटिं पविसित्वा पायासं वड्ढेन्तो विय हत्थेन गूथं वड्ढेत्वा वड्ढेत्वा यावदत्थं खादि, मुत्तञ्च पिवि। इमिना नियामेन यावतायुकं ठत्वा कालङ्कत्वा निरये पच्चित्वा पुन गूथमुत्ताहारो वसित्वा तस्सेव कम्मस्स विपाकावसेसेन मनुस्सेसु उप्पन्नोपि पञ्च जातिसतानि निगण्ठो हुत्वा गूथभक्खो अहोसि।
पुन इमस्मिं बुद्धुप्पादे मनुस्सयोनियं निब्बत्तमानोपि अरियूपवादबलेन दुग्गतकूले निब्बत्तित्वा थञ्ञं वा खीरं वा सप्पिं वा पायमानो, तं छड्डेत्वा मुत्तमेव पिवति, ओदनं भोजियमानो, तं छड्डेत्वा गूथमेव खादति, एवं गूथमुत्तपरिभोगेन वड्ढन्तो वयप्पत्तोपि तदेव परिभुञ्जति। मनुस्सा ततो वारेतुं असक्कोन्ता परिच्चजिंसु। सो ञातकेहि परिच्चत्तो नग्गपब्बज्जं पब्बजित्वा न न्हायति, रजोजल्लधरो केसमस्सूनि लुञ्चित्वा अञ्ञे इरियापथे पटिक्खिपित्वा एकपादेन तिट्ठति, निमन्तनं न सादियति, मासोपवासं अधिट्ठाय पुञ्ञत्थिकेहि दिन्नं भोजनं मासे मासे एकवारं कुसग्गेन गहेत्वा दिवा जिव्हग्गेन लेहति, रत्तियं पन ‘‘अल्लगूथं सप्पाणक’’न्ति अखादित्वा सुक्खगूथमेव खादति, एवं करोन्तस्स पञ्चपञ्ञासवस्सानि वीतिवत्तानि महाजनो ‘‘महातपो परमप्पिच्छो’’ति मञ्ञमानो तन्निन्नो तप्पोणो अहोसि।
अथ भगवा तस्स हदयब्भन्तरे घटे पदीपं विय अरहत्तूपनिस्सयं पज्जलन्तं दिस्वा सयमेव तत्थ गन्त्वा धम्मं देसेत्वा सोतापत्तिफले पतिट्ठापेत्वा, एहिभिक्खूपसम्पदाय लद्धूपसम्पदं विपस्सनं उस्सुक्कापेत्वा अरहत्ते पतिट्ठापेसि। अयमेत्थ सङ्खेपो। वित्थारो पन धम्मपदे ‘‘मासे मासे कुसग्गेना’’ति गाथावण्णनाय (ध॰ प॰ अट्ठ॰ १.जम्बुकत्थेरवत्थु) वुत्तनयेन वेदितब्बो। अरहत्ते पन पतिट्ठितो परिनिब्बानकाले ‘‘आदितो मिच्छा पटिपज्जित्वापि सम्मासम्बुद्धं निस्साय सावकेन अधिगन्तब्बं मया अधिगत’’न्ति दस्सेन्तो –
२८३.
‘‘पञ्चपञ्ञासवस्सानि, रजोजल्लमधारयिम्।
भुञ्जन्तो मासिकं भत्तं, केसमस्सुं अलोचयिं॥
२८४.
‘‘एकपादेन अट्ठासिं, आसनं परिवज्जयिम्।
सुक्खगूथानि च खादिं, उद्देसञ्च न सादियिं॥
२८५.
‘‘एतादिसं करित्वान, बहुं दुग्गतिगामिनम्।
वुय्हमानो महोघेन, बुद्धं सरणमागमं॥
२८६.
‘‘सरणगमनं पस्स, पस्स धम्मसुधम्मतम्।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥ –
इमा चतस्सो गाथा अभासि।
तत्थ पञ्चपञ्ञासवस्सानि, रजोजल्लमधारयिन्ति नग्गपब्बज्जूपगमनेन न्हानपटिक्खेपतो पञ्चाधिकानि पञ्ञासवस्सानि सरीरे लग्गं आगन्तुकरेणुसङ्खातं रजो, सरीरमलसङ्खातं जल्लञ्च कायेन धारेसिम्। भुञ्जन्तो मासिकं भत्तन्ति रत्तियं गूथं खादन्तो लोकवञ्चनत्थं मासोपवासिको नाम हुत्वा पुञ्ञत्थिकेहि दिन्नं भोजनं मासे मासे एकवारं जिव्हग्गे पठनवसेन भुञ्जन्तो अलोचयिन्ति तादिसच्छारिकापक्खेपेन सिथिलमूलं केसमस्सुं अङ्गुलीहि लुञ्चापेसिम्।
एकपादेन अट्ठासिं, आसनं परिवज्जयिन्ति सब्बेन सब्बं आसनं निसज्जं परिवज्जेसिं, तिट्ठन्तो च उभो हत्थे उक्खिपित्वा एकेनेव पादेन अट्ठासिम्। उद्देसन्ति निमन्तनम्। उदिस्सकतन्ति केचि। न सादियिन्ति न सम्पटिच्छिं पटिक्खिपिन्ति अत्थो।
एतादिसं करित्वान, बहुं दुग्गतिगामिनन्ति एतादिसं एवरूपं विपाकनिब्बत्तनकं दुग्गतिगामिनं बहुं पापकम्मं पुरिमजातीसु इध च कत्वा उप्पादेत्वा। वुय्हमानो महोघेनाति कामोघादिना महता ओघेन विसेसतो दिट्ठोघेन अपायसमुद्दं पतिआकड्ढियमानो, बुद्धं सरणमागमन्ति तादिसेन पुञ्ञकम्मच्छिद्देन किच्छेन मनुस्सत्तभावं लभित्वा इदानि पुञ्ञबलेन बुद्धं ‘‘सरण’’न्ति आगमासिं, ‘‘सम्मासम्बुद्धो भगवा’’ति अवेच्चपसादेन सत्थरि पसीदिम्। सरणगमनं पस्स, पस्स धम्मसुधम्मतन्ति आयतनगतं मम सरणगमनं पस्स, पस्स सासनधम्मस्स च सुधम्मतं योहं तथामिच्छापटिपन्नोपि एकोवादेनेव सत्थारा एदिसं सम्पत्तिं सम्पापितो। ‘‘तिस्सो विज्जा’’तिआदिना तं सम्पत्तिं दस्सेति तेनाह (अप॰ थेर २.४६.१७-२१) –
‘‘तिस्सस्साहं भगवतो, बोधिरुक्खमवन्दियम्।
पग्गय्ह बीजनिं तत्थ, सीहासनमबीजहं॥
‘‘द्वेनवुते इतो कप्पे, सीहासनमबीजहम्।
दुग्गतिं नाभिजानामि, बीजनाय इदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
जम्बुकत्थेरगाथावण्णना निट्ठिता।

६. सेनकत्थेरगाथावण्णना

स्वागतं वतातिआदिका आयस्मतो सेनकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो मोरहत्थेन भगवन्तं पूजेसि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे ब्राह्मणकुले निब्बत्तित्वा उरुवेलकस्सपत्थेरस्स भगिनिया कुच्छिम्हि निब्बत्ति, सेनकोतिस्स नामं अहोसि। सो वयप्पत्तो ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो घरावासं वसति। तेन च समयेन महाजनो संवच्छरे संवच्छरे फग्गुनमासे उत्तरफग्गुननक्खत्ते उस्सवं अनुभवन्तो गयायं तित्थाभिसेकं करोति। तेन तं उस्सवं ‘‘गयाफग्गू’’ति वदन्ति। अथ भगवा तादिसे उस्सवदिवसे वेनेय्यानुकम्पाय गयातित्थसमीपे विहरति, महाजनोपि तित्थाभिसेकाधिप्पायेन ततो ततो तं ठानं उपगच्छति। तस्मिं खणे सेनकोपि तित्थाभिसेकत्थं तं ठानं उपगतो सत्थारं धम्मं देसेन्तं दिस्वा उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४६.९-१६) –
‘‘मोरहत्थं गहेत्वान, उपेसिं लोकनायकम्।
पसन्नचित्तो सुमनो, मोरहत्थमदासहं॥
‘‘इमिना मोरहत्थेन, चेतनापणिधीहि च।
निब्बायिंसु तयो अग्गी, लभामि विपुलं सुखं॥
‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थुसम्पदा।
दत्वानहं मोरहत्थं, लभामि विपुलं सुखं॥
‘‘तियग्गी निब्बुता मय्हं, भवा सब्बे समूहता।
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो॥
‘‘एकतिंसे इतो कप्पे, यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, मोरहत्थस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सञ्जातसोमनस्सो उदानवसेन –
२८७.
‘‘स्वागतं वत मे आसि, गयायं गयफग्गुया।
यं अद्दसासिं सम्बुद्धं, देसेन्तं धम्ममुत्तमं॥
२८८.
‘‘महप्पभं गणाचरियं, अग्गपत्तं विनायकम्।
सदेवकस्स लोकस्स, जिनं अतुलदस्सनं॥
२८९.
‘‘महानागं महावीरं, महाजुतिमनासवम्।
सब्बासवपरिक्खीणं, सत्थारमकुतोभयं॥
२९०.
‘‘चिरसङ्किलिट्ठं वत मं, दिट्ठिसन्दानबन्धितम्।
विमोचयि सो भगवा, सब्बगन्थेहि सेनक’’न्ति॥ –
चतस्सो गाथा अभासि।
तत्थ स्वागतं वत मे आसीति मया सुट्ठु आगतं वत आसि। मम वा सुन्दरं वत आगमनं आसि। गयायन्ति गयातित्थसमीपे। गयफग्गुयाति ‘‘गयाफग्गू’’ति लद्धवोहारे फग्गुनमासस्स उत्तरफग्गुनीनक्खत्ते। ‘‘य’’न्तिआदि स्वागतभावस्स कारणदस्सनम्। तत्थ यन्ति यस्मा। अद्दसासिन्ति अद्दक्खिम्। सम्बुद्धन्ति सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्बुद्धम्। देसेन्तं धम्ममुत्तमन्ति उत्तमं अग्गं सब्बसेट्ठं एकन्तनिय्यानिकं धम्मं वेनेय्यज्झासयानुरूपं भासन्तम्।
महप्पभन्ति महतिया सरीरप्पभाय ञाणप्पभाय च समन्नागतम्। गणाचरियन्ति भिक्खुपरिसादीनं गणानं उत्तमेन दमथेन आचारसिक्खापनेन गणाचरियम्। अग्गभूतानं सीलादीनं गुणानं अधिगमेन अग्गप्पत्तम्। देवमनुस्सादीनं परमेन विनयेन विनयनतो, सयं नायकरहितत्ता च विनायकम्। केनचि अनभिभूतो हुत्वा सकलं लोकं अभिभवित्वा ठितत्ता, पञ्चन्नम्पि मारानं जितत्ता च सदेवकस्स लोकस्स जिनं सदेवके लोके अग्गजिनं, बात्तिंसवरमहापुरिसलक्खणअसीतिअनुब्यञ्जनादिपटिमण्डितरूपकायताय दसबलचतुवेसारज्जादिगुणपटिमण्डितधम्मकायताय च सदेवकेन लोकेन अपरिमेय्यदस्सनताय असदिसदस्सनताय च अतुलदस्सनम्।
गतिबलपरक्कमादिसम्पत्तिया महानागसदिसत्ता, नागेसुपि खीणासवेसु महानुभावताय च महानागम्। मारसेनाविमथनतो महाविक्कन्तताय च महावीरम्। महाजुतिन्ति महापतापं महातेजन्ति अत्थो। नत्थि एतस्स चत्तारोपि आसवाति अनासवम्। सब्बे आसवा सवासना परिक्खीणा एतस्साति सब्बासवपरिक्खीणम्। कामं सावकबुद्धा पच्चेकबुद्धा च खीणासवाव, सब्बञ्ञुबुद्धा एव पन सवासने आसवे खेपेन्तीति दस्सनत्थं ‘‘अनासव’’न्ति वत्वा पुन ‘‘सब्बासवपरिक्खीण’’न्ति वुत्तम्। तेन वुत्तं – ‘‘सब्बे आसवा सवासना परिक्खीणा एतस्साति सब्बासवपरिक्खीण’’न्ति। दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं वेनेय्यानं अनुसासनतो सत्थारं, चतुवेसारज्जविसारदताय कुतोचिपि भयाभावतो अकुतोभयं, एवरूपं सम्मासम्बुद्धं यं यस्मा अद्दसासिं, तस्मा स्वागतं वत मे आसीति योजना।
इदानि सत्थु दस्सनेन अत्तना लद्धगुणं दस्सेन्तो चतुत्थं गाथमाह। तस्सत्थो – कञ्जियपुण्णलाबु विय तक्कभरितचाटि विय वसापीतपिलोतिका विय च संकिलेसवत्थूहि अनमतग्गे संसारे चिरकालं संकिलिट्ठम्। गद्दुलबन्धितं विय थम्भे सारमेयं सक्कायथम्भे दिट्ठिसन्दानेन, दिट्ठिबन्धनेन बन्धितं बद्धं, ततो विमोचेन्तो च अभिज्झादीहि सब्बगन्थे हि मं सेनकं अरियमग्गहत्थेन, विमोचयि वत सो भगवा मय्हं सत्थाति भगवति अभिप्पसादं पवेदेति।
सेनकत्थेरगाथावण्णना निट्ठिता।

७. सम्भूतत्थेरगाथावण्णना

यो दन्धकालेतिआदिका आयस्मतो सम्भूतत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो बुद्धसुञ्ञे लोके चन्दभागाय नदिया तीरे किन्नरयोनियं निब्बत्तो। एकदिवसं अञ्ञतरं पच्चेकबुद्धं दिस्वा पसन्नमानसो वन्दित्वा कतञ्जली अज्जुनपुप्फेहि पूजं अकासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तित्वा सम्भूतोति लद्धनामो वयप्पत्तो भगवतो परिनिब्बानस्स पच्छा धम्मभण्डागारिकस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५२.२८-३६) –
‘‘चन्दभागानदीतीरे, अहोसिं किन्नरो तदा।
अद्दसं विरजं बुद्धं, सयम्भुं अपराजितं॥
‘‘पसन्नचित्तो सुमनो, वेदजातो कतञ्जली।
गहेत्वा अज्जुनं पुप्फं, सयम्भुं अभिपूजयिं॥
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा किन्नरं देहं, तावतिंसमगच्छहं॥
‘‘छत्तिसक्खत्तुं देविन्दो, देवरज्जमकारयिम्।
दसक्खत्तुं चक्कवत्ती, महारज्जमकारयिं॥
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियम्।
सुखेत्ते वप्पितं बीजं, सयम्भुम्हि अहो मम॥
‘‘कुसलं विज्जते मय्हं, पब्बजिं अनगारियम्।
पूजारहो अहं अज्ज, सक्यपुत्तस्स सासने॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा विमुत्तिसुखेन विहरन्तो वस्ससतपरिनिब्बुते भगवति वेसालिकेसु वज्जिपुत्तकेसु दस वत्थूनि पग्गय्ह ठितेसु काकण्डकपुत्तेन यसत्थेरेन उस्साहितेहि सत्तसतेहि खीणासवेहि तं दिट्ठिं भिन्दित्वा सद्धम्मं पग्गण्हन्तेहि धम्मविनयसङ्गहे कते तेसं वज्जिपुत्तकानं उद्धम्मउब्बिनयदीपने धम्मसंवेगेन थेरो –
२९१.
‘‘यो दन्धकाले तरति, तरणीये च दन्धये।
अयोनिसंविधानेन, बालो दुक्खं निगच्छति॥
२९२.
‘‘तस्सत्था परिहायन्ति, काळपक्खेव चन्दिमा।
आयसक्यञ्च पप्पोति, मित्तेहि च विरुज्झति॥
२९३.
‘‘यो दन्धकाले दन्धेति, तरणीये च तारये।
योनिसो संविधानेन, सुखं पप्पोति पण्डितो॥
२९४.
‘‘तस्सत्था परिपूरेन्ति, सुक्कपक्खेव चन्दिमा।
यसो कित्तिञ्च पप्पोति, मित्तेहि न विरुज्झती’’ति॥ –
इमा गाथा भणन्तो अञ्ञं ब्याकासि।
तत्थ यो दन्धकाले तरतीति किस्मिञ्चि कत्तब्बवत्थुस्मिं – ‘‘कप्पति नु खो, न नु खो कप्पती’’ति विनयकुक्कुच्चे उप्पन्ने याव वियत्तं विनयधरं पुच्छित्वा तं कुक्कुच्चं न विनोदेति, ताव दन्धकाले तस्स किच्चस्स दन्धायितब्बसमये तरति मद्दित्वा वीतिक्कमं करोति। तरणीये च दन्धयेति गहट्ठस्स ताव सरणगमनसीलसमादानादिके, पब्बजितस्स वत्तपटिवत्तकरणादिके समथविपस्सनानुयोगे च तरितब्बे सम्पत्ते सीघं तं किच्चं अननुयुञ्जित्वा – ‘‘आगमनमासे पक्खे वा करिस्सामी’’ति दन्धायेय्य, तं किच्चं अकरोन्तोव कालं वीतिनामेय्य। अयोनिसंविधानेनाति एवं दन्धायितब्बे तरन्तो तरितब्बे च दन्धायन्तो अनुपायसंविधानेन उपायसंविधानाभावेन बालो, मन्दबुद्धिको पुग्गलो, सम्पति आयतिञ्च दुक्खं अनत्थं पापुणाति।
तस्सत्था परिहायन्तीति तस्स तथारूपस्स पुग्गलस्स दिट्ठधम्मिकादिभेदा अत्था काळपक्खे चन्दिमा विय, परिहायन्ति दिवसे दिवसे परिक्खयं परियादानं गच्छन्ति। ‘‘असुको पुग्गलो अस्सद्धो अप्पसन्नो कुसीतो हीनवीरियो’’तिआदिना। आयसक्यं विञ्ञूहि गरहितब्बतं पप्पोति पापुणाति। मित्तेहि च विरुज्झतीति ‘‘एवं पटिपज्ज, मा एवं पटिपज्जा’’ति ओवाददायकेहि कल्याणमित्तेहि ‘‘अवचनीया मय’’न्ति ओवादस्स अनादानेनेव विरुद्धो नाम होति।
सेसगाथाद्वयस्स वुत्तविपरियायेन अत्थो वेदितब्बो। केचि पनेत्थ – ‘‘तरति दन्धये’’तिपदानं अत्थभावेन भावनाचित्तस्स पग्गहनिग्गहे उद्धरन्ति। तं पच्छिमगाथासु युज्जति। पुरिमा हि द्वे गाथा पब्बजितकालतो पट्ठाय चरितब्बं समणधम्मं अकत्वा कुक्कुच्चपकतताय दस वत्थूनि दीपेत्वा सङ्घेन निक्कड्ढिते वज्जिपुत्तके सन्धाय थेरेन वुत्ता। पच्छिमा पन अत्तसदिसे सम्मा पटिपन्ने सकत्थं निप्फादेत्वा ठितेति।
सम्भूतत्थेरगाथावण्णना निट्ठिता।

८. राहुलत्थेरगाथावण्णना

उभयेनातिआदिका आयस्मतो राहुलत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थारं एकं भिक्खुं सिक्खाकामानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेत्वा सेनासनविसोधनविज्जोतनादिकं उळारं पुञ्ञं कत्वा पणिधानमकासि। सो ततो चवित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अम्हाकं बोधिसत्तं पटिच्च यसोधराय देविया कुच्छिम्हि निब्बत्तित्वा राहुलोति लद्धनामो महता खत्तियपरिवारेन वड्ढि, तस्स पब्बज्जाविधानं खन्धके (महाव॰ १०५) आगतमेव। सो पब्बजित्वा सत्थु सन्तिके अनेकेहि सुत्तपदेहि सुलद्धोवादो परिपक्कञाणो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.२.६८-८५) –
‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो।
सत्तभूमम्हि पासादे, आदासं सन्थरिं अहं॥
‘‘खीणासवसहस्सेहि, परिकिण्णो महामुनि।
उपागमि गन्धकुटिं, द्विपदिन्दो नरासभो॥
‘‘विरोचेन्तो गन्धकुटिं, देवदेवो नरासभो।
भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ॥
‘‘येनायं जोतिता सेय्या, आदासोव सुसन्थतो।
तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥
‘‘सोण्णमया रूपिमया, अथो वेळुरियामया।
निब्बत्तिस्सन्ति पासादा, ये केचि मनसो पिया॥
‘‘चतुसट्ठिक्खत्तुं देविन्दो, देवरज्जं करिस्सति।
सहस्सक्खत्तुं चक्कवत्ती, भविस्सति अनन्तरा॥
‘‘एकवीसतिकप्पम्हि, विमलो नाम खत्तियो।
चातुरन्तो विजितावी, चक्कवत्ती भविस्सति॥
‘‘नगरं रेणुवती नाम, इट्ठकाहि सुमापितम्।
आयामतो तीणि सतं, चतुरस्ससमायुतं॥
‘‘सुदस्सनो नाम पासादो, विस्सकम्मेन मापितो।
कूटागारवरूपेतो, सत्तरतनभूसितो॥
‘‘दससद्दाविवित्तं तं, विज्जाधरसमाकुलम्।
सुदस्सनंव नगरं, देवतानं भविस्सति॥
‘‘पभा निग्गच्छते तस्स, उग्गच्छन्तेव सूरिये।
विरोचेस्सति तं निच्चं, समन्ता अट्ठयोजनं॥
‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
‘‘तुसिता सो चवित्वान, सुक्कमूलेन चोदितो।
गोतमस्स भगवतो, अत्रजो सो भविस्सति॥
‘‘सचेवसेय्य अगारं, चक्कवत्ती भवेय्य सो।
अट्ठानमेतं यं तादी, अगारे रतिमज्झगा॥
‘‘निक्खमित्वा अगारम्हा, पब्बजिस्सति सुब्बतो।
राहुलो नाम नामेन, अरहा सो भविस्सति॥
‘‘किकीव अण्डं रक्खेय्य, चामरी विय वालधिम्।
निपको सीलसम्पन्नो, ममं रक्खि महामुनि॥
‘‘तस्साहं धम्ममञ्ञाय, विहासिं सासने रतो।
सब्बासवे परिञ्ञाय, विहरामि अनासवो॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा अञ्ञं ब्याकरोन्तो –
२९५.
‘‘उभयेनेव सम्पन्नो, राहुलभद्दोति मं विदू।
यञ्चम्हि पुत्तो बुद्धस्स, यञ्च धम्मेसु चक्खुमा॥
२९६.
‘‘यञ्च मे आसवा खीणा, यञ्च नत्थि पुनब्भवो।
अरहा दक्खिणेय्योम्हि, तेविज्जो अमतद्दसो॥
२९७.
‘‘कामन्धा जालपच्छन्ना, तण्हाछदनछादिता।
पमत्तबन्धुना बद्धा, मच्छाव कुमिनामुखे॥
२९८.
‘‘तं कामं अहमुज्झित्वा, छेत्वा मारस्स बन्धनम्।
समूलं तण्हमब्बुय्ह, सीतिभूतोस्मि निब्बुतो’’ति॥ –
चतस्सो गाथा अभासि।
तत्थ उभयेनेव सम्पन्नोति जातिसम्पदा, पटिपत्तिसम्पदाति उभयसम्पत्तियापि सम्पन्नो समन्नागतो। राहुलभद्दोति मं विदूति ‘‘राहुलभद्दो’’ति मं सब्रह्मचारिनो सञ्जानन्ति। तस्स हि जातसासनं सुत्वा बोधिसत्तेन ‘‘राहु जातो, बन्धनं जात’’न्ति वुत्तवचनं उपादाय सुद्धोदनमहाराजा ‘‘राहुलो’’ति नामं गण्हि। तत्थ आदितो पितरा वुत्तपरियायमेव गहेत्वा आह – ‘‘राहुलभद्दोति मं विदू’’ति। भद्दोति च पसंसावचनमेतम्।
इदानि तं उभयसम्पत्तिं दस्सेतुं ‘‘यञ्चम्ही’’तिआदि वुत्तम्। तत्थ यन्ति यस्मा। च-सद्दो समुच्चयत्थो। अम्हि पुत्तो बुद्धस्साति सम्मासम्बुद्धस्स ओरसपुत्तो अम्हि। धम्मेसूति लोकियेसु लोकुत्तरेसु च धम्मेसु, चतुसच्चधम्मेसूति अत्थो। चक्खुमाति मग्गपञ्ञाचक्खुना चक्खुमा च अम्हीति योजेतब्बम्।
पुन अपरापरेहिपि परियायेहि अत्तनि उभयसम्पत्तिं दस्सेतुं – ‘‘यञ्च मे आसवा खीणा’’ति गाथमाह। तत्थ दक्खिणेय्योति दक्खिणारहो। अमतद्दसोति निब्बानस्स दस्सावी। सेसं सुविञ्ञेय्यमेव।
इदानि याय विज्जासम्पत्तिया च विमुत्तिसम्पत्तिया च अभावेन सत्तकायो कुमिने बन्धमच्छा विय संसारे परिवत्तति, तं उभयसम्पत्तिं अत्तनि दस्सेतुं ‘‘कामन्धा’’ति गाथाद्वयमाह। तत्थ कामेहि कामेसु वा अन्धाति कामन्धा। ‘‘छन्दो रागो’’तिआदिविभागेहि (चूळनि॰ अजितमाणवपुच्छानिद्देस ८) किलेसकामेहि रूपादीसु वत्थुकामेसु अनादीनवदस्सिताय अन्धीकता। जालपच्छन्नाति सकलं भवत्तयं अज्झोत्थरित्वा ठितेन विसत्तिकाजालेन पकारतो छन्ना पलिगुण्ठिता। तण्हाछदनछादिताति ततो एव तण्हासङ्खातेन छदनेन छादिता निवुता सब्बसो पटिकुज्जिता। पमत्तबन्धुना बद्धा, मच्छाव कुमिनामुखेति कुमिनामुखे मच्छबन्धानं मच्छपसिब्बकमुखे बद्धा मच्छा विय पमत्तबन्धुना मारेन येन कामबन्धनेन बद्धा इमे सत्ता ततो न निगच्छन्ति अन्तोबन्धनगताव होन्ति।
तं तथारूपं कामं बन्धनभूतं उज्झित्वा पुब्बभागपटिपत्तिया पहाय किलेसमारस्स बन्धनं छेत्वा, पुन अरियमग्गसत्थेन अनवसेसतो समुच्छिन्दित्वा ततो एव अविज्जासङ्खातेन मूलेन समूलं, कामतण्हादिकं तण्हं अब्बुय्ह उद्धरित्वा सब्बकिलेसदरथपरिळाहाभावतो, सीतिभूतो सउपादिसेसाय निब्बानधातुया निब्बुतो, अहं अस्मि होमीति अत्थो।
राहुलत्थेरगाथावण्णना निट्ठिता।

९. चन्दनत्थेरगाथावण्णना

जातरूपेनातिआदिका आयस्मतो चन्दनत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकतिंसे कप्पे बुद्धसुञ्ञे लोके रुक्खदेवता हुत्वा निब्बत्तो सुदस्सनं नाम पच्चेकबुद्धं पब्बतन्तरे वसन्तं दिस्वा पसन्नमानसो कुटजपुप्फेहि पूजं अकासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने कुले निब्बत्तित्वा चन्दनोति लद्धनामो वयप्पत्तो घरावासं वसन्तो सत्थु सन्तिके धम्मं सुत्वा सोतापन्नो अहोसि। सो एकं पुत्तं लभित्वा घरावासं पहाय पब्बजित्वा विपस्सनाय कम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो सत्थारं वन्दितुं सावत्थिं आगतो सुसाने वसति। तस्स आगतभावं सुत्वा पुराणदुतियिका अलङ्कतपटियत्ता दारकं आदाय महता परिवारेन थेरस्स सन्तिकं गच्छति – ‘‘इत्थिकुत्तादीहि नं पलोभेत्वा उप्पब्बाजेस्सामी’’ति। थेरो तं आगच्छन्तिं दूरतोव दिस्वा ‘‘इदानिस्सा अविसयो भविस्सामी’’ति यथारद्धं विपस्सनं उस्सुक्कापेत्वा छळभिञ्ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.५२.३७-४३) –
‘‘हिमवन्तस्साविदूरे , वसलो नाम पब्बतो।
बुद्धो सुदस्सनो नाम, वसते पब्बतन्तरे॥
‘‘पुप्फं हेमवन्तं मय्ह, वेहासं अगमासहम्।
तत्थद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं॥
‘‘पुप्फं कुटजमादाय, सिरे कत्वान अञ्जलिम्।
बुद्धस्स अभिरोपेसिं, सयम्भुस्स महेसिनो॥
‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
छळभिञ्ञो पन हुत्वा आकासे ठत्वा तस्सा धम्मं देसेत्वा सरणेसु च सीलेसु च पतिट्ठापेत्वा सयं अत्तना पुब्बे वसितट्ठानमेव गतो। सहायभिक्खूहि – ‘‘विप्पसन्नानि खो ते, आवुसो, इन्द्रियानि, कच्चि तया सच्चानि पटिविद्धानी’’ति पुट्ठो –
२९९.
‘‘जातरूपेन सञ्छन्ना, दासीगणपुरक्खता।
अङ्केन पुत्तमादाय, भरिया मं उपागमि॥
३००.
‘‘तञ्च दिस्वान आयन्तिं, सकपुत्तस्स मातरम्।
अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं॥
३०१.
‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ।
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ॥
३०२.
‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतम्।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥ –
इमाहि गाथाहि अत्तनो पटिपत्तिं कथेन्तो अञ्ञं ब्याकासि।
तत्थ जातरूपेन सञ्छन्नाति जातरूपमयेन सीसूपगादिअलङ्कारेन अलङ्करणवसेन पटिच्छादितसरीरा, सब्बाभरणभूसिताति अत्थो। दासीगणपुरक्खताति यथारहं अलङ्कतपटियत्तेन अत्तनो दासिगणेन पुरतो कता परिवारिताति अत्थो। अङ्केन पुत्तमादायाति ‘‘अपि नाम पुत्तम्पि दिस्वा गेहस्सितसातो भवेय्या’’ति पुत्तं अत्तनो अङ्केन गहेत्वा।
आयन्तिन्ति आगच्छन्तिम्। सकपुत्तस्स मातरन्ति मम ओरसपुत्तस्स जननिं, मय्हं पुराणदुतियिकन्ति अत्थो। सब्बमिदं थेरो अत्तनो कामरागसमुच्छेदं बहुमञ्ञन्तो वदति। योनिसो उदपज्जथाति ‘‘एवरूपापि नाम सम्पत्ति जराब्याधिमरणेहि अभिभुय्यति, अहो सङ्खारा अनिच्चा अधुवा अनस्सासिका’’ति एवं योनिसोमनसिकारो उप्पज्जि। सेसं हेट्ठा वुत्तनयमेव।
चन्दनत्थेरगाथावण्णना निट्ठिता।

१०. धम्मिकत्थेरगाथावण्णना

धम्मो हवेतिआदिका आयस्मतो धम्मिकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले मिगलुद्दको हुत्वा एकदिवसं अरञ्ञायतने देवपरिसाय सत्थु धम्मं देसेन्तस्स ‘‘धम्मो एसो वुच्चती’’ति देसनाय निमित्तं गण्हि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे ब्राह्मणकुले निब्बत्तित्वा धम्मिकोति लद्धनामो वयप्पत्तो जेतवनपटिग्गहणे लद्धप्पसादो पब्बजित्वा अञ्ञतरस्मिं गामकावासे आवासिको हुत्वा विहरन्तो आगन्तुकानं भिक्खूनं वत्तावत्तेसु उज्झानबहुलो अक्खमो अहोसि। तेन भिक्खू तं विहारं छड्डेत्वा पक्कमिंसु। सो एककोव अहोसि। विहारसामिको उपासको तं कारणं सुत्वा भगवतो तं पवत्तिं आरोचेसि। सत्था तं भिक्खुं पक्कोसेत्वा तमत्थं पुच्छित्वा तेन ‘‘एवं, भन्ते’’ति वुत्ते – ‘‘नायं इदानेव अक्खमो, पुब्बेपि अक्खमो अहोसी’’ति वत्वा भिक्खूहि याचितो रुक्खधम्मं (जा॰ १.१.७४) कथेत्वा उपरि तस्स ओवादं देन्तो –
३०३.
‘‘धम्मो हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहाति।
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी॥
३०४.
‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो।
अधम्मो निरयं नेति, धम्मो पापेति सुग्गतिं॥
३०५.
‘‘तस्मा हि धम्मेसु करेय्य छन्दं, इति मोदमानो सुगतेन तादिना।
धम्मे ठिता सुगतवरस्स सावका, नीयन्ति धीरा सरणवरग्गगामिनो॥
३०६.
‘‘विप्फोटितो गण्डमूलो, तण्हाजालो समूहतो।
सो खीणसंसारो न चत्थि किञ्चनं,
चन्दो यथा दोसिना पुण्णमासिय’’न्ति॥ – चतस्सो गाथा अभासि।
तत्थ धम्मोति लोकियलोकुत्तरो सुचरितधम्मो। रक्खतीति अपायदुक्खतो रक्खति, संसारदुक्खतो च विवट्टूपनिस्सयभूतो रक्खतियेव। धम्मचारिन्ति तं धम्मं चरन्तं पटिपज्जन्तम्। सुचिण्णोति सुट्ठु चिण्णो कम्मफलानि सद्दहित्वा सक्कच्चं चित्तीकत्वा उपचितो। सुखन्ति लोकियलोकुत्तरसुखम्। तत्थ लोकियं ताव कामावचरादिभेदो धम्मो यथासकं सुखं दिट्ठे वा धम्मे उपपज्जे वा अपरे वा परियाये आवहति निप्फादेति, इतरं पन विवट्टूपनिस्सये ठत्वा चिण्णो परम्पराय आवहतीति वत्तुं वट्टति अनुपनिस्सयस्स तदभावतो। एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारीति धम्मचारी पुग्गलो धम्मे सुचिण्णे तंनिमित्तं दुग्गतिं न गच्छतीति एसो धम्मे सुचिण्णे आनिसंसो उद्रयोति अत्थो।
यस्मा धम्मेनेव सुगतिगमनं, अधम्मेनेव च दुग्गतिगमनं, तस्मा ‘‘धम्मो अधम्मो’’ति इमे अञ्ञमञ्ञं असंकिण्णफलाति दस्सेतुं ‘‘न हि धम्मो’’तिआदिना दुतियं गाथमाह। तत्थ अधम्मोति धम्मपटिपक्खो दुच्चरितम्। समविपाकिनोति सदिसविपाका समानफला।
तस्माति यस्मा धम्माधम्मानं अयं यथावुत्तो विपाकभेदो, तस्मा। छन्दन्ति कत्तुकम्यताछन्दम्। इति मोदमानो सुगतेन तादिनाति इति एवं वुत्तप्पकारेन ओवाददानेन सुगतेन सम्मग्गतेन सम्मापटिपन्नेन इट्ठादीसु तादिभावप्पत्तिया तादिनामवता हेतुभूतेन मोदमानो तुट्ठिं आपज्जमानो धम्मेसु छन्दं करेय्याति योजना। एत्तावता वट्टं दस्सेत्वा इदानि विवट्टं दस्सेन्तो ‘‘धम्मे ठिता’’तिआदिमाह। तस्सत्थो – यस्मा सुगतस्स वरस्स सुगतेसु च वरस्स सम्मासम्बुद्धस्स सावका तस्स धम्मे ठिता धीरा अतिविय अग्गभूतसरणगामिनो तेनेव सरणगमनसङ्खाते धम्मे ठितभावेन सकलवट्टदुक्खतोपि नीयन्ति निस्सरन्ति, तस्मा हि धम्मेसु करेय्य छन्दन्ति।
एवं सत्थारा तीहि गाथाहि धम्मे देसिते देसनानुसारेन यथानिसिन्नोव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५२.४४-५०) –
‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे विपिने अहम्।
अद्दसं विरजं बुद्धं, देवसङ्घपुरक्खतं॥
‘‘चतुसच्चं पकासेन्तं, देसेन्तं अमतं पदम्।
अस्सोसिं मधुरं धम्मं, सिखिनो लोकबन्धुनो॥
‘‘घोसे चित्तं पसादेसिं, असमप्पटिपुग्गले।
तत्थ चित्तं पसादेत्वा, उत्तरिं दुत्तरं भवं॥
‘‘एकतिंसे इतो कप्पे, यं सञ्ञमलभिं तदा।
दुग्गतिं नाभिजानामि, घोससञ्ञायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
तथा अरहत्ते पतिट्ठितो। अरहत्तं पन पत्वा अत्तना अधिगतं विसेसं सत्थु निवेदेन्तो चरिमगाथाय अञ्ञं ब्याकासि।
तत्थ विप्फोटितोति विधुतो, मग्गञाणेन पटिनिस्सट्ठोति अत्थो। गण्डमूलोति अविज्जा। सा हि गण्डति सवति। ‘‘गण्डोति खो, भिक्खु, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति (सं॰ नि॰ ४.१०३; अ॰ नि॰ ६.२३; ८.५६; ९.१५; चूळनि॰ खग्गविसाणसुत्तनिद्देस १३७) एवं सत्थारा वुत्तस्स दुक्खमूलयोगतो, किलेसासुचिपग्घरणतो, उप्पादजराभङ्गेहि उद्धुमातपक्कपभिज्जनतो च, गण्डाभिधानस्स उपादानक्खन्धपञ्चकस्स मूलं कारणं तण्हाजालो समूहतोति तण्हासङ्खातो जालो मग्गेन समुग्घाटितो। सो खीणसंसारो न चत्थि किञ्चनन्ति सो अहं एवं पहीनतण्हाविज्जताय परिक्खीणसंसारो पहीनभवमूलत्ता एव न चत्थि, न च उपलब्भति रागादिकिञ्चनम्। चन्दो यथा दोसिना पुण्णमासियन्ति यथा नाम चन्दो अब्भमहिकादिदोसरहितो पुण्णमासियं परिपुण्णकाले एवं अहम्पि अरहत्ताधिगमेन अपेतरागादिकिञ्चनो परिपुण्णधम्मकोट्ठासो अहोसिन्ति।
धम्मिकत्थेरगाथावण्णना निट्ठिता।

११. सप्पकत्थेरगाथावण्णना

यदा बलाकातिआदिका आयस्मतो सप्पकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकतिंसे कप्पे महानुभावो नागराजा हुत्वा निब्बत्तो सम्भवस्स नाम पच्चेकबुद्धस्स अब्भोकासे समापत्तिया निसिन्नस्स महन्तं पदुमं गहेत्वा उपरिमुद्धनि धारेन्तो पूजं अकासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा सप्पकोति लद्धनामो विञ्ञुतं पत्तो भगवतो सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा अजकरणिया नाम नदिया तीरे लेणगिरिविहारे वसन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५२.७८-८३) –
‘‘हिमवन्तस्साविदूरे, रोमसो नाम पब्बतो।
बुद्धोपि सम्भवो नाम, अब्भोकासे वसी तदा॥
‘‘भवना निक्खमित्वान, पदुमं धारयिं अहम्।
एकाहं धारयित्वान, भवनं पुनरागमिं॥
‘‘एकतिंसे इतो कप्पे, यं बुद्धमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
सो अरहत्तं पत्वा सत्थारं वन्दितुं सावत्थिं आगतो ञातीहि उपट्ठीयमानो तत्थ कतिपाहं वसित्वा धम्मं देसेत्वा ञातके सरणेसु च सीलेसु च पतिट्ठापेत्वा यथावुत्तट्ठानमेव गन्तुकामो अहोसि। तं ञातका ‘‘इधेव, भन्ते, वसथ, मयं पटिजग्गिस्सामा’’ति याचिंसु। सो गमनाकारं दस्सेत्वा ठितो अत्तना वसितट्ठानकित्तनापदेसेन विवेकाभिरतिं पकासेन्तो –
३०७.
‘‘यदा बलाका सुचिपण्डरच्छदा, काळस्स मेघस्स भयेन तज्जिता।
पलेहिति आलयमालयेसिनी, तदा नदी अजकरणी रमेति मं॥
३०८.
‘‘यदा बलाका सुविसुद्धपण्डरा, काळस्स मेघस्स भयेन तज्जिता।
परियेसति लेणमलेणदस्सिनी, तदा नदी अजकरणी रमेति मं॥
३०९.
‘‘कं नु तत्थ न रमेन्ति, जम्बुयो उभतो तहिम्।
सोभेन्ती आपगाकूलं, मम लेणस्स पच्छतो॥
३१०.
‘‘तामतमदसङ्घसुप्पहीना , भेका मन्दवती पनादयन्ति।
नाज्ज गिरिनदीहि विप्पवाससमयो,
खेमा अजकरणी सिवा सुरम्मा’’ति॥ – चतस्सो गाथा अभासि।
तत्थ यदाति यस्मिं काले। बलाकाति बलाकासकुणिका। सुचिपण्डरच्छदाति सुचिसुद्धधवलपक्खा। काळस्स मेघस्स भयेन तज्जिताति जलभारभरितताय काळस्स अञ्जनगिरिसन्निकासस्स पावुस्सकमेघस्स गज्जतो वुट्ठिभयेन निब्बिज्जिता भिंसापिता। पलेहितीति गोचरभूमितो उप्पतित्वा गमिस्सति। आलयन्ति निलयं अत्तनो कुलावकम्। आलयेसिनीति तत्थ आलयनं निलीयनमेव इच्छन्ती। तदा नदी अजकरणी रमेति मन्ति तस्मिं पावुस्सककाले अजकरणीनामिका नदी नवोदकस्स पूरा हारहारिनी कुलङ्कसा मं रमेति मम चित्तं आराधेतीति उतुपदेसविसेसकित्तनापदेसेन विवेकाभिरतिं पकासेसि।
सुविसुद्धपण्डराति सुट्ठु विसुद्धपण्डरवण्णा, असम्मिस्सवण्णा सब्बसेताति अत्थो। परियेसतीति मग्गति। लेणन्ति वसनट्ठानम्। अलेणदस्सिनीति वसनट्ठानं अपस्सन्ती। पुब्बे निबद्धवसनट्ठानस्स अभावेन अलेणदस्सिनी, इदानि पावुस्सककाले मेघगज्जितेन आहितगब्भा परियेसति लेणन्ति निबद्धवसनट्ठानं कुलावकं करोतीति अत्थो।
कं नु तत्थ…पे॰… पच्छतोति मम वसनकमहालेणस्स पच्छतो पच्छाभागे आपगाकूलं अजकरणीनदिया उभतोतीरं तहिं तहिं इतो चितो च सोभेन्तियो निच्चकालं फलभारनमितसाखा सिनिद्धपण्णच्छाया जम्बुयो तत्थ तस्मिं ठाने कं नाम सत्तं न रमेन्ति नु, सब्बं रमेन्तियेव।
तामतमदसङ्घसुप्पहीनाति अमतं वुच्चति अगदं, तेन मज्जन्तीति अमतमदा, सप्पा, तेसं सङ्घो अमतमदसङ्घो, ततो सुट्ठु पहीना अपगता। भेका मण्डूकियो, मन्दवती सरवतियो, पनादयन्ति तं ठानं मधुरेन वस्सितेन निन्नादयन्ति। नाज्ज गिरिनदीहि विप्पवाससमयोति अज्ज एतरहि अञ्ञाहिपि पब्बतेय्याहि नदीहि विप्पवाससमयो न होति, विसेसतो पन वाळमच्छसुसुमारादिविरहिततो खेमा अजकरणी नदी। सुन्दरतलतित्थपुलिनसम्पत्तिया सिवा। सुट्ठु रम्मा रमणीया, तस्मा तत्थेव मे मनो रमतीति अधिप्पायो।
एवं पन वत्वा ञातके विस्सज्जेत्वा अत्तनो वसनट्ठानमेव गतो। सुञ्ञागाराभिरतिदीपनेन इदमेव च थेरस्स अञ्ञाब्याकरणं अहोसीति।
सप्पकत्थेरगाथावण्णना निट्ठिता।

१२. मुदितत्थेरगाथावण्णना

पब्बजिन्तिआदिका आयस्मतो मुदितत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो एकं मञ्चमदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे गहपतिकुले निब्बत्तित्वा मुदितोति लद्धनामो विञ्ञुतं पापुणि। तेन च समयेन तं कुलं रञ्ञा केनचिदेव करणीयेन पलिबुद्धं अहोसि। मुदितो राजभयाभीतो पलायित्वा अरञ्ञं पविट्ठो अञ्ञतरस्स खीणासवत्थेरस्स वसनट्ठानं उपगच्छि। थेरो तस्स भीतभावं ञत्वा ‘‘मा भायी’’ति समस्सासेसि। सो ‘‘कित्तकेन नु खो, भन्ते, कालेन इदं मे भयं वूपसमेस्सती’’ति पुच्छित्वा ‘‘सत्तट्ठमासे अतिक्कमित्वा’’ति वुत्ते – ‘‘एत्तकं कालं अधिवासेतुं न सक्कोमि, पब्बजिस्सामहं, भन्ते, पब्बाजेथ म’’न्ति जीवितरक्खणत्थं पब्बज्जं याचि। थेरो तं पब्बाजेसि। सो पब्बजित्वा सासने पटिलद्धसद्धो भये वूपसन्तेपि समणधम्मंयेव रोचेन्तो कम्मट्ठानं गहेत्वा विपस्सनाय कम्मं करोन्तो – ‘‘अरहत्तं अप्पत्वा इमस्मा वसनगब्भा बहि न निक्खमिस्सामी’’तिआदिना पटिञ्ञं कत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.३६.३०-३३) –
‘‘विपस्सिनो भगवतो, लोकजेट्ठस्स तादिनो।
एकं मञ्चं मया दिन्नं, पसन्नेन सपाणिना॥
‘‘हत्थियानं अस्सयानं, दिब्बयानं समज्झगम्।
तेन मञ्चकदानेन, पत्तोम्हि आसवक्खयं॥
‘‘एकनवुतितो कप्पे, यं मञ्चमददिं तदा।
दुग्गतिं नाभिजानामि, मञ्चदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा विमुत्तिसुखं पटिसंवेदेन्तो सहायभिक्खूहि अधिगतं पुच्छितो अत्तनो पटिपन्नाकारं कथेन्तो –
३११.
‘‘पब्बजिं जीविकत्थोहं, लद्धान उपसम्पदम्।
ततो सद्धं पटिलभिं, दळ्हवीरियो परक्कमिं॥
३१२.
‘‘कामं भिज्जतुयं कायो, मंसपेसी विसीयरुम्।
उभो जण्णुकसन्धीहि, जङ्घायो पपतन्तु मे॥
३१३.
‘‘नासिस्सं न पिविस्सामि, विहारा च न निक्खमे।
नपि पस्सं निपातेस्सं, तण्हासल्ले अनूहते॥
३१४.
‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्कमम्।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥ –
चतस्सो गाथा अभासि।
तत्थ जीविकत्थोति जीविकाय अत्थिको जीविकप्पयोजनो। ‘‘एत्थ पब्बजित्वा निब्भयो सुखेन अकिलमन्तो जीविस्सामी’’ति एवं जीविकत्थाय पब्बजिन्ति अत्थो। लद्धान उपसम्पदन्ति पठमं सामणेरपब्बज्जायं ठितो ञत्तिचतुत्थेन कम्मेन उपसम्पदं लभित्वा। ततो सद्धं पटिलभिन्ति ततो उपसम्पन्नकालतो पट्ठाय कल्याणमित्ते सेवन्तो द्वे मातिका, तिस्सो अनुमोदना, एकच्चं सुत्तं, समथकम्मट्ठानं, विपस्सनाविधिञ्च उग्गण्हन्तो बुद्धादीनं महानुभावतं दिस्वा – ‘‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति रतनत्तये सद्धं पटिलभिम्। दळ्हवीरियो परक्कमिन्ति एवं पटिलद्धसद्धो हुत्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव सच्चपटिवेधाय दळ्हवीरियो थिरवीरियो हुत्वा परक्कमिं, अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय सम्मदेव पदहिम्।
यथा पन परक्कमिं, तं दस्सेतुं ‘‘काम’’न्तिआदि वुत्तम्। तत्थ कामन्ति यथाकामं एकंसतो वा भिज्जतु। अयं कायोति अयं मम पूतिकायो, इमिना वीरियपतापेन भिज्जति चे, भिज्जतु छिन्नभिन्नं होतु। मंसपेसी विसीयरुन्ति इमिना दळ्हपरक्कमेन इमस्मा काया मंसपेसियो विसीयन्ति चे, विसीयन्तु इतो चितो विद्धंसन्तु। उभो जण्णुकसन्धीहि, जङ्घायो पपतन्तु मेति उभोहि जण्णुकसन्धीहि सह मम उभो जङ्घायो सत्थियो ऊरुबन्धतो भिज्जित्वा भूमियं पपतन्तु। ‘‘म’’न्तिपि पाठो, सो एवत्थो। सेसं हेट्ठा वुत्तनयमेव।
मुदितत्थेरगाथावण्णना निट्ठिता।
चतुक्कनिपातवण्णना निट्ठिता।