२. दुकनिपातो
१. पठमवग्गो
१. उत्तरत्थेरगाथावण्णना
दुकनिपाते नत्थि कोचि भवो निच्चोतिआदिका आयस्मतो उत्तरत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो सुमेधस्स भगवतो काले विज्जाधरो हुत्वा आकासेन विचरति। तेन च समयेन सत्था तस्स अनुग्गण्हनत्थं वनन्तरे अञ्ञतरस्मिं रुक्खमूले निसीदि छब्बण्णबुद्धरंसियो विस्सज्जेन्तो। सो अन्तलिक्खेन गच्छन्तो भगवन्तं दिस्वा पसन्नचित्तो आकासतो ओरुय्ह सुविसुद्धेहि विपुलेहि कणिकारपुप्फेहि भगवन्तं पूजेसि, पुप्फानि बुद्धानुभावेन सत्थु उपरि छत्ताकारेन अट्ठंसु, सो तेन भिय्योसोमत्ताय पसन्नचित्तो हुत्वा अपरभागे कालं कत्वा तावतिंसे निब्बत्तित्वा उळारं दिब्बसम्पत्तिं अनुभवन्तो यावतायुकं तत्थ ठत्वा ततो चुतो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणमहासालपुत्तो हुत्वा निब्बत्ति, उत्तरोतिस्स नामं अहोसि। सो विञ्ञुतं पत्तो ब्राह्मणविज्जासु निप्फत्तिं गन्त्वा जातिया रूपेन विज्जाय वयेन सीलाचारेन च लोकस्स सम्भावनीयो जातो। तस्स तं सम्पत्तिं दिस्वा वस्सकारो मगधमहामत्तो अत्तनो धीतरं दातुकामो हुत्वा अत्तनो अधिप्पायं पवेदेसि। सो निस्सरणज्झासयताय तं पटिक्खिपित्वा कालेन कालं धम्मसेनापतिं पयिरुपासन्तो तस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा वत्तसम्पन्नो हुत्वा थेरं उपट्ठहति।
तेन च समयेन थेरस्स अञ्ञतरो आबाधो उप्पन्नो, तस्स भेसज्जत्थाय उत्तरो सामणेरो पातोव पत्तचीवरमादाय विहारतो निक्खन्तो अन्तरामग्गे तळाकस्स तीरे पत्तं ठपेत्वा उदकसमीपं गन्त्वा मुखं धोवति। अथ अञ्ञतरो उमङ्गचोरो आरक्खपुरिसेहि अनुबद्धो अग्गद्वारेनेव नगरतो निक्खमित्वा पलायन्तो अत्तना गहितं रतनभण्डिकं सामणेरस्स पत्ते पक्खिपित्वा पलायि। सामणेरो पत्तसमीपं उपगतो। चोरं अनुबन्धन्ता राजपुरिसा सामणेरस्स पत्ते भण्डिकं दिस्वा, ‘‘अयं चोरो, इमिना चोरियं कत’’न्ति सामणेरं पच्छाबाहं बन्धित्वा वस्सकारस्स ब्राह्मणस्स दस्सेसुम्। वस्सकारो च तदा रञ्ञो विनिच्छये नियुत्तो हुत्वा छेज्जभेज्जं अनुसासति। सो ‘‘पुब्बे मम वचनं नादियि, सुद्धपासण्डियेसु पब्बजी’’ति च बद्धाघातत्ता कम्मं असोधेत्वाव जीवन्तमेव तं सूले उत्तासेसि।
अथस्स भगवा ञाणपरिपाकं ओलोकेत्वा तं ठानं गन्त्वा विप्फुरन्तहत्थनखमणिमयूखसम्भिन्नसिताभताय पग्घरन्तजातिहिङ्गुलकसुवण्णरसधारं विय जालागुण्ठितमुदुतलुनदीघङ्गुलिहत्थं उत्तरस्स सीसे ठपेत्वा, ‘‘उत्तर, इदं ते पुरिमकम्मस्स फलं उप्पन्नं, तत्थ तया पच्चवेक्खणबलेन अधिवासना कातब्बा’’ति वत्वा अज्झासयानुरूपं धम्मं देसेसि। उत्तरो अमताभिसेकसदिसेन सत्थु हत्थसम्फस्सेन सञ्जातप्पसादसोमनस्सताय उळारं पीतिपामोज्जं पटिलभित्वा यथापरिचितं विपस्सनामग्गं समारूळ्हो ञाणस्स परिपाकं गतत्ता सत्थु च देसनाविलासेन तावदेव मग्गपटिपाटिया सब्बकिलेसे खेपेत्वा छळभिञ्ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.५६.५५-९२) –
‘‘सुमेधो नाम सम्बुद्धो, बात्तिंसवरलक्खणो।
विवेककामो भगवा, हिमवन्तमुपागमि॥
‘‘अज्झोगाहेत्वा हिमवन्तं, अग्गो कारुणिको मुनि।
पल्लङ्कं आभुजित्वान, निसीदि परिसुत्तमो॥
‘‘विज्जाधरो तदा आसिं, अन्तलिक्खचरो अहम्।
तिसूलं सुगतं गय्ह, गच्छामि अम्बरे तदा॥
‘‘पब्बतग्गे यथा अग्गि, पुण्णमायेव चन्दिमा।
वनं ओभासते बुद्धो, सालराजाव फुल्लितो॥
‘‘वनग्गा निक्खमित्वान, बुद्धरंसीभिधावरे।
नळग्गिवण्णसङ्कासा, दिस्वा चित्तं पसादयिं॥
‘‘विचिनं अद्दसं पुप्फं, कणिकारं देवगन्धिकम्।
तीणि पुप्फानि आदाय, बुद्धसेट्ठमपूजयिं॥
‘‘बुद्धस्स आनुभावेन, तीणि पुप्फानि मे तदा।
उद्धंवण्टा अधोपत्ता, छायं कुब्बन्ति सत्थुनो॥
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
‘‘तत्थ मे सुकतं ब्यम्हं, कणिकारीति ञायति।
सट्ठियोजनमुब्बेधं, तिंसयोजनवित्थतं॥
‘‘सहस्सकण्डं सतभेण्डु, धजालु हरितामयम्।
सतसहस्सनिय्यूहा, ब्यम्हे पातुभविंसु मे॥
‘‘सोण्णमया मणिमया, लोहितङ्कमयापि च।
फलिकापि च पल्लङ्का, येनिच्छका यदिच्छका॥
‘‘महारहञ्च सयनं, तूलिका विकतीयुतम्।
उद्धलोमिञ्च एकन्तं, बिम्बोहनसमायुतं॥
‘‘भवना निक्खमित्वान, चरन्तो देवचारिकम्।
यथा इच्छामि गमनं, देवसङ्घपुरक्खतो॥
‘‘पुप्फस्स हेट्ठा तिट्ठामि, उपरिच्छदनं मम।
समन्ता योजनसतं, कणिकारेहि छादितं॥
‘‘सट्ठितूरियसहस्सानि, सायं पातं उपट्ठहुम्।
परिवारेन्ति मं निच्चं, रत्तिन्दिवमतन्दिता॥
‘‘तत्थ नच्चेहि गीतेहि, ताळेहि वादितेहि च।
रमामि खिड्डा रतिया, मोदामि कामकामहं॥
‘‘तत्थ भुत्वा पिवित्वा च, मोदामि तिदसे तदा।
नारीगणेहि सहितो, मोदामि ब्यम्हमुत्तमे॥
‘‘सतानं पञ्चक्खत्तुञ्च, देवरज्जमकारयिम्।
सतानं तीणिक्खत्तुञ्च, चक्कवत्ती अहोसहम्।
पदेसरज्जं विपुलं, गणनातो असङ्खियं॥
‘‘भवे भवे संसरन्तो, महाभोगं लभामहम्।
भोगे मे ऊनता नत्थि, बुद्धपूजायिदं फलं॥
‘‘दुवे भवे संसरामि, देवत्ते अथ मानुसे।
अञ्ञं गतिं न जानामि, बुद्धपूजायिदं फलं॥
‘‘दुवे कुले पजायामि, खत्तिये चापि ब्राह्मणे।
नीचे कुले न जानामि, बुद्धपूजायिदं फलं॥
‘‘हत्थियानं अस्सयानं, सिविकं सन्दमानिकम्।
लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं॥
‘‘दासीगणं दासगणं, नारियो समलङ्कता।
लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं॥
‘‘कोसेय्यकम्बलियानि , खोमकप्पासिकानि च।
लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं॥
‘‘नववत्थं नवफलं, नवग्गरसभोजनम्।
लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं॥
‘‘इमं खाद इमं भुञ्ज, इमम्हि सयने सय।
लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं॥
‘‘सब्बत्थ पूजितो होमि, यसो अच्चुग्गतो मम।
महापक्खो सदा होमि, अभेज्जपरिसो सदा।
ञातीनं उत्तमो होमि, बुद्धपूजायिदं फलं॥
‘‘सीतं उण्हं न जानामि, परिळाहो न विज्जति।
अथो चेतसिकं दुक्खं, हदये मे न विज्जति॥
‘‘सुवण्णवण्णो हुत्वान, संसरामि भवाभवे।
वेवण्णियं न जानामि, बुद्धपूजायिदं फलं॥
‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो।
सावत्थियं पुरे जातो, महासाले सुअड्ढके॥
‘‘पञ्च कामगुणे हित्वा, पब्बजिं अनगारियम्।
जातिया सत्तवस्सोहं, अरहत्तमपापुणिं॥
‘‘उपसम्पादयी बुद्धो, गुणमञ्ञाय चक्खुमा।
तरुणो पूजनीयोहं, बुद्धपूजायिदं फलं॥
‘‘दिब्बचक्खु विसुद्धं मे, समाधिकुसलो अहम्।
अभिञ्ञापारमिप्पत्तो, बुद्धपूजायिदं फलं॥
‘‘पटिसम्भिदा अनुप्पत्तो, इद्धिपादेसु कोविदो।
धम्मेसु पारमिप्पत्तो, बुद्धपूजायिदं फलं॥
‘‘तिंसकप्पसहस्सम्हि, यं बुद्धमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
छळभिञ्ञो पुन हुत्वा सूलतो उट्ठहित्वा परानुद्दयाय आकासे ठत्वा पाटिहारियं दस्सेसि। महाजनो अच्छरियब्भुतचित्तजातो अहोसि। तावदेवस्स वणो संरूळ्हि, सो भिक्खूहि, ‘‘आवुसो, तादिसं दुक्खं अनुभवन्तो कथं त्वं विपस्सनं अनुयुञ्जितुं असक्खी’’ति पुट्ठो, ‘‘पगेव मे, आवुसो, संसारे आदीनवो, सङ्खारानञ्च सभावो सुदिट्ठो, एवाहं तादिसं दुक्खं अनुभवन्तोपि असक्खिं विपस्सनं वड्ढेत्वा विसेसं अधिगन्तु’’न्ति दस्सेन्तो –
१२१.
‘‘नत्थि कोचि भवो निच्चो, सङ्खारा वापि सस्सता।
उप्पज्जन्ति च ते खन्धा, चवन्ति अपरापरं॥
१२२.
‘‘एतमादीनवं ञत्वा, भवेनम्हि अनत्थिको।
निस्सटो सब्बकामेहि, पत्तो मे आसवक्खयो’’ति॥ –
इमं गाथाद्वयं अभासि।
तत्थ नत्थि कोचि भवो निच्चोति कम्मभवो उपपत्तिभवो कामभवो रूपभवो अरूपभवो सञ्ञीभवो असञ्ञीभवो नेवसञ्ञीनासञ्ञीभवो एकवोकारभवो चतुवोकारभवो पञ्चवोकारभवोति एवंभेदो, तत्थापि हीनो मज्झिमो उक्कट्ठो दीघायुको सुखबहुलो वोमिस्ससुखदुक्खोति एवंविभागो योकोचि निच्चो धुवो थिरो अपलोकियधम्मो नत्थि तं तं कारणं पटिच्च समुप्पन्नत्ता। यस्मा च एतदेवं, तस्मा सङ्खारा वापि सस्सता नत्थीति योजना। पच्चयेहि सङ्खतत्ता ‘‘सङ्खारा’’ति लद्धनामे हि पञ्चक्खन्धे उपादाय भवसमञ्ञाय सङ्खाराव हुत्वा सम्भूता जरामरणेन च विपरिणमन्तीति असस्सता विपरिणामधम्मा। तथा हि ते ‘‘सङ्खारा’’ति वुच्चन्ति। तेनाह उप्पज्जन्ति च ते खन्धा, चवन्ति अपरापरन्ति। ते भवपरियायेन सङ्खारपरियायेन च वुत्ता पञ्चक्खन्धा यथापच्चयं अपरापरं उप्पज्जन्ति, उप्पन्ना च जराय परिपीळिता हुत्वा चवन्ति परिभिज्जन्तीति अत्थो। एतेन ‘‘भवो, सङ्खारा’’ति च लद्धवोहारा पञ्चक्खन्धा उदयब्बयसभावाति दस्सेति। यस्मा तिलक्खणं आरोपेत्वा सङ्खारे सम्मसन्तस्स तयोपि भवा आदित्तं विय सङ्खते आदीनवं दोसं पगेव विपस्सनापञ्ञाय जानित्वा अनिच्चलक्खणेहि दिट्ठा सङ्खारा दुक्खानत्ता विभूततरा उपट्ठहन्ति, तेनाह भगवा – ‘‘यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति (सं॰ नि॰ ३.१५)।
यस्मा तिलक्खणं आरोपेत्वा सङ्खारे सम्मसन्तस्स तयोपि भवा आदित्तं विय अगारं सप्पटिभया उपट्ठहन्ति, तस्मा आह ‘‘भवेनम्हि अनत्थिको’’ति। एवं पन सब्बसो भवेहि विनिवत्तियमानस्स कामेसु अपेक्खाय लेसोपि न सम्भवतियेव, तेनाह ‘‘निस्सटो सब्बकामेही’’ति, अम्हीति योजना। मानुसेहि विय दिब्बेहिपि कामेहि निवत्तितचित्तोस्मीति अत्थो। पत्तो मे आसवक्खयोति यस्मा एवं सुपरिमज्जितसङ्खारो भवेसु सुपरिदिट्ठादीनवो कामेसु च अनासत्तमानसो तस्मा सूलमत्थके निसिन्नेनापि मे मया पत्तो अधिगतो आसवक्खयो निब्बानं अरहत्तञ्चाति। अञ्ञेहि च सब्रह्मचारीहि अप्पत्तमानसेहि तदधिगमाय उस्साहो करणीयोति भिक्खूनं ओवादमदासि।
उत्तरत्थेरगाथावण्णना निट्ठिता।
२. पिण्डोलभारद्वाजत्थेरगाथावण्णना
नयिदं अनयेनातिआदिका आयस्मतो पिण्डोलभारद्वाजत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले सीहयोनियं निब्बत्तित्वा पब्बतगुहायं विहरति। भगवा तस्स अनुग्गहं कातुं गोचराय पक्कन्तकाले सयनगुहं पविसित्वा निरोधं समापज्जित्वा निसीदि। सीहो गोचरं गहेत्वा निवत्तो गुहाद्वारे भगवन्तं दिस्वा हट्ठतुट्ठो जलजथलजपुप्फेहि पूजं कत्वा चित्तं पसादेन्तो भगवतो आरक्खत्थाय अरञ्ञे वाळमिगे अपनेतुं तीसु वेलासु सीहनादं नदन्तो बुद्धगताय सतिया अट्ठासि। यथा पठमदिवसं, एवं सत्ताहं पूजेसि। भगवा सत्ताहच्चयेन निरोधा वुट्ठहित्वा ‘‘वत्तिस्सति इमस्स एत्तको उपनिस्सयो’’ति तस्स पस्सन्तस्सेव आकासं पक्खन्दित्वा विहारमेव गतो। सीहो पालिलेय्यकहत्थी विय बुद्धवियोगदुक्खं अधिवासेतुं असक्कोन्तो कालं कत्वा हंसवतीनगरे महाभोगकुले निब्बत्तित्वा वयप्पत्तो नगरवासीहि सद्धिं विहारं गतो धम्मदेसनं सुत्वा सत्ताहं महादानं पवत्तेत्वा यावजीवं पुञ्ञानि कत्वा अपरापरं देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो काले कोसम्बियं रञ्ञो उतेनस्स पुरोहितपुत्तो हुत्वा निब्बत्ति भारद्वाजो नाम नामेन। सो वयप्पत्तो तयो वेदे उग्गहेत्वा पञ्च माणवकसतानि मन्ते वाचेन्तो महग्घसभावेन अननुरूपाचारत्ता तेहि परिच्चज्जन्तो राजगहं गन्त्वा भगवतो भिक्खुसङ्घस्स च लाभसक्कारं दिस्वा सासने पब्बजित्वा भोजने अमत्तञ्ञू हुत्वा विचरन्तो सत्थारा उपायेन मत्तञ्ञुताय पतिट्ठापितो विपस्सनं पट्ठपेत्वा नचिरस्सेव छळभिञ्ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.५०.१०४-१०९) –
‘‘मिगलुद्दो पुरे आसिं, विपिने विचरं तदा।
अद्दसं विरजं बुद्धं, सब्बधम्मान पारगुं॥
‘‘पियालफलमादाय, बुद्धसेट्ठस्सदासहम्।
पुञ्ञक्खेत्तस्स वीरस्स, पसन्नो सेहि पाणिभि॥
‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
छळभिञ्ञो पन हुत्वा ‘‘भगवतो सम्मुखा यं सावकेहि पत्तब्बं, तं मया पत्त’’न्ति, भिक्खुसङ्घे च ‘‘यस्स मग्गे वा फले वा कङ्खा अत्थि, सो मं पुच्छतू’’ति सीहनादं नदि। तेन तं भगवा, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं सीहनादिकानं यदिदं पिण्डोलभारद्वाजो’’ति (अ॰ नि॰ १.१८८, १९५) एतदग्गे ठपेसि। सो एकदिवसं अत्तनो सन्तिकं उपगतं गिहिकाले सहायभूतं मच्छरिं मिच्छादिट्ठिब्राह्मणं अनुकम्पमानो तस्स दानकथं कथेत्वा तेन च ‘‘अयं मम धनं विनासेतुकामो’’ति भकुटिं कत्वापि ‘‘तुय्हं एकभत्तं देमी’’ति वुत्ते, ‘‘तं सङ्घस्स देहि मा मय्ह’’न्ति सङ्घस्स परिणामेसि। पुन ब्राह्मणेन ‘‘अयं मं बहूनं दापेतुकामो’’ति अप्पच्चये पकासिते दुतियदिवसं धम्मसेनापतिना सङ्घगताय दक्खिणाय महप्फलभावप्पकासनेन तं पसादेत्वा, ‘‘अयं ब्राह्मणो ‘आहारगेधेन मं दाने नीयोजेसी’ति मञ्ञति, आहारस्स पन मया सब्बसो परिञ्ञातभावं न जानाति, हन्द नं जानापेमी’’ति –
१२३.
‘‘नयिदं अनयेन जीवितं, नाहारो हदयस्स सन्तिको।
आहारट्ठितिको समुस्सयो, इति दिस्वान चरामि एसनं॥
१२४.
‘‘पङ्कोति हि नं अवेदयुं, यायं वन्दनपूजना कुलेसु।
सुखुमं सल्लं दुरुब्बहं, सक्कारो कापुरिसेन दुज्जहो’’ति॥ –
गाथाद्वयं अभासि।
तत्थ नयिदं अनयेन जीवितन्ति इदं मम जीवितं अनयेन अञायेन वेळुदानपुप्फदानादिअनेसनाय न होति जीवितनिकन्तिया अभावतो। नाहारो हदयस्स सन्तिकोति आहारो च आहरियमानो मग्गफलञाणं विय हदयस्स चित्तस्स सन्तिकरो न होति, केवलं पन सज्जुकं खुदापटिघातमत्तं करोतीति अधिप्पायो। अथ वा नाहारो हदयस्स सन्तिकोति आहारो रसतण्हावत्थु मे हदयस्स सन्तिको आसत्तो न होति रसतण्हाय एव अभावतो। ‘‘सन्तिके’’तिपि पठन्ति। यो हि आहारगिद्धो लाभसक्कारप्पसुतो विचरति, तस्स आहारो हदयस्स सन्तिके नाम अभिण्हं मनसिकातब्बतो। यो पन परिञ्ञाताहारो, सो तत्थ पहीनच्छन्दरागो, न तस्साहारो हदयस्स सन्तिके नाम – ‘‘कथं नु खो लभेय्य’’न्तिआदिमनसिकरणस्सेव अभावतो। यदि हि जीवितनिकन्ति आहाररसतण्हा च नत्थि, अथ कस्मा पिण्डाय चरसीति अनुयोगं मनसि कत्वा आह ‘‘आहारट्ठितिको समुस्सयो, इति दिस्वान चरामि एसन’’न्ति। आहारो भोजनं ठिति ठानं पच्चयो एतस्साति आहारट्ठितिको। ‘‘आहारपटिबद्धवुत्तिको समुस्सयो कायो’’इति दिस्वान एवं ञत्वा इममत्थं बुद्धियं ठपेत्वा चरामि एसनं, भिक्खापरियेसनं करोमीति अत्थो।
पच्चयनिमित्तं कुलानि उपसङ्कमन्तो तत्थ वन्दनपूजनाहि लाभसक्कारेहि च बज्झतीति एवं मादिसेसु न चिन्तेतब्बन्ति दस्सेन्तो ‘‘पङ्को’’तिगाथं अभासि। तस्सत्थो – या अयं पच्चयनिमित्तं उपगतानं पब्बजितानं कुलेसु गेहवासीसु पवत्तिस्सति गुणसम्भावना पूजना च, यस्मा तं अभावितत्तानं ओसीदापनट्ठेन मलीनभावकरणेन च पङ्को कद्दमोति बुद्धादयो अवेदयुं अब्भञ्ञासुं पवेदेसुं वा, तस्मा सा सप्पुरिसानं बन्धाय न होति सक्कारासाय पगेव पहीनत्ता। असप्पुरिसस्स पन सक्कारासा दुविञ्ञेय्यसभावताय पीळाजननतो अन्तो तुदनतो उद्धरितुं असक्कुणेय्यतो च सुखुमं सल्लं दुरुब्बहम्। ततो एव तेन सक्कारो कापुरिसेन दुज्जहो दुरुब्बहेय्यो तस्स पहानपटिपत्तिया अप्पटिपज्जनतो, सक्कारासापहानेन पहीनो होतीति। तं सुत्वा ब्राह्मणो थेरे अभिप्पसन्नो अहोसि।
पिण्डोलभारद्वाजत्थेरगाथावण्णना निट्ठिता।
३. वल्लियत्थेरगाथावण्णना
मक्कटो पञ्चद्वारायन्तिआदिका आयस्मतो वल्लियत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकतिंसे कप्पे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं केनचिदेव करणीयेन अरञ्ञं गतो तत्थ नारदं नाम पच्चेकसम्बुद्धं रुक्खमूले वसन्तं दिस्वा पसन्नमानसो नळेहि सालं कत्वा तिणेहि छादेत्वा अदासि। चङ्कमनट्ठानञ्चस्स सोधेत्वा वालुका ओकिरित्वा अदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति, वल्लियोतिस्स नामं अहोसि। सो वयप्पत्तो योब्बनमनुप्पत्तो इन्द्रियवसिको हुत्वा विचरन्तो कल्याणमित्तसंसग्गेन भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५०.९३-१०३) –
‘‘हिमवन्तस्साविदूरे, हारितो नाम पब्बतो।
सयम्भू नारदो नाम, रुक्खमूले वसी तदा॥
‘‘नळागारं करित्वान, तिणेन छादयिं अहम्।
चङ्कमं सोधयित्वान, सयम्भुस्स अदासहं॥
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
‘‘तत्थ मे सुकतं ब्यम्हं, नळकुटिकनिम्मितम्।
सट्ठियोजनमुब्बेधं, तिंसयोजनवित्थतं॥
‘‘चतुद्दसेसु कप्पेसु, देवलोके रमिं अहम्।
एकसत्ततिक्खत्तुञ्च, देवरज्जमकारयिं॥
‘‘चतुत्तिंसतिक्खत्तुञ्च, चक्कवत्ती अहोसहम्।
पदेसरज्जं विपुलं, गणनातो असङ्खियं॥
‘‘धम्मपासादमारुय्ह, सब्बाकारवरूपमम्।
यदिच्छकाहं विहरे, सक्यपुत्तस्स सासने॥
‘‘एकतिंसे इतो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, नळकुटियिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा पुथुज्जनकाले अत्तनो चित्तस्स रूपादिआरम्मणेसु यथाकामप्पवत्तिया, इदानि अरियमग्गेन निग्गहितभावस्स च विभावनेन अञ्ञं ब्याकरोन्तो –
१२५.
‘‘मक्कटो पञ्चद्वारायं, कुटिकायं पसक्किय।
द्वारेन अनुपरियेति, घट्टयन्तो मुहुं मुहुं॥
१२६.
‘‘तिट्ठ मक्कट मा धावि, न हि ते तं यथा पुरे।
निग्गहीतोसि पञ्ञाय, नेव दूरं गमिस्ससी’’ति॥ – गाथाद्वयं अभासि।
तत्थ घट्टयन्तोति अत्तनो लोलभावेन रुक्खस्स अञ्ञं साखं मुञ्चित्वा अञ्ञस्स गहणेन अनेकवारं तत्थ रुक्खं चालेन्तो फलूपभोगमक्कटो विय तेन तेन चक्खादिद्वारेन रूपादिआरम्मणेसु अञ्ञं मुञ्चित्वा अञ्ञं गण्हन्तो चित्तसन्तानस्स समादानवसेन निच्चलं ठातुं अप्पदानेन अभिक्खणं घट्टयन्तो चालेन्तो तस्मिंयेव रूपादिआरम्मणे अनुपरिवत्तति यथाकामं विचरति। वत्तमानसमीपताय चेत्थ वत्तमानवचनम्। एवं अनुपरियन्तो च तिट्ठ, मक्कट, मा धावि त्वं, चित्तमक्कट, इदानि तिट्ठ मा धावि, इतो पट्ठाय ते धावितुं न सक्का, तस्मा न हि ते तं यथा पूरे यस्मा तं अत्तभावगेहं पुब्बे विय न ते सेवितं पिहितद्वारभावतो, किञ्च निग्गहीतोसि पञ्ञाय सयञ्च इदानि मग्गपञ्ञाय किलेसाभिसङ्खारसङ्खातानं पादानं छेदनेन अच्चन्तिकं निग्गहं पत्तोसि, तस्मा नेव दूरं गमिस्ससि इतो अत्तभावतो दूरं दुतियादिअत्तभावं नेव गमिस्ससि यावचरिमकचित्तं एव ते गमनन्ति दस्सेति। ‘‘नेतो दूर’’न्तिपि पाठो, सो एवत्थो।
वल्लियत्थेरगाथावण्णना निट्ठिता।
४. गङ्गातीरियत्थेरगाथावण्णना
तिण्णं मे तालपत्तानन्तिआदिका आयस्मतो गङ्गातीरियत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सासने अभिप्पसन्नो हुत्वा भिक्खुसङ्घस्स पानीयमदासि। सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स गहपतिस्स पुत्तो हुत्वा निब्बत्ति, ‘‘दत्तो’’तिस्स नामं अहोसि। सो वयप्पत्तो घरावासं वसन्तो अगमनीयट्ठानभावं अजानित्वा वीतिक्कमं कत्वा पुन अगमनीयट्ठानभावं ञत्वा संवेगजातो पब्बजित्वा तं कम्मं जिगुच्छित्वा लूखपटिपत्तिं अनुतिट्ठन्तो पंसुकूलचीवरं छवसित्तसदिसं मत्तिकापत्तञ्च गहेत्वा गङ्गातीरे तीहि तालपत्तेहि कुटिकं कत्वा विहासि, तेनेवस्स गङ्गातीरियोति समञ्ञा अहोसि। सो ‘‘अरहत्तं अप्पत्वा न केनचि सल्लपिस्सामी’’ति चित्तं अधिट्ठाय पठमं संवच्छरं तुण्हीभूतो वचीभेदं अकरोन्तोव विहासि। दुतिये संवच्छरे गोचरगामे अञ्ञतराय इत्थिया ‘‘मूगो नु खो नो’’ति वीमंसितुकामाय पत्ते खीरं आसिञ्चन्तिया हत्थविहारे कतेपि ओकिरिते, ‘‘अलं, भगिनी’’ति वाचं निच्छरि। ततिये पन संवच्छरे अन्तरवस्सेव घटयन्तो वायमन्तो अरहत्तं पापुणि, तेन वुत्तं अपदाने (अप॰ थेर २.५०.५१-५६) –
‘‘पदुमुत्तरबुद्धस्स , भिक्खुसङ्घे अनुत्तरे।
पसन्नचित्तो सुमनो, पानीघटमपूरयिं॥
‘‘पब्बतग्गे दुमग्गे वा, आकासे वाथ भूमियम्।
यदा पानीयमिच्छामि, खिप्पं निब्बत्तते मम॥
‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, दकदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहा पन हुत्वा अत्तनो पुब्बभागपटिपत्तिया विभावनमुखेन अञ्ञं ब्याकरोन्तो –
१२७.
‘‘तिण्णं मे तालपत्तानं, गङ्गातीरे कुटी कता।
छवसित्तोव मे पत्तो, पंसुकूलञ्च चीवरं॥
१२८.
‘‘द्विन्नं अन्तरवस्सानं, एका वाचा मे भासिता।
ततिये अन्तरवस्सम्हि, तमोखन्धो पदालितो’’ति॥ – गाथाद्वयं अभासि।
तत्थ तिण्णं मे तालपत्तानं, गङ्गातीरे कुटी कताति तालरुक्खतो पहितेहि तीहि तालपण्णेहि मय्हं वस्सनपरिहरणत्थं गङ्गाय नदिया तीरे कुटिका कता। तेन अत्तनो सेनासनसन्तोसं दस्सेति। वुत्तञ्हि धम्मसेनापतिना –
‘‘पल्लङ्केन निसिन्नस्स, जण्णुके नाभिवस्सति।
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति॥ (थेरगा॰ ९८५; मि॰ प॰ ६.१.१)।
‘‘तालपत्तीन’’न्तिपि पाठो, सो एवत्थो। छवसित्तोव मे पत्तोति मय्हं पत्तो छवसित्तसदिसो, मतानं खीरसेचनकुण्डसदिसोति अत्थो । पंसुकूलञ्च चीवरन्ति चीवरञ्च मे अन्तरमग्गसुसानादीसु छड्डितनन्तकेहि कतं पंसुकूलम्। पदद्वयेन परिक्खारसन्तोसं दस्सेति।
द्विन्नं अन्तरवस्सानन्ति द्वीसु अन्तरवस्सेसु पब्बजिततो अरहत्तमप्पत्तसंवच्छरेसु। एका वाचा मे भासिताति एका, ‘‘अलं, भगिनी’’ति खीरपटिक्खेपवाचा एव मया वुत्ता, अञ्ञो तत्थ वचीभेदो नाहोसि। तेन उक्कंसगतं कायवचीसंयमं दस्सेति। ततिये अन्तरवस्सम्हीति ततियस्स संवच्छरस्स अब्भन्तरे, तस्मिं अपरिपुण्णेयेव। तमोखन्धो पदालितोति अग्गमग्गेन तमोखन्धो भिन्नो, अविज्जानुसयो समुच्छिन्नोति अत्थो। तेन तदेकट्ठताय सब्बकिलेसानं अनवसेसप्पहानं वदति।
गङ्गातीरियत्थेरगाथावण्णना निट्ठिता।
५. अजिनत्थेरगाथावण्णना
अपि चे होति तेविज्जोतिआदिका आयस्मतो अजिनत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो बुद्धसुञ्ञे लोके कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो केनचिदेव करणीयेन अरञ्ञं गतो तत्थ सुचिन्तितं नाम पच्चेकसम्बुद्धं आबाधेन पीळितं निसिन्नं दिस्वा उपसङ्कमित्वा वन्दित्वा भेसज्जत्थाय पसन्नमानसो घतमण्डं अदासि। सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स दलिद्दब्राह्मणस्स गेहे पटिसन्धिं गण्हि। तं विजायनकाले अजिनचम्मेन सम्पटिच्छिंसु। तेनस्स अजिनोत्वेव नामं अकंसु। सो भोगसंवत्तनियस्स कम्मस्स अकतत्ता दलिद्दकुले निब्बत्तो वयप्पत्तोपि अप्पन्नपानभोजनो हुत्वा विचरन्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.४३.७८-८७) –
‘‘सुचिन्तितं भगवन्तं, लोकजेट्ठं नरासभम्।
उपविट्ठं महारञ्ञं, वाताबाधेन पीळितं॥
‘‘दिस्वा चित्तं पसादेत्वा, घतमण्डमुपानयिम्।
कतत्ता आचितत्ता च, गङ्गा भागीरथी अयं॥
‘‘महासमुद्दा चत्तारो, घतं सम्पज्जरे मम।
अयञ्च पथवी घोरा, अप्पमाणा असङ्खिया॥
‘‘मम सङ्कप्पमञ्ञाय, भवते मधुसक्करा।
चातुद्दीपा इमे रुक्खा, पादपा धरणीरुहा॥
‘‘मम सङ्कप्पमञ्ञाय, कप्परुक्खा भवन्ति ते।
पञ्ञासक्खत्तुं देविन्दो, देवरज्जमकारयिं॥
‘‘एकपञ्ञासक्खत्तुञ्च, चक्कवत्ती अहोसहम्।
पदेसरज्जं विपुलं, गणनातो असङ्खियं॥
‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, घतमण्डस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वापि पुरिमकम्मनिस्सन्देन अप्पलाभी अप्पञ्ञातोव अहोसि। उद्देसभत्तसलाकभत्तानिपि लामकानेव पापुणन्ति। कम्मफलेनेव च नं पुथुज्जना भिक्खू सामणेरा च ‘‘अप्पञ्ञातो’’ति अवमञ्ञन्ति। थेरो ते भिक्खू संवेजेन्तो –
१२९.
‘‘अपि चे होति तेविज्जो, मच्चुहायी अनासवो।
अप्पञ्ञातोति नं बाला, अवजानन्ति अजानता॥
१३०.
‘‘यो च खो अन्नपानस्स, लाभी होतीध पुग्गलो।
पापधम्मोपि चे होति, सो नेसं होति सक्कतो’’ति॥ –
गाथाद्वयं अभासि।
तत्थ अपीति सम्भावने निपातो। चेति परिकप्पने। होतीति भवति। तिस्सो विज्जा एतस्साति तेविज्जो। मच्चुं पजहतीति मच्चुहायी। कामासवादीनं अभावेन अनासवो। इदं वुत्तं होति – दिब्बचक्खुञाणं पुब्बेनिवासञाणं आसवक्खयञाणन्ति इमासं तिस्सन्नं विज्जानं अधिगतत्ता तेविज्जो ततो एव सब्बसो कामासवादीनं परिक्खीणत्ता अनासवो आयतिं पुनब्भवस्स अग्गहणतो मरणाभावेन मच्चुहायी यदिपि होति, एवं सन्तेपि अप्पञ्ञातोति नं बाला अवजानन्ति यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तं सदत्थं अनुपापुणित्वा ठितम्पि नं उत्तमं पुरिसं ‘‘धुतवादो बहुस्सुतो धम्मकथिको’’ति उप्पन्नलाभस्स अभावतो ‘‘न पञ्ञातो न पाकटो’’ति बाला दुम्मेधपुग्गला अवजानन्ति, कस्मा? अजानता अजाननकारणा गुणानं अजाननमेव तत्थ कारणन्ति दस्सेति।
यथा च गुणानं अजाननतो बाला लाभगरुताय सम्भावनीयम्पि अवजानन्ति, एवं गुणानं अजाननतो लाभगरुताय एवं अवजानितब्बम्पि सम्भावेन्तीति दस्सेन्तो दुतियं गाथं आह। तत्थ योति अनियमवचनम्। च-सद्दो ब्यतिरेके, तेन यथावुत्तपुग्गलतो इमस्स पुग्गलस्स वुच्चमानंयेव विसेसं जनेति। खोति अवधारणे। अन्नपानस्साति निदस्सनमत्तम्। लाभीति लाभवा। इधाति इमस्मिं लोके। जरामरणेहि तस्स तस्स सत्तावासस्स पूरणतो गलनतो च पुग्गलो। पापधम्मोति लामकधम्मो। अयञ्हेत्थ अत्थो – यो पन पुग्गलो चीवरादिपच्चयमत्तस्सेव लाभी होति, न झानादीनं, सो पापिच्छताय दुस्सीलभावेन हीनधम्मोपि समानो इध इमस्मिं लोके बालानं लाभगरुताय सक्कतो गरुकतो होतीति।
अजिनत्थेरगाथावण्णना निट्ठिता।
६. मेळजिनत्थेरगाथावण्णना
यदाहं धम्ममस्सोसिन्तिआदिका आयस्मतो मेळजिनत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं भगवन्तं पिण्डाय गच्छन्तं दिस्वा पसन्नमानसो मधुरं आमोदफलं अदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे बाराणसियं खत्तियकुले निब्बत्तित्वा मेळजिनोति लद्धनामो विज्जासिप्पेसु निप्फत्तिं गतो पण्डितो ब्यत्तो दिसासु पाकटो अहोसि। सो भगवति बाराणसियं इसिपतने विहरन्ते विहारं गन्त्वा सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा तदहेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.५७-६२) –
‘‘सहस्सरंसी भगवा, सयम्भू अपराजितो।
विवेका वुट्ठहित्वान, गोचरायाभिनिक्खमि॥
‘‘फलहत्थो अहं दिस्वा, उपगच्छिं नरासभम्।
पसन्नचित्तो सुमनो, अवटं अददिं फलं॥
‘‘चतुन्नवुतितो कप्पे, यं फलं अददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अपरभागे भिक्खूहि, ‘‘आवुसो, किं तया उत्तरिमनुस्सधम्मो अधिगतो’’ति पुट्ठो सीहनादं नदन्तो –
१३१.
‘‘यदाहं धम्ममस्सोसिं, भासमानस्स सत्थुनो।
न कङ्खमभिजानामि, सब्बञ्ञू अपराजिते॥
१३२.
‘‘सत्थवाहे महावीरे, सारथीनं वरुत्तमे।
मग्गे पटिपदायं वा, कङ्खा मय्हं न विज्जती’’ति॥ – गाथाद्वयं अभासि।
तत्थ यदाति यस्मिं काले। अहन्ति अत्तानं निद्दिसति। धम्मन्ति चतुसच्चधम्मम्। अस्सोसिन्ति सुणिम्। सत्थुनोति दिट्ठधम्मिकादिअत्थेहि वेनेय्यानं सासनट्ठेन सत्थुनो। कङ्खन्ति संसयम्। सङ्खतमसङ्खतञ्च अनवसेसतो जाननट्ठेन सब्बञ्ञू। कुतोचिपि पराजिता भावेन अपराजिते। वेनेय्यसत्तानं संसारकन्तारतो निब्बानं पटिवाहनट्ठेन सत्थवाहे। इदं वुत्तं होति – यतो पभुति अहं सत्थुनो धम्मं देसेन्तस्स चतुसच्चधम्मं अस्सोसिं सोतद्वारानुसारेन उपधारेसिं उपलभिं, ततो पट्ठाय अनवसेससङ्खतासङ्खतसम्मुतिधम्मानं सयम्भूञाणेन जाननतो सब्बञ्ञू अनावरणदस्साविम्हि, पञ्चन्नम्पि मारानं अभिभवनतो तेहि अपराजितत्ता सदेवके लोके अप्पटिहतधम्मचक्कत्ता च अपराजिते, वेनेय्यसत्तानं लोभकन्तारादितो वाहनट्ठेन सत्थवाहे, महाविक्कन्तताय महावीरे, अञ्ञेहि दुद्दमानं पुरिसदम्मानं सरणतो अच्चन्तिकेन दमथेन दमनतो सारथीनं पवरभूते उत्तमे सम्मासम्बुद्धे , ‘‘बुद्धो नु खो नो नु खो’’ति कङ्खं नाभिजानामि अपरप्पच्चयभावतो। तथारूपे देसिते अरियमग्गे तदुपादायभूताय च सीलादिपटिपदाय ‘‘निय्यानिको नु खो न नु खो’’ति कङ्खा विचिकिच्छा न विज्जति नत्थीति। एत्थ च अरियधम्मे संसयाभावकथनेन अरियसङ्घेपि संसयाभावो कथितोयेवाति दट्ठब्बं तत्थ पतिट्ठितस्स अनञ्ञथाभावतोति।
मेळजिनत्थेरगाथावण्णना निट्ठिता।
७. राधत्थेरगाथावण्णना
यथा अगारं दुच्छन्नन्तिआदिका आयस्मतो राधत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो विहारं गन्त्वा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो सत्थारा एकं भिक्खुं पटिभानेय्यकानं अग्गट्ठाने ठपियमानं दिस्वा सयं तं ठानन्तरं पत्थेत्वा महादानं पवत्तेसि। सत्थु उळारञ्च पूजं अकासि। सो एवं कतपणिधानो ततो चुतो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं पिण्डाय गच्छन्तं दिस्वा पसन्नमानसो मधुरानि अम्बफलानी अदासि। सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो काले राजगहे ब्राह्मणकुले निब्बत्तित्वा राधोति लद्धनामो वयप्पत्तो हुत्वा घरावासं वसन्तो महल्लककाले पुत्तदारेहि अपसादितो, ‘‘किं मे घरावासेन, पब्बजिस्सामी’’ति विहारं गन्त्वा थेरे भिक्खू उपसङ्कमित्वा पब्बज्जं याचित्वा तेहि ‘‘अयं ब्राह्मणो जिण्णो न सक्कोति वत्तपटिवत्तं पूरेतु’’न्ति पटिक्खित्तो सत्थु सन्तिकं गन्त्वा अत्तनो अज्झासयं पवेदेत्वा सत्थारा उपनिस्सयसम्पत्तिं ओलोकेत्वा आणत्तेन धम्मसेनापतिना पब्बाजितो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.६३-६७) –
‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहम्।
रथियं पटिपज्जन्तं, पादफलं अदासहं॥
‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा सत्थु सन्तिकावचरो हुत्वा विचरन्तो सत्थु धम्मदेसनापटिभानस्स पच्चयभूतानं पटिभानजाननकानं अग्गो जातो। थेरस्स हि दिट्ठिसमुदाचारञ्च आगम्म दसबलस्स नवनवा धम्मदेसना पटिभाति। तेनाह भगवा – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं पटिभानेय्यकानं यदिदं राधो’’ति (अ॰ नि॰ १.२१९, २३३)। सो एकदिवसं ‘‘इमे सत्ता अभावनाय रागेन अभिभुय्यन्ति, भावनाय सति तं नत्थी’’ति भावनं थोमेन्तो ‘‘यथा अगार’’न्तिआदिना गाथाद्वयमाह।
१३३-४. तत्थ अगारन्ति यंकिञ्चि गेहम्। दुच्छन्नन्ति विरळच्छन्नं छिद्दावछिद्दम्। समतिविज्झतीति वस्सवुट्ठि विनिविज्झति। अभावितन्ति तं अगारं वुट्ठि विय भावनाय रहितत्ता अभावितं चित्तम्। रागो समतिविज्झतीति न केवलं रागोव दोसमोहमानादयोपि सब्बकिलेसा तथारूपं चित्तं अतिविज्झन्तियेव। सुभावितन्ति समथविपस्सनाभावनाहि सुट्ठु भावितं, एवरूपं चित्तं सुच्छन्नं गेहं वुट्ठि विय रागादयो किलेसा अतिविज्झितुं न सक्कोन्तीति।
राधत्थेरगाथावण्णना निट्ठिता।
८. सुराधत्थेरगाथावण्णना
खीणा हि मय्हं जातीतिआदिका आयस्मतो सुराधत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो मातुलुङ्गफलं अदासि। सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे अनन्तरं वुत्तस्स राधत्थेरस्स कनिट्ठो हुत्वा निब्बत्ति, सुराधोतिस्स नामं अहोसि। सो जेट्ठभातरि राधे पब्बजिते सयम्पि पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.६८-७२) –
‘‘कणिकारंव जलितं, पुण्णमायेव चन्दिमम्।
जलन्तं दीपरुक्खंव, अद्दसं लोकनायकं॥
‘‘मातुलुङ्गफलं गय्ह, अदासिं सत्थुनो अहम्।
दक्खिणेय्यस्स वीरस्स, पसन्नो सेहि पाणिभि॥
‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा सासनस्स निय्यानिकभावदस्सनत्थं अञ्ञं ब्याकरोन्तो ‘‘खीणा ही मय्ह’’न्तिआदिना गाथाद्वयमाह।
१३५-६. तत्थ खीणाति खयं परियोसानं गता। जातीति भवो भवनिब्बत्ति वा। वुसितं जिनसासनन्ति जिनस्स सम्मासम्बुद्धस्स सासनं मग्गब्रह्मचरियं वुट्ठं परिवुट्ठम्। पहीनो जालसङ्खातोति सत्तसन्तानस्स ओत्थरणतो निस्सरितुं अप्पदानतो च ‘‘जालसङ्खातो’’ति च लद्धनामा दिट्ठि अविज्जा च पहीना मग्गेन समुच्छिन्ना। भवनेत्ति समूहताति कामभवादिकस्स भवस्स नयनतो पवत्तनतो भवनेत्तिसञ्ञिता तण्हा समुग्घाटिता। यस्सत्थाय पब्बजितोति यस्स अत्थाय यदत्थं अहं अगारस्मा गेहतो अनगारियं पब्बज्जं पब्बजितो उपगतो। सो सब्बेसं ओरम्भागियुद्धम्भागियप्पभेदानं संयोजनानं बन्धनानं खयभूतो अत्थो निब्बानसङ्खातो परमत्थो अरहत्तसङ्खातो सदत्थो च मया अनुप्पत्तो अधिगतोति अत्थो।
सुराधत्थेरगाथावण्णना निट्ठिता।
९. गोतमत्थेरगाथावण्णना
सुखं सुपन्तीति आयस्मतो गोतमत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं भगवन्तं दिस्वा पसन्नमानसो आमोदफलमदासि। तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्तित्वा गोतमोति लद्धनामो सत्तवस्सिककाले उपनयनं कत्वा रतनभिक्खं चरित्वा सहस्सं लभित्वा तं तादिसे ठाने ठपेत्वा वतं चरन्तो सोळससत्तरसवस्सुद्देसिककाले अकल्याणमित्तेहि कामेसु परिनीयमानो एकिस्सा रूपूपजीविनिया तं सहस्सभण्डिकं दत्वा ब्रह्मचरियविनासं पत्वा ताय चस्स ब्रह्मचारिरूपं दिस्वा विरत्ताकारे दस्सिते एकरत्तिवासेनेव निब्बिन्नरूपो अत्तनो ब्रह्मचरियनिवासं धनजानिञ्च सरित्वा ‘‘अयुत्तं मया कत’’न्ति विप्पटिसारी अहोसि। सत्था तस्स हेतुसम्पत्तिं चित्ताचारञ्च ञत्वा तस्स आसन्नट्ठाने अत्तानं दस्सेसि। सो सत्थारं दिस्वा पसन्नमानसो उपसङ्कमि, तस्स भगवा धम्मं देसेसि। सो धम्मं सुत्वा पटिलद्धसद्धो पब्बजन्तो खुरग्गेयेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.८०-८४) –
‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहम्।
रथियं पटिपज्जन्तं, आमोदमददिं फलं॥
‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा झानसुखेन फलसुखेन वीतिनामेन्तं एको गिहिसहायो उपगन्त्वा, ‘‘आवुसो, तया रतनभिक्खाय लद्धं पब्बजन्तो किं अकासी’’ति पुच्छि। तं सुत्वा थेरो ‘‘इदं नाम कत’’न्ति अनाचिक्खित्वा मातुगामे दोसं पकासेत्वा अत्तनो वीतरागभावेन अञ्ञं ब्याकरोन्तो ‘‘सुखं सुपन्ती’’तिआदिना गाथाद्वयमाह।
१३७. तत्थ सुखं सुपन्ति मुनयो, ये इत्थीसु न बज्झरेति ये इत्थीसु विसयभूतासु निमित्तभूतासु वा रागबन्धनेन न बज्झन्ति, ते मुनयो तपस्सिनो संयतिन्द्रिया सुखं सुपन्ति सुखं विहरन्ति, नत्थि तेसं दुक्खन्ति अधिप्पायो। ‘‘सुपन्ती’’ति हि निदस्सनमत्तमेतम्। सदा वे रक्खितब्बासूति एकंसेन सब्बकालं रक्खितब्बासु। इत्थियो हि सत्तभूमिके निप्पुरिसे पासादे उपरिभूमियं वसापेत्वापि, कुच्छियं पक्खिपित्वापि न सक्का रक्खितुं, तस्मा ता किट्ठादिगावियो विय सब्बकालं रक्खणीया होन्ति। बहुचित्तताय वा सामिकेन वत्थालङ्कारानुप्पदानादिना चित्तञ्ञथत्ततो सब्बकालं रक्खितब्बा। सरीरसभावं वा मालागन्धादीहि पटिच्छादनवसेन रक्खितब्बचित्तताय रक्खितब्बाति। यासु सच्चं सुदुल्लभन्ति यासु सच्चवचनं लद्धुं न सक्का, इत्थियो हि अग्गिम्पि पविसन्ति, विसम्पि खादन्ति, सत्थम्पि आहरन्ति, उब्बन्धित्वापि कालं करोन्ति, न पन सच्चे ठातुं सक्कोन्ति। तस्मा एवरूपा इत्थियो वज्जेत्वा ठिता मुनयो सुखिता वताति दस्सेति।
१३८. इदानि यस्स अप्पहीनत्ता एवरूपासु इत्थीसुपि बज्झन्ति, तस्स कामस्स अत्तनो सुप्पहीनतं अच्चन्तनिट्ठिततञ्च दस्सेन्तो दुतियं गाथमाह। वधं चरिम्ह ते कामाति अम्भो काम, तव वधं अच्चन्तसमुच्छेदं अरियमग्गेन चरिम्ह, ‘‘वधं चरिम्हसे’’तिपि पाठो, वधाय पहानाय मग्गब्रह्मचरियं अचरिम्हाति अत्थो। अनणा दानि ते मयन्ति इदानि अग्गमग्गपत्तितो पट्ठाय इणभावकराय पहीनत्ता काम ते अनणा मयं, न तुय्हं इणं धारेम। अवीतरागो हि रागस्स वसे वत्तनतो तस्स इणं धारेन्तो विय होति, वीतरागो पन तं अतिक्कमित्वा परमेन चित्तिस्सरियेन समन्नागतो। अनणत्ता एव गच्छाम दानि निब्बानं, यत्थ गन्त्वा न सोचति यस्मिं निब्बाने गमनहेतु सब्बसो सोकहेतूनं अभावतो न सोचति, तं अनुपादिसेसनिब्बानमेव इदानि गच्छाम अनुपापुणामाति अत्थो।
गोतमत्थेरगाथावण्णना निट्ठिता।
१०. वसभत्थेरगाथावण्णना
पुब्बे हनति अत्तानन्ति आयस्मतो वसभत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो बुद्धसुञ्ञे लोके ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गन्त्वा नेक्खम्मज्झासयताय घरावासं पहाय तापसपब्बज्जं पब्बजित्वा चुद्दससहस्सतापसपरिवारो हिमवन्तस्स अविदूरे समग्गे नाम पब्बते अस्समं कारेत्वा वसन्तो झानाभिञ्ञायो निब्बत्तेत्वा तापसानं ओवादानुसासनियो देन्तो एकदिवसं एवं चिन्तेसि – ‘‘अहं खो दानि इमेहि तापसेहि सक्कतो गरुकतो पूजितो विहरामि, मया पन पूजेतब्बो न उपलब्भति, दुक्खो खो पनायं लोके यदिदं अगरुवासो’’ति। एवं पन चिन्तेत्वा पुरिमबुद्धेसु कताधिकारताय पुरिमबुद्धानं चेतिये अत्तना कतं पूजासक्कारं अनुस्सरित्वा ‘‘यंनूनाहं पुरिमबुद्धे उद्दिस्स पुलिनचेतियं कत्वा पूजं करेय्य’’न्ति हट्ठतुट्ठो इद्धिया पुलिनथूपं सुवण्णमयं मापेत्वा सुवण्णमयादीहि तिसहस्समत्तेहि पुप्फेहि देवसिकं पूजं करोन्तो यावतायुकं पुञ्ञानि कत्वा अपरिहीनज्झानो कालं कत्वा ब्रह्मलोके निब्बत्तो। तत्थपि यावतायुकं ठत्वा ततो चुतो तावतिंसे निब्बत्तित्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं लिच्छविराजकुले निब्बत्तित्वा वसभोति लद्धनामो वयप्पत्तो भगवतो वेसालिगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५०.५७-९२) –
‘‘हिमवन्तस्साविदूरे, समग्गो नाम पब्बतो।
अस्समो सुकतो मय्हं, पण्णसाला सुमापिता॥
‘‘नारदो नाम नामेन, जटिलो उग्गतापनो।
चतुद्दससहस्सानि, सिस्सा परिचरन्ति मं॥
‘‘पटिसल्लीनको सन्तो, एवं चिन्तेसहं तदा।
सब्बो जनो मं पूजेति, नाहं पूजेमि किञ्चनं॥
‘‘न मे ओवादको अत्थि, वत्ता कोचि न विज्जति।
अनाचरियुपज्झायो, वने वासं उपेमहं॥
‘‘उपासमानो यमहं, गरुचित्तं उपट्ठहे।
सो मे आचरियो नत्थि, वनवासो निरत्थको॥
‘‘आयागं मे गवेसिस्सं, गरुं भावनियं तथा।
सावस्सयो वसिस्सामि, न कोचि गरहिस्सति॥
‘‘उत्तानकूला नदिका, सुपतित्था मनोरमा।
संसुद्धपुलिनाकिण्णा, अविदूरे ममस्समं॥
‘‘नदिं अमरिकं नाम, उपगन्त्वानहं तदा।
संवड्ढयित्वा पुलिनं, अकं पुलिनचेतियं॥
‘‘ये ते अहेसुं सम्बुद्धा, भवन्तकरणा मुनी।
तेसं एतादिसो थूपो, तं निमित्तं करोमहं॥
‘‘करित्वा पुलिनं थूपं, सोवण्णं मापयिं अहम्।
सोण्णकिङ्कणिपुप्फानि, सहस्से तीणि पूजयिं॥
‘‘सायपातं नमस्सामि, वेदजातो कतञ्जली।
सम्मुखा विय सम्बुद्धं, वन्दिं पुलिनचेतियं॥
‘‘यदा किलेसा जायन्ति, वितक्का गेहनिस्सिता।
सरामि सुकतं थूपं, पच्चवेक्खामि तावदे॥
‘‘उपनिस्साय विहरं, सत्थवाहं विनायकम्।
किलेसे संवसेय्यासि, न युत्तं तव मारिस॥
‘‘सह आवज्जिते थूपे, गारवं होति मे तदा।
कुवितक्के विनोदेसिं, नागो तुत्तट्टितो यथा॥
‘‘एवं विहरमानं मं, मच्चुराजाभिमद्दथ।
तत्थ कालङ्कतो सन्तो, ब्रह्मलोकमगच्छहं॥
‘‘यावतायुं वसित्वान, तिदिवे उपपज्जहम्।
असीतिक्खत्तुं देविन्दो, देवरज्जमकारयिं॥
‘‘सतानं तीणिक्खत्तुञ्च, चक्कवत्ती अहोसहम्।
पदेसरज्जं विपुलं, गणनातो असङ्खियं॥
‘‘सोण्णकिङ्कणिपुप्फानं, विपाकं अनुभोमहम्।
धातीसतसहस्सानि, परिवारेन्ति मं भवे॥
‘‘थूपस्स परिचिण्णत्ता, रजोजल्लं न लिम्पति।
गत्ते सेदा न मुच्चन्ति, सुप्पभासो भवामहं॥
‘‘अहो मे सुकतो थूपो, सुदिट्ठामरिका नदी।
थूपं कत्वान पुलिनं, पत्तोम्हि अचलं पदं॥
‘‘कुसलं कत्तुकामेन, जन्तुना सारगाहिना।
नत्थि खेत्तं अखेत्तं वा, पटिपत्तीव साधका॥
‘‘यथापि बलवा पोसो, अण्णवंतरितुस्सहे।
परित्तं कट्ठमादाय, पक्खन्देय्य महासरं॥
‘‘इमाहं कट्ठं निस्साय, तरिस्सामि महोदधिम्।
उस्साहेन वीरियेन, तरेय्य उदधिं नरो॥
‘‘तथेव मे कतं कम्मं, परित्तं थोककञ्च यम्।
तं कम्मं उपनिस्साय, संसारं समतिक्कमिं॥
‘‘पच्छिमे भवे सम्पत्ते, सुक्कमूलेन चोदितो।
सावत्थियं पुरे जातो, महासाले सुअड्ढके॥
‘‘सद्धा माता पिता मय्हं, बुद्धस्स सरणं गता।
उभो दिट्ठपदा एते, अनुवत्तन्ति सासनं॥
‘‘बोधिपपटिकं गय्ह, सोण्णथूपमकारयुम्।
सायपातं नमस्सन्ति, सक्यपुत्तस्स सम्मुखा॥
‘‘उपोसथम्हि दिवसे, सोण्णथूपं विनीहरुम्।
बुद्धस्स वण्णं कित्तेन्ता, तियामं वीतिनामयुं॥
‘‘सह दिस्वानहं थूपं, सरिं पुलिनचेतियम्।
एकासने निसीदित्वा, अरहत्तमपापुणिं॥
‘‘गवेसमानो तं वीरं, धम्मसेनापतिद्दसम्।
अगारा निक्खमित्वान, पब्बजिं तस्स सन्तिके॥
‘‘जातिया सत्तवस्सेन, अरहत्तमपापुणिम्।
उपसम्पादयी बुद्धो, गुणमञ्ञाय चक्खुमा॥
‘‘दारकेनेव सन्तेन, किरियं निट्ठितं मया।
कतं मे करणीयज्ज, सक्यपुत्तस्स सासने॥
‘‘सब्बवेरभयातीतो, सब्बसङ्गातिगो इसि।
सावको ते महावीर, सोण्णथूपस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा दायकानुग्गहं करोन्तो तेहि उपनीते पच्चये न पटिक्खिपति, यथालद्धेयेव परिभुञ्जति। तं पुथुज्जना ‘‘अयं कायदळ्हिबहुलो अरक्खितचित्तो’’ति मञ्ञमाना अवमञ्ञन्ति। थेरो तं अगणेन्तोव विहरति। तस्स पन अविदूरे अञ्ञतरो कुहकभिक्खु पापिच्छो समानो अप्पिच्छो विय सन्तुट्ठो विय अत्तानं दस्सेन्तो लोकं वञ्चेन्तो विहरति। महाजनो तं अरहन्तं विय सम्भावेति। अथस्स सक्को देवानमिन्दो तं पवत्तिं ञत्वा थेरं उपसङ्कमित्वा, ‘‘भन्ते, किं नाम कुहको करोती’’ति पुच्छि। थेरो पापिच्छं गरहन्तो –
१३९.
‘‘पुब्बे हनति अत्तानं, पच्छा हनति सो परे।
सुहतं हन्ति अत्तानं, वीतंसेनेव पक्खिमा॥
१४०.
‘‘न ब्राह्मणो बहिवण्णो, अन्तोवण्णो हि ब्राह्मणो।
यस्मिं पापानि कम्मानि, स वे कण्हो सुजम्पती’’ति॥ – गाथाद्वयमाह।
तत्थ पुब्बे हनति अत्तानन्ति कुहकपुग्गलो अत्तनो कुहकवुत्तिया लोकं वञ्चेन्तो पापिच्छतादीहि पापधम्मेहि पठममेव अत्तानं हनति, अत्तनो कुसलकोट्ठासं विनासेति। पच्छा हनति सो परेति सो कुहको पठमं ताव वुत्तनयेन अत्तानं हन्त्वा पच्छा परे येहि ‘‘अयं भिक्खु पेसलो अरियो’’ति वा सम्भावेन्तेहि कारा कता, ते हनति तेसं कारानि अत्तनि कतानि अमहप्फलानि कत्वा पच्चयविनासनेन विनासेति। सतिपि कुहकस्स उभयहनने अत्तहनने पन अयं विसेसोति दस्सेन्तो आह सुहतं हन्ति अत्तानन्ति। सो कुहको अत्तानं हनन्तो सुहतं कत्वा हन्ति विनासेति, यथा किं? वीतंसेनेव पक्खिमाति, वीतंसोति दीपकसकुणो, तेन। पक्खिमाति साकुणिको। यथा तेन वीतंससकुणेन अञ्ञे सकुणे वञ्चेत्वा हनन्तो अत्तानं इध लोकेपि हनति विञ्ञुगरहसावज्जसभावादिना, सम्परायं पन दुग्गतिपरिक्किलेसेन हनतियेव, न पन ते सकुणे पच्छा हन्तुं सक्कोति, एवं कुहकोपि कोहञ्ञेन लोकं वञ्चेत्वा इध लोकेपि अत्तानं हनति विप्पटिसारविञ्ञुगरहादीहि, परलोकेपि दुग्गतिपरिक्किलेसेहि, न पन ते पच्चयदायके अपायदुक्खं पापेति। अपिच कुहको दक्खिणाय अमहप्फलभावकरणेनेव दायकं हनतीति वुत्तो, न निप्फलभावकरणेन। वुत्तञ्हेतं भगवता – ‘‘दुस्सीलस्स मनुस्सभूतस्स दानं दत्वा सहस्सगुणा दक्खिणा पाटिकङ्खितब्बा’’ति (म॰ नि॰ ३.३७९)। तेनाह ‘‘सुहतं हन्ति अत्तान’’न्ति।
एवं बाहिरपरिमज्जनमत्ते ठिता पुग्गला सुद्धा नाम न होन्ति, अब्भन्तरसुद्धिया एव पन सुद्धा होन्तीति दस्सेन्तो ‘‘न ब्राह्मणो’’ति दुतियं गाथमाह। तस्सत्थो – इरियापथसण्ठपनादिबहिसम्पत्तिमत्तेन ब्राह्मणो न होति। सम्पत्तिअत्थो हि इध वण्ण-सद्दो। अब्भन्तरे पन सीलादिसम्पत्तिया ब्राह्मणो होति, ‘‘बाहितपापो ब्राह्मणो’’ति कत्वा। तस्मा ‘‘यस्मिं पापानि लामकानि कम्मानि संविज्जन्ति, एकंसेन सो कण्हो निहीनपुग्गलो’’ति सुजम्पति, देवानमिन्द, जानाहि। तं सुत्वा सक्को कुहकभिक्खुं तज्जेत्वा ‘‘धम्मे वत्ताही’’ति ओवदित्वा सकट्ठानमेव गतो।
वसभत्थेरगाथावण्णना निट्ठिता।
दुकनिपाते पठमवग्गवण्णना निट्ठिता।
२. दुतियवग्गो
१. महाचुन्दत्थेरगाथावण्णना
सुस्सूसाति आयस्मतो महाचुन्दत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुम्भकारकुले निब्बत्तित्वा विञ्ञुतं पत्तो कुम्भकारकम्मेन जीवन्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो एकं मत्तिकापत्तं स्वाभिसङ्खतं कत्वा भगवतो अदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे नालकगामे रूपसारिया ब्राह्मणिया पुत्तो सारिपुत्तत्थेरस्स कनिट्ठभाता हुत्वा निब्बत्ति, चुन्दोतिस्स नामं अहोसि। सो वयप्पत्तो धम्मसेनापतिं अनुपब्बजित्वा तं निस्साय विपस्सनं पट्ठपेत्वा घटेन्तो वायमन्तो नचिरस्सेव छळभिञ्ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.३९-५०) –
‘‘नगरे हंसवतिया, कुम्भकारो अहोसहम्।
अद्दसं विरजं बुद्धं, ओघतिण्णमनासवं॥
‘‘सुकतं मत्तिकापत्तं, बुद्धसेट्ठस्सदासहम्।
पत्तं दत्वा भगवतो, उजुभूतस्स तादिनो॥
‘‘भवे निब्बत्तमानोहं, सोण्णथाले लभामहम्।
रूपिमये च सोवण्णे, तट्टिके च मणीमये॥
‘‘पातियो परिभुञ्जामि, पुञ्ञकम्मस्सिदं फलम्।
यसानञ्च धनानञ्च, अग्गभूतो च होमहं॥
‘‘यथापि भद्दके खेत्ते, बीजं अप्पम्पि रोपितम्।
सम्माधारं पवेच्छन्ते, फलं तोसेति कस्सकं॥
‘‘तथेविदं पत्तदानं, बुद्धखेत्तम्हि रोपितम्।
पीतिधारे पवस्सन्ते, फलं मं तोसयिस्सति॥
‘‘यावता खेत्ता विज्जन्ति, सङ्घापि च गणापि च।
बुद्धखेत्तसमो नत्थि, सुखदो सब्बपाणिनं॥
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम।
एकपत्तं ददित्वान, पत्तोम्हि अचलं पदं॥
‘‘एकनवुतितो कप्पे, यं पत्तमददिं तदा।
दुग्गतिं नाभिजानामि, पत्तदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
छळभिञ्ञो पन हुत्वा अत्तना पटिलद्धसम्पत्तिया कारणभूतं गरूपनिस्सयं विवेकवासञ्च कित्तेन्तो –
१४१.
‘‘सुस्सूसा सुतवद्धनी, सुतं पञ्ञाय वद्धनम्।
पञ्ञाय अत्थं जानाति, ञातो अत्थो सुखावहो॥
१४२.
‘‘सेवेथ पन्तानि सेनासनानि, चरेय्य संयोजनविप्पमोक्खम्।
सचे रतिं नाधिगच्छेय्य तत्थ, सङ्घे वसे रक्खितत्तो सतीमा’’ति॥ –
गाथाद्वयं अभासि।
तत्थ सुस्सूसाति सोतब्बयुत्तस्स सब्बसुतस्स सोतुमिच्छा, गरुसन्निवासोपि। दिट्ठधम्मिकादिभेदञ्हि अत्थं सोतुमिच्छन्तेन कल्याणमित्ते उपसङ्कमित्वा वत्तकरणेन पयिरुपासित्वा यदा ते पयिरुपासनाय आराधितचित्ता कञ्चि उपनिसीदितुकामा होन्ति, अथ ने उपनिसीदित्वा अधिगताय सोतुमिच्छाय ओहितसोतेन सोतब्बं होतीति गरुसन्निवासोपि सुस्सूसाहेतुताय ‘‘सुस्सूसा’’ति वुच्चति। सा पनायं सुस्सूसा सच्चपटिच्चसमुप्पादादिपटिसंयुत्तं सुतं तंसमङ्गिनो पुग्गलस्स वड्ढेति ब्रूहेतीति सुतवद्धनी, बाहुसच्चकारीति अत्थो। सुतं पञ्ञाय वद्धनन्ति यं तं ‘‘सुतधरो सुतसन्निचयो’’ति (म॰ नि॰ १.३३९; अ॰ नि॰ ४.२२) ‘‘इधेकच्चस्स बहुकं सुतं होति सुत्तं गेय्यं वेय्याकरण’’न्ति (अ॰ नि॰ ४.६) च एवमादिना नयेन वुत्तं बाहुसच्चं, तं अकुसलप्पहानकुसलाधिगमनहेतुभूतं पञ्ञं वद्धेतीति सुतं पञ्ञाय वद्धनं, वुत्तञ्हेतं भगवता –
‘‘सुतावुधो खो, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धं अत्तानं परिहरती’’ति (अ॰ नि॰ ७.६७)।
पञ्ञाय अत्थं जानातीति बहुस्सुतो सुतमयञाणे ठितो तं पटिपत्तिं पटिपज्जन्तो सुतानुसारेन अत्थूपपरिक्खाय धम्मनिज्झानेन भावनाय च लोकियलोकुत्तरभेदं दिट्ठधम्मादिविभागं दुक्खादिविभागञ्च अत्थं यथाभूतं पजानाति च पटिविज्झति च, तेनाह भगवा –
‘‘सुतस्स यथापरियत्तस्स अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होती’’ति (अ॰ नि॰ ४.६)।
‘‘धतानं धम्मानं अत्थं उपपरिक्खति, अत्थं उपपरिक्खतो धम्मा निज्झानं खमन्ति, धम्मनिज्झानक्खन्तिया सति छन्दो जायति, छन्दजातो उस्सहति, उस्सहित्वा तुलेति, तुलयित्वा पदहति, पहितत्तो समानो कायेन चेव परमसच्चं सच्छिकरोति, पञ्ञाय च नं अतिविज्झ पस्सती’’ति (म॰ नि॰ २.४३२) च।
ञातो अत्थो सुखावहोति यथावुत्तो दिट्ठधम्मिकादिअत्थो चेव दुक्खादिअत्थो च याथावतो ञातो अधिगतो लोकियलोकुत्तरभेदं सुखं आवहति निप्फादेतीति अत्थो।
ठिताय भावनापञ्ञाय सुतमत्तेनेव न सिज्झतीति तस्सा पटिपज्जनविधिं दस्सेन्तो ‘‘सेवेथ…पे॰…विप्पमोक्ख’’न्ति आह। तत्थ सेवेथ पन्तानि सेनासनानीति कायविवेकमाह। तेन संयोजनप्पहानस्स च वक्खमानत्ता विवेकारहस्सेव विवेकवासोति सीलसंवरादयो इध अवुत्तसिद्धा वेदितब्बा। चरेय्य संयोजनविप्पमोक्खन्ति यथा संयोजनेहि चित्तं विप्पमुच्चति, तथा विपस्सनाभावनं मग्गभावनञ्च चरेय्य पटिपज्जेय्याति अत्थो। सचे रतिं नाधिगच्छेय्य तत्थाति तेसु पन्तसेनासनेसु यथालद्धेसु अधिकुसलधम्मेसु च रतिं पुब्बेनापरं विसेसस्स अलाभतो अभिरतिं न लभेय्य, सङ्घे भिक्खुसमूहे रक्खितत्तो कम्मट्ठानपरिगण्हनतो रक्खितचित्तो छसु द्वारेसु सतिआरक्खाय उपट्ठपनेन सतिमा वसेय्य विहरेय्य, एवं विहरन्तस्स च अपि नाम संयोजनविप्पमोक्खो भवेय्याति अधिप्पायो।
महाचुन्दत्थेरगाथावण्णना निट्ठिता।
२. जोतिदासत्थेरगाथावण्णना
ये खो तेति आयस्मतो जोतिदासत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं पिण्डाय गच्छन्तं दिस्वा पसन्नचित्तो कासुमारिकफलं अदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे पादियत्थजनपदे विभवसम्पन्नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, जोतिदासोतिस्स नामं अहोसि। सो विञ्ञुतं पत्वा घरमावसन्तो एकदिवसं महाकस्सपत्थेरं अत्तनो गामे पिण्डाय चरन्तं दिस्वा पसन्नचित्तो भोजेत्वा थेरस्स सन्तिके धम्मं सुत्वा अत्तनो गामसमीपे पब्बते महन्तं विहारं कारेत्वा थेरं तत्थ वासेत्वा चतूहि पच्चयेहि उपट्ठहन्तो थेरस्स धम्मदेसनाय पटिलद्धसंवेगो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.५१-५६) –
‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे।
अद्दसं विरजं बुद्धं, लोकजेट्ठं नरासभं॥
‘‘पसन्नचित्तो सुमनो, सिरे कत्वान अञ्जलिम्।
कासुमारिकमादाय, बुद्धसेट्ठस्सदासहं॥
‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
छळभिञ्ञो पन हुत्वा तीणि पिटकानि उग्गहेत्वा विसेसतो विनयपिटके सुकुसलभावं पत्वा दसवस्सिको परिसुपट्ठाको च हुत्वा बहूहि भिक्खूहि सद्धिं भगवन्तं वन्दितुं सावत्थिं गच्छन्तो अन्तरामग्गे अद्धानपरिस्समविनोदनत्थं तित्थियानं आरामं पविसित्वा एकमन्तं निसिन्नो एकं पञ्चतपं तपन्तं ब्राह्मणं दिस्वा, ‘‘किं, ब्राह्मण, अञ्ञस्मिं तपनीये अञ्ञं तपती’’ति आह। तं सुत्वा ब्राह्मणो कुपितो, ‘‘भो, मुण्डक, किं अञ्ञं तपनीय’’न्ति आह। थेरो तस्स –
‘‘कोपो च इस्सा परहेठना च, मानो च सारम्भमदो पमादो।
तण्हा अविज्जा भवसङ्गती च, ते तप्पनीया न हि रूपखन्धो’’ति॥ –
गाथाय धम्मं देसेसि। तं सुत्वा सो ब्राह्मणो तस्मिं तित्थियारामे सब्बे अञ्ञतित्थिया च थेरस्स सन्तिके पब्बजिंसु। थेरो तेहि सद्धिं सावत्थिं गन्त्वा भगवन्तं वन्दित्वा कतिपाहं तत्थ वसित्वा अत्तनो जातिभूमिंयेव गतो दस्सनत्थं उपगतेसु ञातकेसु नानालद्धिके यञ्ञसुद्धिके ओवदन्तो –
१४३.
‘‘ये खो ते वेठमिस्सेन, नानत्तेन च कम्मुना।
मनुस्से उपरुन्धन्ति, फरुसूपक्कमा जना।
तेपि तत्थेव कीरन्ति, न हि कम्मं पनस्सति॥
१४४.
‘‘यं करोति नरो कम्मं, कल्याणं यदि पापकम्।
तस्स तस्सेव दायादो, यं यं कम्मं पकुब्बती’’ति॥ – गाथाद्वयं अभासि।
तत्थ येति अनियमुद्देसो। तेति अनियमतो एव पटिनिद्देसो। पदद्वयस्सापि ‘‘जना’’ति इमिना सम्बन्धो। खोति निपातमत्तम्। वेठमिस्सेनाति वरत्तखण्डादिना सीसादीसु वेठदानेन। ‘‘वेधमिस्सेना’’तिपि पाळि, सो एवत्थो। नानत्तेन च कम्मुनाति हननघातनहत्थपादादिच्छेदनेन खुद्दकसेळदानादिना च नानाविधेन परूपघातकम्मेन। मनुस्सेति निदस्सनमत्तं, तस्मा ये केचि सत्तेति अधिप्पायो। उपरुन्धन्तीति विबाधेन्ति। फरुसूपक्कमाति दारुणपयोगा, कुरूरकम्मन्ताति अत्थो। जनाति सत्ता। तेपि तत्थेव कीरन्तीति ते वुत्तप्पकारा पुग्गला याहि कम्मकारणाहि अञ्ञे बाधिंसु। तत्थेव तासुयेव कारणासु सयम्पि कीरन्ति पक्खिपीयन्ति, तथारूपंयेव दुक्खं अनुभवन्तीति अत्थो। ‘‘तथेव कीरन्ती’’ति च पाठो, यथा सयं अञ्ञेसं दुक्खं अकंसु, तथेव अञ्ञेहि करीयन्ति, दुक्खं पापीयन्तीति अत्थो, कस्मा? न हि कम्मं पनस्सति कम्मञ्हि एकन्तं उपचितं विपाकं अदत्वा न विगच्छति, अवसेसपच्चयसमवाये विपच्चतेवाति अधिप्पायो।
इदानि ‘‘न हि कम्मं पनस्सती’’ति सङ्खेपतो वुत्तमत्थं विभजित्वा सत्तानं कम्मस्सकतं विभावेतुं ‘‘यं करोती’’ति गाथं अभासि। तस्सत्थो यं कम्मं कल्याणं कुसलं, यदि वा पापकं अकुसलं सत्तो करोति, करोन्तो च तत्थ यं कम्मं यथा फलदानसमत्थं होति, तथा पकुब्बति उपचिनोति। तस्स तस्सेव दायादोति तस्स तस्सेव कम्मफलस्स गण्हनतो तेन तेन कम्मेन दातब्बविपाकस्स भागी होतीति अत्थो। तेनाह भगवा – ‘‘कम्मस्सका, माणव, सत्ता कम्मदायादा’’तिआदि (म॰ नि॰ ३.२८९)। इमा गाथा सुत्वा थेरस्स ञातका कम्मस्सकतायं पतिट्ठहिंसूति।
जोतिदासत्थेरगाथावण्णना निट्ठिता।
३. हेरञ्ञकानित्थेरगाथावण्णना
अच्चयन्ति अहोरत्ताति आयस्मतो हेरञ्ञकानित्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो परेसं भतको हुत्वा जीवन्तो एकदिवसं सुजातस्स नाम सत्थुसावकस्स पंसुकूलं परियेसन्तस्स उपड्ढदुस्सं परिच्चजि। सो तेन पुञ्ञकम्मेन तावतिंसेसु निब्बत्तित्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरञ्ञो गामभोजकस्स चोरवोसासकस्स पुत्तो हुत्वा निब्बत्ति, हेरञ्ञकानीतिस्स नामं अहोसि। सो वयप्पत्तो पितु अच्चयेन रञ्ञा तस्मिंयेव गामभोजकट्ठाने ठपितो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो अत्तनो कनिट्ठस्स तं ठानन्तरं दापेत्वा राजानं आपुच्छित्वा पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५०.३१-४०) –
‘‘पदुमुत्तरभगवतो, सुजातो नाम सावको।
पंसुकूलं गवेसन्तो, सङ्कारे चरते तदा॥
‘‘नगरे हंसवतिया, परेसं भतको अहम्।
उपड्ढदुस्सं दत्वान, सिरसा अभिवादयिं॥
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
‘‘तेत्तिंसक्खत्तुं देविन्दो, देवरज्जमकारयिम्।
सत्तसत्ततिक्खत्तुञ्च, चक्कवत्ती अहोसहं॥
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियम्।
उपड्ढदुस्सदानेन, मोदामि अकुतोभयो॥
‘‘इच्छमानो चहं अज्ज, सकाननं सपब्बतम्।
खोमदुस्सेहि छादेय्यं, अड्ढदुस्सस्सिदं फलं॥
‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, अड्ढदुस्सस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अत्तनो कनिट्ठभातरं ततो कम्मतो निवत्तेतुकामो तस्मिंयेव कम्मे अभिरतं दिस्वा तं चोदेन्तो –
१४५.
‘‘अच्चयन्ति अहोरत्ता, जीवितं उपरुज्झति।
आयु खीयति मच्चानं, कुन्नदीनंव ओदकं॥
१४६.
‘‘अथ पापानि कम्मानि, करं बालो न बुज्झति।
पच्छास्स कटुकं होति, विपाको हिस्स पापको’’ति॥ –
गाथाद्वयं अभासि।
तत्थ अच्चयन्तीति अतिक्कमन्ति, लहुं लहुं अपगच्छन्तीति अत्थो। अहोरत्ताति रत्तिन्दिवा। जीवितं उपरुज्झतीति जीवितिन्द्रियञ्च खणिकनिरोधवसेन निरुज्झति। वुत्तञ्हि ‘‘खणे खणे, त्वं भिक्खु, जायसि च जिय्यसि च मिय्यसि च चवसि च उपपज्जसि चा’’ति। आयु खीयति मच्चानन्ति मरितब्बसभावत्ता मच्चाति लद्धनामानं इमेसं सत्तानं आयु ‘‘यो चिरं जीवति, सो वस्ससतं अप्पं वा भिय्यो’’ति (दी॰ नि॰ २.९१; सं॰ नि॰ २.१४३; अ॰ नि॰ ७.७४) एवं परिच्छिन्नकालपरमायु खीयति खयञ्च सम्भेदञ्च गच्छति, यथा किं? कुन्नदीनंव ओदकं यथा नाम कुन्नदीनं पब्बतेय्यानं खुद्दकनदीनं उदकं चिरं न तिट्ठति, लहुतरं खीयति, आगतमत्तंयेव विगच्छति, एवं सत्तानं आयु लहुतरं खीयति खयं गच्छति। एत्थ च उदकमेव ‘‘ओदक’’न्ति वुत्तं, यथा मनोयेव मानसन्ति।
अथ पापानि कम्मानि, करं बालो न बुज्झतीति एवं संसारे अनिच्चेपि समाने बालो लोभवसेन वा कोधवसेन वा पापानि कम्मानि करोति, करोन्तोपि न बुज्झति, पापं करोन्तो च ‘‘पापं करोमी’’ति अबुज्झनको नाम नत्थि, ‘‘इमस्स कम्मस्स एवरूपो दुक्खो विपाको’’ति पन अजाननतो ‘‘न बुज्झती’’ति वुत्तम्। पच्छास्स कटुकं होतीति यदिपि पापस्स कम्मस्स आयूहनक्खणे ‘‘इमस्स कम्मस्स एवरूपो विपाको’’ति न बुज्झति, ततो पच्छा पन निरयादीसु निब्बत्तस्स अस्स बालस्स कटुकं अनिट्ठं दुक्खमेव होति। विपाको हिस्स पापको यस्मा अस्स पापकम्मस्स नाम विपाको पापको निहीनो अनिट्ठो एवाति। इमं पन ओवादं सुत्वा थेरस्स कनिट्ठभाता राजानं आपुच्छित्वा पब्बजित्वा नचिरस्सेव सदत्थं निप्फादेसि।
हेरञ्ञकानित्थेरगाथावण्णना निट्ठिता।
४. सोममित्तत्थेरगाथावण्णना
परित्तं दारुन्ति आयस्मतो सोममित्तत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो बुद्धगुणे सुत्वा पसन्नमानसो एकदिवसं किंसुकरुक्खं पुप्फितं दिस्वा पुप्फानि गहेत्वा सत्थारं उद्दिस्स आकासे खिपित्वा पूजेसि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे बाराणसियं ब्राह्मणकुले निब्बत्तित्वा सोममित्तोति लद्धनामो तिण्णं वेदानं पारगू हुत्वा विमलेन नाम थेरेन कतपरिचयत्ता अभिण्हं तस्स सन्तिकं गच्छन्तो धम्मं सुत्वा सासने लद्धप्पसादो पब्बजित्वा लद्धूपसम्पदो वत्तपटिवत्तं पूरेन्तो विचरति। विमलत्थेरो पन कुसीतो मिद्धबहुलो रत्तिन्दिवं वीतिनामेति। सोममित्तो ‘‘कुसीतं नाम निस्साय को गुणो’’ति तं पहाय महाकस्सपत्थेरं उपसङ्कमित्वा तस्स ओवादे ठत्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्ते पतिट्ठासि। तेन वुत्तं अपदाने (अप॰ थेर २.५०.२५-३०) –
‘‘किंसुकं पुप्फितं दिस्वा, पग्गहेत्वान अञ्जलिम्।
बुद्धसेट्ठं सरित्वान, आकासे अभिपूजयिं॥
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
‘‘एकतिंसे इतो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता।
नागोव बन्धनं छेत्वा, विहरामि अनासवो॥
‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा विमलत्थेरं ओवादेन तज्जेन्तो –
१४७.
‘‘परित्तं दारुमारुय्ह, यथा सीदे महण्णवे।
एवं कुसीतमागम्म, साधुजीवीपि सीदति।
तस्मा तं परिवज्जेय्य, कुसीतं हीनवीरियं॥
१४८.
‘‘पविवित्तेहि अरियेहि, पहितत्तेहि झायिभि।
निच्चं आरद्धवीरियेहि, पण्डितेहि सहावसे’’ति॥ – गाथाद्वयं अभासि।
तत्थ परित्तं दारुमारुय्ह, यथा सीदे महण्णवेति पेसलोपि कुलपुत्तो कुसीतं अलसपुग्गलं निस्साय सीदति संसारे पतति, न तस्स पारं निब्बानं गच्छति। यस्मा एतदेवं, तस्मा तं अधिकुसलधम्मवसेन सीसं अनुक्खिपित्वा कुच्छितं सीदनतो कुसीतं वीरियारम्भाभावतो हीनवीरियं पुग्गलं सब्बथा वज्जेय्य, न तस्स दिट्ठानुगतिं आपज्जेय्याति अत्थो।
एवं पुग्गलाधिट्ठानाय गाथाय कोसज्जे आदीनवं दस्सेत्वा इदानि वीरियारम्भे आनिसंसे दस्सेतुं ‘‘पविवित्तेही’’तिआदि वुत्तम्। तस्सत्थो – ये पन कायविवेकसम्भवेन पविवित्ता, ततो एव किलेसेहि आरकत्ता अरिया, निब्बानं पतिपेसितत्तताय पहितत्ता आरम्मणूपनिज्झानवसेन लक्खणूपनिज्झानवसेन च झायिनो, सब्बकालं पग्गहितवीरियताय आरद्धवीरिया, लोकियलोकुत्तरभेदाय पञ्ञाय समन्नागतत्ता पण्डिता, तेहियेव सह आवसेय्य सदत्थं निप्फादेतुकामो संवसेय्याति। तं सुत्वा विमलत्थेरो संविग्गमानसो विपस्सनं पट्ठपेत्वा सदत्थं आराधेसि। स्वायमत्थो परतो आगमिस्सति।
सोममित्तत्थेरगाथावण्णना निट्ठिता।
५. सब्बमित्तत्थेरगाथावण्णना
जनो जनम्हि सम्बद्धोति आयस्मतो सब्बमित्तत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो द्वानवुते कप्पे तिस्सस्स भगवतो काले नेसादकुले निब्बत्तित्वा वनचारिको हुत्वा वने मिगे वधित्वा मंसं खादन्तो जीवति। अथस्स भगवा अनुग्गण्हनत्थं वसनट्ठानसमीपे तीणि पदचेतियानि दस्सेत्वा पक्कामि। सो अतीतकाले सम्मासम्बुद्धेसु कतपरिचयत्ता चक्कङ्कितानि दिस्वा पसन्नमानसो कोरण्डपुप्फेहि पूजं कत्वा तेन पुञ्ञकम्मेन तावतिंसभवने निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थिनगरे ब्राह्मणकुले निब्बत्ति, सब्बमित्तोतिस्स नामं अहोसि। सो विञ्ञुतं पत्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो वस्सं उपगन्त्वा वुट्ठवस्सो भगवन्तं वन्दितुं सावत्थिं गच्छन्तो अन्तरामग्गे मागविकेहि ओड्डिते पासे मिगपोतकं बद्धं अद्दस। माता पनस्स मिगी पासं अप्पविट्ठापि पुत्तसिनेहेन दूरं न गच्छति, मरणभयेन पाससमीपम्पि न उपगच्छति मिगपोतको च भीतो इतो चितो च परिवत्तेन्तो करुणं विलपति, तं दिस्वा थेरो , ‘‘अहो सत्तानं स्नेहहेतुकं दुक्ख’’न्ति गच्छन्तो ततो परं सम्बहुले चोरे एकं पुरिसं जीवगाहं गहेत्वा पलालवेणिया सरीरं वेठेत्वा झापेन्ते, तञ्च महाविरवं विरवन्तं दिस्वा तदुभयं निस्साय सञ्जातसंवेगो तेसं चोरानं सुणन्तानंयेव –
१४९.
‘‘जनो जनम्हि सम्बद्धो, जनमेवस्सितो जनो।
जनो जनेन हेठीयति, हेठेति च जनो जनं॥
१५०.
‘‘को हि तस्स जनेनत्थो, जनेन जनितेन वा।
जनं ओहाय गच्छं तं, हेठयित्वा बहुं जन’’न्ति॥ – गाथाद्वयं अभासि।
तत्थ जनोति अन्धबालजनो। जनम्हीति अञ्ञे जने। सम्बद्धोति तण्हाबन्धनेन बद्धो। ‘‘अयं मे पुत्तो, माता’’तिआदिना पटिबद्धो। अयमेव वा पाठो, ‘‘इमे मं पोसेन्ति, अहं इमे निस्साय जीवामी’’ति पटिबद्धचित्तोति अत्थो। जनमेवस्सितो जनोति ‘‘अयं मे पुत्तो, धीता’’तिआदिना अञ्ञमेव जनं अञ्ञो जनो अस्सितो तण्हाय अल्लीनो परिग्गय्ह ठितो। जनो जनेन हेठीयति, हेठेति च जनो जनन्ति कम्मस्सकताय यथाभूतावबोधस्स च अभावतो अज्झुपेक्खनं अकत्वा लोभवसेन यथा जनो जनं अस्सितो, एवं दोसवसेन जनो जनेन हेठीयति विबाधीयति। ‘‘तयिदं मय्हंव उपरि हेठनफलवसेन परिपतिस्सती’’ति अजानन्तो हेठेति च जनो जनम्।
को हि तस्स जनेनत्थोति तस्स अञ्ञजनस्स अञ्ञेन जनेन तण्हावसेन अस्सितेन दोसवसेन हेठितेन वा को अत्थो। जनेन जनितेन वाति मातापिता हुत्वा तेन अञ्ञेन जनेन जनितेन वा को अत्थो। जनं ओहाय गच्छं तं, हेठयित्वा बहुं जनन्ति यस्मा संसारे चरतो जनस्स अयमेवानुरूपा पटिपत्ति, तस्मा तं जनं, तस्स च बाधिका या सा तण्हा च, यो च सो दोसो एव बहुं जनं बाधयित्वा ठितो, तञ्च ओहाय सब्बसो पहाय परिच्चजित्वा गच्छं, तेहि अनुपद्दुतं ठानं गच्छेय्यं पापुणेय्यन्ति अत्थो। एवं पन वत्वा थेरो तावदेव विपस्सनं उस्सुक्कापेत्वा अरहत्तमपापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५०.१५-२४) –
‘‘वनकम्मिको पुरे आसिं, पितुमातुमतेनहम्।
पसुमारेन जीवामि, कुसलं मे न विज्जति॥
‘‘मम आसयसामन्ता, तिस्सो लोकग्गनायको।
पदानि तीणि दस्सेसि, अनुकम्पाय चक्खुमा॥
‘‘अक्कन्ते च पदे दिस्वा, तिस्सनामस्स सत्थुनो।
हट्ठो हट्ठेन चित्तेन, पदे चित्तं पसादयिं॥
‘‘कोरण्डं पुप्फितं दिस्वा, पादपं धरणीरुहम्।
सकोसकं गहेत्वान, पदसेट्ठमपूजयिं॥
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसम्।
कोरण्डकछवि होमि, सुप्पभासो भवामहं॥
‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, पदपूजायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
ते पन चोरा थेरस्स सन्तिके धम्मं सुत्वा संवेगजाता पब्बजित्वा धम्मानुधम्मं पटिपज्जिंसूति।
सब्बमित्तत्थेरगाथावण्णना निट्ठिता।
६. महाकाळत्थेरगाथावण्णना
काळी इत्थीति आयस्मतो महाकाळत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकनवुते कप्पे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो केनचिदेव करणीयेन अरञ्ञं गतो तत्थ अञ्ञतरस्स रुक्खस्स साखाय ओलम्बमानं पंसुकूलचीवरं दिस्वा ‘‘अरियद्धजो ओलम्बती’’ति पसन्नचित्तो किङ्कणिपुप्फानि गहेत्वा पंसुकूलं पूजेसि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सेतब्यनगरे सत्थवाहकुले निब्बत्तित्वा महाकाळोति लद्धनामो विञ्ञुतं पत्वा घरावासं वसन्तो पञ्चहि सकटसतेहि भण्डं गहेत्वा वाणिज्जवसेन सावत्थिं गतो एकमन्तं सकटसत्थं निवेसेत्वा अद्धानपरिस्समं विनोदेत्वा अत्तनो परिसाय सद्धिं निसिन्नो सायन्हसमयं गन्धमालादिहत्थे उपासके जेतवनं गच्छन्ते दिस्वा सयम्पि तेहि सद्धिं विहारं गन्त्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा सोसानिकङ्गं अधिट्ठाय सुसाने वसति। अथेकदिवसं काळी नाम एका इत्थी छवडाहिका थेरस्स कम्मट्ठानत्थाय अचिरमतसरीरं उभो सत्थी भिन्दित्वा उभो च बाहू भिन्दित्वा सीसञ्च दधिथालकं विय भिन्दित्वा सब्बं अङ्गपच्चङ्गं सम्बन्धमेव कत्वा थेरस्स ओलोकेतुं योग्यट्ठाने ठपेत्वा एकमन्तं निसीदि। थेरो तं दिस्वा अत्तानं ओवदन्तो –
१५१.
‘‘काळी इत्थी ब्रहती धङ्करूपा, सत्थिञ्च भेत्वा अपरञ्च सत्थिम्।
बाहञ्च भेत्वा अपरञ्च बाहं, सीसञ्च भेत्वा दधिथालकंव।
एसा निसिन्ना अभिसन्दहित्वा॥
१५२.
‘‘यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो।
तस्मा पजानं उपधिं न कयिरा, माहं पुन भिन्नसिरो सयिस्स’’न्ति॥ –
गाथाद्वयं अभासि।
तत्थ काळीति तस्सा नामं, काळवण्णत्ता वा एवं वुत्तम्। ब्रहतीति महासरीरा आरोहपरिणाहवती। धङ्करूपाति काळवण्णत्ता एव काकसदिसरूपा। सत्थिञ्च भेत्वाति मतसरीरस्स सत्थिं जण्णुभेदनेन भञ्जित्वा। अपरञ्च सत्थिन्ति इतरञ्च सत्थिं भञ्जित्वा। बाहञ्च भेत्वाति बाहट्ठिञ्च अग्गबाहट्ठानेयेव भञ्जित्वा। सीसञ्च भेत्वा दधिथालकंवाति मतसरीरस्स सीसं भिन्दित्वा भिन्नत्ता एव लेड्डुदण्डादीहि पग्घरन्तं दधिथालकं विय, पग्घरन्तं मत्थलुङ्गं कत्वाति अत्थो। एसा निसिन्ना अभिसन्दहित्वाति छिन्नभिन्नावयवं मतसरीरं ते अवयवे यथाठानेयेव ठपनेन सन्दहित्वा सहितं कत्वा मंसापणं पसारेन्ती विय एसा निसिन्ना।
यो वे अविद्वा उपधिं करोतीति यो इमाय उपट्ठापितं कम्मट्ठानं दिस्वापि अविद्वा अकुसलो कम्मट्ठानं छड्डेत्वा अयोनिसोमनसिकारेन किलेसूपधिं उप्पादेति, सो मन्दो मन्दपञ्ञो संसारस्स अनतिवत्तनतो पुनप्पुनं अपरापरं निरयादीसु दुक्खं उपेति। तस्मा पजानं उपधिं न कयिराति तस्माति यस्मा चेतदेवं, तस्मा। पजानं उपधिन्ति ‘‘इध यं दुक्खं सम्भोती’’ति पजानन्तो योनिसो मनसिकरोन्तो किलेसूपधिं न कयिरा न उप्पादेय्य। कस्मा? माहं पुन भिन्नसिरो सयिस्सन्ति यथयिदं मतसरीरं भिन्नसरीरं सयति, एवं किलेसूपधीहि संसारे पुनप्पुनं उप्पत्तिया कटसिवड्ढको हुत्वा भिन्नसिरो अहं मा सयिस्सन्ति। एवं वदन्तो एव थेरो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५०.८-१४) –
‘‘हिमवन्तस्साविदूरे , उदङ्गणो नाम पब्बतो।
तत्थद्दसं पंसुकूलं, दुमग्गम्हि विलम्बितं॥
‘‘तीणि किङ्कणिपुप्फानि, ओचिनित्वानहं तदा।
हट्ठो हट्ठेन चित्तेन, पंसुकूलमपूजयिं॥
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, पूजित्वा अरहद्धजं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
महाकाळत्थेरगाथावण्णना निट्ठिता।
७. तिस्सत्थेरगाथावण्णना
बहू सपत्ते लभतीति आयस्मतो तिस्सत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो पियदस्सिस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो सिप्पेसु निप्फत्तिं गन्त्वा कामेसु आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा अरञ्ञायतने सालवने अस्समं कारेत्वा वसति। भगवा तस्स अनुग्गण्हनत्थं अस्समस्स अविदूरे सालवने निरोधं समापज्जित्वा निसीदि। सो अस्समतो निक्खमित्वा फलाफलत्थाय गच्छन्तो भगवन्तं दिस्वा पसन्नमानसो चत्तारो दण्डे ठपेत्वा भगवतो उपरि पुप्फिताहि सालसाखाहि साखामण्डपं कत्वा सत्ताहं नवनवेहि सालपुप्फेहि भगवन्तं पूजेन्तो अट्ठासि बुद्धारम्मणं पीतिं अविजहन्तो। सत्था सत्ताहस्स अच्चयेन निरोधतो वुट्ठहित्वा भिक्खुसङ्घं चिन्तेसि। तावदेव सतसहस्समत्ता खीणासवा सत्थारं परिवारेसुम्। भगवा तस्स भाविनिं सम्पत्तिं विभावेन्तो अनुमोदनं वत्वा पक्कामि। सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्तित्वा तिस्सोति लद्धनामो वयप्पत्तो तिण्णं वेदानं पारगू हुत्वा पञ्चमत्तानि माणवकसतानि मन्ते वाचेन्तो लाभग्गयसग्गप्पत्तो हुत्वा सत्थु राजगहगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.१९०-२२०) –
‘‘अज्झोगाहेत्वा सालवनं, सुकतो अस्समो मम।
सालपुप्फेहि सञ्छन्नो, वसामि विपिने तदा॥
‘‘पियदस्सी च भगवा, सयम्भू अग्गपुग्गलो।
विवेककामो सम्बुद्धो, सालवनमुपागमि॥
‘‘अस्समा अभिनिक्खम्म, पवनं अगमासहम्।
मूलफलं गवेसन्तो, आहिण्डामि वने तदा॥
‘‘तत्थद्दसासिं सम्बुद्धं, पियदस्सिं महायसम्।
सुनिसिन्नं समापन्नं, विरोचन्तं महावने॥
‘‘चतुदण्डे ठपेत्वान, बुद्धस्स उपरी अहम्।
मण्डपं सुकतं कत्वा, सालपुप्फेहि छादयिं॥
‘‘सत्ताहं धारयित्वान, मण्डपं सालछादितम्।
तत्थ चित्तं पसादेत्वा, बुद्धसेट्ठमवन्दहं॥
‘‘भगवा तम्हि समये, वुट्ठहित्वा समाधितो।
युगमत्तं पेक्खमानो, निसीदि पुरिसुत्तमो॥
‘‘सावको वरुणो नाम, पियदस्सिस्स सत्थुनो।
वसीसतसहस्सेहि, उपगच्छि विनायकं॥
‘‘पियदस्सी च भगवा, लोकजेट्ठो नरासभो।
भिक्खुसङ्घे निसीदित्वान, सितं पातुकरी जिनो॥
‘‘अनुरुद्धो उपट्ठाको, पियदस्सिस्स सत्थुनो।
एकंसं चीवरं कत्वा, अपुच्छित्थ महामुनिं॥
‘‘को नु खो भगवा हेतु, सितकम्मस्स सत्थुनो।
कारणे विज्जमानम्हि, सत्था पातुकरे सितं॥
‘‘सत्ताहं सालच्छदनं, यो मे धारेसि माणवो।
तस्स कम्मं सरित्वान, सितं पातुकरिं अहं॥
‘‘अनोकासं न पस्सामि, यत्थ पुञ्ञं विपच्चति।
देवलोके मनुस्से वा, ओकासोव न सम्मति॥
‘‘देवलोके वसन्तस्स, पुञ्ञकम्मसमङ्गिनो।
यावता परिसा तस्स, सालच्छन्ना भविस्सति॥
‘‘तत्थ दिब्बेहि नच्चेहि, गीतेहि वादितेहि च।
रमिस्सति सदा सन्तो, पुञ्ञकम्मसमाहितो॥
‘‘यावता परिसा तस्स, गन्धगन्धी भविस्सति।
सालस्स पुप्फवस्सो च, पवस्सिस्सति तावदे॥
‘‘ततो चुतोयं मनुजो, मानुसं आगमिस्सति।
इधापि सालच्छदनं, सब्बकालं धरिस्सति॥
‘‘इध नच्चञ्च गीतञ्च, सम्मताळसमाहितम्।
परिवारेस्सन्ति मं निच्चं, बुद्धपूजायिदं फलं॥
‘‘उग्गच्छन्ते च सूरिये, सालवस्सं पवस्सति।
पुञ्ञकम्मेन संयुत्तं, वस्सते सब्बकालिकं॥
‘‘अट्ठारसे कप्पसते, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो॥
‘‘धम्मं अभिसमेन्तस्स, सालच्छन्नं भविस्सति।
चितके झायमानस्स, छदनं तत्थ हेस्सति॥
‘‘विपाकं कित्तयित्वान, पियदस्सी महामुनि।
परिसाय धम्मं देसेसि, तप्पेन्तो धम्मवुट्ठिया॥
‘‘तिंसकप्पानि देवेसु, देवरज्जमकारयिम्।
सट्ठि च सत्तक्खत्तुञ्च, चक्कवत्ती अहोसहं॥
‘‘देवलोका इधागन्त्वा, लभामि विपुलं सुखम्।
इधापि सालच्छदनं, मण्डपस्स इदं फलं॥
‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो।
इधापि सालच्छदनं, हेस्सति सब्बकालिकं॥
‘‘महामुनिं तोसयित्वा, गोतमं सक्यपुङ्गवम्।
पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं॥
‘‘अट्ठारसे कप्पसते, यं बुद्धमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
सो अरहत्तं पन पत्वा विसेसतो लाभग्गयसग्गप्पत्तो अहोसि। तत्थ केचि पुथुज्जनभिक्खू थेरस्स लाभसक्कारं दिस्वा बालभावेन असहनाकारं पवेदेसुम्। थेरो तं ञत्वा लाभसक्कारे आदीनवं तत्थ अत्तनो अलग्गभावञ्च पकासेन्तो –
१५३.
‘‘बहू सपत्ते लभति, मुण्डो सङ्घाटिपारुतो।
लाभी अन्नस्स पानस्स, वत्थस्स सयनस्स च॥
१५४.
‘‘एतमादीनवं ञत्वा, सक्कारेसु महब्भयम्।
अप्पलाभो अनवस्सुतो, सतो भिक्खु परिब्बजे’’ति॥ –
गाथाद्वयं अभासि।
तस्सत्थो – सिखम्पि असेसेत्वा मुण्डितकेसताय मुण्डो, छिन्दित्वा सङ्घाटितकासावधारिताय सङ्घाटिपारुतो, एवं वेवण्णियं अज्झुपगतो परायत्तवुत्तिको पब्बजितो सचे अन्नपानादीनं लाभी होति, सोपि बहू सपत्ते लभति, तस्स उसूयन्ता बहू सम्भवन्ति। तस्मा एतं एवरूपं लाभसक्कारेसु महब्भयं विपुलभयं आदीनवं दोसं विदित्वा अप्पिच्छतं सन्तोसञ्च हदये ठपेत्वा अनवज्जुप्पादस्सापि उप्पन्नस्स लाभस्स परिवज्जनेन अप्पलाभो, ततो एव तत्थ तण्हावस्सुताभावेन अनवस्सुतो, संसारे भयस्स इक्खनतो भिन्नकिलेसताय वा भिक्खु सन्तुट्ठिट्ठानीयस्स सतिसम्पजञ्ञस्स वसेन सतो हुत्वा परिब्बजे चरेय्य विहरेय्याति। तं सुत्वा ते भिक्खू तावदेव थेरं खमापेसुम्।
तिस्सत्थेरगाथावण्णना निट्ठिता।
८. किमिलत्थेरगाथावण्णना
पाचीनवंसदायम्हीतिआदिका आयस्मतो किमिलत्थेरस्स गाथा। का उप्पत्ति? तस्स पुब्बयोगो संवेगुप्पत्ति पब्बज्जा च एककनिपाते ‘‘अभिसत्तो’’ति गाथाय संवण्णनायं वुत्तायेव। ताय च गाथाय थेरेन अत्तनो विसेसाधिगमस्स कारणं दस्सितम्। इध पन अधिगतविसेसस्स अत्तनो आयस्मता च अनुरुद्धेन आयस्मता च नन्दियेन सह समग्गवासो दस्सितोति वेदितब्बम्। समग्गवासं पन वसन्ता ते यथा च वसिंसु, तं दस्सेन्तो –
१५५.
‘‘पाचीनवंसदायम्हि, सक्यपुत्ता सहायका।
पहायानप्पके भोगे, उञ्छे पत्तागते रता॥
१५६.
‘‘आरद्धवीरिया पहितत्ता, निच्चं दळ्हपरक्कमा।
रमन्ति धम्मरतिया, हित्वान लोकियं रति’’न्ति॥ – गाथाद्वयं अभासि।
तत्थ पाचीनवंसदायम्हीति पाचीनवंसनामके रक्खितगोपिते सहपरिच्छेदे वने। तञ्हि वनं गामस्स पाचीनदिसायं ठितत्ता वंसगुम्बपरिक्खित्तत्ता च ‘‘पाचीनवंसदायो’’ति वुत्तो, वंसवनभावेन वाति। सक्यपुत्ताति अनुरुद्धत्थेरादयो सक्यराजकुमारा। सहायकाति संवेगुप्पत्तिपब्बज्जासमणधम्मकरणसंवासेहि सह अयनतो पवत्तनतो सहायका। पहायानप्पके भोगेति उळारेन पुञ्ञानुभावेन अधिगते कुलपरम्परागते च महन्ते भोगक्खन्धे छड्डेत्वा। ‘‘सहायानप्पके’’तिपि पाळि। उञ्छे पत्तागते रताति उञ्छाचरियाय आभतत्ता उञ्छे पत्ते आगतत्ता पत्तागते पत्तपरियापन्ने रता अभिरता, सङ्घभत्तादिअतिरेकलाभं पटिक्खिपित्वा जङ्घबलं निस्साय भिक्खाचरियाय लद्धेन मिस्सकभत्तेनेव सन्तुट्ठाति अत्थो।
आरद्धवीरियाति उत्तमत्थस्स अधिगमाय आदितोव पगेव सम्पादितवीरिया। पहितत्ताति निन्नपोणपब्भारभावेन कालेन कालं समापज्जनेन च निब्बानं पतिपेसितचित्ता। निच्चं दळ्हपरक्कमाति वत्तपटिपत्तीसु दिट्ठधम्मसुखविहारानुयोगेन सब्बकालं असिथिलपरक्कमा। रमन्ति धम्मरतिया, हित्वान लोकियं रतिन्ति लोके विदितताय लोकपरियापन्नताय च लोकियं रूपारम्मणादिरतिं पहाय मग्गपञ्ञाय पजहित्वा लोकुत्तरधम्मरतिया अग्गफलनिब्बानाभिरतिया च रमन्ति अभिरमन्तीति।
किमिलत्थेरगाथावण्णना निट्ठिता।
९. नन्दत्थेरगाथावण्णना
अयोनिसो मनसिकाराति आयस्मतो नन्दत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो भगवतो सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं इन्द्रियेसु गुत्तद्वारानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो भगवतो भिक्खुसङ्घस्स च पूजासक्कारबहुलं महादानं पवत्तेत्वा, ‘‘अहम्पि अनागते तुम्हादिसस्स बुद्धस्स एवरूपो सावको भवेय्य’’न्ति पणिधानं कत्वा ततो पट्ठाय देवमनुस्सेसु संसरन्तो अत्थदस्सिस्स भगवतो काले विनताय नाम नदिया महन्तो कच्छपो हुत्वा निब्बत्तो एकदिवसं सत्थारं नदिया पारं गन्तुं तीरे ठितं दिस्वा सयं भगवन्तं तारेतुकामो सत्थु पादमूले निपज्जि । सत्था तस्स अज्झासयं ओलोकेत्वा पिट्ठिं अभिरुहि। सो हट्ठतुट्ठो वेगेन सोतं छिन्दन्तो सीघतरं परतीरमेव पापेसि। भगवा तस्स अनुमोदनं वदन्तो भाविनिं सम्पत्तिं कथेत्वा पक्कामि।
सो तेन पुञ्ञकम्मेन सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सुद्धोदनमहाराजस्स पुत्तो हुत्वा महापजापतिया गोतमिया कुच्छिम्हि निब्बत्ति। तस्स नामग्गहणदिवसे ञातिसङ्घं नन्देन्तो जातोति नन्दोत्वेव नामं अकंसु। तस्स वयप्पत्तकाले सत्था पवत्तवरधम्मचक्को लोकानुग्गहं करोन्तो कपिलवत्थुं गन्त्वा ञातिसमागमे पोक्खरवस्सं अट्ठुप्पत्तिं कत्वा वेस्सन्तरजातकं (जा॰ २.२२.१६५५ आदयो) कथेत्वा दुतियदिवसे पिण्डाय पविट्ठो ‘‘उत्तिट्ठे नप्पमज्जेय्या’’ति (ध॰ प॰ १६८) गाथाय पितरं सोतापत्तिफले पतिट्ठापेत्वा निवेसनं गन्त्वा ‘‘धम्मं चरे सुचरित’’न्ति (ध॰ प॰ १६९) गाथाय महापजापतिं सोतापत्तिफले राजानं सकदागामिफले पतिट्ठापेत्वा ततिये दिवसे नन्दकुमारस्स अभिसेकनिवेसनप्पवेसनविवाहमङ्गलेसु वत्तमानेसु पिण्डाय पविसित्वा नन्दकुमारस्स हत्थे पत्तं दत्वा मङ्गलं वत्वा तस्स हत्थतो पत्तं अगहेत्वाव विहारं गतो तं पत्तहत्थं विहारं आगतं अनिच्छमानंयेव पब्बाजेत्वा तथा पब्बजितत्तायेव अनभिरतिया पीळितं ञत्वा उपायेन तस्स तं अनभिरतिं विनोदेसि। सो योनिसो पटिसङ्खाय विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.१४८-१६३) –
‘‘अत्थदस्सी तु भगवा, सयम्भू लोकनायको।
विनतानदिया तीरं, उपागच्छि तथागतो॥
‘‘उदका अभिनिक्खम्म, कच्छपो वारिगोचरो।
बुद्धं तारेतुकामोहं, उपेसिं लोकनायकं॥
‘‘अभिरूहतु मं बुद्धो, अत्थदस्सी महामुनि।
अहं तं तारयिस्सामि, दुक्खस्सन्तकरो तुवं॥
‘‘मम सङ्कप्पमञ्ञाय, अत्थदस्सी महायसो।
अभिरूहित्वा मे पिट्ठिं, अट्ठासि लोकनायको॥
‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतम्।
सुखं मे तादिसं नत्थि, फुट्ठे पादतले यथा॥
‘‘उत्तरित्वान सम्बुद्धो, अत्थदस्सी महायसो।
नदितीरम्हि ठत्वान, इमा गाथा अभासथ॥
‘‘यावता वत्तते चित्तं, गङ्गासोतं तरामहम्।
अयञ्च कच्छपो राजा, तारेसि मम पञ्ञवा॥
‘‘इमिना बुद्धतरणेन, मेत्तचित्तवताय च।
अट्ठारसे कप्पसते, देवलोके रमिस्सति॥
‘‘देवलोका इधागन्त्वा, सुक्कमूलेन चोदितो।
एकासने निसीदित्वा, कङ्खासोतं तरिस्सति॥
‘‘यथापि भद्दके खेत्ते, बीजं अप्पम्पि रोपितम्।
सम्माधारं पवेच्छन्ते, फलं तोसेति कस्सकं॥
‘‘तथेविदं बुद्धखेत्तं, सम्मासम्बुद्धदेसितम्।
सम्माधारं पवेच्छन्ते, फलं मं तोसयिस्सति॥
‘‘पधानपहितत्तोम्हि, उपसन्तो निरूपधि।
सब्बासवे परिञ्ञाय, विहरामि अनासवो॥
‘‘अट्ठारसे कप्पसते, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, तरणाय इदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा विमुत्तिसुखं अनुभवन्तो ‘‘अहो सत्थु उपायकोसल्लं, येनाहं भवपङ्कतो उद्धरित्वा निब्बानथले पतिट्ठापितो’’ति अत्तनो पहीनसंकिलेसं पटिलद्धञ्च सुखं पच्चवेक्खित्वा सञ्जातसोमनस्सो उदानवसेन –
१५७.
‘‘अयोनिसो मनसिकारा, मण्डनं अनुयुञ्जिसम्।
उद्धतो चपलो चासिं, कामरागेन अट्टितो॥
१५८.
‘‘उपायकुसलेनाहं, बुद्धेनादिच्चबन्धुना।
योनिसो पटिपज्जित्वा, भवे चित्तं उदब्बहि’’न्ति॥ – गाथाद्वयं अभासि।
तत्थ अयोनिसो मनसिकाराति अनुपायमनसिकारतो असुभं कायं सुभतो मनसि करित्वा सुभतो मनसिकारहेतु, असुभं कायं सुभसञ्ञायाति अत्थो। मण्डनन्ति हत्थूपगादिआभरणेहि चेव मालागन्धादीहि च अत्तभावस्स अलङ्करणम्। अनुयुञ्जिसन्ति अनुयुञ्जिं, सरीरस्स विभूसनप्पसुतो अहोसिन्ति अत्थो। उद्धतोति जातिगोत्तरूपयोब्बनमदादीहि उद्धतो अवूपसन्तचित्तो। चपलोति वनमक्कटो विय अनवट्ठितचित्तताय लोलो, कायमण्डनवत्थमण्डनादिचापल्ये युत्तताय वा चपलो च। आसिन्ति अहोसिम्। कामरागेनाति वत्थुकामेसु छन्दरागेन अट्टितो पीळितो विबाधितो आसिन्ति योजना।
उपायकुसलेनाति विनेय्यानं दमनूपायच्छेकेन कोविदेन बुद्धेन भगवता हेतुभूतेन। हेतुअत्थे हि एतं करणवचनम्। पलुट्ठमक्कटीदेवच्छरादस्सनेन हि उपक्कितवादचोदनाय अत्तनो कामरागापनयनं सन्धाय वदति। भगवा हि आयस्मन्तं नन्दत्थेरं पठमं जनपदकल्याणिं उपादाय ‘‘यथायं मक्कटी, एवं ककुटपादिनियो उपादाय जनपदकल्याणी’’ति महतिया आणिया खुद्दकं आणिं नीहरन्तो छड्डको विय, सिनेहपानेन सरीरं किलेदेत्वा वमनविरेचनेहि दोसं नीहरन्तो भिसक्को विय च ककुटपादिनिदस्सनेन जनपदकल्याणियं विरत्तचित्तं कारेत्वा पुन उपक्कितवादेन ककुटपादिनीसुपि चित्तं विराजेत्वा सम्मदेव समथविपस्सनानुयोगेन अरियमग्गे पतिट्ठापेसि। तेन वुत्तं ‘‘योनिसो पटिपज्जित्वा, भवे चित्तं उदब्बहि’’न्ति। उपायेन ञायेन सम्मदेव समथविपस्सनाय विसुद्धिपटिपदं पटिपज्जित्वा भवे संसारपङ्के निमुग्गञ्च मे चित्तं अरियमग्गेन हत्थेन उत्तारिं, निब्बानथले पतिट्ठापेसिन्ति अत्थो।
इमं उदानं उदानेत्वा थेरो पुनदिवसे भगवन्तं उपसङ्कमित्वा एवमाह – ‘‘यं मे, भन्ते, भगवा पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादानं, मुञ्चामहं, भन्ते, भगवन्तं एतस्मा पटिस्सवा’’ति (उदा॰ २२)। भगवापि, ‘‘यदेव खो ते, नन्द, अनुपादाय आसवेहि चित्तं विमुत्तं, अथाहं मुत्तो एतस्मा पटिस्सवा’’ति (उदा॰ २२) आह। अथस्स भगवा सविसेसं इन्द्रियेसु गुत्तद्वारतं ञत्वा तं गुणं विभावेन्तो, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इन्द्रियेसु गुत्तद्वारानं यदिदं नन्दो’’ति (अ॰ नि॰ १.२१९, २३०) इन्द्रियेसु गुत्तद्वारभावेन अग्गट्ठाने ठपेसि। थेरो हि ‘‘यमेवाहं इन्द्रियानं असंवरं निस्साय इमं विप्पकारं पत्तो, तमेवाहं सुट्ठु निग्गहेस्सामी’’ति उस्साहजातो बलवहिरोत्तप्पो तत्थ च कताधिकारत्ता इन्द्रियसंवरे उक्कंसपारमिं अगमासीति।
नन्दत्थेरगाथावण्णना निट्ठिता।
१०. सिरिमत्थेरगाथावण्णना
परे च नं पसंसन्तीति आयस्मतो सिरिमत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो पारमियो पूरेत्वा तुसितभवने ठितकाले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं सक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो नेक्खम्मज्झासयताय कामे पहाय तापसपब्बज्जं पब्बजित्वा चतुरासीतिसहस्सपरिमाणेन तापसगणेन परिवुतो हिमवन्तप्पदेसे देवताभिनिम्मिते अस्समे झानाभिञ्ञायो निब्बत्तेत्वा वसन्तो पुरिमबुद्धेसु कताधिकारताय लक्खणमन्तेसु आगतनियामेन च बुद्धगुणे अनुस्सरित्वा अतीते बुद्धे उद्दिस्स अञ्ञतरस्मिं नदीनिवत्तने पुलिनचेतियं कत्वा पूजासक्काराभिरतो अहोसि। तं दिस्वा तापसा, ‘‘कं उद्दिस्स अयं पूजासक्कारो करीयती’’ति पुच्छिंसु। सो तेसं लक्खणमन्ते आहरित्वा तत्थ आगतानि महापुरिसलक्खणानि विभजित्वा तदनुसारेन अत्तनो बले ठत्वा बुद्धगुणे कित्तेसि। तं सुत्वा तेपि तापसा पसन्नमानसा ततो पट्ठाय सम्मासम्बुद्धं उद्दिस्स थूपपूजं करोन्ता विहरन्ति।
तेन च समयेन पदुमुत्तरबोधिसत्तो तुसितकाया चवित्वा मातुकुच्छिं ओक्कन्तो होति। चरिमभवे द्वत्तिंस पुब्बनिमित्तानि पातुरहेसुं , सब्बे च अच्छरियब्भूतधम्मा। तापसो तानि अन्तेवासिकानं दस्सेत्वा भिय्योसोमत्ताय सम्मासम्बुद्धेसु तेसं पसादं वड्ढेत्वा कालं कत्वा ब्रह्मलोके निब्बत्तित्वा तेहि अत्तनो सरीरस्स पूजाय करीयमानाय दिस्समानरूपो आगन्त्वा, ‘‘अहं तुम्हाकं आचरियो ब्रह्मलोके निब्बत्तो, तुम्हे अप्पमत्ता पुलिनचेतियपूजमनुयुञ्जथ, भावनाय च युत्तप्पयुत्ता होथा’’ति वत्वा ब्रह्मलोकमेव गतो।
एवं सो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं गहपतिकुले निब्बत्ति, तस्स जातदिवसतो पट्ठाय तस्मिं कुले सिरिसम्पत्तिया वड्ढमानत्ता सिरिमात्वेव नामं अकंसु। तस्स पदसा गमनकाले कनिट्ठभाता निब्बत्ति, तस्स ‘‘अयं सिरिं वड्ढेन्तो जातो’’ति सिरिवड्ढोति नामं अकंसु। ते उभोपि जेतवनप्पटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धा पब्बजिंसु। तेसु सिरिवड्ढो न ताव उत्तरिमनुस्सधम्मस्स लाभी अहोसि, चतुन्नं पच्चयानं लाभी, गहट्ठपब्बजितानं सक्कतो गरुकतो, सिरिमत्थेरो पन पब्बजितकालतो पट्ठाय तादिसेन कम्मच्छिद्देन अप्पलाभी अहोसि बहुजनासम्भावितो, समथविपस्सनासु कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.१११-१४७) –
‘‘पब्बते हिमवन्तम्हि, देवलो नाम तापसो।
तत्थ मे चङ्कमो आसि, अमनुस्सेहि मापितो॥
‘‘जटाभारेन भरितो, कमण्डलुधरो सदा।
उत्तमत्थं गवेसन्तो, विपिना निक्खमिं तदा॥
‘‘चुल्लासीतिसहस्सानि, सिस्सा मय्हं उपट्ठहुम्।
सककम्माभिपसुता, वसन्ति विपिने तदा॥
‘‘अस्समा अभिनिक्खम्म, अकं पुलिनचेतियम्।
नानापुप्फं समानेत्वा, तं चेतियमपूजयिं॥
‘‘तत्थ चित्तं पसादेत्वा, अस्समं पविसामहम्।
सब्बे सिस्सा समागन्त्वा, एतमत्थं पुच्छिंसु मं॥
‘‘पुलिनेन कतो थूपो, यं त्वं देव नमस्ससि।
मयम्पि ञातुमिच्छाम, पुट्ठो आचिक्ख नो तुवं॥
‘‘निद्दिट्ठा नु मन्तपदे, चक्खुमन्तो महायसा।
ते खो अहं नमस्सामि, बुद्धसेट्ठे महायसे॥
‘‘कीदिसा ते महावीरा, सब्बञ्ञू लोकनायका।
कथंवण्णा कथंसीला, कीदिसा ते महायसा॥
‘‘बात्तिंसलक्खणा बुद्धा, चत्तालीसदिजापि च।
नेत्ता गोपखुमा तेसं, जिञ्जुका फलसन्निभा॥
‘‘गच्छमाना च ते बुद्धा, युगमत्तञ्च पेक्खरे।
न तेसं जाणु नदति, सन्धिसद्दो न सुय्यति॥
‘‘गच्छमाना च सुगता, उद्धरन्ताव गच्छरे।
पठमं दक्खिणं पादं, बुद्धानं एस धम्मता॥
‘‘असम्भीता च ते बुद्धा, मिगराजाव केसरी।
नेवुक्कंसेन्ति अत्तानं, नो च वम्भेन्ति पाणिनं॥
‘‘मानावमानतो मुत्ता, समा सब्बेसु पाणिसु।
अनत्तुक्कंसका बुद्धा, बुद्धानं एस धम्मता॥
‘‘उप्पज्जन्ता च सम्बुद्धा, आलोकं दस्सयन्ति ते।
छप्पकारं पकम्पेन्ति, केवलं वसुधं इमं॥
‘‘पस्सन्ति निरयञ्चेते, निब्बाति निरयो तदा।
पवस्सति महामेघो, बुद्धानं एस धम्मता॥
‘‘ईदिसा ते महानागा, अतुला च महायसा।
वण्णतो अनतिक्कन्ता, अप्पमेय्या तथागता॥
‘‘अनुमोदिंसु मे वाक्यं, सब्बे सिस्सा सगारवा।
तथा च पटिपज्जिंसु, यथासत्ति यथाबलं॥
‘‘पटिपूजेन्ति पुलिनं, सककम्माभिलासिनो।
सद्दहन्ता मम वाक्यं, बुद्धसक्कतमानसा॥
‘‘तदा चवित्वा तुसिता, देवपुत्तो महायसो।
उप्पज्जि मातुकुच्छिम्हि, दससहस्सि कम्पथ॥
‘‘अस्समस्साविदूरम्हि, चङ्कमम्हि ठितो अहम्।
सब्बे सिस्सा समागन्त्वा, आगच्छुं मम सन्तिके॥
‘‘उसभोव मही नदति, मिगराजाव कूजति।
सुसुमारोव सळति, किं विपाको भविस्सति॥
‘‘यं पकित्तेमि सम्बुद्धं, सिकताथूपसन्तिके।
सो दानि भगवा सत्था, मातुकुच्छिमुपागमि॥
‘‘तेसं धम्मकथं वत्वा, कित्तयित्वा महामुनिम्।
उय्योजेत्वा सके सिस्से, पल्लङ्कमाभुजिं अहं॥
‘‘बलञ्च वत मे खीणं, ब्याधिना परमेन तम्।
बुद्धसेट्ठं सरित्वान, तत्थ कालङ्कतो अहं॥
‘‘सब्बे सिस्सा समागन्त्वा, अकंसु चितकं तदा।
कळेवरञ्च मे गय्ह, चितकं अभिरोपयुं॥
‘‘चितकं परिवारेत्वा, सीसे कत्वान अञ्जलिम्।
सोकसल्लपरेता ते, विक्कन्दिंसु समागता॥
‘‘तेसं लालप्पमानानं, अगमं चितकं तदा।
अहं आचरियो तुम्हं, मा सोचित्थ सुमेधसा॥
‘‘सदत्थे वायमेय्याथ, रत्तिन्दिवमतन्दिता।
मा वो पमत्ता अहुत्थ, खणो वो पटिपादितो॥
‘‘सके सिस्सेनुसासित्वा, देवलोकं पुनागमिम्।
अट्ठारस च कप्पानि, देवलोके रमामहं॥
‘‘सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहम्।
अनेकसतक्खत्तुञ्च, देवरज्जमकारयिं॥
‘‘अवसेसेसु कप्पेसु, वोकिण्णो संसरिं अहम्।
दुग्गतिं नाभिजानामि, उप्पादस्स इदं फलं॥
‘‘यथा कोमुदिके मासे, बहू पुप्फन्ति पादपा।
तथेवाहम्पि समये, पुप्फितोम्हि महेसिना॥
‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनम्।
नागोव बन्धनं छेत्वा, विहरामि अनासवो॥
‘‘सतसहस्सितो कप्पे, यं बुद्धमभिकित्तयिम्।
दुग्गतिं नाभिजानामि, कित्तनाय इदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
छळभिञ्ञञ्हि समानं आयस्मन्तं सिरिमत्थेरं ‘‘अरियो’’ति अजानन्ता पुथुज्जना भिक्खू सामणेरा च अप्पलाभिताय लोकस्स अनभिगतभावेन असम्भावेन्ता यंकिञ्चि कथेत्वा गरहन्ति। सिरिवड्ढत्थेरं पन पच्चयानं लाभिभावेन लोकस्स सक्कतगरुकतभावतो सम्भावेन्ता पसंसन्ति। थेरो ‘‘अवण्णारहस्स नाम वण्णभणनं, वण्णारहस्स च अवण्णभणनं अस्स पुथुज्जनभावस्स दोसो’’ति पुथुज्जनभावञ्च गरहन्तो –
१५९.
‘‘परे च नं पसंसन्ति, अत्ता चे असमाहितो।
मोघं परे पसंसन्ति, अत्ता हि असमाहितो॥
१६०.
‘‘परे च नं गरहन्ति, अत्ता चे सुसमाहितो।
मोघं परे गरहन्ति, अत्ता हि सुसमाहितो’’ति॥
– गाथाद्वयमभासि।
तत्थ परेति अत्ततो अञ्ञे परे नाम, इध पन पण्डितेहि अञ्ञे बाला परेति अधिप्पेता। तेसञ्हि अजानित्वा अपरियोगाहेत्वा भासनतो गरहा विय पसंसापि अप्पमाणभूता। नन्ति नं पुग्गलम्। पसंसन्तीति अविद्दसुभावेन तण्हाविपन्नताय वा, अथ वा अभूतंयेव पुग्गलं ‘‘असुको भिक्खु झानलाभी, अरियो’’ति वा अभूतगुणरोपनेन कित्तेन्ति अभित्थवन्ति। यो पनेत्थ च-सद्दो, सो अत्तूपनयत्थो। तेन परे नं पुग्गलं पसंसन्ति च, तञ्च खो तेसं पसंसनमत्तं, न पन तस्मिं पसंसाय वत्थु अत्थीति इममत्थं दस्सेति। अत्ता चे असमाहितोति यं पुग्गलं परे पसंसन्ति, सो चे सयं असमाहितो मग्गसमाधिना फलसमाधिना उपचारप्पनासमाधिमत्तेनेव वा न समाहितो, समाधानस्स पटिपक्खभूतानं किलेसानं अप्पहीनत्ता विक्खित्तो विब्भन्तचित्तो होति चेति अत्थो। ‘‘असमाहितो’’ति च एतेन समाधिनिमित्तानं गुणानं अभावं दस्सेति। मोघन्ति भावनपुंसकनिद्देसो ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु विय। परे पसंसन्तीति ये तं असमाहितं पुग्गलं पसंसन्ति, ते मोघं मुधा अमूलकं पसंसन्ति। कस्मा? अत्ता हि असमाहितो यस्मा तस्स पुग्गलस्स चित्तं असमाहितं, तस्माति अत्थो।
दुतियगाथायं गरहन्तीति अत्तनो अविद्दसुभावेन दोसन्तराय वा अरियं झानलाभिञ्च समानं ‘‘असुको भिक्खु जागरियं नानुयुञ्जति अन्तमसो गोदुहनमत्तम्पि कालं केवलं कायदळ्हिबहुलो निद्दारामो भस्सारामो सङ्गणिकारामो विहरती’’तिआदिना अप्पटिपज्जमानताविभावनेन वा गुणपरिधंसनेन वा गरहन्ति निन्दन्ति, उपक्कोसन्ति वाति अत्थो। सेसं पठमगाथाय वुत्तपरियायेन वेदितब्बम्। एवं थेरेन इमाहि गाथाहि अत्तनो निक्किलेसभावे सिरिवड्ढस्स च सकिलेसभावे पकासिते तं सुत्वा सिरिवड्ढो संवेगजातो विपस्सनं पट्ठपेत्वा नचिरस्सेव सदत्थं परिपूरेसि, गरहकपुग्गला च थेरं खमापेसुम्।
सिरिमत्थेरगाथावण्णना निट्ठिता।
दुतियवग्गवण्णना निट्ठिता।
३. ततियवग्गो
१. उत्तरत्थेरगाथावण्णना
खन्धा मया परिञ्ञाताति आयस्मतो उत्तरत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो चतुनवुते कप्पे सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सासने लद्धप्पसादो हुत्वा उपासकत्तं पटिवेदेसि। सो सत्थरि परिनिब्बुते अत्तनो ञातके सन्निपातेत्वा बहुं पूजासक्कारं सम्भरित्वा धातुपूजं अकासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे साकेते ब्राह्मणकुले निब्बत्तित्वा उत्तरोति लद्धनामो वयप्पत्तो केनचिदेव करणीयेन सावत्थिं गतो कण्डम्बमूले कतं यमकपाटिहारियं दिस्वा पसीदित्वा पुन काळकारामसुत्तदेसनाय (अ॰ नि॰ ४.२४) अभिवड्ढमानसद्धो पब्बजित्वा सत्थारा सद्धिं राजगहं गन्त्वा उपसम्पज्जित्वा तत्थेव वसन्तो विपस्सनं पट्ठपेत्वा नचिरस्सेव छळभिञ्ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.१०६-११०) –
‘‘निब्बुते लोकनाथम्हि, सिद्धत्थे लोकनायके।
मम ञाती समानेत्वा, धातुपूजं अकासहं॥
‘‘चतुन्नवुतितो कप्पे, यं धातुमभिपूजयिम्।
दुग्गतिं नाभिजानामि, धातुपूजायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
छळभिञ्ञो पन हुत्वा सत्थरि सावत्थियं विहरन्ते बुद्धुपट्ठानत्थं राजगहतो सावत्थिं उपगतो भिक्खूहि ‘‘किं, आवुसो, पब्बज्जाकिच्चं तया मत्थकं पापित’’न्ति पुट्ठो अञ्ञं ब्याकरोन्तो –
१६१.
‘‘खन्धा मया परिञ्ञाता, तण्हा मे सुसमूहता।
भाविता मम बोज्झङ्गा, पत्तो मे आसवक्खयो॥
१६२.
‘‘सोहं खन्धे परिञ्ञाय, अब्बहित्वान जालिनिम्।
भावयित्वान बोज्झङ्गे, निब्बायिस्सं अनासवो’’ति॥ – गाथाद्वयं अभासि।
तत्थ खन्धाति पञ्चुपादानक्खन्धा। परिञ्ञाताति ‘‘इदं दुक्खं, न इतो भिय्यो’’ति परिच्छिज्ज ञाता भाविता। तेन दुक्खस्स अरियसच्चस्स परिञ्ञाभिसमयमाह। तण्हाति तसति परितसतीति तण्हा। सुसमूहताति समुग्घाटिता। एतेन समुदयसच्चस्स पहानाभिसमयं वदति। भाविता मम बोज्झङ्गाति बोधिसङ्खाताय सतिआदिधम्मसामग्गिया, तंसमङ्गिनो वा बोधिसङ्खातस्स अरियपुग्गलस्स अङ्गाति बोज्झङ्गा। सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाता मग्गपरियापन्ना धम्मा मया भाविता उप्पादिता वड्ढिता। बोज्झङ्गग्गहणेनेव चेत्थ तंसहचरितताय सब्बे मग्गधम्मा, सब्बे च बोधिपक्खियधम्मा गहिताति दट्ठब्बा। एतेनेव मग्गसच्चस्स भावनाभिसमयं दस्सेति। पत्तो मे आसवक्खयोति कामासवादयो आसवा खीयन्ति एत्थाति आसवक्खयोति लद्धनामो असङ्खतधम्मो मया पत्तो अधिगतो। एतेन निरोधसच्चस्स सच्छिकिरियाभिसमयं कथेति। एत्तावता अत्तनो सउपादिसेसनिब्बानसम्पत्तिं दस्सेति।
इदानि पन अनुपादिसेसनिब्बानसम्पत्तिं दस्सेन्तो ‘‘सोह’’न्तिआदिना दुतियं गाथमाह। तस्सत्थो – सोहं एवं वुत्तनयेन खन्धे परिञ्ञाय परिजानित्वा, तथा परिजानन्तो एव सकअत्तभावपरअत्तभावेसु अज्झत्तिकबाहिरायतनेसु अतीतादिभेदभिन्नेसु संसिब्बनाकारं पुनप्पुनं पवत्तिसङ्खातं जालं एतस्स अत्थीति जालिनीति लद्धनामं तण्हं अब्बहित्वान मम चित्तसन्तानतो उद्धरित्वा, तथा नं उद्धरन्तोयेव वुत्तप्पभेदे बोज्झङ्गे भावयित्वान ते भावनापारिपूरिं पापेत्वा ततो एव अनासवो हुत्वा ठितो इदानि चरिमकचित्तनिरोधेन अनुपादानो विय जातवेदो निब्बायिस्सं परिनिब्बायिस्सामीति।
उत्तरत्थेरगाथावण्णना निट्ठिता।
२. भद्दजित्थेरगाथावण्णना
पनादो नाम सो राजाति आयस्मतो भद्दजित्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो ब्राह्मणानं विज्जासिप्पेसु पारं गन्त्वा कामे पहाय तापसपब्बज्जं पब्बजित्वा अरञ्ञायतने अस्समं कारेत्वा वसन्तो एकदिवसं सत्थारं आकासेन गच्छन्तं दिस्वा पसन्नमानसो अञ्जलिं पग्गय्ह अट्ठासि। सत्था तस्स अज्झासयं ञत्वा आकासतो ओतरि। ओतिण्णस्स पन भगवतो मधुञ्च भिसमुळालञ्च सप्पिञ्च खीरञ्च उपनामेसि, तस्स तं भगवा अनुकम्पं उपादाय पटिग्गहेत्वा अनुमोदनं वत्वा पक्कामि। सो तेन पुञ्ञकम्मेन तुसिते निब्बत्तो तत्थ यावतायुकं ठत्वा ततो अपरापरं सुगतीसुयेव संसरन्तो विपस्सिस्स भगवतो काले महद्धनो सेट्ठि हुत्वा अट्ठसट्ठिभिक्खुसहस्सं भोजेत्वा तिचीवरेन अच्छादेसि।
एवं बहुं कुसलं कत्वा देवलोके निब्बत्तित्वा तत्थ यावतायुकं ठत्वा ततो चवित्वा मनुस्सेसु उप्पन्नो बुद्धसुञ्ञे लोके पञ्च पच्चेकबुद्धसतानि चतूहि पच्चयेहि उपट्ठहित्वा ततो चुतो राजकुले निब्बत्तित्वा रज्जं अनुसासन्तो पुत्तं पच्चेकबोधिं अधिगन्त्वा ठितं उपट्ठहित्वा तस्स परिनिब्बुतस्स धातुयो गहेत्वा चेतियं कत्वा पूजेसि। एवं तत्थ तत्थ तानि पुञ्ञानि कत्वा इमस्मिं बुद्धुप्पादे भद्दियनगरे असीतिकोटिविभवस्स भद्दियसेट्ठिस्स एकपुत्तको हुत्वा निब्बत्ति, भद्दजीतिस्स नामं अहोसि। तस्स किर इस्सरियभोगपरिवारादिसम्पत्ति चरिमभवे बोधिसत्तस्स विय अहोसि।
तदा सत्था सावत्थियं वस्सं वसित्वा भद्दजिकुमारं सङ्गण्हितुं महता भिक्खुसङ्घेन सद्धिं भद्दियनगरं गन्त्वा जातियावने वसि तस्स ञाणपरिपाकं आगमयमानो। सोपि उपरि पासादे निसिन्नो सीहपञ्जरं विवरित्वा ओलोकेन्तो भगवतो सन्तिके धम्मं सोतुं गच्छन्तं महाजनं दिस्वा ‘‘कत्थायं महाजनो गच्छती’’ति पुच्छित्वा तं कारणं सुत्वा सयम्पि महता परिवारेन सत्थु सन्तिकं गन्त्वा धम्मं सुणन्तो सब्बाभरणपटिमण्डितोव सब्बकिलेसे खेपेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५६.९८-११६) –
‘‘ओग्गय्ह यं पोक्खरणिं, नानाकुञ्जरसेवितम्।
उद्धरामि भिसं तत्थ, घासहेतु अहं तदा॥
‘‘भगवा तम्हि समये, पदुमुत्तरसव्हयो।
रत्तम्बरधरो बुद्धो, गच्छते अनिलञ्जसे॥
‘‘धुनन्तो पंसुकूलानि, सद्दं अस्सोसहं तदा।
उद्धं निज्झायमानोहं, अद्दसं लोकनायकं॥
‘‘तत्थेव ठितको सन्तो, आयाचिं लोकनायकम्।
मधुं भिसेहि सहितं, खीरं सप्पिं मुळालिकं॥
‘‘पटिग्गण्हातु मे बुद्धो, अनुकम्पाय चक्खुमा।
ततो कारुणिको सत्था, ओरोहित्वा महायसो॥
‘‘पटिग्गण्हि ममं भिक्खं, अनुकम्पाय चक्खुमा।
पटिग्गहेत्वा सम्बुद्धो, अका मे अनुमोदनं॥
‘‘सुखी होतु महापुञ्ञ, गति तुय्हं समिज्झतु।
इमिना भिसदानेन, लभस्सु विपुलं सुखं॥
‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको।
भिक्खमादाय सम्बुद्धो, आकासेनागमा जिनो॥
‘‘ततो भिसं गहेत्वान, आगच्छिं मम अस्समम्।
भिसं रुक्खे लग्गेत्वान, मम दानं अनुस्सरिं॥
‘‘महावातो उट्ठहित्वा, सञ्चालेसि वनं तदा।
आकासो अभिनादित्थ, असनी च फली तदा॥
‘‘ततो मे असनीपातो, मत्थके निपती तदा।
सोहं निसिन्नको सन्तो, तत्थ कालङ्कतो अहं॥
‘‘पुञ्ञकम्मेन सञ्ञुत्तो, तुसितं उपपज्जहम्।
कळेवरं मे पतितं, देवलोके रमामहं॥
‘‘छळसीतिसहस्सानि , नारियो समलङ्कता।
सायं पातं उपट्ठन्ति, भिसदानस्सिदं फलं॥
‘‘मनुस्सयोनिमागन्त्वा, सुखितो होमहं तदा।
भोगे मे ऊनता नत्थि, भिसदानस्सिदं फलं॥
‘‘अनुकम्पितको तेन, देवदेवेन तादिना।
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो॥
‘‘सतसहस्सितो कप्पे, यं भिसं अददिं तदा।
दुग्गतिं नाभिजानामि, भिसदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्ते पन तेन अधिगते सत्था भद्दियसेट्ठिं आमन्तेसि – ‘‘तव पुत्तो अलङ्कतपटियत्तो धम्मं सुणन्तो अरहत्ते पतिट्ठासि, तेनस्स इदानेव पब्बजितुं युत्तं, नो चे पब्बजति, परिनिब्बायिस्सती’’ति। सेट्ठि ‘‘न मय्हं पुत्तस्स दहरस्सेव सतो परिनिब्बानेन किच्चं अत्थि, पब्बाजेथ न’’न्ति आह। तं सत्था पब्बाजेत्वा उपसम्पादेत्वा तत्थ सत्ताहं वसित्वा कोटिगामं पापुणि, सो च गामो गङ्गातीरे। कोटिगामवासिनो बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं पवत्तेसुम्। भद्दजित्थेरो सत्थारा अनुमोदनाय आरद्धमत्ताय बहिगामं गन्त्वा ‘‘गङ्गातीरे मग्गसमीपे सत्थु आगतकाले वुट्ठहिस्सामी’’ति समापत्तिं समापज्जित्वा निसीदि। महाथेरेसु आगच्छन्तेसुपि अवुट्ठहित्वा सत्थु आगतकालेयेव वुट्ठहि। पुथुज्जनभिक्खू, ‘‘अयं अधुना पब्बजितो महाथेरेसु आगच्छन्तेसु मानत्थद्धो हुत्वा न वुट्ठासी’’ति उज्झायिंसु। कोटिगामवासिनो सत्थु भिक्खुसङ्घस्स च बहू नावासङ्घाटे बन्धिंसु, सत्था ‘‘हन्दस्स आनुभावं पकासेमी’’ति नावासङ्घाटे ठत्वा, ‘‘कहं, भद्दजी’’ति पुच्छि। भद्दजित्थेरो ‘‘एसोहं, भन्ते’’ति सत्थारं उपसङ्कमित्वा अञ्जलिं कत्वा अट्ठासि। सत्था, ‘‘एहि, भद्दजि, अम्हेहि सद्धिं एकनावं अभिरुहा’’ति। सो उप्पतित्वा सत्थु ठितनावायं अट्ठासि। सत्था गङ्गामज्झं गतकाले, ‘‘भद्दजि, तया महापनादराजकाले अज्झावुट्ठरतनपासादो कह’’न्ति आह। ‘‘इमस्मिं ठाने निमुग्गो’’ति। ‘‘तेन हि, भद्दजि, सब्रह्मचारीनं कङ्खं छिन्दा’’ति। तस्मिं खणे थेरो सत्थारं वन्दित्वा इद्धिबलेन गन्त्वा पासादथूपिकं पादङ्गुलन्तरेन सन्निरुम्भित्वा पञ्चवीसतियोजनं पासादं गहेत्वा आकासे उप्पति, उप्पतन्तो च पञ्ञास योजनानि पासादं उदकतो उक्खिपि। अथस्स पुरिमभवे ञातका पासादगतेन लोभेन मच्छकच्छपमण्डूका हुत्वा तस्मिं पासादे उट्ठहन्ते परिवत्तित्वा उदके पतिंसु। सत्था ते पतन्ते दिस्वा ‘‘ञातका ते, भद्दजि, किलमन्ती’’ति आह। थेरो सत्थु वचनेन पासादं विस्सज्जेसि। पासादो यथाठाने एव पतिट्ठहि। सत्था पारङ्गतो भिक्खूहि ‘‘कदा, भन्ते, भद्दजित्थेरेन अयं पासादो अज्झावुट्ठो’’ति पुट्ठो महापनादजातकं (जा॰ १.३.४०-४१) कथेत्वा महाजनं धम्मामतं पायेसि। थेरो पन अत्तनो अज्झावुट्ठपुब्बं सुवण्णपासादं दस्सेत्वा –
१६३.
‘‘पनादो नाम सो राजा, यस्स यूपो सुवण्णयो।
तिरियं सोळसुब्बेधो, उब्भमाहु सहस्सधा॥
१६४.
‘‘सहस्सकण्डो सतगेण्डु, धजालु हरितामयो।
अनच्चुं तत्थ गन्धब्बा, छ सहस्सानि सत्तधा’’ति॥ –
द्वीहि गाथाहि वण्णेन्तो अञ्ञं ब्याकासि।
तत्थ पनादो नाम सो राजाति अतीते पनादो नाम सो राजा अहोसीति अत्तभावअन्तरहितताय अत्तानं परं विय निद्दिसति। सो एव हि रज्जे ठितकालतो पट्ठाय सदा उस्साहसम्पत्तिआदिना महता राजानुभावेन महता च कित्तिसद्देन समन्नागतत्ता ‘‘राजा महापनादो’’ति पञ्ञायित्थ। यस्स यूपो सुवण्णयोति यस्स रञ्ञो अयं यूपो पासादो सुवण्णमयो। तिरियं सोळसुब्बेधोति वित्थारतो सोळसकण्डपातप्पमाणो। सो पन अड्ढयोजनमत्तो होति। उब्भामाहु सहस्सधाति उब्भं उच्चं एवमस्स पासादस्स सहस्सधा सहस्सकण्डप्पमाणमाहु। सो पन योजनतो पञ्चवीसतियोजनप्पमाणो होति। केचि पनेत्थ गाथासुखत्थं ‘‘आहू’’ति दीघं कतम्। आहु अहोसीति अत्थं वदन्ति।
सहस्सकण्डोति सहस्सभूमिको। सतगेण्डूति अनेकसतनिय्यूहको। धजालूति तत्थ तत्थ निय्यूहसिखरादीसु पतिट्ठापितेहि यट्ठिधजपटाकधजादिधजेहि सम्पन्नो। हरितामयोति चामीकरसुवण्णमयो। केचि पन ‘‘हरितजातिमणिसरिक्खको’’ति वदन्ति । गन्धब्बाति नटा। छ सहस्सानि सत्तधाति छमत्तानि गन्धब्बसहस्सानि सत्तधा तस्स पासादस्स सत्तसु ठानेसु रञ्ञो अभिरमापनत्थं नच्चिंसूति अत्थो। ते एवं नच्चन्तापि राजानं हासेतुं नासक्खिंसु। अथ सक्को देवराजा देवनटे पेसेत्वा समज्जं कारेसि, तदा राजा हसीति।
भद्दजित्थेरगाथावण्णना निट्ठिता।
३. सोभितत्थेरगाथावण्णना
सतिमा पञ्ञवाति आयस्मतो सोभितत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा वयप्पत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं पुब्बेनिवासञाणलाभीनं भिक्खूनं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं उद्दिस्स पत्थनं कत्वा पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो सुमेधस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गन्त्वा नेक्खम्माधिमुत्तो घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तस्स समीपे अरञ्ञायतने अस्समं कारेत्वा वनमूलफलाफलेन यापेन्तो बुद्धुप्पादं सुत्वा सब्बत्थ एकरत्तिवासेनेव भद्दवतीनगरे सत्थारं उपसङ्कमित्वा पसन्नमानसो ‘‘तुवं सत्था च केतु चा’’तिआदीहि छहि गाथाहि अभित्थवि , सत्था चस्स भाविनिं सम्पत्तिं पकासेसि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति। सोभितोतिस्स नामं अकंसु। सो अपरेन समयेन सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा छळभिञ्ञो अहोसि। पुब्बेनिवासञाणे चिण्णवसी च अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.४६-७४) –
‘‘दक्खिणे हिमवन्तस्स, सुकतो अस्समो मम।
उत्तमत्थं गवेसन्तो, वसामि विपिने तदा॥
‘‘लाभालाभेन सन्तुट्ठो, मूलेन च फलेन च।
अन्वेसन्तो आचरियं, वसामि एकको अहं॥
‘‘सुमेधो नाम सम्बुद्धो, लोके उप्पज्जि तावदे।
चतुसच्चं पकासेति, उद्धरन्तो महाजनं॥
‘‘नाहं सुणोमि सम्बुद्धं, नपि मे कोचि संसति।
अट्ठवस्से अतिक्कन्ते, अस्सोसिं लोकनायकं॥
‘‘अग्गिदारुं नीहरित्वा, सम्मज्जित्वान अस्समम्।
खारिभारं गहेत्वान, निक्खमिं विपिना अहं॥
‘‘एकरत्तिं वसन्तोहं, गामेसु निगमेसु च।
अनुपुब्बेन चन्दवतिं, तदाहं उपसङ्कमिं॥
‘‘भगवा तम्हि समये, सुमेधो लोकनायको।
उद्धरन्तो बहू सत्ते, देसेति अमतं पदं॥
‘‘जनकायमतिक्कम्म, वन्दित्वा जिनसागरम्।
एकंसं अजिनं कत्वा, सन्थविं लोकनायकं॥
‘‘तुवं सत्था च केतु च, धजो यूपो च पाणिनम्।
परायनो पतिट्ठा च, दीपो च द्विपदुत्तमो॥
‘‘नेपुञ्ञो दस्सने वीरो, तारेसि जनतं तुवम्।
नत्थञ्ञो तारको लोके, तवुत्तरितरो मुने॥
‘‘सक्का थेवे कुसग्गेन, पमेतुं सागरुत्तमे।
न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे॥
‘‘तुलदण्डे ठपेत्वान, महिं सक्का धरेतवे।
नत्वेव तव पञ्ञाय, पमाणमत्थि चक्खुम॥
‘‘आकासो मिनितुं सक्का, रज्जुया अङ्गुलेन वा।
नत्वेव तव सब्बञ्ञु, सीलं सक्का पमेतवे॥
‘‘महासमुद्दे उदकं, आकासो च वसुन्धरा।
परिमेय्यानि एतानि, अप्पमेय्योसि चक्खुम॥
‘‘छहि गाथाहि सब्बञ्ञुं, कित्तयित्वा महायसम्।
अञ्जलिं पग्गहेत्वान, तुण्ही अट्ठासहं तदा॥
‘‘यं वदन्ति सुमेधोति, भूरिपञ्ञं सुमेधसम्।
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ॥
‘‘यो मे ञाणं पकित्तेसि, विप्पसन्नेन चेतसा।
तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥
‘‘सत्तसत्तति कप्पानि, देवलोके रमिस्सति।
सहस्सक्खत्तुं देविन्दो, देवरज्जं करिस्सति॥
‘‘अनेकसतक्खत्तुञ्च, चक्कवत्ती भविस्सति।
पदेसरज्जं विपुलं, गणनातो असङ्खियं॥
‘‘देवभूतो मनुस्सो वा, पुञ्ञकम्मसमाहितो।
अनूनमनसङ्कप्पो, तिक्खपञ्ञो भविस्सति॥
‘‘तिंसकप्पसहस्सम्हि, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
‘‘अगारा अभिनिक्खम्म, पब्बजिस्सतिकिञ्चनो।
जातिया सत्तवस्सेन, अरहत्तं फुसिस्सति॥
‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि सासनम्।
एत्थन्तरे न जानामि, चेतनं अमनोरमं॥
‘‘संसरित्वा भवे सब्बे, सम्पत्तानुभविं अहम्।
भोगे मे ऊनता नत्थि, फलं ञाणस्स थोमने॥
‘‘तियग्गी निब्बुता मय्हं, भवा सब्बे समूहता।
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो॥
‘‘तिंसकप्पसहस्सम्हि, यं ञाणमथविं अहम्।
दुग्गतिं नाभिजानामि, फलं ञाणस्स थोमने॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
सो अरहत्तं पन पत्वा अत्तनो पुब्बेनिवासं अनुपटिपाटिया अनुस्सरन्तो याव असञ्ञभवे अचित्तकपटिसन्धि, ताव अद्दस। ततो पञ्च कप्पसतानि चित्तप्पवत्तिं अदिस्वा अवसानेव दिस्वा ‘‘किमेत’’न्ति आवज्जेन्तो नयवसेन ‘‘असञ्ञभवो भविस्सती’’ति निट्ठं अगमासि। तेनाह भगवा – ‘‘अत्थि, भिक्खवे, असञ्ञसत्ता नाम दीघायुका देवा, ततो चुतो सोभितो इधूपपन्नो, सो एतं भवं जानाति, सोभितो अनुस्सरती’’ति (पारा॰ २३२ अत्थतो समानं)। एवं नयवसेन अनुस्सरन्तस्स अनुस्सरणकोसल्लं दिस्वा सत्था थेरं पुब्बेनिवासं अनुस्सरन्तानं अग्गट्ठाने ठपेसि। ततो एव चायं आयस्मा सविसेसं अत्तनो पुब्बेनिवासानुस्सतिञाणं तस्स च पच्चयभूतं पटिपत्तिं पच्चवेक्खित्वा सोमनस्सजातो तदत्थदीपनं उदानं उदानेन्तो –
१६५.
‘‘सतिमा पञ्ञवा भिक्खु, आरद्धबलवीरियो।
पञ्च कप्पसतानाहं, एकरत्तिं अनुस्सरिं॥
१६६.
‘‘चत्तारो सतिपट्ठाने, सत्त अट्ठ च भावयम्।
पञ्च कप्पसतानाहं, एकरत्तिं अनुस्सरि’’न्ति॥ – गाथाद्वयं अभासि।
तत्थ सतिमाति सयं समुदागमनसम्पन्नाय सतिपट्ठानभावनापारिपूरिया सतिवेपुल्लप्पत्तिया च सतिमा। पञ्ञवाति छळभिञ्ञापारिपूरिया पञ्ञावेपुल्लप्पत्तिया च पञ्ञवा। भिन्नकिलेसताय भिक्खु। सद्धादिबलानञ्चेव चतुब्बिधसम्मप्पधानवीरियस्स च संसिद्धिपारिपूरिया आरद्धबलवीरियो। सद्धादीनञ्हेत्थ बलग्गहणेन गहणं सतिपि सतिआदीनं बलभावे, यथा ‘‘गोबलिबद्धा पुञ्ञञाणसम्भारा’’ति। पञ्च कप्पसतानाहं, एकरत्तिं अनुस्सरिन्ति एकरत्तिं विय अनुस्सरिम्। विय-सद्दो हि इध लुत्तनिद्दिट्ठो, एतेन पुब्बेनिवासानुस्सतिञाणे अत्तनो ञाणवसीभावं दीपेति।
इदानि याय पटिपत्तिया अत्तनो सतिमन्तादिभावो सातिसयं पुब्बेनिवासञाणञ्च सिद्धं, तं दस्सेतुं ‘‘चत्तारो’’तिआदिना दुतियं गाथमाह। तत्थ चत्तारो सतिपट्ठानेति कायानुपस्सनादिके अत्तनो विसयभेदेन चतुब्बिधे लोकियलोकुत्तरमिस्सके सतिसङ्खाते सतिपट्ठाने। सत्ताति सत्त बोज्झङ्गे। अट्ठाति अट्ठ मग्गङ्गानि। सतिपट्ठानेसु हि सुप्पतिट्ठितचित्तस्स सत्त बोज्झङ्गा भावनापारिपूरिं गता एव होन्ति, तथा अरियो अट्ठङ्गिको मग्गो। तेनाह धम्मसेनापति – ‘‘चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता सत्त बोज्झङ्गे यथाभूतं भावेत्वा’’तिआदीहि (दी॰ नि॰ ३.१४३) सत्तकोट्ठासिकेसु सत्ततिंसाय बोधिपक्खियधम्मेसु एकस्मिं कोट्ठासे भावनापारिपूरिं गच्छन्ते इतरे अगच्छन्ता नाम नत्थीति। भावयन्ति भावनाहेतु। सेसं वुत्तनयमेव।
सोभितत्थेरगाथावण्णना निट्ठिता।
४. वल्लियत्थेरगाथावण्णना
यं किच्चं दळ्हवीरियेनातिआदिका आयस्मतो वल्लियत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो विज्जासिप्पेसु निप्फत्तिं गतो असीतिकोटिविभवं पहाय तापसपब्बज्जं पब्बजित्वा पब्बतपादे अरञ्ञायतने एकिस्सा नदिया तीरे अस्समं कारेत्वा विहरन्तो अत्तनो अनुग्गण्हनत्थं उपगतं सत्थारं दिस्वा पसन्नमानसो अजिनचम्मं पत्थरित्वा अदासि । तत्थ निसिन्नं भगवन्तं पुप्फेहि च चन्दनेन च पूजेत्वा अम्बफलानि दत्वा पञ्चपतिट्ठितेन वन्दि। तस्स भगवा निसिन्नासनसम्पत्तिं पकासेन्तो अनुमोदनं वत्वा पक्कामि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं ब्राह्मणकुले निब्बत्तित्वा ‘‘कण्हमित्तो’’ति लद्धनामो वयप्पत्तो सत्थु वेसालिगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो महाकच्चानत्थेरस्स सन्तिके पब्बजि। सो मन्दपञ्ञो दन्धपरक्कमो च हुत्वा चिरं कालं विञ्ञुं सब्रह्मचारिं निस्सायेव वसति। भिक्खू ‘‘यथा नाम वल्लि रुक्खादीसु किञ्चि अनिस्साय वड्ढितुं न सक्कोति, एवमयम्पि कञ्चि पण्डितं अनिस्साय वड्ढितुं न सक्कोती’’ति वल्लियोत्वेव समुदाचरिंसु। अपरभागे पन वेणुदत्तत्थेरं उपसङ्कमित्वा तस्स ओवादे ठत्वा सतो सम्पजानो हुत्वा विहरन्तो ञाणस्स परिपाकं गतत्ता पटिपत्तिक्कमं थेरं पुच्छन्तो –
१६७.
‘‘यं किच्चं दळ्हवीरियेन, यं किच्चं बोद्धुमिच्छता।
करिस्सं नावरज्झिस्सं, पस्स वीरियं परक्कमं॥
१६८.
‘‘त्वञ्च मे मग्गमक्खाहि, अञ्जसं अमतोगधम्।
अहं मोनेन मोनिस्सं, गङ्गासोतोव सागर’’न्ति॥ – गाथाद्वयं अभासि।
तत्थ यं किच्चं दळ्हवीरियेनाति दळ्हेन वीरियेन थिरेन परक्कमेन, दळ्हवीरियेन वा पुरिसधोरय्हेन यं किच्चं कातब्बं पटिपज्जितब्बम्। यं किच्चं बोद्धुमिच्छताति चत्तारि अरियसच्चानि निब्बानमेव वा बोद्धुं बुज्झितुं इच्छन्तेन पटिविज्झितुकामेन यं किच्चं करणीयम्। करिस्सं नावरज्झिस्सन्ति तमहं दानि करिस्सं न विराधेस्सं, यथानुसिट्ठं पटिपज्जिस्सामि। पस्स वीरियं परक्कमन्ति यथा पटिपज्जमाने धम्मे विधिना ईरणतो ‘‘वीरियं’’, परं परं ठानं अक्कमनतो ‘‘परक्कमो’’ति च लद्धनामं सम्मावायामं पस्स न सद्धमेवाति अत्तनो कत्तुकामतं दस्सेति।
त्वञ्चाति कम्मट्ठानदायकं कल्याणमित्तं आलपति। मेति मय्हम्। मग्गमक्खाहीति अरियमग्गं कथेहि, लोकुत्तरमग्गसम्पापकं चतुसच्चकम्मट्ठानं कथेहीति अत्थो। अञ्जसन्ति उजुकं मज्झिमपटिपदाभावेन अन्तद्वयस्स अनुपगमनतो। अमते निब्बाने सम्पापकभावेन पतिट्ठितत्ता अमतोगधम्। मोनेनाति ञाणेन मग्गपञ्ञाय। मोनिस्सन्ति जानिस्सं निब्बानं पटिविज्झिस्सं पापुणिस्सम्। गङ्गासोतोव सागरन्ति यथा गङ्गाय सोतो सागरं समुद्दं अविरज्झन्तो एकंसतो ओगाहति, एवं ‘‘अहं कम्मट्ठानं अनुयुञ्जन्तो मग्गञाणेन निब्बानं अधिगमिस्सामि, तस्मा तं कम्मट्ठानं मे आचिक्खथा’’ति थेरं कम्मट्ठानं याचि।
तं सुत्वा वेणुदत्तत्थेरो तस्स कम्मट्ठानं अदासि। सोपि कम्मट्ठानं अनुयुञ्जन्तो नचिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.७५-१०५) –
‘‘पञ्च कामगुणे हित्वा, पियरूपे मनोरमे।
असीति कोटियो हित्वा, पब्बजिं अनगारियं॥
‘‘पब्बजित्वान कायेन, पापकम्मं विवज्जयिम्।
वचीदुच्चरितं हित्वा, नदीकूले वसामहं॥
‘‘एककं मं विहरन्तं, बुद्धसेट्ठो उपागमि।
नाहं जानामि बुद्धोति, अकासिं पटिसन्थारं॥
‘‘करित्वा पटिसन्थारं, नामगोत्तमपुच्छहम्।
देवतानुसि गन्धब्बो, अदु सक्को पुरिन्ददो॥
‘‘को वा त्वं कस्स वा पुत्तो, महाब्रह्मा इधागतो।
विरोचेसि दिसा सब्बा, उदयं सूरियो यथा॥
‘‘सहस्सारानि चक्कानि, पादे दिस्सन्ति मारिस।
को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं॥
‘‘नामगोत्तं पवेदेहि, संसयं अपनेहि मे।
नम्हि देवा न गन्धब्बो, नम्हि सक्को पुरिन्ददो॥
‘‘ब्रह्मभावो च मे नत्थि, एतेसं उत्तमो अहम्।
अतीतो विसयं तेसं, दालयिं कामबन्धनं॥
‘‘सब्बे किलेसे झापेत्वा, पत्तो सम्बोधिमुत्तमम्।
तस्स वाचं सुणित्वाहं, इदं वचनमब्रविं॥
‘‘यदि बुद्धोसि सब्बञ्ञू, निसीद त्वं महामुने।
तमहं पूजयिस्सामि, दुक्खस्सन्तकरो तुवं॥
‘‘पत्थरित्वाजिनचम्मं , अदासि सत्थुनो अहम्।
निसीदि तत्थ भगवा, सीहोव गिरिगब्भरे॥
‘‘खिप्पं पब्बतमारुय्ह, अम्बस्स फलमग्गहिम्।
सालकल्याणिकं पुप्फं, चन्दनञ्च महारहं॥
‘‘खिप्पं पग्गय्ह तं सब्बं, उपेत्वा लोकनायकम्।
फलं बुद्धस्स दत्वान, सालपुप्फमपूजयिं॥
‘‘चन्दनं अनुलिम्पित्वा, अवन्दिं सत्थुनो अहम्।
पसन्नचित्तो सुमनो, विपुलाय च पीतिया॥
‘‘अजिनम्हि निसीदित्वा, सुमेधो लोकनायको।
मम कम्मं पकित्तेसि, हासयन्तो ममं तदा॥
‘‘इमिना फलदानेन, गन्धमालेहि चूभयम्।
पञ्चवीसे कप्पसते, देवलोके रमिस्सति॥
‘‘अनूनमनसङ्कप्पो, वसवत्ती भविस्सति।
छब्बीसतिकप्पसते, मनुस्सत्तं गमिस्सति॥
‘‘भविस्सति चक्कवत्ती, चातुरन्तो महिद्धिको।
वेभारं नाम नगरं, विस्सकम्मेन मापितं॥
‘‘हेस्सति सब्बसोवण्णं, नानारतनभूसितम्।
एतेनेव उपायेन, संसरिस्सति सो भवे॥
‘‘सब्बत्थ पूजितो हुत्वा, देवत्ते अथ मानुसे।
पच्छिमे भवे सम्पत्ते, ब्रह्मबन्धु भविस्सति॥
‘‘अगारा अभिनिक्खम्म, अनगारी भविस्सति।
अभिञ्ञापारगू हुत्वा, निब्बायिस्सतिनासवो॥
‘‘इदं वत्वान सम्बुद्धो, सुमेधो लोकनायको।
मम निज्झायमानस्स, पक्कामि अनिलञ्जसे॥
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
‘‘तुसिततो चवित्वान, निब्बत्तिं मातुकुच्छियम्।
भोगे मे ऊनता नत्थि, यम्हि गब्भे वसामहं॥
‘‘मातुकुच्छिगते मयि, अन्नपानञ्च भोजनम्।
मातुया मम छन्देन, निब्बत्तति यदिच्छकं॥
‘‘जातिया पञ्चवस्सेन, पब्बजिं अनगारियम्।
ओरोपितम्हि केसम्हि, अरहत्तमपापुणिं॥
‘‘पुब्बकम्मं गवेसन्तो, ओरेन नाद्दसं अहम्।
तिंसकप्पसहस्सम्हि, मम कम्ममनुस्सरिं॥
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम।
तव सासनमागम्म, पत्तोम्हि अचलं पदं॥
‘‘तिंसकप्पसहस्सम्हि, यं बुद्धमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तो थेरो इमायेव गाथा अभासीति।
वल्लियत्थेरगाथावण्णना निट्ठिता।
५. वीतसोकत्थेरगाथावण्णना
केसे मे ओलिखिस्सन्तीतिआदिका आयस्मतो वीतसोकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो कामे पहाय इसिपब्बज्जं पब्बजित्वा महता इसिगणेन परिवुतो अरञ्ञे वसन्तो बुद्धुप्पादं सुत्वा हट्ठतुट्ठो ‘‘उदुम्बरपुप्फसदिसा दुल्लभदस्सना बुद्धा भगवन्तो, इदानेव उपगन्तब्बा’’ति महतिया परिसाय सद्धिं सत्थारं दट्ठुं गच्छन्तो दियड्ढयोजने सेसे ब्याधिको हुत्वा बुद्धगताय सञ्ञाय कालङ्कतो देवेसु उप्पज्जित्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अट्ठारसवस्साधिकानं द्विन्नं वस्ससतानं मत्थके धम्मासोकरञ्ञो कनिट्ठभाता हुत्वा निब्बत्ति, तस्स वीतसोकोति नाम अहोसि। सो वयप्पत्तो खत्तियकुमारेहि सिक्खितब्बविज्जासिप्पेसु निप्फत्तिं गतो गिरिदत्तत्थेरं निस्साय गिहिभूतो सुत्तन्तपिटके अभिधम्मपिटके च विसारदो हुत्वा एकदिवसं मस्सुकम्मसमये कप्पकस्स हत्थतो आदासं गहेत्वा कायं ओलोकेन्तो वलितपलितादीनि दिस्वा सञ्जातसंवेगो विपस्सनाय चित्तं ओतारेत्वा भावनं उस्सुक्कापेत्वा तस्मिंयेव आसने सोतापन्नो हुत्वा गिरिदत्तत्थेरस्स सन्तिके पब्बजित्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.९-२६) –
‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू।
लक्खणे इतिहासे च, सनिघण्डुसकेटुभे॥
‘‘नदीसोतपटिभागा, सिस्सा आयन्ति मे तदा।
तेसाहं मन्ते वाचेमि, रत्तिन्दिवमतन्दितो॥
‘‘सिद्धत्थो नाम सम्बुद्धो, लोके उप्पज्जि तावदे।
तमन्धकारं नासेत्वा, ञाणालोकं पवत्तयि॥
‘‘मम अञ्ञतरो सिस्सो, सिस्सानं सो कथेसि मे।
सुत्वान ते एतमत्थं, आरोचेसुं ममं तदा॥
‘‘बुद्धो लोके समुप्पन्नो, सब्बञ्ञू लोकनायको।
तस्सानुवत्तति जनो, लाभो अम्हं न विज्जति॥
‘‘अधिच्चुप्पत्तिका बुद्धा, चक्खुमन्तो महायसा।
यंनूनाहं बुद्धसेट्ठं, पस्सेय्यं लोकनायकं॥
‘‘अजिनं मे गहेत्वान, वाकचीरं कमण्डलुम्।
अस्समा अभिनिक्खम्म, सिस्से आमन्तयिं अहं॥
‘‘ओदुम्बरिकपुप्फंव, चन्दम्हि ससकं यथा।
वायसानं यथा खीरं, दुल्लभो लोकनायको॥
‘‘बुद्धो लोकम्हि उप्पन्नो, मनुस्सत्तम्पि दुल्लभम्।
उभोसु विज्जमानेसु, सवनञ्च सुदुल्लभं॥
‘‘बुद्धो लोके समुप्पन्नो, चक्खुं लच्छाम नो भवम्।
एथ सब्बे गमिस्साम, सम्मासम्बुद्धसन्तिकं॥
‘‘कमण्डलुधरा सब्बे, खराजिननिवासिनो।
ते जटाभारभरिता, निक्खमुं विपिना तदा॥
‘‘युगमत्तं पेक्खमाना, उत्तमत्थं गवेसिनो।
आसत्तिदोसरहिता, असम्भीताव केसरी॥
‘‘अप्पकिच्चा अलोलुप्पा, निपका सन्तवुत्तिनो।
उञ्छाय चरमाना ते, बुद्धसेट्ठमुपागमुं॥
‘‘दियड्ढयोजने सेसे, ब्याधि मे उपपज्जथ।
बुद्धसेट्ठं सरित्वान, तत्थ कालङ्कतो अहं॥
‘‘चतुन्नवुतितो कप्पे, यं सञ्ञमलभिं तदा।
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तो –
१६९.
‘‘केसे मे ओलिखिस्सन्ति, कप्पको उपसङ्कमि।
ततो आदासमादाय, सरीरं पच्चवेक्खिसं॥
१७०.
‘‘तुच्छो कायो अदिस्सित्थ, अन्धकारे तमो ब्यगा।
सब्बे चोळा समुच्छिन्ना, नत्थि दानि पुनब्भवो’’ति॥ – गाथाद्वयं अभासि।
तत्थ केसे मे ओलिखिस्सन्ति, कप्पको उपसङ्कमीति गिहिकाले मस्सुकम्मसमये ‘‘मम केसे ओलिखिस्सं कप्पेमी’’ति केसादीनं छेदनादिवसेन कप्पनतो कप्पको न्हापितो मं उपगच्छि। ततोति कप्पकतो। सरीरं पच्चवेक्खिसन्ति सब्बकायिके आदासे पलितवलितमुखनिमित्तादिदस्सनमुखेन ‘‘अभिभूतो वत जराय मे कायो’’ति जराभिभूतं अत्तनो सरीरं पच्चवेक्खिम्। एवं पच्चवेक्खतो च तुच्छो कायो अदिस्सित्थ निच्चधुवसुखसभावादीहि रित्तो हुत्वा मे कायो अदिस्सथ पञ्ञायि। कस्मा? अन्धकारे तमो ब्यगा येन अयोनिसोमनसिकारसङ्खातेन तमसा अत्तनो काये अन्धगता विज्जमानम्पि असुभादिसभावं अपस्सन्ता अविज्जमानं सुभादिआकारं गण्हन्ति, तस्मिं अन्धकारे अन्धकरणट्ठाने काये योनिसोमनसिकारसङ्खातेन ञाणालोकेन अविज्जातमो विगतो, ततो एव सब्बे चोळा समुच्छिन्ना चोरा विय कुसलभण्डच्छेदनतो, साधूहि अलातब्बतो असङ्गहेतब्बतो सङ्कारकूटादीसु छड्डितपिलोतिकखण्डं विय इस्सरजनेन अरियजनेन जिगुच्छितब्बताय चोळा वियाति वा ‘‘चोळा’’ति लद्धनामा किलेसा समुच्छिन्ना। अग्गमग्गेन समुग्घाटितत्ता एव च नेसं नत्थि दानि पुनब्भवो आयतिं पुनब्भवाभिनिब्बत्ति नत्थीति।
वीतसोकत्थेरगाथावण्णना निट्ठिता।
६. पुण्णमासत्थेरगाथावण्णना
पञ्च नीवरणे हित्वातिआदिका आयस्मतो पुण्णमासत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थरि अरञ्ञे विहरन्ते पंसुकूलचीवरं दुमसाखाय लग्गेत्वा गन्धकुटिं पविट्ठे धनुहत्थो गहनं पविट्ठो सत्थु पंसुकूलं दिस्वा पसन्नमानसो धनुं निक्खिपित्वा बुद्धगुणे अनुस्सरित्वा पंसुकूलं वन्दि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं कुटुम्बियकुले निब्बत्ति। तस्स किर जातदिवसे तस्मिं गेहे सब्बभाजनानि सुवण्णरतनमयेहि मासेहि परिपुण्णानेव अहेसुम्। तेनस्स पुण्णमासोत्वेव नामं अकंसु। सो वयप्पत्तो दारपरिग्गहं कत्वा एकस्मिं पुत्ते उप्पन्ने घरावासं पहाय पब्बजित्वा गामकावासे वसन्तो घटेन्तो वायमन्तो छळभिञ्ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.१-८) –
‘‘तिस्सो नामासि भगवा, सयम्भू अग्गपुग्गलो।
पंसुकूलं ठपेत्वान, विहारं पाविसी जिनो॥
‘‘विनतं धनुमादाय, भक्खत्थाय चरिं अहम्।
मण्डलग्गं गहेत्वान, काननं पाविसिं अहं॥
‘‘तत्थद्दसं पंसुकूलं, दुमग्गे लग्गितं तदा।
चापं तत्थेव निक्खिप्प, सिरे कत्वान अञ्जलिं॥
‘‘पसन्नचित्तो सुमनो, विपुलाय च पीतिया।
बुद्धसेट्ठं सरित्वान, पंसुकूलं अवन्दहं॥
‘‘द्वेनवुते इतो कप्पे, पंसुकूलमवन्दहम्।
दुग्गतिं नाभिजानामि, वन्दनाय इदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
छळभिञ्ञो पन हुत्वा सावत्थिं उपगन्त्वा सत्थारं वन्दित्वा सुसाने वसति, तस्स च अचिरागतस्सेव सतो पुत्तो कालमकासि। दारकमाता थेरस्स आगतभावं सुत्वा, ‘‘मा इदं अपुत्तकं सापतेय्यं राजानो हरेय्यु’’न्ति तं उप्पब्बाजेतुकामा महता परिवारेन थेरस्स सन्तिकं गन्त्वा पटिसन्थारं कत्वा पलोभेतुं आरभि। थेरो अत्तनो वीतरागभावजानापनत्थं आकासे ठत्वा अत्तनो पटिपत्तिकित्तनमुखेन तस्सा धम्मं देसेन्तो –
१७१.
‘‘पञ्च नीवरणे हित्वा, योगक्खेमस्स पत्तिया।
धम्मादासं गहेत्वान, ञाणदस्सनमत्तनो॥
१७२.
‘‘पच्चवेक्खिं इमं कायं, सब्बं सन्तरबाहिरम्।
अज्झत्तञ्च बहिद्धा च, तुच्छो कायो अदिस्सथा’’ति॥ –
गाथाद्वयं अभासि।
तत्थ पञ्च नीवरणे हित्वाति कामच्छन्दादिके पञ्च नीवरणे पहाय झानाधिगमेन विद्धंसेत्वा। योगक्खेमस्स पत्तियाति कामयोगादीहि चतूहि योगेहि खेमस्स अनुपद्दुतस्स निब्बानस्स अधिगमाय। धम्मादासन्ति धम्मभूतं आदासम्। यथा हि आदासो ओलोकेन्तस्स रूपकाये गुणागुणं आदंसेति, एवं विपस्सनासङ्खातो धम्मानं सामञ्ञविसेसावबोधनतो ञाणदस्सनभूतो धम्मादासो विपस्सन्तस्स वोदानसंकिलेसधम्मविभावनेन तप्पहानसाधनेन च विसेसतो नामकाये गुणं आदंसेति। तेनाह –
‘‘धम्मादासं गहेत्वान, ञाणदस्सनमत्तनो।
पच्चवेक्खिं इमं कायं, सब्बं सन्तरबाहिर’’न्ति॥ –
इमं कायं धम्मसमूहं मम अत्तभावं अज्झत्तिकबाहिरायतनभावतो सन्तरबाहिरं सब्बं अनवसेसं धम्मादासं गहेत्वा ‘‘अनिच्च’’न्तिपि ‘‘दुक्ख’’न्तिपि ‘‘अनत्ता’’तिपि पतिअवेक्खिं ञाणचक्खुना पस्सिम्। एवं पस्सता च मया अज्झत्तञ्च बहिद्धा चाति अत्तनो सन्ताने परसन्ताने च तुच्छो कायो अदिस्सथ निच्चसारादिविरहितो तुच्छो खन्धपञ्चकसङ्खातो अत्तभावकायो ञाणचक्खुना याथावतो अपस्सित्थ। सकलम्पि हि खन्धपञ्चकं ‘‘अविज्जानिवुतस्स, भिक्खवे, बालस्स तण्हासंयुत्तस्स एवमयं कायो समुदागतो’’तिआदीसु (सं॰ नि॰ २.१९) ‘‘कायो’’ति वुच्चति। ‘‘अदिस्सथा’’ति च इमिना यदेव काये दट्ठब्बं, तं दिट्ठं, न दानिस्स किञ्चि मया पस्सितब्बं अत्थीति कतकिच्चतं दस्सेन्तो अञ्ञं ब्याकासि। एवं थेरो इमाहि गाथाहि पुराणदुतियिकाय धम्मं देसेत्वा तं सरणेसु च सीलेसु च सम्पतिट्ठापेत्वा उय्योजेसि।
पुण्णमासत्थेरगाथावण्णना निट्ठिता।
७. नन्दकत्थेरगाथावण्णना
यथापि भद्दो आजञ्ञोति आयस्मतो नन्दकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो सिखिस्स भगवतो काले पच्चन्तदेसे उप्पज्जित्वा विञ्ञुतं पत्तो वनचारिको हुत्वा विचरन्तो एकदिवसं सत्थु चङ्कमनट्ठानं दिस्वा पसन्नचित्तो वालुका ओकिरि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे चम्पायं गहपतिकुले निब्बत्ति, तस्स नन्दकोति नामं अकंसु। जेट्ठकभाता पनस्स भरतो नाम। तस्स पुब्बयोगो अनन्तरवत्थुस्मिं आविभविस्सति। ते उभोपि विञ्ञुतं पत्वा आयस्मन्तं सोणं कोळिविसं पब्बजितं सुत्वा ‘‘सोणोपि नाम तथासुखुमालो पब्बजि, किमङ्गं पन मय’’न्ति पब्बजिंसु। तेसु भरतो नचिरस्सेव विपस्सनं वड्ढेत्वा छळभिञ्ञो अहोसि। नन्दको पन किलेसानं बलवभावेन ताव विपस्सनं उस्सुक्कापेतुं नासक्खि, विपस्सनाय कम्मं करोति एव। अथस्स भरतत्थेरो आसयं ञत्वा अवस्सयो भवितुकामो तं पच्छासमणं कत्वा विहारतो निक्खमित्वा मग्गसमीपे निसिन्नो विपस्सनाकथं कथेसि।
तेन च समयेन सकटसत्थे गच्छन्ते एको सकटे युत्तो गोणो चिक्खल्लट्ठाने सकटं उद्धरितुं असक्कोन्तो परिपति। ततो नं सत्थवाहो सकटा मोचेत्वा तिणञ्च पानीयञ्च दत्वा परिस्समं अपनेत्वा पुन धुरे योजेसि। ततो गोणो वूपसन्तपरिस्समो लद्धबलो तं सकटं चिक्खल्लट्ठानतो उद्धरित्वा थले पतिट्ठापेसि। अथ भरतत्थेरो नन्दकस्स ‘‘पस्ससि नो त्वं, आवुसो नन्दक, इमस्स कम्म’’न्ति तं निदस्सेत्वा तेन ‘‘पस्सामी’’ति वुत्ते ‘‘इममत्थं सुट्ठु उपधारेही’’ति आह। इतरो ‘‘यथायं गोणो वूपसन्तपरिस्समो पङ्कट्ठानतो भारं उब्बहति, एवं मयापि संसारपङ्कतो अत्ता उद्धरितब्बो’’ति तमेवारम्मणं कत्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४८.९०-९५) –
‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहम्।
वातमिगं गवेसन्तो, चङ्कमं अद्दसं अहं॥
‘‘उच्छङ्गेन पुलिनं गय्ह, चङ्कमे ओकिरिं अहम्।
पसन्नचित्तो सुमनो, सुगतस्स सिरीमतो॥
‘‘एकतिंसे इतो कप्पे, पुलिनं ओकिरिं अहम्।
दुग्गतिं नाभिजानामि, पुलिनस्स इदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अत्तनो जेट्ठभातिकस्स भरतत्थेरस्स सन्तिके अञ्ञं ब्याकरोन्तो –
१७३.
‘‘यथापि भद्दो आजञ्ञो, खलित्वा पतितिट्ठति।
भिय्यो लद्धान संवेगं, अदीनो वहते धुरं॥
१७४.
‘‘एवं दस्सनसम्पन्नं, सम्मासम्बुद्धसावकम्।
आजानीयं मं धारेथ, पुत्तं बुद्धस्स ओरस’’न्ति॥ – गाथाद्वयं अभासि।
तत्थ भिय्यो लद्धान संवेगं, अदीनो वहते धुरन्ति ‘‘मय्हं जातिबलवीरियानं अननुच्छविकमेतं यदिदं आगतस्स भारस्स अवहन’’न्ति संवेगं लभित्वा अदीनो अदीनमानसो अलीनचित्तो। ‘‘अलीनो’’ति वा पाठो, सो एव अत्थो। भिय्यो पुनप्पुनं भिय्योसोमत्ताय अत्तनो धुरं भारं वहते उब्बहति। सेसं हेट्ठा रमणीयविहारित्थेरस्स गाथावण्णनायं वुत्तनयमेव।
नन्दकत्थेरगाथावण्णना निट्ठिता।
८. भरतत्थेरगाथावण्णना
एहि , नन्दक, गच्छामाति आयस्मतो भरतत्थेरस्स गाथा। का उप्पत्ति? अयं किर अनोमदस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं मनुञ्ञदस्सनं मुदुसुखसम्फस्सं उपाहनद्वयं गहेत्वा गच्छन्तो सत्थारं चङ्कमन्तं दिस्वा पसन्नमानसो उपाहना उपनामेत्वा, ‘‘अभिरुहतु भगवा उपाहना, यं मम अस्स दीघरत्तं हिताय सुखाया’’ति आह। अभिरुहि भगवा तस्स अनुग्गण्हनत्थं उपाहना। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे चम्पानगरे गहपतिकुले निब्बत्ति, भरतोतिस्स नामं अहोसि। सो विञ्ञुतं पत्तो सोणत्थेरस्स पब्बजितभावं सुत्वा ‘‘सोपि नाम पब्बजी’’ति सञ्जातसंवेगो पब्बजित्वा कतपुब्बकिच्चो विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.४८.७१-८९) –
‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो।
दिवाविहारा निक्खम्म, पथमारुहि चक्खुमा॥
‘‘पानधिं सुकतं गय्ह, अद्धानं पटिपज्जहम्।
तत्थद्दसासिं सम्बुद्धं, पत्तिकं चारुदस्सनं॥
‘‘सकं चित्तं पसादेत्वा, नीहरित्वान पानधिम्।
पादमूले ठपेत्वान, इदं वचनमब्रविं॥
‘‘अभिरूह महावीर, सुगतिन्द विनायक।
इतो फलं लभिस्सामि, सो मे अत्थो समिज्झतु॥
‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो।
पानधिं अभिरूहित्वा, इदं वचनमब्रवि॥
‘‘यो पानधिं मे अदासि, पसन्नो सेहि पाणिभि।
तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥
‘‘बुद्धस्स गिरमञ्ञाय, सब्बे देवा समागता।
उदग्गचित्ता सुमना, वेदजाता कतञ्जली॥
‘‘पानधीनं पदानेन, सुखितोयं भविस्सति।
पञ्चपञ्ञासक्खत्तुञ्च, देवरज्जं करिस्सति॥
‘‘सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति।
पदेसरज्जं विपुलं, गणनातो असङ्खियं॥
‘‘अपरिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो॥
‘‘देवलोके मनुस्से वा, निब्बत्तिस्सति पुञ्ञवा।
देवयानपटिभागं, यानं पटिलभिस्सति॥
‘‘पासादा सिविका वय्हं, हत्थिनो समलङ्कता।
रथा वाजञ्ञसंयुत्ता, सदा पातुभवन्ति मे॥
‘‘अगारा निक्खमन्तोपि, रथेन निक्खमिं अहम्।
केसेसु छिज्जमानेसु, अरहत्तमपापुणिं॥
‘‘लाभा मय्हं सुलद्धं मे, वाणिज्जं सुप्पयोजितम्।
दत्वान पानधिं एकं, पत्तोम्हि अचलं पदं॥
‘‘अपरिमेय्ये इतो कप्पे, यं पानधिमदासहम्।
दुग्गतिं नाभिजानामि, पानधिस्स इदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
छळभिञ्ञो पन हुत्वा अत्तनो कनिट्ठभातिकेन नन्दकत्थेरेन हेट्ठा वुत्तनयेन अञ्ञाब्याकरणे कते ‘‘इदानि नन्दकोपि अरहा जातो, हन्द मयं उभोपि सत्थु सन्तिकं गन्त्वा वुसितब्रह्मचरियतं निवेदेस्सामाति उप्पन्नं परिवितक्कं नन्दकत्थेरस्स कथेन्तो –
१७५.
‘‘एहि नन्दक गच्छाम, उपज्झायस्स सन्तिकम्।
सीहनादं नदिस्साम, बुद्धसेट्ठस्स सम्मुखा॥
१७६.
‘‘याय नो अनुकम्पाय, अम्हे पब्बाजयी मुनि।
सो नो अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति॥ – गाथाद्वयं अभासि।
तत्थ नन्दकाति आलपनम्। एहीति तस्स अत्तनो सन्तिककरणम्। गच्छामाति तेन अत्तना च एकज्झं कातब्बकिरियावचनं, उपज्झायस्साति सम्मासम्बुद्धस्स, सम्मासम्बुद्धो हि समन्तचक्खुना बुद्धचक्खुना च सत्तानं आसयानुसयचरितादीनं यथाभूतविलोकनेन सदेवकस्स लोकस्स वज्जावज्जं उपनिज्झायतीति विसेसतो उपज्झायोति वत्तब्बतं अरहति। यदत्थं गमनं, तं दस्सेतुं ‘‘सीहनादं नदिस्साम, बुद्धसेट्ठस्स सम्मुखा’’ति आह। यथाभुच्चगुणाभिब्याहारताय अभीतनादभावतो सीहनादं बुद्धस्स सम्मासम्बुद्धस्स ततो एव सब्बसत्तुत्तमताय सेट्ठस्स, बुद्धानं वा सावकबुद्धादीनं सेट्ठस्स सम्मुखा पुरतो नदिस्सामाति अत्थो।
यथा पन सीहनादं नदितुकामो, तं दस्सेन्तो ‘‘याया’’ति गाथमाह। तत्थ यायाति यदत्थं, याय यदत्थानुप्पत्तियाति अत्थो। नोति अम्हाकम्। अनुकम्पायाति अनुग्गण्हनेन अम्हे द्वेपि पब्बाजयि पब्बाजेसि। मुनीति भगवा। सो नो अत्थो अनुप्पत्तोति सो अत्थो सब्बेसं संयोजनानं खयभूतं अरहत्तफलं नो अम्हेहि अनुप्पत्तो, अधिगतोति अत्थो।
भरतत्थेरगाथावण्णना निट्ठिता।
९. भारद्वाजत्थेरगाथावण्णना
नदन्ति एवं सप्पञ्ञाति आयस्मतो भारद्वाजत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकतिंसे कप्पे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सुमनं नाम पच्चेकबुद्धं पिण्डाय चरन्तं दिस्वा पसन्नमानसो परिपक्कं वल्लिकारफलं अदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्तित्वा गोत्तनामेन भारद्वाजोत्वेव पञ्ञायित्थ। सो वयप्पत्तो घरावासं वसन्तो एकपुत्तं लभि। तस्स ‘‘कण्हदिन्नो’’ति नामं अकासि। तस्स विञ्ञुतं पत्तकाले ‘‘तात, असुकस्स नाम आचरियस्स सन्तिके सिप्पं सिक्खित्वा एही’’ति तं तक्कसिलं पेसेसि। सो गच्छन्तो अन्तरामग्गे सत्थु सावकं अञ्ञतरं महाथेरं कल्याणमित्तं लभित्वा तस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा कतपुब्बकिच्चो विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४८.६६-७०) –
‘‘सुमनो नाम सम्बुद्धो, तक्करायं वसी तदा।
वल्लिकारफलं गय्ह, सयम्भुस्स अदासहं॥
‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अथस्स पिता भारद्वाजो वेळुवने विहरन्तं भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा पब्बजित्वा नचिरस्सेव अरहत्तं सच्छाकासि। अथ पुत्तो सत्थारं वन्दितुं राजगहं आगतो सत्थु सन्तिके निसिन्नं पितरं दिस्वा तुट्ठचित्तो ‘‘पितापि खो मे पब्बजितो, किं नु खो तेन पब्बज्जाकिच्चं मत्थकं पापित’’न्ति वीमंसन्तो खीणासवभावं ञत्वा तं सीहनादं नदापेतुकामो, ‘‘साधु, खो तुम्हेहि कतं पब्बजन्तेहि, पब्बज्जाकिच्चं पन मत्थकं पापित’’न्ति पुच्छि। भारद्वाजो पुत्तस्स अधिगमं दीपेन्तो –
१७७.
‘‘नदन्ति एवं सप्पञ्ञा, सीहाव गिरिगब्भरे।
वीरा विजितसङ्गामा, जेत्वा मारं सवाहनं॥
१७८.
‘‘सत्था च परिचिण्णो मे, धम्मो सङ्घो च पूजितो।
अहञ्च वित्तो सुमनो, पुत्तं दिस्वा अनासव’’न्ति॥ – गाथाद्वयं अभासि।
तत्थ नदन्तीति यथाभुच्चगुणाभिब्याहारवसेन अभीतनादं नदन्ति गज्जन्ति। एवन्ति इदानि वत्तब्बाकारदस्सनम्। सप्पञ्ञाति अग्गमग्गपञ्ञाधिगमेन सब्बपञ्ञाधिगमेन सब्बपञ्ञावेपुल्लप्पत्ता। वीराति चतुब्बिधसम्मप्पधानवीरियसम्पन्नताय वीरा, ततो एव अनवसेससंकिलेसपक्खनिम्मथनेन सवाहनं किलेसमारं अभिसङ्खारमारं देवपुत्तमारञ्च जेत्वा सब्बसो विजितसङ्गामा नदन्ति सप्पञ्ञाति सम्बन्धो।
एवं विजेतब्बविजयेन सीहनादं दस्सेत्वा इदानि आराधेतब्बसमाराधनेन इच्छितब्बसिद्धिया च तं दस्सेतुं, ‘‘सत्था च परिचिण्णो मे’’ति दुतियं गाथमाह। तत्थ सत्था च परिचिण्णो मेति मम सत्था सम्मासम्बुद्धो यथानुसिट्ठं ओवादानुसासनीकरणेन मया परिचिण्णो उपासितो, न धम्माधिकरणं विसोसितोति अधिप्पायो। धम्मो सङ्घो च पूजितोति नवविधोपि लोकुत्तरधम्मो, यथापटिपत्तियागतमग्गानुप्पत्तिया सीलदिट्ठिसामञ्ञगमनेन अरियसङ्घो च मया पूजितो मानितो। अहञ्च वित्तो सुमनो, पुत्तं दिस्वा अनासवन्ति मम पुत्तं अनासवं सब्बसो खीणासवं दिस्वा दस्सनहेतु अहम्पि वित्तो निरामिसाय पीतिया तुट्ठो, ततोयेव निरामिसेन सोमनस्सेन सुमनो जातोति अत्थो।
भारद्वाजत्थेरगाथावण्णना निट्ठिता।
१०. कण्हदिन्नत्थेरगाथावण्णना
उपासिता सप्पुरिसाति आयस्मतो कण्हदिन्नत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो चतुनवुते कप्पे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सोभितं नाम पच्चेकबुद्धं दिस्वा पसन्नचित्तो पुन्नागपुप्फेहि पूजं अकासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्तित्वा कण्हदिन्नोति लद्धनामो वयप्पत्तो उपनिस्सयसम्पत्तिया चोदियमानो धम्मसेनापतिं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४८.६१-६५) –
‘‘सोभितो नाम सम्बुद्धो, चित्तकूटे वसी तदा।
गहेत्वा गिरिपुन्नागं, सयम्भुं अभिपूजयिं॥
‘‘चतुन्नवुतितो कप्पे, यं बुद्धमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तो –
१७९.
‘‘उपासिता सप्पुरिसा, सुता धम्मा अभिण्हसो।
सुत्वान पटिपज्जिस्सं, अञ्जसं अमतोगधं॥
१८०.
‘‘भवरागहतस्स मे सतो, भवरागो पुन मे न विज्जति।
न चाहु न च मे भविस्सति, न च मे एतरहि विज्जती’’ति॥ –
गाथाद्वयं अभासि।
तत्थ उपासिताति परिचरिता पटिपत्तिपयिरुपासनाय पयिरुपासिता। सप्पुरिसाति सन्तेहि सीलादिगुणेहि समन्नागता पुरिसा, अरियपुग्गला सारिपुत्तत्थेरादयो। एतेन पुरिमचक्कद्वयसम्पत्तिमत्तनो दस्सेति। न हि पतिरूपदेसवासेन विना सप्पुरिसूपनिस्सयो सम्भवति। सुता धम्माति सच्चपटिच्चसमुप्पादादिपटिसंयुत्तधम्मा सोतद्वारानुसारेन उपधारिता। एतेन अत्तनो बाहुसच्चं दस्सेन्तो पच्छिमचक्कद्वयसम्पत्तिं दस्सेति। अभिण्हसोति बहुसो न कालेन कालम्। इदञ्च पदं ‘‘उपासिता सप्पुरिसा’’ति एत्थापि योजेतब्बम्। सुत्वान पटिपज्जिस्सं, अञ्जसं अमतोगधन्ति ते धम्मे सुत्वा तत्थ वुत्तरूपारूपधम्मे सलक्खणादितो परिग्गहेत्वा अनुक्कमेन विपस्सनं वड्ढेत्वा अमतोगधं निब्बानपतिट्ठं तंसम्पापकं अञ्जसं अरियं अट्ठङ्गिकं मग्गं पटिपज्जिं पापुणिम्।
भवरागहतस्स मे सतोति भवरागेन भवतण्हाय अनादिमति संसारे हतस्स उपद्दुतस्स मम सतो समानस्स, अग्गमग्गेन वा हतभवरागस्स। भवरागो पुन मे न विज्जतीति ततो एव पुन इदानि भवरागो मे नत्थि। न चाहु न मे भविस्सति, न च मे एतरहि विज्जतीति यदिपि पुब्बे पुथुज्जनकाले सेक्खकाले च मे भवरागो अहोसि, अग्गमग्गप्पत्तितो पन पट्ठाय न चाहु न च अहोसि, आयतिम्पि न मे भविस्सति, एतरहि अधुनापि न च मे विज्जति न च उपलब्भति, पहीनोति अत्थो। भवरागवचनेनेव चेत्थ तदेकट्ठताय मानादीनम्पि अभावो वुत्तोति सब्बसो परिक्खीणभवसंयोजनतं दस्सेति।
कण्हदिन्नत्थेरगाथावण्णना निट्ठिता।
ततियवग्गवण्णना निट्ठिता।
४. चतुत्थवग्गो
१. मिगसिरत्थेरगाथावण्णना
यतो अहं पब्बजितोति आयस्मतो मिगसिरत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो कस्सपस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नचित्तो कुसट्ठकं अदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे ब्राह्मणकुले पटिसन्धिं गहेत्वा मिगसिरनक्खत्तेन जातत्ता मिगसिरोति लद्धनामो वयप्पत्तो ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो छवसीसमन्तं नाम सिक्खि, यं परिजप्पेत्वा तिवस्समत्थके मतानम्पि सीसं नखेन आकोटेत्वा ‘‘अयं सत्तो असुकट्ठाने निब्बत्तो’’ति जानाति।
सो घरावासं अनिच्छन्तो परिब्बाजकपब्बज्जं पब्बजित्वा तं विज्जं निस्साय लोकेन सक्कतो गरुकतो लाभी हुत्वा विचरन्तो सावत्थिं उपगतो सत्थु सन्तिकं गन्त्वा अत्तनो आनुभावं पकासेन्तो – ‘‘अहं, भो गोतम, मतानं निब्बत्तट्ठानं जानामी’’ति वत्वा, ‘‘कथं पन त्वं जानासी’’ति वुत्ते, ‘‘छवसीसानि आहरापेत्वा मन्तं परिजप्पेत्वा नखेन सीसं आकोटेन्तो निरयादिकं तेहि तेहि निब्बत्तट्ठानं जानामी’’ति कथेसि। अथस्स भगवा परिनिब्बुतस्स भिक्खुनो सीसकपालं आहरापेत्वा, ‘‘कथेहि ताव तस्स गतिं, यस्सिदं सीसकपाल’’न्ति आह। सो तं कपालं मन्तं परिजप्पेत्वा नखेन आकोटेत्वा नेव अन्तं न कोटिं पस्सति। अथ सत्थारा, ‘‘न सक्कोसि परिब्बाजका’’ति वुत्ते , ‘‘उपपरिक्खिस्सामि तावा’’ति वत्वा पुनप्पुनं परिवत्तेन्तोपि न पस्सतेव। बाहिरकमन्तेन हि खीणासवस्स गतिं कथं जानिस्सति, अथस्स मत्थकतो कच्छेहि च सेदो मुच्चि। सो लज्जित्वा तुण्हीभूतो अट्ठासि। सत्था ‘‘किलमसि परिब्बाजका’’ति आह। सो ‘‘आम, किलमामि, न इमस्स गतिं जानामि, तुम्हे पन जानाथा’’ति। ‘‘अहं एतं जानामि, इतो उत्तरितरम्पि जानामी’’ति वत्वा ‘‘निब्बानं गतो सो’’ति आह। परिब्बाजको ‘‘इमं विज्जं मय्हं देथा’’ति आह। ‘‘तेन हि पब्बजा’’ति वत्वा तं पब्बाजेत्वा पठमं समथकम्मट्ठाने नियोजेत्वा झानाभिञ्ञासु पतिट्ठितस्स विपस्सनाय कम्मं उपदिसि। सो विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४८.५६-६०) –
‘‘कस्सपस्स भगवतो, ब्राह्मणस्स वुसीमतो।
पसन्नचित्तो सुमनो, कुसट्ठकमदासहं॥
‘‘इमस्मिंयेव कप्पस्मिं, कुसट्ठकमदासहम्।
दुग्गतिं नाभिजानामि, कुसट्ठकस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तो –
१८१.
‘‘यतो अहं पब्बजितो, सम्मासम्बुद्धसासने।
विमुच्चमानो उग्गच्छिं, कामधातुं उपच्चगं॥
१८२.
‘‘ब्रह्मुनो पेक्खमानस्स, ततो चित्तं विमुच्चि मे।
अकुप्पा मे विमुत्तीति, सब्बसंयोजनक्खया’’ति॥ – गाथाद्वयं अभासि।
तत्थ यतो अहं पब्बजितो, सम्मासम्बुद्धसासनेति यतो पभुति अहं पब्बजितो बुद्धस्स भगवतो सासने, पब्बजितकालतो पट्ठाय। विमुच्चमानो उग्गच्छिन्ति संकिलेसपक्खतो पठमं ताव समथविपस्सनाहि विमुच्चमानो वोदानधम्मसवनेन उट्ठहिम्। एवं उग्गच्छन्तो कामधातुं उपच्चगं अनागामिमग्गेन अच्चन्तमेव कामधातुं अतिक्कमिम्।
ब्रह्मुनो पेक्खमानस्स, ततो चित्तं विमुच्चि मेति सदेवकस्स लोकस्स अग्गभूतत्ता सेट्ठट्ठेन ब्रह्मुनो बुद्धस्स भगवतो महाकरुणायोगेन ‘‘अयं कुलपुत्तो मम सासने पब्बजित्वा कथं नु खो पटिपज्जती’’ति पेक्खन्तस्स ततो अनागामिमग्गाधिगमतो पच्छा अग्गमग्गाधिगमेन मम चित्तं सब्बसंकिलेसतो अच्चन्तमेव मुच्चि। अकुप्पा मे विमुत्तीति, सब्बसंयोजनक्खयाति तथाविमुत्तचित्तत्ता एव सब्बेसं संयोजनानं खया परिक्खया इति एवं अकुप्पा मे विमुत्तीति अञ्ञं ब्याकासि।
मिगसिरत्थेरगाथावण्णना निट्ठिता।
२. सिवकत्थेरगाथावण्णना
अनिच्चानि गहकानीति आयस्मतो सिवकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं भगवन्तं पिण्डाय चरन्तं पस्सित्वा पसन्नमानसो पत्तं आदाय कुम्मासस्स पूरेत्वा अदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्ति, सिवकोतिस्स नामं अहोसि। सो वयप्पत्तो विज्जासिप्पेसु निप्फत्तिं गतो नेक्खम्मज्झासयताय कामे पहाय परिब्बाजकपब्बज्जं पब्बजित्वा विचरन्तो सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५६.११७-१२१) –
‘‘एसनाय चरन्तस्स, विपस्सिस्स महेसिनो।
रित्तकं पत्तं दिस्वान, कुम्मासं पूरयिं अहं॥
‘‘एकनवुतितो कप्पे, यं भिक्खमददिं तदा।
दुग्गतिं नाभिजानामि, कुम्मासस्स इदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तो –
१८३.
‘‘अनिच्चानि गहकानि, तत्थ तत्थ पुनप्पुनम्।
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं॥
१८४.
‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसि।
सब्बा ते फासुका भग्गा, थूणिका च विदालिता।
विमरियादिकतं चित्तं, इधेव विधमिस्सती’’ति॥ – गाथाद्वयं अभासि।
तत्थ अनिच्चानि गहकानि, तत्थ तत्थ पुनप्पुनन्ति तस्मिं तस्मिं भवे पुनप्पुनं निब्बत्तमानानि गहकानि अत्तभावगेहानि न निब्बानि अनवट्ठितानि इत्तरानि परित्तकालानि। गहकारं गवेसन्तोति इमस्स अत्तभावगेहस्स कारकं तण्हावड्ढकिं परियेसन्तो एत्तकं कालं अनुविचरिन्ति अधिप्पायो। दुक्खा जाति पुनप्पुनन्ति इदं गहकारकगवेसनस्स कारणवचनम्। यस्मा जराब्याधिमरणमिस्सताय जाति नामेसा पुनप्पुनं उपगन्तुं दुक्खा, न च सा तस्मिं अदिट्ठे निवत्तति, तस्मा तं गवेसन्तो विचरिन्ति अत्थो।
गहकारक दिट्ठोसीति इदानि पन येन सो सक्का दट्ठुं, तेन अरियमग्गञाणचक्खुना गहकारक दिट्ठो असि। पुन गेहन्ति पुन इमस्मिं संसारवट्टे अत्तभावसङ्खातं मम गेहं न काहसि न करिस्ससि। सब्बा ते फासुका भग्गाति तव सब्बा अनवसेसकिलेसफासुका मया भग्गा। थूणिका च विदालिताति इदानि तया कातब्बस्स अत्तभावगेहस्स अविज्जासङ्खाता कण्णिका च भिन्ना। विमरियादिकतं चित्तन्ति मम चित्तं विगतन्तं कतं, आयतिं अनुप्पत्तिधम्मतं आपादितम्। ततो एव इधेव विधमिस्सति इमस्मिंयेव भवे विद्धंसिस्सति, चरिमकचित्तनिरोधेन निरुज्झिस्सतीति अत्थो।
सिवकत्थेरगाथावण्णना निट्ठिता।
३. उपवाणत्थेरगाथावण्णना
अरहं सुगतोति आयस्मतो उपवाणत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले दलिद्दकुले निब्बत्तित्वा विञ्ञुतं पत्तो भगवति परिनिब्बुते तस्स धातुं गहेत्वा मनुस्सदेवनागगरुळकुम्भण्डयक्खगन्धब्बेहि सत्तरतनमये सत्तयोजनिके थूपे कते तत्थ सुधोतं अत्तनो उत्तरासङ्गं वेळग्गे आबन्धित्वा धजं कत्वा पूजं अकासि। तं गहेत्वा अभिसम्मतको नाम यक्खसेनापति देवेहि चेतियपूजारक्खणत्थं ठपितो अदिस्समानकायो आकासे धारेन्तो चेतियं तिक्खत्तुं पदक्खिणं अकासि। सो तं दिस्वा भिय्योसोमत्ताय पसन्नमानसो अहोसि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा उपवाणोति लद्धनामो वयप्पत्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पत्वा छळभिञ्ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.५६.१२२-१७८) –
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू।
जलित्वा अग्गिक्खन्धोव, सम्बुद्धो परिनिब्बुतो॥
‘‘महाजना समागम्म, पूजयित्वा तथागतम्।
चित्तं कत्वान सुगतं, सरीरं अभिरोपयुं॥
‘‘सरीरकिच्चं कत्वान, धातुं तत्थ समानयुम्।
सदेवमनुस्सा सब्बे, बुद्धथूपं अकंसु ते॥
‘‘पठमा कञ्चनमया, दुतिया च मणिमया।
ततिया रूपियमया, चतुत्थी फलिकामया॥
‘‘तत्थ पञ्चमिका चेव, लोहितङ्कमया अहु।
छट्ठा मसारगल्लस्स, सब्बं रतनमयूपरि॥
‘‘जङ्घा मणिमया आसि, वेदिका रतनामया।
सब्बसोण्णमयो थूपो, उद्धं योजनमुग्गतो॥
‘‘देवा तत्थ समागन्त्वा, एकतो मन्तयुं तदा।
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो॥
‘‘धातु आवेणिका नत्थि, सरीरं एकपिण्डितम्।
इमम्हि बुद्धथूपम्हि, कस्साम कञ्चुकं मयं॥
‘‘देवा सत्तहि रत्नेहि, अञ्ञं वड्ढेसुं योजनम्।
थूपो द्वियोजनुब्बेधो, तिमिरं ब्यपहन्ति सो॥
‘‘नागा तत्थ समागन्त्वा, एकतो मन्तयुं तदा।
मनुस्सा चेव देवा च, बुद्धथूपं अकंसु ते॥
‘‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका।
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो॥
‘‘इन्दनीलं महानीलं, अथो जोतिरसं मणिम्।
एकतो सन्निपातेत्वा, बुद्धथूपं अछादयुं॥
‘‘सब्बं मणिमयं आसि, यावता बुद्धचेतियम्।
तियोजनसमुब्बेधं, आलोककरणं तदा॥
‘‘गरुळा च समागन्त्वा, एकतो मन्तयुं तदा।
मनुस्सा देवनागा च, बुद्धपूजं अकंसु ते॥
‘‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका।
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो॥
‘‘सब्बं मणिमयं थूपं, अकरुं ते च कञ्चुकम्।
योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं॥
‘‘चतुयोजनमुब्बेधो, बुद्धथूपो विरोचति।
ओभासेति दिसा सब्बा, सतरंसीव उग्गतो॥
‘‘कुम्भण्डा च समागन्त्वा, एकतो मन्तयुं तदा।
मनुस्सा चेव देवा च, नागा च गरुळा तथा॥
‘‘पच्चेकं बुद्धसेट्ठस्स, अकंसु थूपमुत्तमम्।
मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका॥
‘‘मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो।
रतनेहि छादेस्साम, आयतं बुद्धचेतियं॥
‘‘योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियम्।
पञ्चयोजनमुब्बेधो, थूपो ओभासते तदा॥
‘‘यक्खा तत्थ समागन्त्वा, एकतो मन्तयुं तदा।
मनुस्सा देवनागा च, गरुळा च कुम्भण्डका॥
‘‘पच्चेकं बुद्धसेट्ठस्स, अकंसु थूपमुत्तमम्।
मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका॥
‘‘मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो।
फलिका छादयिस्साम, आयतं बुद्धचेतियं॥
‘‘योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियम्।
छयोजनिकमुब्बेधो, थूपो ओभासते तदा॥
‘‘गन्धब्बा च समागन्त्वा, एकतो मन्तयुं तदा।
मनुजा देवता नागा, कुम्भण्डा गरुळा तथा॥
‘‘सब्बे अकंसु बुद्धथूपं, मयमेत्थ अकारका।
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो॥
‘‘वेदियो सत्त कत्वान, धजं छत्तं अकंसु ते।
सब्बसोण्णमयं थूपं, गन्धब्बा कारयुं तदा॥
‘‘सत्तयोजनमुब्बेधो, थूपो ओभासते तदा।
रत्तिन्दिवा न ञायन्ति, आलोको होति सब्बदा॥
‘‘अभिभोन्ति न तस्साभा, चन्दसूरा सतारका।
समन्ता योजनसते, पदीपोपि न पज्जलि॥
‘‘तेन कालेन ये केचि, थूपं पूजेन्ति मानुसा।
न ते थूपं आरुहन्ति, अम्बरे उक्खिपन्ति ते॥
‘‘देवेहि ठपितो यक्खो, अभिसम्मतनामको।
धजं वा पुप्फदामं वा, अभिरोपेति उत्तरिं॥
‘‘न ते पस्सन्ति तं यक्खं, दामं पस्सन्ति गच्छतो।
एवं पस्सित्वा गच्छन्ता, सब्बे गच्छन्ति सुग्गतिं॥
‘‘विरुद्धा ये पावचने, पसन्ना ये च सासने।
पाटिहीरं दट्ठुकामा, थूपं पूजेन्ति मानुसा॥
‘‘नगरे हंसवतिया, अहोसिं भतको तदा।
आमोदितं जनं दिस्वा, एवं चिन्तेसहं तदा॥
‘‘उळारो भगवा नेसो, यस्स धातुघरे दिसम्।
इमा च जनता तुट्ठा, कारं कुब्बं न तप्परे॥
‘‘अहम्पि कारं कस्सामि, लोकनाथस्स तादिनो।
तस्स धम्मेसु दायादो, भविस्सामि अनागते॥
‘‘सुधोतं रजकेनाहं, उत्तरेय्यं पटं मम।
वेळग्गे आलग्गेत्वान, धजं उक्खिपिमम्बरे॥
‘‘अभिसम्मतको गय्ह, अम्बरे हासि मे धजम्।
वातेरितं धजं दिस्वा, भिय्यो हासं जनेसहं॥
‘‘तत्थ चित्तं पसादेत्वा, समणं उपसङ्कमिम्।
तं भिक्खुं अभिवादेत्वा, विपाकं पुच्छहं धजे॥
‘‘सो मे कथेसि आनन्दी, पीतिसञ्जननं मम।
तस्स धजस्स विपाकं, अनुभोस्ससि सब्बदा॥
‘‘हत्थिअस्सरथापत्ती, सेना च चतुरङ्गिनी।
परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं॥
‘‘सट्ठितूरियसहस्सानि, भेरियो समलङ्कता।
परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं॥
‘‘छळसीति सहस्सानि, नारियो समलङ्कता।
विचित्तवत्थाभरणा, आमुक्कमणिकुण्डला॥
‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा।
परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं॥
‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्ससि।
असीतिक्खत्तुं देविन्दो, देवरज्जं करिस्ससि॥
‘‘सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति।
पदेसरज्जं विपुलं, गणनातो असङ्खियं॥
‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो।
पुञ्ञकम्मेन सञ्ञुत्तो, ब्रह्मबन्धु भविस्ससि॥
‘‘असीतिकोटिं छड्डेत्वा, दासे कम्मकरे बहू।
गोतमस्स भगवतो, सासने पब्बजिस्ससि॥
‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवम्।
उपवाणोति नामेन, हेस्ससि सत्थु सावको॥
‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध।
सुमुत्तो सरवेगोव, किलेसे झापयिं मम॥
‘‘चक्कवत्तिस्स सन्तस्स, चातुद्दीपिस्सरस्स मे।
तीणि योजनानि सामन्ता, उस्सीयन्ति धजा सदा॥
‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अथायस्मा उपवाणो भगवतो उपट्ठाको अहोसि। तेन च समयेन भगवतो वाताबाधो उप्पज्जि। थेरस्स च गिहिसहायो देवहितो नाम ब्राह्मणो सावत्थियं पटिवसति। सो थेरं चतूहि पच्चयेहि पवेदेसि। अथायस्मा उपवाणो निवासेत्वा पत्तचीवरमादाय तस्स ब्राह्मणस्स निवेसनं उपगच्छि। ब्राह्मणो ‘‘केनचि अञ्ञेन पयोजनेन थेरो आगतो’’ति ञत्वा, ‘‘वदेय्याथ, भन्ते, केनत्थो’’ति आह। थेरो तस्स ब्राह्मणस्स पयोजनं आचिक्खन्तो –
१८५.
‘‘अरहं सुगतो लोके, वातेहाबाधिको मुनि।
सचे उण्होदकं अत्थि, मुनिनो देहि ब्राह्मण॥
१८६.
‘‘पूजितो पूजनेय्यानं, सक्करेय्यान सक्कतो।
अपचितोपचेय्यानं, तस्स इच्छामि हातवे’’ति॥ – गाथाद्वयं अभासि।
तस्सत्थो – यो इमस्मिं लोके पूजनेय्यानं पूजेतब्बेहि सक्कादीहि देवेहि महाब्रह्मादीहि च ब्रह्मेहि पूजितो, सक्करेय्यानं सक्कातब्बेहि बिम्बिसारकोसलराजादीहि सक्कतो, अपचेय्यानं अपचायितब्बेहि महेसीहि खीणासवेहि अपचितो, किलेसेहि आरकत्तादिना अरहं, सोभनगमनादिना सुगतो सब्बञ्ञू मुनि मय्हं सत्था देवदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा, सो दानि वातेहि वातहेतु वातक्खोभनिमित्तं आबाधिको जातो। सचे, ब्राह्मण, उण्होदकं अत्थि, तस्स वाताबाधवूपसमनत्थं तं हातवे उपनेतुं इच्छामीति। तं सुत्वा ब्राह्मणो उण्होदकं तदनुरूपं वातारहञ्च भेसज्जं भगवतो उपनामेसि। तेन च सत्थु रोगो वूपसमि। तस्स भगवा अनुमोदनं अकासीति।
उपवाणत्थेरगाथावण्णना निट्ठिता।
४. इसिदिन्नत्थेरगाथावण्णना
दिट्ठा मयाति आयस्मतो इसिदिन्नत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो बीजनिं गहेत्वा बोधिया पूजं अकासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सुनापरन्तजनपदे सेट्ठिकुले निब्बत्तित्वा इसिदिन्नोति लद्धनामो वयप्पत्तो सत्थु चन्दनमाळपटिग्गहणे पाटिहारियं दिस्वा पसन्नमानसो सत्थारं उपसङ्कमित्वा धम्मं सुत्वा सोतापन्नो हुत्वा अगारं अज्झावसति। तस्स हितानुकम्पिनी देवता तं चोदेन्ती –
१८७.
‘‘दिट्ठा मया धम्मधरा उपासका, कामा अनिच्चा इति भासमाना।
सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च ते अपेक्खा॥
१८८.
‘‘अद्धा न जानन्ति यतोध धम्मं, कामा अनिच्चा इति चापि आहु।
रागञ्च तेसं न बलत्थि छेत्तुं, तस्मा सिता पुत्तदारं धनञ्चा’’ति॥ –
गाथाद्वयमभासि।
तत्थ दिट्ठा मया धम्मधरा उपासका, कामा अनिच्चा इति भासमानाति इधेकच्चे परियत्तिधम्मधरा उपासका मया दिट्ठा, परियत्तिधम्मधरत्ता एव ‘‘कामा नामेते अनिच्चा दुक्खा विपरिणामधम्मा’’ति कामेसु आदीनवपटिसंयुत्तं धम्मं भासमाना, सयं पन सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च ते अपेक्खाति सारत्ता हुत्वा बहलरागरत्ता मणीसु कुण्डलेसु च, मणिचितेसु वा कुण्डलेसु, पुत्तेसु पुत्तधीतासु दारेसु च अधिगतस्नेहा, अञ्ञं भणन्ता अञ्ञं करोन्ता दिट्ठा मयाति अत्थो।
यतोति यस्मा ते उपासका सारत्तरत्ता मणिकुण्डलेसु पुत्तेसु दारेसु च अपेक्खवन्तो, तस्मा इध इमस्मिं बुद्धसासने धम्मं याथावतो अद्धा एकंसेन न जानन्ति। एवं भूता च ‘‘कामा अनिच्चा’’इति चापि आहु अहोसि, सत्तपकति विचित्तसभावाति अधिप्पायो। रागञ्च तेसं न बलत्थि छेत्तुन्ति तेसं उपासकानं यस्मा रागं छेत्तुं समुच्छिन्दितुं तादिसं ञाणबलं नत्थि, तस्मा तेन कारणेन सिता तण्हावसेन निस्सिता पुत्तदारं धनञ्च अल्लीना न विस्सज्जेन्तीति सब्बमेतं देवता तंयेव उपासकं उद्दिस्स अञ्ञापदेसेन कथेसि। तं सुत्वा उपासको संवेगजातो पब्बजित्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४८.४६-५०) –
‘‘विपस्सिनो भगवतो, बोधिया पादपुत्तमे।
सुमनो बीजनिं गय्ह, अबीजिं बोधिमुत्तमं॥
‘‘एकनवुतितो कप्पे, अबीजिं बोधिमुत्तमम्।
दुग्गतिं नाभिजानामि, बीजनाय इदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तो इमा एव गाथा अभासीति।
इसिदिन्नत्थेरगाथावण्णना निट्ठिता।
५. सम्बुलकच्चानत्थेरगाथावण्णना
देवो चाति आयस्मतो सम्बुलकच्चानत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो इतो चतुनवुतिकप्पमत्थके कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सतरंसिं नाम पच्चेकबुद्धं निरोधा वुट्ठहित्वा पिण्डाय चरन्तं दिस्वा पसन्नमानसो तालफलं अदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे गहपतिकुले निब्बत्तित्वा ‘‘सम्बुलो’’ति लद्धनामो कच्चानगोत्तताय सम्बुलकच्चानोति पञ्ञायित्थ।
सो वयप्पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा हिमवन्तसमीपे भेरवाय नाम पब्बतगुहायं विपस्सनाय कम्मं करोन्तो विहरति। अथेकदिवसं महा अकालमेघो सतपटलसहस्सपटलो थनेन्तो गज्जन्तो विज्जुल्लता निच्छारेन्तो गळगळायन्तो उट्ठहित्वा वस्सितुं आरभि, असनियो फलिंसु। तं सद्दं सुत्वा अच्छतरच्छुवनमहिंसहत्थिआदयो भीततसिता भीतरवं विरविंसु। थेरो पन आरद्धविपस्सनत्ता काये जीविते च निरपेक्खो विगतलोमहंसो तं अचिन्तेन्तो विपस्सनायमेव कम्मं करोन्तो घम्मापगमेन उतुसप्पायलाभेन समाहितचित्तो तावदेव विपस्सनं उस्सुक्कापेत्वा सह अभिञ्ञाहि अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.८५-९०) –
‘‘सतरंसी नाम भगवा, सयम्भू अपराजितो।
विवेका वुट्ठहित्वान, गोचरायाभिनिक्खमि॥
‘‘फलहत्थो अहं दिस्वा, उपगच्छिं नरासभम्।
पसन्नचित्तो सुमनो, तालफलं अदासहं॥
‘‘चतुन्नवुतितो कप्पे, यं फलं अददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सोमनस्सजातो उदानवसेन अञ्ञं ब्याकरोन्तो –
१८९.
‘‘देवो च वस्सति, देवो च गळगळायति,
एकको चाहं भेरवे बिले विहरामि।
तस्स मय्हं एककस्स भेरवे बिले विहरतो,
नत्थि भयं वा छम्भितत्तं वा लोमहंसो वा॥
१९०.
‘‘धम्मता ममेसा यस्स मे, एककस्स भेरवे बिले।
विहरतो नत्थि भयं वा, छम्भितत्तं वा लोमहंसो वा’’ति॥ –
गाथाद्वयं अभासि।
तत्थ देवो च वस्सति, देवो च गळगळायतीति देवो मेघो वस्सति च, ‘‘गळगळा’’ति च करोन्तो गज्जतीति अत्थो। गज्जन्तस्स हि अनुकरणमेतम्। एकको चाहं भेरवे बिले विहरामीति अहञ्च एकको असहायो सप्पटिभयायं पब्बतगुहायं वसामि, तस्स मय्हं एवंभूतस्स मे सतो नत्थि भयं वा छम्भितत्तं वा लोमहंसो वाति चित्तुत्राससञ्ञितं भयं वा तंनिमित्तकं सरीरस्स छम्भितत्तं वा लोमहंसनमत्तं वा नत्थि।
कस्माति तत्थ कारणमाह ‘‘धम्मता ममेसा’’ति। अपरिञ्ञातवत्थुकस्स हि तत्थ अप्पहीनच्छन्दरागताय भयादिना भवितब्बं, मया पन सब्बसो तत्थ परिञ्ञातं, तत्थ च छन्दरागो समुच्छिन्नो, तस्मा भयादीनं अभावो धम्मता ममेसा मम धम्मसभावो एसोति अञ्ञं ब्याकासि।
सम्बुलकच्चानत्थेरगाथावण्णना निट्ठिता।
६. नितकत्थेरगाथावण्णना
कस्स सेलूपमं चित्तन्ति आयस्मतो नितकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो विपस्सिस्स भगवतो काले बन्धुमतीनगरे आरामगोपको हुत्वा जीवन्तो एकदिवसं भगवन्तं आकासेन गच्छन्तं दिस्वा पसन्नमानसो नाळिकेरफलं दातुकामो अहोसि। सत्था तं अनुग्गण्हन्तो आकासेयेव ठत्वा पटिग्गण्हि। सो तं दत्वा उळारं पीतिसोमनस्सं पटिसंवेदि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे ब्राह्मणकुले निब्बत्तित्वा नितकोति लद्धनामो विञ्ञुतं पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो घटेन्तो अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.९१-९९) –
‘‘नगरे बन्धुमतिया, आरामिको अहं तदा।
अद्दसं विरजं बुद्धं, गच्छन्तं अनिलञ्जसे॥
‘‘नाळिकेरफलं गय्ह, बुद्धसेट्ठस्सदासहम्।
आकासे ठितको सन्तो, पटिग्गण्हि महायसो॥
‘‘वित्तिसञ्जननो मय्हं, दिट्ठधम्मसुखावहो।
फलं बुद्धस्स दत्वान, विप्पसन्नेन चेतसा॥
‘‘अधिगच्छिं तदा पीतिं, विपुलञ्च सुखुत्तमम्।
उप्पज्जतेव रतनं, निब्बत्तस्स तहिं तहिं॥
‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘दिब्बचक्खु विसुद्धं मे, समाधिकुसलो अहम्।
अभिञ्ञापारमिप्पत्तो, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा थेरे फलसुखेन निब्बानसुखेन विहरन्ते पधानपरिग्गाहको थेरो तं आरञ्ञायतनं गन्त्वा तत्थ वसन्तानं भिक्खूनं परिग्गण्हनत्थं ‘‘कस्स सेलूपम’’न्तिआदिना पठमं गाथमाह।
१९१. तत्थ कस्स सेलूपमं चित्तं, ठितं नानुपकम्पतीति इमस्मिं अरञ्ञायतने वसन्तेसु कस्स भिक्खुनो चित्तं अग्गफलाधिगमेन एकघनसिलामयपब्बतूपमं सब्बेसं इञ्जनानं अभावतो वसीभावप्पत्तिया च ठितं सब्बेहिपि लोकधम्मेहि नानुकम्पति न वेधति। इदानिस्स अकम्पनाकारं सद्धिं कारणेन दस्सेतुं ‘‘विरत्त’’न्तिआदि वुत्तम्। तत्थ विरत्तं रजनीयेसूति विरागसङ्खातेन अरियमग्गेन रजनीयेसु रागुप्पत्तिहेतुभूतेसु तेभूमकधम्मेसु विरत्तं, तत्थ सब्बसो समुच्छिन्नरागन्ति अत्थो। कुप्पनीयेति पटिघट्ठानीये, सब्बस्मिम्पि आघातवत्थुस्मिम्। न कुप्पतीति न दुस्सति न विकारं आपज्जति। यस्सेवं भावितं चित्तन्ति यस्स अरियपुग्गलस्स चित्तं मनो एवं वुत्तनयेन तादिभावेन भावितं, कुतो तं दुक्खमेस्सतीति तं पुग्गलं कुतो सत्ततो सङ्खारतो वा दुक्खं उपगमिस्सति, न तादिसस्स दुक्खं अत्थीति अत्थो।
१९२. एवं अनियमवसेन पुच्छितमत्थं नितकत्थेरो अत्तूपनायिकं कत्वा विस्सज्जेन्तो ‘‘मम सेलूपमं चित्त’’न्तिआदिना दुतियगाथाय अञ्ञं ब्याकासि। तं वुत्तत्थमेव।
नितकत्थेरगाथावण्णना निट्ठिता।
७. सोणपोटिरियपुत्तत्थेरगाथावण्णना
न ताव सुपितुं होतीति आयस्मतो सोणस्स पोटिरियपुत्तस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो सिखिस्स भगवतो काले वनचरो हुत्वा जीवन्तो एकदिवसं सत्थारं दिस्वा पसन्नचित्तो कुरञ्जियफलं सत्थुनो अदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं पोटिरियस्स नाम गामभोजकस्स पुत्तो हुत्वा निब्बत्ति, सोणोतिस्स नामं अहोसि। सो वयप्पत्तो भद्दियस्स साकियरञ्ञो सेनापति अहोसि। अथ भद्दियराजे हेट्ठा वुत्तनयेन पब्बजिते, सेनापति ‘‘राजापि नाम पब्बजि, किं मय्हं घरावासेना’’ति पब्बजि? पब्बजित्वा पन निद्दारामो विहरति, न भावनमनुयुञ्जति। तं भगवा अनुपियायं अम्बवने विहरन्तो अत्तनो ओभासं फरापेत्वा तेनस्स सतिं जनेत्वा इमाय गाथाय तं ओवदन्तो –
१९३.
‘‘न ताव सुपितुं होति, रत्ति नक्खत्तमालिनी।
पटिजग्गितुमेवेसा, रत्ति होति विजानता॥
१९४.
‘‘हत्थिक्खन्धावपतितं , कुञ्जरो चे अनुक्कमे।
सङ्गामे मे मतं सेय्यो, यञ्चे जीवे पराजितो’’ति॥ – गाथाद्वयं अभासि।
तत्थ न ताव सुपितुं होति, रत्ति नक्खत्तमालिनीति अट्ठहि अक्खणेहि वज्जितं नवमं खणं लभित्वा ठितस्स विञ्ञुजातिकस्स याव न अरहत्तं हत्थगतं होति, ताव अयं नक्खत्तमालिनी रत्ति सुपितुं निद्दायितुं न होति, सुपनस्स कालो न होति। अपिच खो पटिजग्गितुमेवेसा, रत्ति होति विजानताति एसा रत्ति नाम मनुस्सानं मिगपक्खीनञ्च निद्दूपगमनेन विसेसतो निस्सद्दवेलाभूता पटिपत्तिं अत्तनि सञ्जग्गितुं जागरियानुयोगमनुयुञ्जितुमेव विजानता विञ्ञुना इच्छिता होतीति।
तं सुत्वा सोणो संविग्गतरमानसो हिरोत्तप्पं पच्चुपट्ठपेत्वा अब्भोकासिकङ्गं अधिट्ठाय विपस्सनाय कम्मं करोन्तो ‘‘हत्थिक्खन्धोव पतित’’न्ति दुतियं गाथमाह। तत्थ अवपतितन्ति अवमुखं पतितं उद्धंपादं अधोमुखं पतितम्। कुञ्जरो चे अनुक्कमेति कुञ्जरो अनुक्कमेय्य चे। इदं वुत्तं होति – यदाहं हत्थिमारुहित्वा सङ्गामं पविट्ठो हत्थिक्खन्धतो पतितो, तदाहं सङ्गामे तेन हत्थिना मद्दितो मतो अहोसिं चे, तं मे मरणं सेय्यो, यञ्चे इदानि किलेसेहि पराजितो जीवेय्यं, तं न सेय्योति। इमं गाथं वदन्तोयेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५२.१-६) –
‘‘मिगलुद्दो पुरे आसिं, विपिने विचरं अहम्।
अद्दसं विरजं बुद्धं, सब्बधम्मान पारगुं॥
‘‘कुरञ्जियफलं गय्ह, बुद्धसेट्ठस्सदासहम्।
पुञ्ञक्खेत्तस्स तादिनो, पसन्नो सेहि पाणिभि॥
‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा ‘‘सत्थारा वुत्तं, अत्तना वुत्त’’न्ति उभयञ्हि गाथं ‘‘हत्थिक्खन्धावपतित’’न्तिआदिना पच्चुदाहासि। तेन इदमेव अञ्ञाब्याकरणं अहोसीति।
सोणपोटिरियपुत्तत्थेरगाथावण्णना निट्ठिता।
८. निसभत्थेरगाथावण्णना
पञ्च कामगुणे हित्वाति आयस्मतो निसभत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं पिण्डाय चरन्तं दिस्वा पसन्नचित्तो कपित्थफलमदासि। सो तेन पुञ्ञकम्मेन सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कोलियजनपदे कुलगेहे निब्बत्तित्वा निसभोति लद्धनामो वयप्पत्तो साकियकोलियानं सङ्गामे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा तदहेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५२.७-११) –
‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहम्।
रथियं पटिपज्जन्तं, कपित्थं अददिं फलं॥
‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
सो अरहत्तं पन पत्वा अत्तनो सहायभिक्खू पमादविहारेन कालं वीतिनामेन्ते दिस्वा ते ओवदन्तो –
१९५.
‘‘पञ्च कामगुणे हित्वा, पियरूपे मनोरमे।
सद्धाय घरा निक्खम्म, दुक्खस्सन्तकरो भवे’’ति॥ –
पठमं गाथं अभासि।
तस्सत्थो – बालपुथुज्जनस्स पियायितब्बसभावताय पियरूपे मनुञ्ञसभावताय मनोरमे रूपादिके पञ्च कामगुणे कामकोट्ठासे हित्वा पहाय परिच्चजित्वा कम्मफलसद्धाय रतनत्तयसद्धाय च वसेन घरा घरबन्धनतो निक्खम्म निक्खमित्वा पब्बज्जं उपगतो विञ्ञुजातिको पब्बजितकालतो पट्ठाय घटेन्तो वायमन्तो वट्टदुक्खस्स अन्तकरो भवे भवेय्याति। एवं ते भिक्खू ओवदित्वा ‘‘अयं परे एव सञ्ञापेन्तो विहरति, ‘‘सयं पन अकारको’ति मा चिन्तयित्था’’ति तेसं अत्तनो पटिपन्नभावं पकासेन्तो –
१९६.
‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितम्।
कालञ्च पटिकङ्खामि, सम्पजानो पतिस्सतो’’ति॥ –
दुतियगाथाय अञ्ञं ब्याकासि। तत्थ नाभिनन्दामि मरणन्ति मरणं न अभिकङ्खामि। नाभिनन्दामि जीवितन्ति इदं पन तस्स कारणवचनं, यस्मा नाभिनन्दामि जीवितं, तस्मा नाभिनन्दामि मरणन्ति। यो हि आयतिं जातिजरामरणाय किलेसाभिसङ्खारे आचिनोति उपचिनोति, सो पुनब्भवाभिनिब्बत्तिं अभिनन्दन्तो नान्तरियकताय अत्तनो मरणम्पि अभिनन्दति नाम कारणस्स अप्पहीनत्ता, खीणासवो पन सब्बसो आचयगामिधम्मे पहाय अपचयगामिधम्मे पतिट्ठितो परिञ्ञातवत्थुको सब्बसो जीवितं अनभिनन्दन्तो मरणम्पि अनभिनन्दति नाम कारणस्स एव सुप्पहीनत्ता। तेनाह – ‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवित’’न्ति। यदि एवं खीणासवस्स परिनिब्बानाभिकङ्खा, याव परिनिब्बाना अवट्ठानञ्च कथन्ति आह ‘‘कालञ्च पटिकङ्खामि, सम्पजानो पतिस्सतो’’ति, किलेसपरिनिब्बाने सिद्धे सतिपञ्ञावेपुल्लप्पत्तिया सतो सम्पजानो केवलं खन्धपरिनिब्बानकालं पटिकङ्खामि, तं उदिक्खमानो आगमयमानो विहरामि, न पन मे मरणे जीविते वा अभिनन्दना अत्थि अरहत्तमग्गेनेव तस्स समुग्घाटितत्ताति।
निसभत्थेरगाथावण्णना निट्ठिता।
९. उसभत्थेरगाथावण्णना
अम्बपल्लवसङ्कासन्ति आयस्मतो उसभत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं पिण्डाय चरन्तं दिस्वा पसन्नमानसो कोसम्बफलं अदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं साकियराजकुले निब्बत्तित्वा उसभोति लद्धनामो वयप्पत्तो सत्थु ञातिसमागमे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजि। सो पब्बजितकालतो पट्ठाय समणधम्मं अकत्वा दिवा सङ्गणिकारामो सकलरत्तिं निद्दायमानो वीतिनामेति। सो एकदिवसं मुट्ठस्सति असम्पजानो निद्दं ओक्कन्तो सुपिने केसमस्सुं ओहारेत्वा अम्बपल्लववण्णं चीवरं पारुपित्वा हत्थिगीवायं निसीदित्वा नगरं पिण्डाय पविट्ठं तत्थेव मनुस्से सम्पत्ते दिस्वा लज्जाय हत्थिक्खन्धतो ओरुय्ह अत्तानं दिस्वा पटिबुद्धो, ‘‘ईदिसं नाम सुपिनं मुट्ठस्सतिना असम्पजानेन निद्दायमानेन मया दिट्ठ’’न्ति उप्पन्नसंवेगो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५२.१२-१६) –
‘‘ककुधं विलसन्तंव, देवदेवं नरासभम्।
रथियं पटिपज्जन्तं, कोसम्बं अददिं तदा॥
‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अथ थेरो यथादिट्ठं सुपिनं अङ्कुसं कत्वा अरहत्तस्स अधिगतत्ता तस्सेव सुपिनस्स कित्तनवसेन अञ्ञं ब्याकरोन्तो –
१९७.
‘‘अम्बपल्लवसङ्कासं, अंसे कत्वान चीवरम्।
निसिन्नो हत्थिगीवायं, गामं पिण्डाय पाविसिं॥
१९८.
‘‘हत्थिक्खन्धतो ओरुय्ह, संवेगं अलभिं तदा।
सोहं दित्तो तदा सन्तो, पत्तो मे आसवक्खयो’’ति॥ – गाथाद्वयमाह।
तत्थ अम्बपल्लवसङ्कासं, अंसे कत्वान चीवरन्ति अम्बपल्लवाकारं पवाळवण्णं चीवरं खन्धे करित्वा उत्तरासङ्गं करित्वा। गामन्ति अत्तनो राजधानिं हत्थिक्खन्धे निसिन्नो पिण्डाय पाविसिं, पविट्ठमत्तोव महाजनेन ओलोकियमानो हत्थिक्खन्धतो ओरुय्ह ठितो पटिबुज्झिं, पबुद्धोव संवेगं अलभिं तदा ‘‘मुट्ठस्सति असम्पजानो हुत्वा निद्दायोक्कमनेन एतं जात’’न्ति। अपरे पन ‘‘राजाव हुत्वा रत्तिभागे एवरूपं सुपिनं दिस्वा विभाताय रत्तिया हत्थिक्खन्धं आरुय्ह नगरवीथियं चरन्तो तं सुपिनं सरित्वा हत्थिक्खन्धतो ओरुय्ह संवेगं लभित्वा सत्थु सन्तिके पब्बजित्वा अरहत्तं पत्वा उदानं उदानेन्तो इमा गाथा अभासी’’ति वदन्ति। दित्तोति तस्मिं राजकाले जातिमदभोगमदादिपरिदप्पितो समानो संवेगमलभिन्ति योजना।
उसभत्थेरगाथावण्णना निट्ठिता।
१०. कप्पटकुरत्थेरगाथावण्णना
अयमिति कप्पटोति आयस्मतो कप्पटकुरत्थेरस्स गाथा। का उप्पत्ति। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं भगवन्तं विनताय नाम नदिया तीरे अञ्ञतरस्मिं रुक्खमूले निसिन्नं दिस्वा पसन्नमानसो केतकपुप्फेहि पूजं अकासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं दुग्गतकुले निब्बत्तित्वा याव वयप्पत्ति, ताव अञ्ञं उपायं अजानन्तो कप्पटखण्डनिवासनो सरावहत्थो तत्थ तत्थ कुरं परियेसन्तो विचरि, तेन कप्पटकुरोत्वेव पञ्ञायित्थ। सो वयप्पत्तो तिणं विक्किणित्वा जीविकं कप्पेन्तो एकदिवसं तिणलावनत्थं अरञ्ञं गतो तत्थ अञ्ञतरं खीणासवत्थेरं दिस्वा तं उपसङ्कमित्वा वन्दित्वा निसीदि। तस्स थेरो धम्मं कथेसि। सो धम्मं सुत्वा पटिलद्धसद्धो ‘‘किं मे इमाय किच्छजीविकाया’’ति पब्बजित्वा अत्तनो निवत्थकप्पटचोळं एकस्मिं ठाने निक्खिपि। यदा चस्स अनभिरति उप्पज्जति, तदा तं कप्पटं ओलोकेन्तस्स अनभिरति विगच्छति, संवेगं पटिलभि। एवं करोन्तो सत्तक्खत्तुं उप्पब्बजि। तस्स तं कारणं भिक्खू भगवतो आरोचेसुम्। अथेकदिवसं कप्पटकुरो भिक्खु धम्मसभायं परिसपरियन्ते निसिन्नो निद्दायति, तं भगवा चोदेन्तो –
१९९.
‘‘अयमिति कप्पटो कप्पटकुरो, अच्छाय अतिभरिताय।
अमतघटिकायं धम्मकटमत्तो, कतपदं झानानि ओचेतुं॥
२००.
‘‘मा खो त्वं कप्पट पचालेसि, मा त्वं उपकण्णम्हि ताळेस्सम्।
न हि त्वं कप्पट मत्तमञ्ञासि, सङ्घमज्झम्हि पचलायमानो’’ति॥ –
गाथाद्वयं अभासि।
तत्थ अयमिति कप्पटो कप्पटकुरोति कप्पटकुरो भिक्खु ‘‘अयं मम कप्पटो, इमं परिदहित्वा यथा तथा जीवामी’’ति एवं उप्पन्नमिच्छावितक्को अच्छाय अतिभरिताय अमतघटिकायं मम अमतघटे तहं तहं वस्सन्ते ‘‘अमतमधिगतं अहमनुसासामि, अहं धम्मं देसेमि’’ (महाव॰ १२; म॰ नि॰ १.२८६; २.३४२)। ‘‘अन्धीभूतस्मिं लोकस्मिं, आहञ्छं अमतदुन्दुभि’’न्तिआदिना (महाव॰ ११; म॰ नि॰ १.२८५; २.३४१) घोसेत्वा मया धम्मामते पवस्सियमाने कतपदं झानानि ओचेतुं लोकियलोकुत्तरज्झानानि उपचेतुं भावेतुं कतपदं कटमग्गविहितभावनामग्गं इदं मम सासनं, तथापि धम्मकटमत्तो मम सासनधम्मतो उक्कण्ठचित्तो अपगतमानसो कप्पटकुरोति तं चोदेत्वा पुनपिस्स सहोड्ढं चोरं गण्हन्तो विय पमादविहारं दस्सेन्तो ‘‘मा खो त्वं, कप्पट, पचालेसी’’ति गाथमाह।
तत्थ मा खो त्वं, कप्पट, पचालेसीति त्वं, कप्पटकुर, ‘‘मम धम्मं सुणिस्सामी’’ति निसीदित्वा मा खो पचालेसि मा पचलाहि मा निद्दं उपगच्छि। मा त्वं उपकण्णम्हि ताळेस्सन्ति तं निद्दायमानं उपकण्णम्हि कण्णसमीपे देसनाहत्थेन अहं मा पताळेस्सम्। यथा इतो परं किलेसप्पहानाय अहं तं न ओवदेय्यं, तथा पटिपज्जाहीति अत्थो। न हि त्वं, कप्पट, मत्तमञ्ञासीति त्वं, कप्पट, सङ्घमज्झम्हि पचलायमानो मत्तं पमाणं न वा मञ्ञसि, ‘‘अयमतिदुल्लभो खणो पटिलद्धो, सो मा उपज्झगा’’ति एत्तकम्पि न जानासि, पस्स याव च ते अपरद्धन्ति चोदेसि।
एवं भगवता द्वीहि गाथाहि गाळ्हं तं निग्गय्ह चोदनाय कताय अट्ठिवेधविद्धो विय चण्डगजो मग्गं ओतरन्तो विय च सञ्जातसंवेगो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५२.१७-२२) –
‘‘विनतानदिया तीरे, विहासि पुरिसुत्तमो।
अद्दसं विरजं बुद्धं, एकग्गं सुसमाहितं॥
‘‘मधुगन्धस्स पुप्फेन, केतकस्स अहं तदा।
पसन्नचित्तो सुमनो, बुद्धसेट्ठमपूजयिं॥
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा सत्थारा वुत्तगाथाद्वयमेव अत्तनो अरहत्ताधिगमनस्स अङ्कुसभूतन्ति पच्चुदाहासि। तेनस्स तदेव अञ्ञाब्याकरणं अहोसीति।
कप्पटकुरत्थेरगाथावण्णना निट्ठिता।
चतुत्थवग्गवण्णना निट्ठिता।
५. पञ्चमवग्गो
१. कुमारकस्सपत्थेरगाथावण्णना
अहो बुद्धा अहो धम्माति आयस्मतो कुमारकस्सपत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पापुणि। ‘‘कुलगेहे’’ति पन अङ्गुत्तरट्ठकथायं (अ॰ नि॰ अट्ठ॰ १.१.२१७) वुत्तम्। सो सत्थु सन्तिकं गन्त्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं चित्तकथिकानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं आकङ्खन्तो पणिधानं कत्वा तदनुरूपानि पुञ्ञानि करोन्तो कस्सपस्स भगवतो काले समणधम्मं कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे सेट्ठिधीताय कुच्छिम्हि पटिसन्धिं गण्हि। सा किर कुमारिकाकालेयेव पब्बजितुकामा हुत्वा मातापितरो याचित्वा पब्बज्जं अलभमाना कुलघरं गतापि गब्भसण्ठितम्पि अजानन्ती सामिकं आराधेत्वा तेन अनुञ्ञाता भिक्खुनीसु पब्बजिता। तस्सा गब्भिनिभावं दिस्वा भिक्खुनियो देवदत्तं पुच्छिंसु। सो ‘‘अस्समणी’’ति आह। पुन दसबलं पुच्छिंसु। सत्था उपालित्थेरं पटिच्छापेसि। थेरो सावत्थिनगरवासीनि कुलानि विसाखञ्च उपासिकं पक्कोसापेत्वा सराजिकाय परिसाय विनिच्छिनन्तो ‘‘पुरे लद्धो गब्भो, पब्बज्जा अरोगा’’ति आह। सत्था ‘‘सुविनिच्छितं अधिकरण’’न्ति थेरस्स साधुकारं अदासि।
सा भिक्खुनी सुवण्णबिम्बसदिसं पुत्तं विजायि। तं राजा पसेनदिकोसलो पोसेसि। ‘‘कस्सपो’’ति चस्स नामं अकंसु। अपरभागे अलङ्करित्वा सत्थु सन्तिकं नेत्वा पब्बाजेसि। कुमारकाले पब्बजितत्ता भगवता ‘‘कस्सपं पक्कोसथ, इदं फलं वा खादनीयं वा कस्सपस्स देथा’’ति वुत्ते ‘‘कतरकस्सपस्सा’’ति। ‘‘कुमारकस्सपस्सा’’ति। एवं गहितनामत्ता रञ्ञो पोसावनिकपुत्तत्ता च वुड्ढकालेपि कुमारकस्सपोत्वेव पञ्ञायित्थ।
सो पब्बजितकालतो पट्ठाय विपस्सनाय चेव कम्मं करोति, बुद्धवचनञ्च उग्गण्हाति। अथ तेन सद्धिं पब्बतमत्थके समणधम्मं कत्वा अनागामी हुत्वा सुद्धावासे निब्बत्तो महाब्रह्मा ‘‘विपस्सनाय मुखं दस्सेत्वा मग्गफलप्पत्तिया उपायं करिस्सामी’’ति पञ्चदस पञ्हे अभिसङ्खरित्वा अन्धवने वसन्तस्स थेरस्स ‘‘इमे पञ्हे सत्थारं पुच्छेय्यासी’’ति आचिक्खित्वा गतो। सो ते पञ्हे भगवन्तं पुच्छि। भगवापिस्स ब्याकासि। थेरो सत्थारा कथितनियामेनेव ते उग्गण्हित्वा विपस्सनं गब्भं गण्हापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५४.१५०-१७७) –
‘‘इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको।
सब्बलोकहितो वीरो, पदुमुत्तरनामको॥
‘‘तदाहं ब्राह्मणो हुत्वा, विस्सुतो वेदपारगू।
दिवाविहारं विचरं, अद्दसं लोकनायकं॥
‘‘चतुसच्चं पकासेन्तं, बोधयन्तं सदेवकम्।
विचित्तकथिकानग्गं, वण्णयन्तं महाजने॥
‘‘तदा मुदितचित्तोहं, निमन्तेत्वा तथागतम्।
नानारत्तेहि वत्थेहि, अलङ्करित्वान मण्डपं॥
‘‘नानारतनपज्जोतं, ससङ्घं भोजयिं तहिम्।
भोजयित्वान सत्ताहं, नानग्गरसभोजनं॥
‘‘नानाचित्तेहि पुप्फेहि, पूजयित्वा ससावकम्।
निपच्च पादमूलम्हि, तं ठान पत्थयिं अहं॥
‘‘तदा मुनिवरो आह, करुणेकरसासयो।
पस्सथेतं दिजवरं, पदुमाननलोचनं॥
‘‘पीतिपामोज्जबहुलं , समुग्गततनूरुहम्।
हासम्हितविसालक्खं, मम सासनलालसं॥
‘‘पतितं पादमूले मे, एकावत्थसुमानसम्।
एस पत्थेति तं ठानं, विचित्तकथिकत्तनं॥
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
कुमारकस्सपो नाम, हेस्सति सत्थु सावको॥
‘‘विचित्तपुप्फदुस्सानं, रतनानञ्च वाहसा।
विचित्तकथिकानं सो, अग्गतं पापुणिस्सति॥
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
‘‘परिब्भमं भवाभवे, रङ्गमज्झे यथा नटो।
साखमिगत्रजो हुत्वा, मिगिया कुच्छिमोक्कमिं॥
‘‘तदा मयि कुच्छिगते, वज्झवारो उपट्ठितो।
साखेन चत्ता मे माता, निग्रोधं सरणं गता॥
‘‘तेन सा मिगराजेन, मरणा परिमोचिता।
परिच्चजित्वा सपाणं, ममेवं ओवदी तदा॥
‘‘निग्रोधमेव सेवेय्य, न साखमुपसंवसे।
निग्रोधस्मिं मतं सेय्यो, यञ्चे साखम्हि जीवितं॥
‘‘तेनानुसिट्ठा मिगयूथपेन, अहञ्च माता च तथेतरे च।
आगम्म रम्मं तुसिताधिवासं, गता पवासं सघरं यथेव॥
‘‘पुनो कस्सपवीरस्स, अत्थमेन्तम्हि सासने।
आरुय्ह सेलसिखरं, युञ्जित्वा जिनसासनं॥
‘‘इदानाहं राजगहे, जातो सेट्ठिकुले अहुम्।
आपन्नसत्ता मे माता, पब्बजि अनगारियं॥
‘‘सगब्भं तं विदित्वान, देवदत्तमुपानयुम्।
सो अवोच विनासेथ, पापिकं भिक्खुनिं इमं॥
‘‘इदानिपि मुनिन्देन, जिनेन अनुकम्पिता।
सुखिनी अजनी मय्हं, माता भिक्खुनुपस्सये॥
‘‘तं विदित्वा महीपालो, कोसलो मं अपोसयि।
कुमारपरिहानेन, नामेनाहञ्च कस्सपो॥
‘‘महाकस्सपमागम्म, अहं कुमारकस्सपो।
वम्मिकसदिसं कायं, सुत्वा बुद्धेन देसितं॥
‘‘ततो चित्तं विमुच्चि मे, अनुपादाय सब्बसो।
पायासिं दमयित्वाहं, एतदग्गमपापुणिं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा चित्तकथिकभावेन सत्थारा एतदग्गे ठपितो अत्तनो पटिपत्तिं पच्चवेक्खित्वा रतनत्तयगुणविभावनमुखेन अञ्ञं ब्याकरोन्तो –
२०१.
‘‘अहो बुद्धा अहो धम्मा, अहो नो सत्थु सम्पदा।
यत्थ एतादिसं धम्मं, सावको सच्छिकाहिति॥
२०२.
‘‘असङ्खेय्येसु कप्पेसु, सक्कायाधिगता अहू।
तेसमयं पच्छिमको, चरिमोयं समुस्सयो।
जातिमरणसंसारो, नत्थि दानि पुनब्भवो’’ति॥ – गाथाद्वयं अभासि।
तत्थ अहोति अच्छरियत्थे निपातो। बुद्धाति सब्बञ्ञुबुद्धा, गारववसेन बहुवचनं, अहो अच्छरिया सम्बुद्धाति अत्थो। धम्माति परियत्तिधम्मेन सद्धिं नव लोकुत्तरधम्मा। अहो नो सत्थु सम्पदाति अम्हाकं सत्थु दसबलस्स अहो सम्पत्तियो। यत्थाति यस्मिं सत्थरि ब्रह्मचरियवासेन। एतादिसं धम्मं, सावको सच्छिकाहितीति एतादिसं एवरूपं सुविसुद्धज्झानाभिञ्ञापरिवारं अनवसेसकिलेसक्खयावहं सन्तं पणीतं अनुत्तरं धम्मं सावकोपि नाम सच्छिकरिस्सति, तस्मा एवंविधगुणविसेसाधिगमहेतुभूता अहो अच्छरिया बुद्धा भगवन्तो, अच्छरिया धम्मगुणा, अच्छरिया अम्हाकं सत्थु सम्पत्तियोति रतनत्तयस्स गुणाधिमुत्तिं पवेदेसीति। धम्मसम्पत्तिकित्तनेनेव हि सङ्घसुप्पटिपत्ति कित्तिता होतीति।
एवं साधारणवसेन दस्सितं धम्मस्स सच्छिकिरियं इदानि अत्तुपनायिकं कत्वा दस्सेन्तो ‘‘असङ्खेय्येसू’’ति गाथमाह। तत्थ असङ्खेय्येसूति गणनपथं वीतिवत्तेसु महाकप्पेसु। सक्कायाति पञ्चुपादानक्खन्धा। ते हि परमत्थतो विज्जमानधम्मसमूहताय ‘‘सक्काया’’ति वुच्चन्ति। अहूति निवत्तनूपायस्स अनधिगतत्ता अनपगता अहेसुम्। तेसमयं पच्छिमको चरिमोयं समुस्सयोति यस्मा अयं सब्बपच्छिमको, ततो एव चरिमो, तस्मा जातिमरणसहितो खन्धादिपटिपाटिसञ्ञितो संसारो इदानि आयतिं पुनब्भवाभावतो पुनब्भवो नत्थि, अयमन्तिमा जातीति अत्थो।
कुमारकस्सपत्थेरगाथावण्णना निट्ठिता।
२. धम्मपालत्थेरगाथावण्णना
यो हवे दहरो भिक्खूति आयस्मतो धम्मपालत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो केनचिदेव करणीयेन वनन्तं उपगतो सत्थारं दिस्वा पसन्नमानसो पिलक्खफलमदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सत्थरि परिनिब्बुते अवन्तिरट्ठे ब्राह्मणकुले निब्बत्तित्वा धम्मपालोति लद्धनामो वयप्पत्तो तक्कसिलं गन्त्वा सिप्पं उग्गहेत्वा पटिनिवत्तेन्तो अन्तरामग्गे एकस्मिं विहारे अञ्ञतरं थेरं दिस्वा तस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा छळभिञ्ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर १.३९.२१-२५) –
‘‘वनन्तरे बुद्धं दिस्वा, अत्थदस्सिं महायसम्।
पसन्नचित्तो सुमनो, पिलक्खस्साददिं फलं॥
‘‘अट्ठारसे कप्पसते, यं फलमददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
छळभिञ्ञो पन हुत्वा समापत्तिसुखेन वीतिनामेन्तो एकदिवसं तस्मिं विहारे द्वे सामणेरे रुक्खग्गे पुप्फानि ओचिनन्ते आरूळ्हसाखाय भग्गाय पतन्ते दिस्वा थेरो इद्धानुभावेन हत्थेन गहेत्वा अरोगेयेव भूमियं ठपेत्वा तेसं सामणेरानं धम्मं देसेन्तो –
२०३.
‘‘यो हवे दहरो भिक्खु, युञ्जति बुद्धसासने।
जागरो स हि सुत्तेसु, अमोघं तस्स जीवितं॥
२०४.
‘‘तस्मा सद्धञ्च सीलञ्च, पसादं धम्मदस्सनम्।
अनुयुञ्जेथ मेधावी, सरं बुद्धान सासन’’न्ति॥ – इमा द्वे गाथा अभासि।
तत्थ योति अनियमवचनम्। हवेति दळ्हत्थे निपातो। दहरोति तरुणो। भिक्खतीति भिक्खु। युञ्जतीति घटति वायमति। जागरोति जागरणधम्मसमन्नागतो। सुत्तेसूति सुपन्तेसु। इदं वुत्तं होति यो भिक्खु दहरोव समानो तरुणो ‘‘तथाहं पच्छा वुड्ढकाले जानिस्सामी’’ति अचिन्तेत्वा बुद्धानं सासने अप्पमादपटिपत्तियं युञ्जति समथविपस्सनाभावनाय योगं करोति, सो सुत्तेसु अविज्जानिद्दाय सुत्तेसु पमत्तेसु सद्धादिजागरधम्मसमन्नागमेन जागरो, ततो एव अत्तहितपरहितपारिपूरिया अमोघं अवञ्झं तस्स जीवितं, यस्मा च एतदेवं, तस्मा सद्धञ्च ‘‘अत्थि कम्मं अत्थि कम्मविपाको’’तिआदिनयप्पवत्तं कम्मफलसद्धञ्च, सद्धूपनिबन्धत्ता सीलस्स तदुपनिस्सयं चतुपारिसुद्धिसीलञ्च , ‘‘सम्मासम्बुद्धो भगवा, स्वाखातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति एवं पवत्तरतनत्तयप्पसादञ्च , विपस्सनापञ्ञासहिताय मग्गपञ्ञाय परिञ्ञादिवसेन चतुसच्चधम्मदस्सनञ्च मेधावी धम्मोजपञ्ञाय समन्नागतो भिक्खु बुद्धानं सासनं ओवादं अनुसिट्ठिं अनुस्सरन्तो आदित्तम्पि अत्तनो सीसं अज्झुपेक्खित्वा अनुयुञ्जेथ, तत्थ अनुयोगं आतप्पं करेय्याति अत्थो।
धम्मपालत्थेरगाथावण्णना निट्ठिता।
३. ब्रह्मालित्थेरगाथावण्णना
कस्सिन्द्रियानि समथङ्गतानीति आयस्मतो ब्रह्मालित्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं पिण्डाय चरन्तं दिस्वा पसन्नमानसो वन्दित्वा पादफलं अदासि। सत्था अनुमोदनं वत्वा पक्कामि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे ब्राह्मणकुले निब्बत्तित्वा ब्रह्मालीति लद्धनामो विञ्ञुतं पत्तो हेतुसम्पत्तिया चोदियमानो संसारे सञ्जातसंवेगो तादिसेन कल्याणमित्तसन्निस्सयेन बुद्धसासने पब्बजित्वा पतिरूपकम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो ञाणस्स परिपाकगतत्ता नचिरस्सेव विपस्सनं वड्ढेत्वा छळभिञ्ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.६३-६७) –
‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहम्।
रथियं पटिपज्जन्तं, पादफलं अदासहं॥
‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
छळभिञ्ञो पन हुत्वा मग्गसुखेन फलसुखेन वीतिनामेन्तो एकदिवसं पधानपरिग्गाहकेन थेरेन तस्मिं अरञ्ञायतने भिक्खू उद्दिस्स वुत्तं पधानानुयोगं परिग्गण्हन्तो –
२०५.
‘‘कस्सिन्द्रियानि समथङ्गतानि, अस्सा यथा सारथिना सुदन्ता।
पहीनमानस्स अनासवस्स, देवापि कस्स पिहयन्ति तादिनो॥
२०६.
‘‘मय्हिन्द्रियानि समथङ्गतानि, अस्सा यथा सारथिना सुदन्ता।
पहीनमानस्स अनासवस्स, देवापि मय्हं पिहयन्ति तादिनो’’ति॥ –
गाथाद्वयं अभासि।
तस्सत्थो – इमस्मिं अरञ्ञायतने वसन्तेसु भिक्खूसु कस्स भिक्खुनो थेरस्स वा नवस्स वा मज्झिमस्स वा छेकेन सारथिना सुदन्ता अस्सा विय मनच्छट्ठानि इन्द्रियानि समथं दन्तभावं निब्बिसेवनभावं गतानि। कस्स नवविधम्पि मानं पहाय ठितत्ता पहीनमानस्स चतुन्नम्पि आसवानं अभावेन अनासवस्स इट्ठादीसु तादिलक्खणप्पत्तिया तादिनो देवापि पिहयन्ति मनुस्सापि सम्मापटिपत्तिदस्सनादिना च आदरेन पत्थेन्तीति।
तत्थ च गाथायं पुरिमड्ढेन अनागामिमग्गाधिगमो पुट्ठो, अनागामिनोपि हि इन्द्रियानि पहीनकामरागब्यापादताय समथं निब्बिसेवनतं गतानि होन्ति। इतरेन अरहत्तमग्गपटिलाभो, अरहा हि ‘‘पहीनमानो अनासवो तादी’’ति च वुच्चति।
अथायस्मा ब्रह्मालि पधानपरिग्गाहकेन वुत्तं ‘‘कस्सिन्द्रियानी’’ति गाथं पच्चनुभासि। तदत्थं अत्तूपनायिकवसेन विस्सज्जेन्तो ‘‘मय्हिन्द्रियानी’’तिआदिकाय दुतियगाथाय अञ्ञं ब्याकासि, तत्थ मय्हिन्द्रियानीति मम चक्खादीनि इन्द्रियानि। सेसं वुत्तनयमेव।
ब्रह्मालित्थेरगाथावण्णना निट्ठिता।
४. मोघराजत्थेरगाथावण्णना
छविपापक चित्तभद्दकाति आयस्मतो मोघराजत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं लूखचीवरधरानं अग्गट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं आकङ्खन्तो पणिधानं कत्वा तत्थ तत्थ भवे पुञ्ञानि करोन्तो अत्थदस्सिस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो ब्राह्मणमाणवे विज्जासिप्पानि सिक्खापेन्तो एकदिवसं अत्थदस्सिं भगवन्तं भिक्खुसङ्घपरिवुतं गच्छन्तं दिस्वा पसन्नमानसो पञ्चपतिट्ठितेन वन्दित्वा सिरसि अञ्जलिं कत्वा ‘‘यावता रूपिनो सत्ता’’तिआदिना छहि गाथाहि अभित्थवित्वा भाजनं पूरेत्वा मधुं उपनामेसि। सत्था मधुं पटिग्गहेत्वा अनुमोदनं अकासि।
सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले कट्ठवाहनस्स नाम रञ्ञो अमच्चो हुत्वा तेन सत्थु आनयनत्थं पुरिससहस्सेन पेसितो सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा वीसतिवस्ससहस्सानि समणधम्मं कत्वा ततो चुतो एकं बुद्धन्तरं सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे ब्राह्मणकुले निब्बत्तित्वा मोघराजाति लद्धनामो बावरीब्राह्मणस्स सन्तिके उग्गहितसिप्पो संवेगजातो तापसपब्बज्जं पब्बजित्वा तापससहस्सपरिवारो अजितादीहि सद्धिं सत्थु सन्तिकं पेसितो तेसं पन्नरसमो हुत्वा पञ्हे पुच्छित्वा पञ्हविस्सज्जनपरियोसाने अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.४.६४-८३) –
‘‘अत्थदस्सी तु भगवा, सयम्भू अपराजितो।
भिक्खुसङ्घपरिब्यूळ्हो, रथियं पटिपज्जथ॥
‘‘सिस्सेहि सम्परिवुतो, घरम्हा अभिनिक्खमिम्।
निक्खमित्वानहं तत्थ, अद्दसं लोकनायकं॥
‘‘अभिवादिय सम्बुद्धं, सिरे कत्वान अञ्जलिम्।
सकं चित्तं पसादेत्वा, सन्थविं लोकनायकं॥
‘‘यावता रूपिनो सत्ता, अरूपी वा असञ्ञिनो।
सब्बे ते तव ञाणम्हि, अन्तो होन्ति समोगधा॥
‘‘सुखुमच्छिकजालेन, उदकं यो परिक्खिपे।
ये केचि उदके पाणा, अन्तोजाले भवन्ति ते॥
‘‘येसञ्च चेतना अत्थि, रूपिनो च अरूपिनो।
सब्बे ते तव ञाणम्हि, अन्तो होन्ति समोगधा॥
‘‘समुद्धरसिमं लोकं, अन्धकारसमाकुलम्।
तव धम्मं सुणित्वान, कङ्खासोतं तरन्ति ते॥
‘‘अविज्जानिवुते लोके, अन्धकारेन ओत्थटे।
तव ञाणम्हि जोतन्ते, अन्धकारा पधंसिता॥
‘‘तुवं चक्खूसि सब्बेसं, महातमपनूदनो।
तव धम्मं सुणित्वान, निब्बायति बहुज्जनो॥
‘‘पुटकं पूरयित्वान, मधुखुद्दमनेळकम्।
उभो हत्थेहि पग्गय्ह, उपनेसिं महेसिनो॥
‘‘पटिग्गण्हि महावीरो, सहत्थेन महा इसि।
भुञ्जित्वा तञ्च सब्बञ्ञू, वेहासं नभमुग्गमि॥
‘‘अन्तलिक्खे ठितो सत्था, अत्थदस्सी नरासभो।
मम चित्तं पसादेन्तो, इमा गाथा अभासथ॥
‘‘येनिदं थवितं ञाणं, बुद्धसेट्ठो च थोमितो।
तेन चित्तप्पसादेन, दुग्गतिं सो न गच्छति॥
‘‘चतुद्दसञ्च खत्तुं सो, देवरज्जं करिस्सति।
पथब्या रज्जं अट्ठसतं, वसुधं आवसिस्सति॥
‘‘पञ्चेव सतक्खत्तुञ्च, चक्कवत्ती भविस्सति।
पदेसरज्जं असङ्खेय्यं, महिया कारयिस्सति॥
‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू।
गोतमस्स भगवतो, सासने पब्बजिस्सति॥
‘‘गम्भीरं निपुणं अत्थं, ञाणेन विचिनिस्सति।
मोघराजाति नामेन, हेस्सति सत्थु सावको॥
‘‘तीहि विज्जाहि सम्पन्नं, कतकिच्चमनासवम्।
गोतमो सत्थवाहग्गो, एतदग्गे ठपेस्सति॥
‘‘हित्वा मानुसकं योगं, छेत्वान भवबन्धनम्।
सब्बासवे परिञ्ञाय, विहरामि अनासवो॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा सत्थलूखं सुत्तलूखं रजनलूखन्ति विसेसेन तिविधेनपि लूखेन समन्नागतं पंसुकूलं धारेसि। तेन नं सत्था लूखचीवरधरानं अग्गट्ठाने ठपेसि। अपरभागे पुरिमकम्मप्पच्चया परिहारस्स अकरणतो थेरस्स सरीरे दद्दुपीळकादीनि उप्पज्जित्वा वड्ढिंसु। सो ‘‘सेनासनं दुस्सती’’ति हेमन्तेपि मगधक्खेत्तेसु पलालसन्थारानि अत्थरित्वा सेति। तं एकदिवसं उपट्ठानं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नं सत्था पटिसन्थारवसेन ‘‘छविपापका’’तिआदिना पठमगाथाय पुच्छि।
२०७. तत्थ छविपापकाति दद्दुकच्छुपीळकाहि भिन्नच्छविभावतो हीनच्छविक दुट्ठच्छविक । चित्तभद्दकाति अनवसेसकिलेसप्पहानेन ब्रह्मविहारसेवनाय च भद्दचित्त सुन्दरचित्त। मोघराजाति तस्स आलपनम्। सततं समाहितोति अग्गफलसमाधिना निच्चकालं अभिण्हं समाहितमानसो। हेमन्तिकसीतकालरत्तियोति हेमन्तसमये सीतकालरत्तियो। अच्चन्तसंयोगे चेतं उपयोगवचनम्। ‘‘हेमन्तिका सीतकालरत्तियो’’तिपि पाळि। तत्थ हेमन्तिकाति हेमन्तोगधा हेमन्तपरियापन्नाति अत्थो। भिक्खु त्वं सीति भिक्खु को त्वं असि, एवंभूतो परेसु तव सेनासनं कत्वा अदेन्तेसु सङ्घिकञ्च सेनासनं अपविसन्तो। कथं करिस्ससीति यथावुत्ते सीतकाले कथं अत्तभावं पवत्तेसीति सत्था पुच्छि। एवं पन पुट्ठो थेरो सत्थु तमत्थं कथेन्तो –
२०८.
‘‘सम्पन्नसस्सा मगधा, केवला इति मे सुतम्।
पलालच्छन्नको सेय्यं, यथञ्ञे सुखजीविनो’’ति॥ – गाथमाह।
तत्थ सम्पन्नसस्साति निप्फन्नसस्सा। मगधाति मगधरट्ठं वदति। मगधा नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीवसेन ‘‘मगधा’’त्वेव बहुवचनेन वुच्चति। केवलाति अनवसेसा। इति मे सुतन्ति एवं मया सुतम्। तत्थ यो अदिट्ठो पदेसो, तस्स वसेन सुतन्ति वुत्तम्। तेन एदिसे काले मगधेसु यत्थ कत्थचि मया वसितुं सक्काति दस्सेति। पलालच्छन्नको सेय्यं, यथञ्ञे सुखजीविनोति यथा अञ्ञे सुखजीविनो भिक्खू सेनासनसप्पायं लद्धा सुन्दरेहि अत्थरणपावुरणेहि सुखेन सयन्ति, एवं अहम्पि पलालसन्थारमेव हेट्ठा सन्थरित्वा उपरि तिरियञ्च पलालच्छदनेनेव छादितसरीरताय पलालच्छन्नको सेय्यं सयिं, सेय्यं कप्पेसिन्ति अत्तनो यथालाभसन्तोसं विभावेति।
मोघराजत्थेरगाथावण्णना निट्ठिता।
५. विसाखपञ्चालपुत्तत्थेरगाथावण्णना
न उक्खिपे नो च परिक्खिपे परेति आयस्मतो विसाखस्स पञ्चालपुत्तस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो चुद्दसे कप्पे पच्चन्तगामे दलिद्दकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं फलपरियेसनं चरन्तेहि तस्मिं गामे मनुस्सेहि सद्धिं अरञ्ञं गतो तत्थ एकं पच्चेकबुद्धं दिस्वा पसन्नमानसो वल्लिफलं अदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे मण्डलिकराजकुले निब्बत्तित्वा विसाखोति लद्धनामो पञ्चालराजधीतुया पुत्तभावतो पच्छा पञ्चालपुत्तोति पञ्ञायित्थ। सो पितरि मते रज्जं कारेन्तो सत्थरि अत्तनो गामसमीपगते सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा सत्थारा सद्धिं सावत्थिं गतो विपस्सनं पट्ठपेत्वा नचिरस्सेव छळभिञ्ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर १.३९.३१-३६) –
‘‘सब्बे जना समागम्म, अगमिंसु वनं तदा।
फलमन्वेसमाना ते, अलभिंसु फलं तदा॥
‘‘तत्थद्दसासिं सम्बुद्धं, सयम्भुं अपराजितम्।
पसन्नचित्तो सुमनो, वल्लिफलमदासहं॥
‘‘चतुद्दसे इतो कप्पे, यं फलमददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
छळभिञ्ञो पन हुत्वा थेरो ञातीनं अनुकम्पाय जातिभूमिं अगमासि। तत्थ मनुस्सा थेरं उपसङ्कमित्वा कालेन कालं धम्मं सुणन्ता एकदिवसं ‘‘कतिहि नु खो, भन्ते, अङ्गेहि समन्नागतो धम्मकथिको होती’’ति धम्मकथिकलक्खणं पुच्छिंसु। थेरो तेसं धम्मकथिकलक्खणं कथेन्तो –
२०९.
‘‘न उक्खिपे नो च परिक्खिपे परे, न ओक्खिपे पारगतं न एरये।
न चत्तवण्णं परिसासु ब्याहरे, अनुद्धतो सम्मितभाणि सुब्बतो॥
२१०.
‘‘सुसुखुमनिपुणत्थदस्सिना, मतिकुसलेन निवातवुत्तिना।
संसेवितबुद्धसीलिना, निब्बानं न हि तेन दुल्लभ’’न्ति॥ –
गाथाद्वयं अभासि।
तत्थ न उक्खिपेति अत्तानं न उक्खिपेय्य, जातिआदीहि बाहुसच्चादीहि च अत्तुक्कंसनं न करेय्य। नो च परिक्खिपे परेति परे परपुग्गले तेहेव जातिआदीहि नो परिक्खिपे परिच्छिन्दित्वा न खिपेय्य गुणपरिधंसनवसेन वा न खिपेय्य। न ओक्खिपे परे इच्चेवं सम्बन्धो। परे ओज्झापनवसेन न ओक्खिपे हेट्ठतो कत्वा परे न ओलोकापेय्य, न ओज्झापेय्याति अत्थो। ‘‘न उक्खिपे’’ति केचि पठन्ति, सो एवत्थो। पारगतन्ति संसारपारं विय विज्जाय पारं गतं खीणासवं तेविज्जं छळभिञ्ञं वा न एरये न घट्टये न आसादेय्य। न चत्तवण्णं परिसासु ब्याहरेति अत्तनो वण्णं गुणं लाभसक्कारसिलोकं निकामयमानो खत्तियपरिसादीसु न भासेय्य। अनुद्धतोति उद्धच्चरहितो। उद्धतस्स हि वचनं नादियन्ति। सम्मितभाणीति सम्मदेव मितभाणी, कालेन सापदेसं परियन्तवतिं अत्थसञ्हितमेव वाचं भासनसीलोति अत्थो। इतो अञ्ञथा वदन्तस्स वचनं अगहणीयं होति। सुब्बतोति सुन्दरवतो सीलसम्पन्नो। ‘‘सिया’’ति किरियापदं आनेत्वा योजेतब्बम्।
एवं थेरो सङ्खेपेनेव धम्मकथिकलक्खणं वत्वा तेसं गुणानं अत्तनि लब्भमानतं अधिमुच्चित्वा भिय्योसोमत्ताय अभिप्पसन्नं महाजनं ञत्वा ‘‘एवंविधस्स धम्मकथिकस्स विमुत्तायतनसन्निस्सितस्स न निब्बानं दुल्लभं, अथ खो सुलभमेवा’’ति दस्सेन्तो ‘‘सुसुखुमनिपुणत्थदस्सिना’’ति दुतियगाथमाह। तस्सत्थो हेट्ठा वुत्तोयेव।
विसाखपञ्चालपुत्तत्थेरगाथावण्णना निट्ठिता।
६. चूळकत्थेरगाथावण्णना
नदन्ति मोरा सुसिखा सुपेखुणाति आयस्मतो चूळकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकतिंसे कप्पे सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो छत्तपण्णिफलं अदासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्तित्वा चूळकोति लद्धनामो वयप्पत्तो धनपालदमने सत्थरि लद्धप्पसादो पब्बजित्वा समणधम्मं करोन्तो इन्दसालगुहायं वसति, सो एकदिवसं गुहाद्वारे निसिन्नो मगधक्खेत्तं ओलोकेसि। तस्मिं खणे पावुसकालमेघो गम्भीरमधुरनिग्घोसो सतपटलसहस्सपटलो अञ्जन सिखरसन्निकासो नभं पूरेत्वा पवस्सति, मयूरसङ्घा च मेघगज्जितं सुत्वा हट्ठतुट्ठा केकासद्दं मुञ्चित्वा तत्थ तत्थ पदेसे नच्चन्ता विचरन्ति। थेरस्सपि आवासगब्भे मेघवातफस्सेहि अपगतधम्मत्ता पस्सद्धकरजकाये कल्लतं पत्ते उतुसप्पायलाभेन चित्तं एकग्गं अहोसि, कम्मट्ठानवीथिं ओतरि, सो तं ञत्वा कालसम्पदादिकित्तनमुखेन अत्तानं भावनाय उस्साहेन्तो –
२११.
‘‘नदन्ति मोरा सुसिखा सुपेखुणा, सुनीलगीवा सुमुखा सुगज्जिनो।
सुसद्दला चापि महामही अयं, सुब्यापितम्बु सुवलाहकं नभं॥
२१२.
‘‘सुकल्लरूपो सुमनस्स झायतं, सुनिक्कमो साधु सुबुद्धसासने।
सुसुक्कसुक्कं निपुणं सुदुद्दसं, फुसाहि तं उत्तममच्चुतं पद’’न्ति॥ –
द्वे गाथा अभासि।
तत्थ नदन्ति मोरा सुसिखा सुपेखुणा, सुनीलगीवा सुमुखा सुगज्जिनोति एते मत्थके उट्ठिताहि सुन्दराहि सिखाहि समन्नागतत्ता सुसिखा, नानावण्णेहि अनेकेहि सोभनेहि भद्दकपिञ्छेहि समन्नागतत्ता सुपेखुणा, राजीववण्णसङ्कासाय सुन्दराय नीलवण्णाय गीवाय समन्नागतत्ता सुनीलगीवा, सुन्दरमुखताय सुमुखा, मनुञ्ञवादिताय सुगज्जिनो, मोरा सिखण्डिनो छज्जसंवादी केकासद्दं मुञ्चन्ता नदन्ति रवन्ति। सुसद्दला चापि महामही अयन्ति अयञ्च महापथवी सुसद्दला सुन्दरहरिततिणा। सुब्यापितम्बूति अभिनववुट्ठिया तहं तहं विस्सन्दमानसलिलताय सुट्ठु ब्यापितजला विततजला। ‘‘सुसुक्कतम्बू’’तिपि पाठो, सुविसुद्धजलाति अत्थो। सुवलाहकं नभन्ति इदञ्च नभं आकासं नीलुप्पलदलसन्निभेहि समन्ततो पूरेत्वा ठितेहि सुन्दरेहि वलाहकेहि मेघेहि सुवलाहकम्।
सुकल्लरूपो सुमनस्स झायतन्ति इदानि उतुसप्पायलाभेन सुट्ठु कल्लरूपो कम्मनियसभावो त्वं, नीवरणेहि अनज्झारूळ्हचित्तताय सुन्दरमनस्स योगावचरस्स यं आरम्मणूपनिज्झानवसेन लक्खणूपनिज्झानवसेन च झायतम्। सुनिक्कमो…पे॰… अच्चुतं पदन्ति एवं झायन्तो च साधु सुबुद्धस्स सम्मासम्बुद्धस्स सासने सुन्दरनिक्कमो हुत्वा सुपरिसुद्धसीलताय सुसुक्कं, विसुद्धसभावताय सब्बस्सपि संकिलेसस्स गोचरभावानुपगमनतो सुक्कं, निपुणञाणगोचरताय निपुणं, परमगम्भीरताय सुदुद्दसं, पणीतभावेन सेट्ठभावेन च उत्तमं, निच्चसभावताय अच्चुतं पदं तं निब्बानं फुसाहि अत्तपच्चक्खकरणेन सम्मापटिपत्तिया सच्छिकरोहीति।
एवं थेरो अत्तानं ओवदन्तोव उतुसप्पायलाभेन समाहितचित्तो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.३९.३७-४२) –
‘‘कणिकारंव जलितं, पुण्णमायेव चन्दिमम्।
जलन्तं दीपरुक्खंव, अद्दसं लोकनायकं॥
‘‘कदलिफलं पग्गय्ह, अदासिं सत्थुनो अहम्।
पसन्नचित्तो सुमनो, वन्दित्वान अपक्कमिं॥
‘‘एकतिंसे इतो कप्पे, यं फलमददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अरहत्तं पन पत्वा थेरो अत्तनो पटिपत्तिं पच्चवेक्खित्वा पीतिसोमनस्सजातो ‘‘नदन्ति मोरा’’तिआदिना तायेव गाथा पच्चुदाहासि। तेनस्स इदमेव अञ्ञाब्याकरणं अहोसीति।
चूळकत्थेरगाथावण्णना निट्ठिता।
७. अनूपमत्थेरगाथावण्णना
नन्दमानागतं चित्ताति आयस्मतो अनूपमत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो एकतिंसे कप्पे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं पदुमं नाम पच्चेकबुद्धं पिण्डाय चरन्तं रथियं दिस्वा पसन्नमानसो अङ्कोलपुप्फेहि पूजेसि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे इब्भकुले निब्बत्तित्वा रूपसम्पत्तिया अनूपमोति लद्धनामो वयप्पत्तो उपनिस्सयसम्पन्नताय कामे पहाय पब्बजित्वा विपस्सनाय कम्मं करोन्तो अरञ्ञे विहरति। तस्स चित्तं बहिद्धा रूपादिआरम्मणेसु विधावति। कम्मट्ठानं परिवट्टति। थेरो विधावन्तं चित्तं निग्गण्हन्तो –
२१३.
‘‘नन्दमानागतं चित्तं, सूलमारोपमानकम्।
तेन तेनेव वजसि, येन सूलं कलिङ्गरं॥
२१४.
‘‘ताहं चित्तकलिं ब्रूमि, तं ब्रूमि चित्तदुब्भकम्।
सत्था ते दुल्लभो लद्धो, मानत्थे मं नियोजयी’’ति॥ –
इमाहि द्वीहि गाथाहि ओवदि।
तत्थ नन्दमानागतं चित्ताति नन्दमान अभिनन्दमान चित्त अभिनन्दमानं आगतं उप्पन्नम्। सूलमारोपमानकन्ति दुक्खुप्पत्तिट्ठानताय सूलसदिसत्ता सूलं तं तं भवं कम्मकिलेसेहि एत्तकं कालं आरोपियमानम्। तेन तेनेव वजसि, येन सूलं कलिङ्गरन्ति यत्थ यत्थ सूलसङ्खाता भवा कलिङ्गरसङ्खाता अधिकुट्टनका कामगुणा च तेन तेनेव, पापचित्त, वजसि, तं तदेव ठानं उपगच्छसि, अत्तनो अनत्थं न सल्लक्खेसि।
ताहं चित्तकलिं ब्रूमीति तं तस्मा पमत्तभावतो चित्तकलिं चित्तकालकण्णिं अहं कथयामि। पुनपि तं ब्रूमि कथेमि चित्तदुब्भकं चित्तसङ्खातस्स अत्तनो बहूपकारस्स सन्तानस्स अनत्थावहनतो चित्तदुब्भिम्। ‘‘चित्तदुब्भगा’’तिपि पठन्ति। चित्तसङ्खातअलक्खिकअप्पपुञ्ञाति अत्थो। किन्ति ब्रूहीति चे? आह ‘‘सत्था ते दुल्लभो लद्धो, मानत्थे मं नियोजयी’’ति। कप्पानं असङ्ख्येय्यम्पि नाम बुद्धसुञ्ञो लोको होति, सत्थरि उप्पन्नेपि मनुस्सत्तसद्धापटिलाभादयो दुल्लभा एव, लद्धेसु च तेसु सत्थापि दुल्लभोयेव होति। एवं दुल्लभो सत्था इदानि तया लद्धो, तस्मिं लद्धे सम्पतिपि अनत्थे अहिते आयतिञ्च अनत्थावहे दुक्खावहे अकुसले मं मा नियोजेसीति। एवं थेरो अत्तनो चित्तं ओवदन्तो एव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.३७.१६-१९) –
‘‘पदुमो नाम सम्बुद्धो, चित्तकूटे वसी तदा।
दिस्वान तं अहं बुद्धं, सयम्भुं अपराजितं॥
‘‘अङ्कोलं पुप्फितं दिस्वा, ओचिनित्वानहं तदा।
उपगन्त्वान सम्बुद्धं, पूजयिं पदुमं जिनं॥
‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
अनूपमत्थेरगाथावण्णना निट्ठिता।
८. वज्जितत्थेरगाथावण्णना
संसरं दीघमद्धानन्ति आयस्मतो वज्जितत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो पञ्चसट्ठिमे कप्पे एकस्मिं पच्चन्तगामे निब्बत्तित्वा विञ्ञुतं पत्तो वनचरको हुत्वा विचरन्तो एकदिवसं उपसन्तं नाम पच्चेकबुद्धं पब्बतगुहायं विहरन्तं अद्दस। सो तस्स उपसमं दिस्वा पसन्नमानसो चम्पकपुप्फेन पूजं अकासि। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे इब्भकुले निब्बत्तो जातदिवसतो पट्ठाय मातुगामहत्थं गतो रोदति। ब्रह्मलोकतो किर चवित्वा इधागतो यस्मा मातुगामसम्फस्सं न सहति, तस्मा मातुगामसम्फस्सवज्जनतो वज्जितोत्वेव नामं जातम्। सो वयप्पत्तो सत्थु यमकपाटिहारियं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा तदहेव छळभिञ्ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर १.३७.२७-३०) –
‘‘उपसन्तो च सम्बुद्धो, वसती पब्बतन्तरे।
एकचम्पकमादाय, उपगच्छिं नरुत्तमं॥
‘‘पसन्नचित्तो सुमनो, पच्चेकमुनिमुत्तमम्।
उभो हत्थेहि पग्गय्ह, पूजयिं अपराजितं॥
‘‘पञ्चसट्ठिम्हितो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
छळभिञ्ञो पन हुत्वा अत्तनो पुब्बेनिवासं अनुस्सरित्वा धम्मसंवेगेन –
२१५.
‘‘संसरं दीघमद्धानं, गतीसु परिवत्तिसम्।
अपस्सं अरियसच्चानि, अन्धभूतो पुथुज्जनो॥
२१६.
‘‘तस्स मे अप्पमत्तस्स, संसारा विनळीकता।
सब्बा गती समुच्छिन्ना, नत्थि दानि पुनब्भवो’’ति॥ – द्वे गाथा अभासि।
तत्थ संसरन्ति संसरन्तो, तस्मिं तस्मिं भवे आदाननिक्खेपवसेन अपरापरं सन्धावन्तो। दीघमद्धानन्ति चिरकालं अनादिमति संसारे अपरिमाणकालम्। गतीसूति सुकतदुक्कटानं कम्मानं वसेन सुगतिदुग्गतीसु। परिवत्तिसन्ति घटीयन्तं विय परिब्भमन्तो चवनुपपज्जनवसेन अपरापरं परिवत्तिम्। तस्स पन परिवत्तनस्स कारणमाह ‘‘अपस्सं अरियसच्चानि, अन्धभूतो पुथुज्जनो’’ति। दुक्खादीनि चत्तारि अरियसच्चानि ञाणचक्खुना अपस्सन्तो अप्पटिविज्झन्तो, ततो एव अविज्जन्धताय अन्धभूतो पुथूनं जननादीहि कारणेहि पुथुज्जनो होन्तो गतीसु परिवत्तिसन्ति योजना, तेनेवाह भगवा –
‘‘चतुन्नं , भिक्खवे, अरियसच्चानं अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्चा’’ति (महाव॰ २८७; दी॰ नि॰ २.१५५; सं॰ नि॰ ५.१०९१; नेत्ति॰ ११४)।
तस्स मय्हं वुत्तनयेन पुब्बे पुथुज्जनस्सेव सतो इदानि सत्थारा दिन्ननयेन अप्पमत्तस्स अप्पमादपटिपत्तिया समथविपस्सनाभावनं मत्थकं पापेत्वा ठितस्स। संसारा विनळीकताति संसरन्ति सत्ता एतेहीति ‘‘संसारा’’ति लद्धनामा कम्मकिलेसा अग्गमग्गेन समुच्छिन्नत्ता विगतनळा निम्मूला कता। सब्बा गती समुच्छिन्नाति एवं कम्मकिलेसवट्टानं विनळीकतत्ता निरयादिका सब्बापि गतियो सम्मदेव उच्छिन्ना विद्धंसिता, ततो एव नत्थि दानि आयतिं पुनब्भवोति इदमेव च थेरस्स अञ्ञाब्याकरणं अहोसीति।
वज्जितत्थेरगाथावण्णना निट्ठिता।
९. सन्धितत्थेरगाथावण्णना
अस्सत्थे हरितोभासेति आयस्मतो सन्धितत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकतिंसे कप्पे सिखिस्स भगवतो काले एको गोपालको अहोसि। सो सत्थरि परिनिब्बुते अञ्ञतरं थेरं उपसङ्कमित्वा तस्स सन्तिके बुद्धगुणपटिसंयुत्तं धम्मं सुत्वा पसन्नमानसो ‘‘कुहिं भगवा’’ति पुच्छित्वा परिनिब्बुतभावं सुत्वा ‘‘एवं महानुभावा बुद्धापि नाम अनिच्चतावसं गच्छन्ति, अहो सङ्खारा अद्धुवा’’ति अनिच्चसञ्ञं पटिलभि। तं थेरो बोधिपूजाय उस्साहेसि। सो कालेन कालं बोधिरुक्खसमीपं गन्त्वा विपस्सनं पट्ठपेत्वा बुद्धगुणे अनुस्सरन्तो बोधिं वन्दति। सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे इब्भकुले निब्बत्तित्वा सन्धितोति लद्धनामो वयप्पत्तो अनिच्चतापटिसंयुत्तं धम्मकथं सुत्वा संवेगजातो पब्बजित्वा विपस्सनं पट्ठपेत्वा ञाणस्स परिपाकं गतत्ता नचिरस्सेव छळभिञ्ञो अहोसि। सो अत्तनो पुब्बेनिवासं अनुस्सरन्तो सिखिस्स भगवतो काले बोधिवन्दनं बुद्धानुस्सतिं अनिच्चसञ्ञापटिलाभञ्च अनुस्सरित्वा तदुपनिस्सयेन अत्तनो विसेसाधिगमं पकासेन्तो –
२१७.
‘‘अस्सत्थे हरितोभासे, संविरूळ्हम्हि पादपे।
एकं बुद्धगतं सञ्ञं, अलभित्थं पतिस्सतो॥
२१८.
‘‘एकतिंसे इतो कप्पे, यं सञ्ञमलभिं तदा।
तस्सा सञ्ञाय वाहसा, पत्तो मे आसवक्खयो’’ति॥ –
द्वे गाथा अभासि।
तत्थ अस्सत्थेति अस्सत्थट्ठानीये, य्वायं एतरहि अम्हाकं भगवतो बोधिरुक्खो अस्सत्थो, एतस्स ठाने तदा सिखिस्स भगवतो बोधिरुक्खो पुण्डरीको ठितोति सो अस्सत्थट्ठानीयताय ‘‘अस्सत्थे’’ति वुत्तम्। सत्तानं अस्सासजननतो वा। अपरे पन ‘‘अस्सत्थरुक्खमूले निसीदित्वा तदा बुद्धानुस्सतिया भावितत्ता थेरो ‘अस्सत्थे’ति अवोचा’’ति वदन्ति। हरितोभासेति हरितेहि सारमणिवण्णेहि ओभासमाने। संविरूळ्हम्हीति सुट्ठु विरूळ्हे सुप्पतिट्ठिते, सुघननिचितपत्तपलासपल्लवेहि विरूळ्हसञ्छन्नेति च वदन्ति। पादपेति रुक्खे। एकं बुद्धगतं सञ्ञं, अलभित्थं पतिस्सतोति बुद्धारम्मणं आरम्मणस्स एकजातियत्ता एकं ‘‘इतिपि सो भगवा’’तिआदिनयप्पवत्तं बुद्धानुस्सतिसहगतं सञ्ञं बुद्धगुणानं पतिपतिसरणतो पतिस्सतो हुत्वा अलभिम्।
कदा पन सा सञ्ञा लद्धा, कीवताय सिद्धाति आह ‘‘एकतिंसे इतो कप्पे’’तिआदि। इतो भद्दकप्पतो उद्धं आरोहनवसेन एकतिंसे कप्पे। यं सञ्ञन्ति यं बुद्धानुस्सतिसहगतं सञ्ञं, यं वा बुद्धानं अनिच्चतं दिस्वा तदनुसारेन सब्बासङ्खारेसु तदा अनिच्चसञ्ञं अलभिम्। तस्सा सञ्ञाय वाहसाति तस्सा यथावुत्ताय सञ्ञाय कारणभावेन तं उपनिस्सयं कत्वा। पत्तो मे आसवक्खयोति इदानि मया आसवानं खयो निरोधो अधिगतोति इमायेव च इमस्स थेरस्स अपदानगाथापि। यथाह (अप॰ थेर १.२२.२७-३०) –
‘‘अस्सत्थे हरितोभासे…पे॰… पत्तो मे आसवक्खयो॥
‘‘इतो तेरसकप्पम्हि, धनिट्ठो नाम खत्तियो।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥
सन्धितत्थेरगाथावण्णना निट्ठिता।
पञ्चमवग्गवण्णना निट्ठिता।
निट्ठिता च दुकनिपातवण्णना।