० गन्थारम्भकथा

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
खुद्दकनिकाये
पेतवत्थु-अट्ठकथा
गन्थारम्भकथा
महाकारुणिकं नाथं, ञेय्यसागरपारगुम्।
वन्दे निपुणगम्भीर-विचित्रनयदेसनं॥
विज्जाचरणसम्पन्ना, येन निय्यन्ति लोकतो।
वन्दे तमुत्तमं धम्मं, सम्मासम्बुद्धपूजितं॥
सीलादिगुणसम्पन्नो, ठितो मग्गफलेसु यो।
वन्दे अरियसङ्घं तं, पुञ्ञक्खेत्तं अनुत्तरं॥
वन्दनाजनितं पुञ्ञं, इति यं रतनत्तये।
हतन्तरायो सब्बत्थ, हुत्वाहं तस्स तेजसा॥
पेतेहि च कतं कम्मं, यं यं पुरिमजातिसु।
पेतभावावहं तं तं, तेसञ्हि फलभेदतो॥
पकासयन्ती बुद्धानं, देसना या विसेसतो।
संवेगजननी कम्म-फलपच्चक्खकारिनी॥
पेतवत्थूति नामेन, सुपरिञ्ञातवत्थुका।
यं खुद्दकनिकायस्मिं, सङ्गायिंसु महेसयो॥
तस्स सम्मावलम्बित्वा, पोराणट्ठकथानयम्।
तत्थ तत्थ निदानानि, विभावेन्तो विसेसतो॥
सुविसुद्धं असंकिण्णं, निपुणत्थविनिच्छयम्।
महाविहारवासीनं, समयं अविलोमयं॥
यथाबलं करिस्सामि, अत्थसंवण्णनं सुभम्।
सक्कच्चं भासतो तं मे, निसामयथ साधवोति॥
तत्थ पेतवत्थूति सेट्ठिपुत्तादिकस्स तस्स तस्स सत्तस्स पेतभावहेतुभूतं कम्मं, तस्स पन पकासनवसेन पवत्तो ‘‘खेत्तूपमा अरहन्तो’’तिआदिका परियत्तिधम्मो इध ‘‘पेतवत्थू’’ति अधिप्पेतो।
तयिदं पेतवत्थु केन भासितं, कत्थ भासितं, कदा भासितं, कस्मा च भासितन्ति? वुच्चते – इदञ्हि पेतवत्थु दुविधेन पवत्तं अट्ठुप्पत्तिवसेन, पुच्छाविस्सज्जनवसेन च। तत्थ यं अट्ठुप्पत्तिवसेन पवत्तं, तं भगवता भासितं, इतरं नारदत्थेरादीहि पुच्छितं तेहि तेहि पेतेहि भासितम्। सत्था पन यस्मा नारदत्थेरादीहि तस्मिं तस्मिं पुच्छाविस्सज्जने आरोचिते तं तं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि, तस्मा सब्बम्पेतं पेतवत्थु सत्थारा भासितमेव नाम जातम्। पवत्तितवरधम्मचक्के हि सत्थरि तत्थ तत्थ राजगहादीसु विहरन्ते येभुय्येन ताय ताय अट्ठुप्पत्तिया पुच्छाविस्सज्जनवसेन सत्तानं कम्मफलपच्चक्खकरणाय तं तं पेतवत्थु देसनारुळ्हन्ति अयं तावेत्थ ‘‘केन भासित’’न्तिआदीनं पदानं साधारणतो विस्सज्जना। असाधारणतो पन तस्स तस्स वत्थुस्स अत्थवण्णनायमेव आगमिस्सति।
तं पनेतं पेतवत्थु विनयपिटकं सुत्तन्तपिटकं अभिधम्मपिटकन्ति तीसु पिटकेसु सुत्तन्तपिटकपरियापन्नं, दीघनिकायो मज्झिमनिकायो संयुत्तनिकायो अङ्गुत्तरनिकायो खुद्दकनिकायोति पञ्चसु निकायेसु खुद्दकनिकायपरियापन्नं, सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लन्ति नवसु सासनङ्गेसु गाथासङ्गहम्।
‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो।
चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति॥ (थेरगा॰ १०२७) –
एवं धम्मभण्डागारिकेन पटिञ्ञातेसु चतुरासीतिया धम्मक्खन्धसहस्सेसु कतिपयधम्मक्खन्धसङ्गहं, भाणवारतो चतुभाणवारमत्तं, वग्गतो – उरगवग्गो उब्बरिवग्गो चूळवग्गो महावग्गोति चतुवग्गसङ्गहम्। तेसु पठमवग्गे द्वादस वत्थूनि, दुतियवग्गे तेरस वत्थूनि, ततियवग्गे दस वत्थूनि, चतुत्थवग्गे सोळस वत्थूनीति वत्थुतो एकपञ्ञासवत्थुपटिमण्डितम्। तस्स वग्गेसु उरगवग्गो आदि, वत्थूसु खेत्तूपमपेतवत्थु आदि, तस्सापि ‘‘खेत्तूपमा अरहन्तो’’ति अयं गाथा आदि।