०३. चूळवग्गो

३. चूळवग्गो

१. अभिज्जमानपेतवत्थुवण्णना

अभिज्जमाने वारिम्हीति इदं सत्थरि वेळुवने विहरन्ते अञ्ञतरं लुद्दपेतं आरब्भ वुत्तम्। बाराणसियं किर अपरदिसाभागे पारगङ्गाय वासभगामं अतिक्कमित्वा चुन्दट्ठिलनामके गामे एको लुद्दको अहोसि। सो अरञ्ञे मिगे वधित्वा वरमंसं अङ्गारे पचित्वा खादित्वा अवसेसं पण्णपुटे बन्धित्वा काजेन गहेत्वा गामं आगच्छति। तं बालदारका गामद्वारे दिस्वा ‘‘मंसं मे देहि, मंसं मे देही’’ति हत्थे पसारेत्वा उपधावन्ति। सो तेसं थोकं थोकं मंसं देति। अथेकदिवसं मंसं अलभित्वा उद्दालकपुप्फं पिळन्धित्वा बहुञ्च हत्थेन गहेत्वा गामं गच्छन्तं तं दारका गामद्वारे दिस्वा ‘‘मंसं मे देहि, मंसं मे देही’’ति हत्थे पसारेत्वा उपधाविंसु। सो तेसं एकेकं पुप्फमञ्जरिं अदासि।
अथ अपरेन समयेन कालं कत्वा पेतेसु निब्बत्तो नग्गो विरूपरूपो भयानकदस्सनो सुपिनेपि अन्नपानं अजानन्तो सीसे आबन्धितउद्दालककुसुममालाकलापो ‘‘चुन्दट्ठिलायं ञातकानं सन्तिके किञ्चि लभिस्सामी’’ति गङ्गाय उदके अभिज्जमाने पटिसोतं पदसा गच्छति। तेन च समयेन कोलियो नाम रञ्ञो बिम्बिसारस्स महामत्तो कुपितं पच्चन्तं वूपसमेत्वा पटिनिवत्तेन्तो हत्थिअस्सादिपरिवारबलं थलपथेन पेसेत्वा सयं गङ्गाय नदिया अनुसोतं नावाय आगच्छन्तो तं पेतं तथा गच्छन्तं दिस्वा पुच्छन्तो –
३८७.
‘‘अभिज्जमाने वारिम्हि, गङ्गाय इध गच्छसि।
नग्गो पुब्बद्धपेतोव, मालधारी अलङ्कतो।
कुहिं गमिस्ससि पेत, कत्थ वासो भविस्सती’’ति॥ –
गाथमाह। तत्थ अभिज्जमानेति पदनिक्खेपेन अभिज्जमाने सङ्घाते, वारिम्हि गङ्गायाति गङ्गाय नदिया उदके। इधाति इमस्मिं ठाने। पुब्बद्धपेतोवाति कायस्स पुरिमद्धेन अपेतो विय अपेतयोनिको देवपुत्तो विय। कथं? मालधारी अलङ्कतोति, मालाहि पिळन्धित्वा अलङ्कतसीसग्गोति अत्थो। कत्थ वासो भविस्सतीति कतरस्मिं गामे देसे वा तुय्हं निवासो भविस्सति, तं कथेहीति अत्थो।
इदानि यं तदा तेन पेतेन कोलियेन च वुत्तं, तं दस्सेतुं सङ्गीतिकारा –
३८८.
‘‘चुन्दट्ठिलं गमिस्सामि, पेतो सो इति भासति।
अन्तरे वासभगामं, बाराणसिञ्च सन्तिके॥
३८९.
‘‘तञ्च दिस्वा महामत्तो, कोलियो इति विस्सुतो।
सत्तुं भत्तञ्च पेतस्स, पीतकञ्च युगं अदा॥
३९०.
‘‘नावाय तिट्ठमानाय, कप्पकस्स अदापयि।
कप्पकस्स पदिन्नम्हि, ठाने पेतस्स दिस्सथ॥
३९१.
‘‘ततो सुवत्थवसनो, मालधारी अलङ्कतो।
ठाने ठितस्स पेतस्स, दक्खिणा उपकप्पथ।
तस्मा दज्जेथ पेतानं, अनुकम्पाय पुनप्पुन’’न्ति॥ – गाथायो अवोचुम्।
३८८. तत्थ चुन्दट्ठिलन्ति एवंनामकं गामम्। अन्तरे वासभगामं, बाराणसिञ्च सन्तिकेति वासभगामस्स च बाराणसिया च वेमज्झे। अन्तरा-सद्दयोगेन हेतं साम्यत्थे उपयोगवचनम्। बाराणसिया सन्तिके हि सो गामोति। अयञ्हेत्थ अत्थो – अन्तरे वासभगामस्स च बाराणसिया च यो चुन्दट्ठिलनामको गामो बाराणसिया अविदूरे, तं गामं गमिस्सामीति।
३८९. कोलियो इति विस्सुतोति कोलियोति एवंपकासितनामो। सत्तुं भत्तञ्चाति सत्तुञ्चेव भत्तञ्च। पीतकञ्च युगं अदाति पीतकं सुवण्णवण्णं एकं वत्थयुगञ्च अदासि।
३९०. कदा अदासीति चे आह नावाय तिट्ठमानाय। कप्पकस्स अदापयीति गच्छन्तिं नावं ठपेत्वा तत्थ एकस्स न्हापितस्स उपासकस्स दापेसि , दिन्नम्हि वत्थयुगेति योजना। ठानेति ठानसो तङ्खणञ्ञेव। पेतस्स दिस्सथाति पेतस्स सरीरे पञ्ञायित्थ, तस्स निवासनपारुपनवत्थं सम्पज्जि। तेनाह ‘‘ततो सुवत्थवसनो, मालधारी अलङ्कतो’’ति, सुवत्थवसनो मालाभरणेहि सुमण्डितपसाधितो। ठाने ठितस्स पेतस्स, दक्खिणा उपकप्पथाति दक्खिणेय्यट्ठाने ठिता पनेसा दक्खिणा तस्स पेतस्स यस्मा उपकप्पति, विनियोगं अगमासि। तस्मा दज्जेथ पेतानं, अनुकम्पाय पुनप्पुनन्ति पेतानं अनुकम्पाय पेते उद्दिस्स पुनप्पुनं दक्खिणं ददेय्याति अत्थो।
अथ सो कोलियमहामत्तो तं पेतं अनुकम्पमानो दानविधिं सम्पादेत्वा अनुसोतं आगन्त्वा सूरिये उग्गच्छन्ते बाराणसिं सम्पापुणि। भगवा च तेसं अनुग्गहत्थं आकासेन आगन्त्वा गङ्गातीरे अट्ठासि। कोलियमहामत्तोपि नावातो ओतरित्वा हट्ठपहट्ठो भगवन्तं निमन्तेसि – ‘‘अधिवासेथ मे, भन्ते, भगवा अज्जतनाय भत्तं अनुकम्पं उपादाया’’ति। अधिवासेसि भगवा तुण्हीभावेन। सो भगवतो अधिवासनं विदित्वा तावदेव रमणीये भूमिभागे महन्तं साखामण्डपं उपरि चतूसु च पस्सेसु नानाविरागवण्णविचित्तविविधवसनसमलङ्कतं कारेत्वा तत्थ भगवतो आसनं पञ्ञापेत्वा अदासि। निसीदि भगवा पञ्ञत्ते आसने।
अथ सो महामत्तो भगवन्तं उपसङ्कमित्वा गन्धपुप्फादीहि पूजेत्वा वन्दित्वा एकमन्तं निसिन्नो हेट्ठा अत्तनो वुत्तवचनं पेतस्स च पटिवचनं भगवतो आरोचेसि। भगवा ‘‘भिक्खुसङ्घो आगच्छतू’’ति चिन्तेसि। चिन्तितसमनन्तरमेव बुद्धानुभावसञ्चोदितो सुवण्णहंसगणो विय धतरट्ठहंसराजं भिक्खुसङ्घो धम्मराजं सम्परिवारेसि। तावदेव महाजनो सन्निपति ‘‘उळारा धम्मदेसना भविस्सती’’ति। तं दिस्वा पसन्नमानसो महामत्तो बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सन्तप्पेसि। भगवा कतभत्तकिच्चो महाजनस्स अनुकम्पाय ‘‘बाराणसिसमीपगामवासिनो सन्निपतन्तू’’ति अधिट्ठासि। सब्बे च ते इद्धिबलेन महाजना सन्निपतिंसु, उळारे चस्स पेते पाकटे अकासि। तेसु केचि छिन्नभिन्नपिलोतिकखण्डधरा, केचि अत्तनो केसेहेव पटिच्छादितकोपिना, केचि नग्गा यथाजातरूपा खुप्पिपासाभिभूता तचपरियोनद्धा अट्ठिमत्तसरीरा इतो चितो च परिब्भमन्ता महाजनस्स पच्चक्खतो पञ्ञायिंसु।
अथ भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि, यथा ते एकज्झं सन्निपतित्वा अत्तना कतं पापकम्मं महाजनस्स पवेदेसुम्। तमत्थं दीपेन्ता सङ्गीतिकारा –
३९२.
‘‘सातुन्नवसना एके, अञ्ञे केसनिवासना।
पेता भत्ताय गच्छन्ति, पक्कमन्ति दिसोदिसं॥
३९३.
‘‘दूरे एके पधावित्वा, अलद्धाव निवत्तरे।
छाता पमुच्छिता भन्ता, भूमियं पटिसुम्भिता॥
३९४.
‘‘केचि तत्थ पपतित्वा, भूमियं पटिसुम्भिता।
पुब्बे अकतकल्याणा, अग्गिदड्ढाव आतपे॥
३९५.
‘‘मयं पुब्बे पापधम्मा, घरणी कुलमातरो।
सन्तेसु देय्यधम्मेसु, दीपं नाकम्ह अत्तनो॥
३९६.
‘‘पहूतं अन्नपानम्पि, अपिस्सु अवकिरीयति।
सम्मग्गते पब्बजिते, न च किञ्चि अदम्हसे॥
३९७.
‘‘अकम्मकामा अलसा, सादुकामा महग्घसा।
आलोपपिण्डदातारो, पटिग्गहे परिभासिम्हसे॥
३९८.
‘‘ते घरा ता च दासियो, तानेवाभरणानि नो।
ते अञ्ञे परिचारेन्ति, मयं दुक्खस्स भागिनो॥
३९९.
‘‘वेणी वा अवञ्ञा होन्ति, रथकारी च दुब्भिका।
चण्डाली कपणा होन्ति, कप्पका च पुनप्पुनं॥
४००.
‘‘यानि यानि निहीनानि, कुलानि कपणानि च।
तेसु तेस्वेव जायन्ति, एसा मच्छरिनो गति॥
४०१.
‘‘पुब्बे च कतकल्याणा, दायका वीतमच्छरा।
सग्गं ते परिपूरेन्ति, ओभासेन्ति च नन्दनं॥
४०२.
‘‘वेजयन्ते च पासादे, रमित्वा कामकामिनो।
उच्चाकुलेसु जायन्ति, सभोगेसु ततो चुता॥
४०३.
‘‘कूटागारे च पासादे, पल्लङ्के पोनकत्थते।
बीजितङ्गा मोरहत्थेहि, कुले जाता यसस्सिनो॥
४०४.
‘‘अङ्कतो अङ्कं गच्छन्ति, मालधारी अलङ्कता।
धातियो उपतिट्ठन्ति, सायं पातं सुखेसिनो॥
४०५.
‘‘नयिदं अकतपुञ्ञानं, कतपुञ्ञानमेविदम्।
असोकं नन्दनं रम्मं, तिदसानं महावनं॥
४०६.
‘‘सुखं अकतपुञ्ञानं, इध नत्थि परत्थ च।
सुखञ्च कतपुञ्ञानं, इध चेव परत्थ च॥
४०७.
‘‘तेसं सहब्यकामानं, कत्तब्बं कुसलं बहुम्।
कतपुञ्ञा हि मोदन्ति, सग्गे भोगसमङ्गिनो’’ति॥ – गाथायो अवोचुम्।
३९२. तत्थ सातुन्नवसनाति छिन्नभिन्नपिलोतिकखण्डनिवासना। एकेति एकच्चे। केसनिवासनाति केसेहेव पटिच्छादितकोपिना। भत्ताय गच्छन्तीति ‘‘अप्पेव नाम इतो गता यत्थ वा तत्थ वा किञ्चि उच्छिट्ठभत्तं वा वमितभत्तं वा गब्भमलादिकं वा लभेय्यामा’’ति कत्थचिदेव अट्ठत्वा घासत्थाय गच्छन्ति। पक्कमन्ति दिसोदिसन्ति दिसतो दिसं अनेकयोजनन्तरिकं ठानं पक्कमन्ति।
३९३. दूरेति दूरेव ठाने। एकेति एकच्चे पेता। पधावित्वाति घासत्थाय उपधावित्वा। अलद्धाव निवत्तरेति किञ्चि घासं वा पानीयं वा अलभित्वा एव निवत्तन्ति। पमुच्छिताति खुप्पिपासादिदुक्खेन सञ्जातमुच्छा। भन्ताति परिब्भमन्ता। भूमियं पटिसुम्भिताति ताय एव मुच्छाय उप्पत्तिया ठत्वा अवक्खित्तमत्तिकापिण्डा विय विस्सुस्सित्वा पथवियं पतिता।
३९४. तत्थाति गतट्ठाने। भूमियं पटिसुम्भिताति पपाते पतिता विय जिघच्छादिदुक्खेन ठातुं असमत्थभावेन भूमियं पतिता, तत्थ वा गतट्ठाने घासादीनं अलाभेन छिन्नासा हुत्वा केनचि पटिमुखं सुम्भिता पोथिता विय भूमियं पतिता होन्तीति अत्थो। पुब्बे अकतकल्याणाति पुरिमभवे अकतकुसला। अग्गिदड्ढाव आतपेति निदाघकाले आतपट्ठाने अग्गिना दड्ढा विय, खुप्पिपासग्गिना डय्हमाना महादुक्खं अनुभवन्तीति अत्थो।
३९५. पुब्बेति अतीतभवे। पापधम्माति इस्सुकीमच्छरीआदिभावेन लामकसभावा। घरणीति घरसामिनियो। कुलमातरोति कुलदारकानं मातरो, कुलपुरिसानं वा मातरो। दीपन्ति पतिट्ठं, पुञ्ञन्ति अत्थो। तञ्हि सत्तानं सुगतीसु पतिट्ठाभावतो ‘‘पतिट्ठा’’ति वुच्चति। नाकम्हाति न करिम्ह।
३९६. पहूतन्ति बहुम्। अन्नपानम्पीति अन्नञ्च पानञ्च। अपिस्सु अवकिरीयतीति सूति निपातमत्तं, अपि अवकिरीयति छट्टीयति। सम्मग्गतेति सम्मा गते सम्मा पटिपन्ने सम्मा पटिपन्नाय। पब्बजितेति पब्बजिताय। सम्पदाने हि इदं भुम्मवचनम्। सम्मग्गते वा पब्बजिते सति लब्भमानेति अत्थो। न च किञ्चि अदम्हसेति ‘‘किञ्चिमत्तम्पि देय्यधम्मं नादम्हा’’ति विप्पटिसाराभिभूता वदन्ति।
३९७. अकम्मकामाति साधूति अकत्तब्बं कम्मं अकुसलं कामेन्तीति अकम्मकामा, साधूहि वा कत्तब्बं कुसलं कामेन्तीति कम्मकामा, न कम्मकामाति अकम्मकामा , कुसलधम्मेसु अच्छन्दिकाति अत्थो। अलसाति कुसीता कुसलकम्मकरणे निब्बीरिया। सादुकामाति सातमधुरवत्थुपिया। महग्घसाति महाभोजना, उभयेनापि सुन्दरञ्च मधुरञ्च भोजनं लभित्वा अत्थिकानं किञ्चि अदत्वा सयमेव भुञ्जितारोति दस्सेति। आलोपपिण्डदातारोति आलोपमत्तस्सपि भोजनपिण्डस्स दायका। पटिग्गहेति तस्स पटिग्गण्हनके। परिभासिम्हसेति परिभवं करोन्ता भासिम्ह, अवमञ्ञिम्ह उप्पण्डिम्हा चाति अत्थो।
३९८. ते घराति यत्थ मयं पुब्बे ‘‘अम्हाकं घर’’न्ति ममत्तं अकरिम्हा, तानि घरानि यथाठितानि, इदानि नो न किञ्चि उपकप्पतीति अधिप्पायो। ता च दासियो तानेवाभरणानि नोति एत्थापि एसेव नयो। तत्थ नोति अम्हाकम्। तेति ते घरादिके। अञ्ञे परिचारेन्ति, परिभोगादिवसेन विनियोगं करोन्तीति अत्थो। मयं दुक्खस्स भागिनोति मयं पन पुब्बे केवलं कीळनप्पसुता हुत्वा सापतेय्यं पहाय गमनीयं अनुगामिकं कातुं अजानन्ता इदानि खुप्पिपासादिदुक्खस्स भागिनो भवामाति अत्तानं गरहन्ता वदन्ति।
३९९. इदानि यस्मा पेतयोनितो चवित्वा मनुस्सेसु उप्पज्जन्तापि सत्ता येभुय्येन तस्सेव कम्मस्स विपाकावसेसेन हीनजातिका कपणवुत्तिनोव होन्ति, तस्मा तमत्थं दस्सेतुं ‘‘वेणिवा’’तिआदिना द्वे गाथा वुत्ता। तत्थ वेणिवाति वेनजातिका, विलीवकारा नळकारा होन्तीति अत्थो। वा-सद्दो अनियमत्थो। अवञ्ञाति अवञ्ञेय्या, अवजानितब्बाति वुत्तं होति। ‘‘वम्भना’’ति वा पाठो, परेहि बाधनीयाति अत्थो। रथकारीति चम्मकारिनो। दुब्भिकाति मित्तदुब्भिका मित्तानं बाधिका। चण्डालीति चण्डालजातिका। कपणाति वनिब्बका अतिविय कारुञ्ञप्पत्ता । कप्पकाति कप्पकजातिका, सब्बत्थ ‘‘होन्ति पुनप्पुन’’न्ति योजना, अपरापरम्पि इमेसु निहीनकुलेसु उप्पज्जन्तीति वुत्तं होति।
४००. तेसु तेस्वेव जायन्तीति यानि यानि अञ्ञानिपि नेसादपुक्कुसकुलादीनि कपणानि अतिविय वम्भनियानि परमदुग्गतानि च, तेसु तेसु एव निहीनकुलेसु मच्छरियमलेन पेतेसु निब्बत्तित्वा ततो चुता निब्बत्तन्ति। तेनाह ‘‘एसा मच्छरिनो गती’’ति।
४०१. एवं अकतपुञ्ञानं सत्तानं गतिं दस्सेत्वा इदानि कतपुञ्ञानं गतिं दस्सेतुं ‘‘पुब्बे च कतकल्याणा’’ति सत्त गाथा वुत्ता। तत्थ सग्गं ते परिपूरेन्तीति ये पुब्बे पुरिमजातियं कतकल्याणा दायका दानपुञ्ञाभिरता विगतमलमच्छेरा, ते अत्तनो रूपसम्पत्तिया चेव परिवारसम्पत्तिया च सग्गं देवलोकं परिपूरेन्ति परिपुण्णं करोन्ति। ओभासेन्ति च नन्दनन्ति न केवलं परिपूरेन्तियेव, अथ खो कप्परुक्खादीनं पभाहि सभावेनेव ओभासमानम्पि नन्दनवनं अत्तनो वत्थाभरणजुतीहि सरीरप्पभाय च अभिभवित्वा चेव ओभासेत्वा च जोतेन्ति।
४०२. कामकामिनोति यथिच्छितेसु कामगुणेसु यथाकामं परिभोगवन्तो। उच्चाकुलेसूति उच्चेसु खत्तियकुलादीसु कुलेसु। सभोगेसूति महाविभवेसु। ततो चुताति ततो देवलोकतो चुता।
४०३. कूटागारे च पासादेति कूटागारे च पासादे च। बीजितङ्गाति बीजियमानदेहा। मोरहत्थेहीति मोरपिञ्छपटिमण्डितबीजनीहत्थेहि। यसस्सिनोति परिवारवन्तो रमन्तीति अधिप्पायो।
४०४. अङ्कतो अङ्कं गच्छन्तीति दारककालेपि ञातीनं धातीनञ्च अङ्कट्ठानतो अङ्कट्ठानमेव गच्छन्ति, न भूमितलन्ति अधिप्पायो। उपतिट्ठन्तीति उपट्ठानं करोन्ति। सुखेसिनोति सुखमिच्छन्ता, ‘‘मा सीतं वा उण्हं वा’’ति अप्पकम्पि दुक्खं परिहरन्ता उपतिट्ठन्तीति अधिप्पायो।
४०५. नयिदं अकतपुञ्ञानन्ति इदं सोकवत्थुअभावतो असोकं रम्मं रमणीयं तिदसानं तावतिंसदेवानं महावनं महाउपवनभूतं नन्दनं नन्दनवनं अकतपुञ्ञानं न होति, तेहि लद्धुं न सक्काति अत्थो।
४०६. इधाति इमस्मिं मनुस्सलोके विसेसतो पुञ्ञं करीयति, तं सन्धायाह। इधाति वा दिट्ठधम्मे। परत्थाति सम्पराये।
४०७. तेसन्ति तेहि यथावुत्तेहि देवेहि। सहब्यकामानन्ति सहभावं इच्छन्तेहि। भोगसमङ्गिनोति भोगेहि समन्नागता, दिब्बेहि पञ्चकामगुणेहि समप्पिता मोदन्तीति अत्थो। सेसं उत्तानत्थमेव।
एवं तेहि पेतेहि साधारणतो अत्तना कतकम्मस्स च गतिया पुञ्ञकम्मस्स च गतिया पवेदिताय संविग्गमनस्स कोळियामच्चपमुखस्स तत्थ सन्निपतितस्स महाजनस्स अज्झासयानुरूपं भगवा वित्थारेन धम्मं देसेसि। देसनापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसीति।
अभिज्जमानपेतवत्थुवण्णना निट्ठिता।

२. साणवासित्थेरपेतवत्थुवण्णना

कुण्डिनागरियो थेरोति इदं सत्थरि वेळुवने विहरन्ते आयस्मतो साणवासित्थेरस्स ञातिपेते आरब्भ वुत्तम्। अतीते किर बाराणसियं कितवस्स नाम रञ्ञो पुत्तो उय्यानकीळं कीळित्वा निवत्तन्तो सुनेत्तं नाम पच्चेकबुद्धं पिण्डाय चरित्वा नगरतो निक्खमन्तं दिस्वा इस्सरियमदमत्तो हुत्वा ‘‘कथञ्हि नाम मय्हं अञ्जलिं अकत्वा अयं मुण्डको गच्छती’’ति पदुट्ठचित्तो हत्थिक्खन्धतो ओतरित्वा ‘‘कच्चि ते पिण्डपातो लद्धो’’ति आलपन्तो हत्थतो पत्तं गहेत्वा पथवियं पातेत्वा भिन्दि। अथ नं सब्बत्थ तादिभावप्पत्तिया निब्बिकारं करुणाविप्फारसोमनस्सनिपातपसन्नचित्तमेव ओलोकेन्तं अट्ठानाघातेन दूसितचित्तो ‘‘किं मं कितवस्स रञ्ञो पुत्तं न जानासि, त्वं ओलोकयन्तो मय्हं किं करिस्ससी’’ति वत्वा अवहसन्तो पक्कामि। पक्कन्तमत्तस्सेव चस्स नरकग्गिदाहपटिभागो बलवसरीरदाहो उप्पज्जि। सो तेन महासन्तापेनाभिभूतकायो अतिबाळ्हं दुक्खवेदनाभितुन्नो कालं कत्वा अवीचीमहानिरये निब्बत्ति।
सो तत्थ दक्खिणपस्सेन वामपस्सेन उत्तानो अवकुज्जोति बहूहि पकारेहि परिवत्तित्वा चतुरासीति वस्ससहस्सानि पच्चित्वा ततो चुतो पेतेसु अपिरिमितकालं खुप्पिपासादिदुक्खं अनुभवित्वा ततो चुतो इमस्मिं बुद्धुप्पादे कुण्डिनगरस्स समीपे केवट्टगामे निब्बत्ति। तस्स जातिस्सरञाणं उप्पज्जि, तेन सो पुब्बे अत्तना अनुभूतपुब्बं दुक्खं अनुस्सरन्तो वयप्पत्तोपि पापभयेन ञातकेहिपि सद्धिं मच्छबन्धनत्थं न गच्छति। तेसु गच्छन्तेसु मच्छे घातेतुं अनिच्छन्तो निलीयति, गतो च जालं भिन्दति, जीवन्ते वा मच्छे गहेत्वा उदके विस्सज्जेति, तस्स तं किरियं अरोचन्ता ञातका गेहतो तं नीहरिंसु। एको पनस्स भाता सिनेहबद्धहदयो अहोसि।
तेन च समयेन आयस्मा आनन्दो कुण्डिनगरं उपनिस्साय साणपब्बते विहरति। अथ सो केवट्टपुत्तो ञातकेहि परिच्चत्तो हुत्वा इतो चितो च परिब्भमन्तो तं पदेसं पत्तो भोजनवेलाय थेरस्स सन्तिकं उपसङ्कमि। थेरो तं पुच्छित्वा भोजनेन अत्थिकभावं ञत्वा तस्स भत्तं दत्वा कतभत्तकिच्चो सब्बं तं पवत्तिं ञत्वा धम्मकथाय पसन्नमानसं ञत्वा ‘‘पब्बजिस्ससि, आवुसो’’ति? ‘‘आम, भन्ते, पब्बजिस्सामी’’ति। थेरो तं पब्बाजेत्वा तेन सद्धिं भगवतो सन्तिकं अगमासि। अथ नं सत्था आह – ‘‘आनन्द, इमं सामणेरं अनुकम्पेय्यासी’’ति। सो च अकतकुसलत्ता अप्पलाभो अहोसि। अथ नं सत्था अनुग्गण्हन्तो भिक्खूनं परिभोगत्थाय पानीयघटानं परिपूरणे नियोजेसि। तं दिस्वा उपासका तस्स बहूनि निच्चभत्तानि पट्ठपेसुम्।
सो अपरेन समयेन लद्धूपसम्पदो अरहत्तं पत्वा थेरो हुत्वा द्वादसहि भिक्खूहि सद्धिं साणपब्बते वसि। तस्स पन ञातका पञ्चसतमत्ता अनुपचितकुसलकम्मा उपचितमच्छेरादिपापधम्मा कालं कत्वा पेतेसु निब्बत्तिंसु। तस्स पन मातापितरो ‘‘एस अम्हेहि पुब्बे गेहतो निक्कड्ढितो’’ति सारज्जमाना तं अनुपसङ्कमित्वा तस्मिं बद्धसिनेहं भातिकं पेसेसुम्। सो थेरस्स गामं पिण्डाय पविट्ठसमये दक्खिणजाणुमण्डलं पथवियं पतिट्ठापेत्वा कतञ्जली अत्तानं दस्सेत्वा ‘‘माता पिता च ते, भन्ते’’तिआदिगाथा अवोच। कुण्डिनागरियो थेरोतिआदयो पन आदितो पञ्च गाथा तासं सम्बन्धदस्सनत्थं धम्मसङ्गाहकेहि ठपिता।
४०८.
‘‘कुण्डिनागरियो थेरो, साणवासिनिवासिको।
पोट्ठपादोति नामेन, समणो भावितिन्द्रियो॥
४०९.
‘‘तस्स माता पिता भाता, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता॥
४१०.
‘‘ते दुग्गता सूचिकट्टा, किलन्ता नग्गिनो किसा।
उत्तसन्ता महत्तासा, न दस्सेन्ति कुरूरिनो॥
४११.
‘‘तस्स भाता वितरित्वा, नग्गो एकपथेकको।
चतुकुण्डिको भवित्वान, थेरस्स दस्सयीतुमं॥
४१२.
‘‘थेरो चामनसिकत्वा, तुण्हीभूतो अतिक्कमि।
सो च विञ्ञापयी थेरं, ‘भाता पेतगतो अहं’॥
४१३.
‘‘माता पिता च ते भन्ते, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता॥
४१४.
‘‘तेन दुग्गता सूचिकट्टा, किलन्ता नग्गिनो किसा।
उत्तसन्ता महत्तासा, न दस्सेन्ति कुरूरिनो॥
४१५.
‘‘अनुकम्पस्सु कारुणिको, दत्वा अन्वादिसाहि नो।
तव दिन्नेन दानेन, यापेस्सन्ति कुरूरिनो’’ति॥
४०८-९. तत्थ कुण्डिनागरियो थेरोति एवंनामके नगरे जातसंवड्ढत्थेरो, ‘‘कुण्डिकनगरो थेरो’’तिपि पाठो, सो एवत्थो। साणवासिनिवासिकोति साणपब्बतवासी। पोट्ठपादोति नामेनाति नामेन पोट्ठपादो नाम। समणोति समितपापो। भावितिन्द्रियोति अरियमग्गभावनाय भावितसद्धादिइन्द्रियो, अरहाति अत्थो। तस्साति तस्स साणवासित्थेरस्स। दुग्गताति दुग्गतिगता।
४१०. सूचिकट्टाति पूतिना लूखगत्ता अट्टका, सूचिकाति लद्धनामाय खुप्पिपासाय अट्टा पीळिता। ‘‘सूचिकण्ठा’’ति केचि पठन्ति, सूचिछिद्दसदिसमुखद्वाराति अत्थो। किलन्ताति किलन्तकायचित्ता। नग्गिनोति नग्गरूपा निच्चोळा। किसाति अट्ठित्तचमत्तसरीरताय किसदेहा। उत्तसन्ताति ‘‘अयं समणो अम्हाकं पुत्तो’’ति ओत्तप्पेन उत्रासं आपज्जन्ता । महत्तासाति अत्तना पुब्बे कतकम्मं पटिच्च सञ्जातमहाभया। न दस्सेन्तीति अत्तानं न दस्सेन्ति, सम्मुखीभावं न गच्छन्ति। कुरूरिनोति दारुणकम्मन्ता।
४११. तस्स भाताति साणवासित्थेरस्स भाता। वितरित्वाति वितिण्णो हुत्वा, ओत्तप्पसन्तासभयाति अत्थो। वितुरित्वाति वा पाठो, तुरितो हुत्वा, तरमानरूपो हुत्वाति वुत्तं होति। एकपथेति एकपदिकमग्गे। एककोति एकिको अदुतियो। चतुकुण्डिको भवित्वानाति चतूहि अङ्गेहि कुण्डेति अत्तभावं पवत्तेतीति चतुकुण्डिको, द्वीहि जाणूहि द्वीहि हत्थेहि गच्छन्तो तिट्ठन्तो च, एवंभूतो हुत्वाति अत्थो। सो हि एवं पुरतो कोपीनपटिच्छादना होतीति तथा अकासि। थेरस्स दस्सयीतुमन्ति थेरस्स अत्तानं उद्दिसयि दस्सेसि।
४१२. अमनसिकत्वाति ‘‘अयं नाम एसो’’ति एवं मनसि अकरित्वा अनावज्जेत्वा। सो चाति सो पेतो। भाता पेतगतो अहन्ति ‘‘अहं अतीतत्तभावे भाता, इदानि पेतभूतो इधागतो’’ति वत्वा विञ्ञापयि थेरन्ति योजना।
४१३-५. यथा पन विञ्ञापयि, तं दस्सेतुं ‘‘माता पिता चा’’तिआदिना तिस्सो गाथा वुत्ता। तत्थ माता पिता च तेति तव माता च पिता च। अनुकम्पस्सूति अनुग्गण्ह अनुदयं करोहि। अन्वादिसाहीति आदिस। नोति अम्हाकम्। तव दिन्नेनाति तया दिन्नेन।
तं सुत्वा थेरो यथा पटिपज्जि, तं दस्सेतुं –
४१६.
‘‘थेरो चरित्वा पिण्डाय, भिक्खू अञ्ञे च द्वादस।
एकज्झं सन्निपतिंसु, भत्तविस्सग्गकारणा॥
४१७.
‘‘थेरो सब्बेव ते आह, यथालद्धं ददाथ मे।
सङ्घभत्तं करिस्सामि, अनुकम्पाय ञातिनं॥
४१८.
‘‘निय्यादयिंसु थेरस्स, थेरो सङ्घं निमन्तयि।
दत्वा अन्वादिसि थेरो, मातु पितु च भातुनो।
‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’॥
४१९.
‘‘समनन्तरानुद्दिट्ठे, भोजनं उदपज्जथ।
सुचिं पणीतं सम्पन्नं, अनेकरसब्यञ्जनं॥
४२०.
‘‘ततो उद्दस्सयी भाता, वण्णवा बलवा सुखी।
पहूतं भोजनं भन्ते, पस्स नग्गाम्हसे मयम्।
तथा भन्ते परक्कम, यथा वत्थं लभामसे॥
४२१.
‘‘थेरो सङ्कारकूटम्हा, उच्चिनित्वान नन्तके।
पिलोतिकं पटं कत्वा, सङ्घे चातुद्दिसे अदा॥
४२२.
‘‘दत्वा अन्वादिसी थेरो, मातु पितु च भातुनो।
‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’॥
४२३.
‘‘समनन्तरानुद्दिट्ठे, वत्थानि उदपज्जिसुम्।
ततो सुवत्थवसनो, थेरस्स दस्सयीतुमं॥
४२४.
‘‘यावता नन्दराजस्स, विजितस्मिं पटिच्छदा।
ततो बहुतरा भन्ते, वत्थानच्छादनानि नो॥
४२५.
‘‘कोसेय्यकम्बलीयानि, खोमकप्पासिकानि च।
विपुला च महग्घा च, तेपाकासेवलम्बरे॥
४२६.
‘‘ते मयं परिदहाम, यं यञ्हि मनसो पियम्।
तथा भन्ते परक्कम, यथा गेहं लभामसे॥
४२७.
‘‘थेरो पण्णकुटिं कत्वा, सङ्घे चातुद्दिसे अदा।
दत्वा च अन्वादिसी थेरो, मातु पितु च भातुनो।
‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’॥
४२८.
‘‘समनन्तरानुद्दिट्ठे, घरानि उदपज्जिसुम्।
कूटागारनिवेसना, विभत्ता भागसो मिता॥
४२९.
‘‘न मनुस्सेसु ईदिसा, यादिसा नो घरा इध।
अपि दिब्बेसु यादिसा, तादिसा नो घरा इध॥
४३०.
‘‘दद्दल्लमाना आभेन्ति, समन्ता चतुरो दिसा।
तथा भन्ते परक्कम, यथा पानीयं लभामसे॥
४३१.
‘‘थेरो करणं पूरेत्वा, सङ्घे चातुद्दिसे अदा।
दत्वा अन्वादिसी थेरो, मातु पितु च भातुनो।
‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’॥
४३२.
‘‘समनन्तरानुद्दिट्ठे, पानीयं उदपज्जथ।
गम्भीरा चतुरस्सा च, पोक्खरञ्ञो सुनिम्मिता॥
४३३.
‘‘सीतोदिका सुप्पतित्था, सीता अप्पटिगन्धिया।
पदुमुप्पलसञ्छन्ना, वारिकिञ्जक्खपूरिता॥
४३४.
‘‘तत्थ न्हत्वा पिवित्वा च, थेरस्स पटिदस्सयुम्।
पहूतं पानीयं भन्ते, पादा दुक्खा फलन्ति नो॥
४३५.
‘‘आहिण्डमाना खञ्जाम, सक्खरे कुसकण्टके।
तथा भन्ते परक्कम, यथा यानं लभामसे॥
४३६.
‘‘थेरो सिपाटिकं लद्धा, सङ्घे चातुद्दिसे अदा।
दत्वा अन्वादिसी थेरो, मातु पितु च भातुनो।
‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’॥
४३७.
‘‘समनन्तरानुद्दिट्ठे , पेता रथेन मागमुम्।
अनुकम्पितम्ह भदन्ते, भत्तेनच्छादनेन च॥
४३८.
‘‘घरेन पानीयदानेन, यानदानेन चूभयम्।
मुनिं कारुणिकं लोके, भन्ते वन्दितुमागता’’ति॥ – गाथायो आहंसु।
४१६-७. तत्थ थेरो चरित्वा पिण्डायाति थेरो पिण्डापातचारिकाय चरित्वा। भिक्खू अञ्ञे च द्वादसाति थेरेन सह वसन्ता अञ्ञे च द्वादस भिक्खू एकज्झं एकतो सन्निपतिंसु। कस्माति चे? भत्तविस्सग्गकारणाति भत्तकिच्चकारणा भुञ्जननिमित्तम्। तेति ते भिक्खू। यथालद्धन्ति यं यं लद्धम्। ददाथाति देथ।
४१८. निय्यादयिंसूति अदंसु। सङ्घं निमन्तयीति ते एव द्वादस भिक्खू सङ्घुद्देसवसेन तं भत्तं दातुं निमन्तेसि। अन्वादिसीति आदिसि। तत्थ येसं अन्वादिसि, ते दस्सेतुं ‘‘मातु पितु च भातुनो, इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’’ति वुत्तम्।
४१९. समनन्तरानुद्दिट्ठेति उद्दिट्ठसमनन्तरमेव। भोजनं उदपज्जथाति तेसं पेतानं भोजनं उप्पज्जि। कीदिसन्ति आह ‘‘सुचि’’न्तिआदि। तत्थ अनेकरसब्यञ्जनन्ति नानारसेहि ब्यञ्जनेहि युत्तं, अथ वा अनेकरसं अनेकब्यञ्जनञ्च। ततोति भोजनलाभतो पच्छा।
४२०. उद्दस्सयी भाताति भातिकभूतो पेतो थेरस्स अत्तानं दस्सेसि। वण्णवा बलवा सुखीति तेन भोजनलाभेन तावदेव रूपसम्पन्नो बलसम्पन्नो सुखितोव हुत्वा। पहूतं भोजनं, भन्तेति, भन्ते, तव दानानुभावेन पहूतं अनप्पकं भोजनं अम्हेहि लद्धम्। पस्स नग्गाम्हसेति ओलोकेहि, नग्गिका पन अम्ह, तस्मा तथा, भन्ते, परक्कम पयोगं करोहि। यथा वत्थं लभामसेति येन पकारेन यादिसेन पयोगेन सब्बेव मयं वत्थानि लभेय्याम, तथा वायमथाति अत्थो।
४२१. सङ्कारकूटम्हाति तत्थ तत्थ सङ्कारट्ठानतो। उच्चिनित्वानाति गवेसनवसेन गहेत्वा। नन्तकेति छिन्नपरियन्ते छड्डितदुस्सखण्डे । ते पन यस्मा खण्डभूता पिलोतिका नाम होन्ति, ताहि च थेरो चीवरं कत्वा सङ्घस्स अदासि, तस्मा आह ‘‘पिलोतिकं पटं कत्वा, सङ्घे चातुद्दिसे अदा’’ति। तत्थ सङ्घे चातुद्दिसे अदाति चतूहिपि दिसाहि आगतभिक्खुसङ्घस्स अदासि। सम्पदानत्थे हि इदं भुम्मवचनम्।
४२३-४. सुवत्थवसनोति सुन्दरवत्थवसनो। थेरस्स दस्सयीतुमन्ति थेरस्स अत्तानं दस्सयि दस्सेसि, पाकटो अहोसि। पटिच्छादयति एत्थाति पटिच्छदा।
४२८-९. कूटागारनिवेसनाति कूटागारभूता तदञ्ञनिवेसनसङ्खाता च घरा। लिङ्गविपल्लासवसेन हेतं वुत्तम्। विभत्ताति समचतुरस्सआयतवट्टसण्ठानादिवसेन विभत्ता। भागसो मिताति भागेन परिच्छिन्ना। नोति अम्हाकम्। इधाति इमस्मिं पेतलोके। अपि दिब्बेसूति अपीति निपातमत्तं, देवलोकेसूति अत्थो।
४३१. करणन्ति धमकरणम्। पूरेत्वाति उदकस्स पूरेत्वा। वारिकिञ्जक्खपूरिताति तत्थ तत्थ वारिमत्थके पदुमुप्पलादीनं केसरभारेहि सञ्छादितवसेन पूरिता। फलन्तीति पुप्फन्ति, पण्हिकपरियन्तादीसु विदालेन्तीति अत्थो।
४३५-६. आहिण्डमानाति विचरमाना। खञ्जामाति खञ्जनवसेन गच्छाम। सक्खरे कुसकण्टकेति सक्खरवति कुसकण्टकवति च भूमिभागे, सक्खरे कुसकण्टके च अक्कमन्ताति अत्थो। यानन्ति रथवय्हादिकं यंकिञ्चि यानम्। सिपाटिकन्ति एकपटलउपाहनम्।
४३७-८. रथेन मागमुन्ति मकारो पदसन्धिकरो, रथेन आगमंसु। उभयन्ति उभयेन दानेन, यानदानेन चेव भत्तादिचतुपच्चयदानेन च। पानीयदानेन हेत्थ भेसज्जदानम्पि सङ्गहितम्। सेसं हेट्ठा वुत्तनयत्ता उत्तानमेवाति।
थेरो तं पवत्तिं भगवतो आरोचेसि। भगवा तमत्थं अट्ठुप्पत्तिं कत्वा ‘‘यथा इमे एतरहि, एवं त्वम्पि इतो अनन्तरातीते अत्तभावे पेतो हुत्वा महादुक्खं अनुभवी’’ति वत्वा थेरेन याचितो सुत्तपेतवत्थुं कथेत्वा सम्पत्तपरिसाय धम्मं देसेसि। तं सुत्वा महाजनो सञ्जातसंवेगो दानसीलादिपुञ्ञकम्मनिरतो अहोसीति।
साणवासित्थेरपेतवत्थुवण्णना निट्ठिता।

३. रथकारपेतिवत्थुवण्णना

वेळुरियथम्भं रुचिरं पभस्सरन्ति इदं सत्थरि सावत्थियं विहरन्ते अञ्ञतरं पेतिं आरब्भ वुत्तम्। अतीते किर कस्सपस्स भगवतो काले अञ्ञतरा इत्थी सीलाचारसम्पन्ना कल्याणमित्तसन्निस्सयेन सासने अभिप्पसन्ना सुविभत्तविचित्रभित्तिथम्भसोपानभूमितलं अतिविय दस्सनीयं एकं आवासं कत्वा तत्थ भिक्खू निसीदापेत्वा पणीतेन आहारेन परिविसित्वा भिक्खुसङ्घस्स निय्यादेसि। सा अपरेन समयेन कालं कत्वा अञ्ञस्स पापकम्मस्स वसेन हिमवति पब्बतराजे रथकारदहं निस्साय विमानपेती हुत्वा निब्बत्ति। तस्सा सङ्घस्स आवासदानपुञ्ञानुभावेन सब्बरतनमयं उळारं अतिविय समन्ततो पासादिकं मनोहरं रमणीयं पोक्खरणियं नन्दनवनसदिसं उपसोभितं विमानं निब्बत्ति, सयञ्च सुवण्णवण्णा अभिरूपा दस्सनीया पासादिका अहोसि।
सा तत्थ पुरिसेहि विनाव दिब्बसम्पत्तिं अनुभवन्ती विहरति। तस्सा तत्थ दीघरत्तं निप्पुरिसाय वसन्तिया अनभिरति उप्पन्ना। सा उक्कण्ठिता हुत्वा ‘‘अत्थेसो उपायो’’ति चिन्तेत्वा दिब्बानि अम्बपक्कानि नदियं पक्खिपति। सब्बं कण्णमुण्डपेतिवत्थुस्मिं आगतनयेनेव वेदितब्बम्। इध पन बाराणसिवासी एको माणवो गङ्गाय तेसु एकं अम्बफलं दिस्वा तस्स पभवं गवेसन्तो अनुक्कमेन तं ठानं गन्त्वा नदिं दिस्वा तदनुसारेन तस्सा वसनट्ठानं गतो। सा तं दिस्वा अत्तनो वसनट्ठानं नेत्वा पटिसन्थारं करोन्ती निसीदि। सो तस्सा वसनट्ठानसम्पत्तिं दिस्वा पुच्छन्तो –
४३९.
‘‘वेळुरियथम्भं रुचिरं पभस्सरं, विमानमारुय्ह अनेकचित्तम्।
तत्थच्छसि देवि महानुभावे, पथद्धनि पन्नरसेव चन्दो॥
४४०.
‘‘वण्णो च ते कनकस्स सन्निभो, उत्तत्तरूपो भुस दस्सनेय्यो।
पल्लङ्कसेट्ठे अतुले निसिन्ना, एका तुवं नत्थि च तुय्ह सामिको॥
४४१.
‘‘इमा च ते पोक्खरणी समन्ता, पहूतमल्या बहुपुण्डरीका।
सुवण्णचुण्णेहि समन्तमोत्थता, न तत्थ पङ्को पणको च विज्जति॥
४४२.
‘‘हंसा चिमे दस्सनीया मनोरमा, उदकस्मिमनुपरियन्ति सब्बदा।
समय्य वग्गूपनदन्ति सब्बे, बिन्दुस्सरा दुन्दुभीनंव घोसो॥
४४३.
‘‘दद्दल्लमाना यससा यसस्सिनी, नावाय च त्वं अवलम्ब तिट्ठसि।
आळारपम्हे हसिते पियंवदे, सब्बङ्गकल्याणि भुसं विरोचसि॥
४४४.
‘‘इदं विमानं विरजं समे ठितं, उय्यानवन्तं रतिनन्दिवड्ढनम्।
इच्छामहं नारि अनोमदस्सने, तया सह नन्दने इध मोदितु’’न्ति॥ –
इमा गाथा अभासि।
४३९. तत्थ तत्थाति तस्मिं विमाने। अच्छसीति इच्छितिच्छितकाले निसीदसि। देवीति तं आलपति। महानुभावेति महता दिब्बानुभावेन समन्नागते। पथद्धनीति अत्तनो पथभूते अद्धनि, गगनतलमग्गेति अत्थो। पन्नरसेव चन्दोति पुण्णमासियं परिपुण्णमण्डलो चन्दो विय विज्जोतमानाति अत्थो।
४४०. वण्णो च ते कनकस्स सन्निभोति तव वण्णो च उत्तत्तसिङ्गीसुवण्णेन सदिसो अतिविय मनोहरो। तेनाह ‘‘उत्तत्तरूपो भुस दस्सनेय्यो’’ति। अतुलेति महारहे। अतुलेति वा देवताय आलपनं, असदिसरूपेति अत्थो। नत्थि च तुय्ह सामिकोति तुय्हं सामिको च नत्थि।
४४१. पहूतमल्याति कमलकुवलयादिबहुविधकुसुमवतियो । सुवण्णचुण्णेहीति सुवण्णवालुकाहि। समन्तमोत्थताति समन्ततो ओकिण्णा। तत्थाति तासु पोक्खरणीसु। पङ्को पणको चाति कद्दमो वा उदकपिच्छिल्लो वा न विज्जति।
४४२. हंसा चिमे दस्सनीया मनोरमाति इमे हंसा च दस्सनसुखा मनोरमा च। अनुपरियन्तीति अनुविचरन्ति। सब्बदाति सब्बेसु उतूसु। समय्याति सङ्गम्म। वग्गूति मधुरम्। उपनदन्तीति विकूजन्ति। बिन्दुस्सराति अविसटस्सरा सम्पिण्डितस्सरा। दुन्दुभीनंव घोसोति वग्गुबिन्दुस्सरभावेन दुन्दुभीनं विय तव पोक्खरणियं हंसानं घोसोति अत्थो।
४४३. दद्दल्लमानाति अतिविय अभिजलन्ती। यससाति देविद्धिया। नावायाति दोणियम्। पोक्खरणियञ्हि पदुमिनियं सुवण्णनावाय महारहे पल्लङ्के निसीदित्वा उदककीळं कीळन्तिं पेतिं दिस्वा एवमाह। अवलम्बाति अवलम्बित्वा अपस्सेनं अपस्साय। तिट्ठसीति इदं ठानसद्दस्स गतिनिवत्ति अत्थत्ता गतिया पटिक्खेपवचनम्। ‘‘निसज्जसी’’ति वा पाठो, निसीदसिच्चेवस्स अत्थो दट्ठब्बो। आळारपम्हेति वेल्लितदीघनीलपखुमे। हसितेति हसितमहाहसितमुखे। पियंवदेति पियभाणिनी। सब्बङ्गकल्याणीति सब्बेहि अङ्गेहि सुन्दरे, सोभनसब्बङ्गपच्चङ्गीति अत्थो। विरोचसीति विराजेसि।
४४४. विरजन्ति विगतरजं निद्दोसम्। समे ठितन्ति समे भूमिभागे ठितं, चतुरस्ससोभितताय वा समभागे ठितं, समन्तभद्दकन्ति अत्थो। उय्यानवन्तन्ति नन्दनवनसहितम्। रतिनन्दिवड्ढनन्ति रतिञ्च नन्दिञ्च वड्ढेतीति रतिनन्दिवड्ढनं, सुखस्स च पीतिया च संवड्ढनन्ति अत्थो। नारीति तस्सा आलपनम्। अनोमदस्सनेति परिपुण्णअङ्गपच्चङ्गताय अनिन्दितदस्सने। नन्दनेति नन्दनकरे। इधाति नन्दनवने, विमाने वा। मोदितुन्ति अभिरमितुं इच्छामीति योजना।
एवं तेन माणवेन वुत्ते सा विमानपेतिदेवता तस्स पटिवचनं देन्ती –
४४५.
‘‘करोहि कम्मं इध वेदनीयं, चित्तञ्च ते इध निहितं भवतु।
कत्वान कम्मं इध वेदनीयं, एवं ममं लच्छसि कामकामिनि’’न्ति॥ –
गाथमाह। तत्थ करोहि कम्मं इध वेदनीयन्ति इध इमस्मिं दिब्बट्ठाने विपच्चनकं विपाकदायकं कुसलकम्मं करोहि पसवेय्यासि। इध निहितन्ति इधूपनीतं, ‘‘इध निन्न’’न्ति वा पाठो, इमस्मिं ठाने निन्नं पोणं पब्भारं तव चित्तं भवतु होतु। ममन्ति मम्। लच्छसीति लभिस्ससि।
सो माणवो तस्सा विमानपेतिया वचनं सुत्वा ततो मनुस्सपथं गतो तत्थ चित्तं पणिधाय तज्जं पुञ्ञकम्मं कत्वा नचिरस्सेव कालं कत्वा तत्थ निब्बत्ति तस्सा पेतिया सहब्यतम्। तमत्थं पकासेन्ता सङ्गीतिकारा –
४४६.
‘‘साधूति सो तस्सा पटिस्सुणित्वा,
अकासि कम्मं तहिं वेदनीयम्।
कत्वान कम्मं तहिं वेदनीयं,
उपपज्जि सो माणवो तस्सा सहब्यत’’न्ति॥ –
ओसानगाथमाहंसु। तत्थ साधूति सम्पटिच्छने निपातो। तस्साति तस्सा विमानपेतिया। पटिस्सुणित्वाति तस्सा वचनं सम्पटिच्छित्वा। तहिं वेदनीयन्ति तस्मिं विमाने ताय सद्धिं वेदितब्बसुखविपाकं कुसलकम्मम्। सहब्यतन्ति सहभावम्। सो माणवो तस्सा सहब्यतं उपपज्जीति योजना। सेसं उत्तानमेव।
एवं तेसु तत्थ चिरकालं दिब्बसम्पत्तिं अनुभवन्तेसु पुरिसो कम्मस्स परिक्खयेन कालमकासि, इत्थी पन अत्तनो पुञ्ञकम्मस्स खेत्तङ्गतभावेन एकं बुद्धन्तरं तत्थ परिपुण्णं कत्वा वसि। अथ अम्हाकं भगवति लोके उप्पज्जित्वा पवत्तितवरधम्मचक्के अनुक्कमेन जेतवने विहरन्ते आयस्मा महामोग्गल्लानो एकदिवसं पब्बतचारिकं चरमानो तं विमानञ्च विमानपेतिञ्च दिस्वा ‘‘वेळुरियथम्भं रुचिरं पभस्सर’’न्तिआदिकाहि गाथाहि पुच्छि। सा चस्स आदितो पट्ठाय सब्बं अत्तनो पवत्तिं आरोचेसि। तं सुत्वा थेरो सावत्थिं आगन्त्वा भगवतो आरोचेसि। भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि। तं सुत्वा महाजनो दानादिपुञ्ञधम्मनिरतो अहोसीति।
रथकारपेतिवत्थुवण्णना निट्ठिता।

४. भुसपेतवत्थुवण्णना

भुसानि एको सालिं पुनापरोति इदं सत्थरि सावत्थियं विहरन्ते चत्तारो पेते आरब्भ वुत्तम्। सावत्थिया किर अविदूरे अञ्ञतरस्मिं गामके एको कूटवाणिजो कूटमानादीहि जीविकं कप्पेसि। सो सालिपलापे गहेत्वा तम्बमत्तिकाय परिभावेत्वा गरुतरे कत्वा रत्तसालिहि सद्धिं मिस्सेत्वा विक्किणि। तस्स पुत्तो ‘‘घरं आगतानं मम मित्तसुहज्जानं सम्मानं न करोती’’ति कुपितो युगचम्मं गहेत्वा मातुसीसे पहारमदासि। तस्स सुणिसा सब्बेसं अत्थाय ठपितमंसं चोरिकाय खादित्वा पुन तेहि अनुयुञ्जियमाना ‘‘सचे मया तं मंसं खादितं, भवे भवे अत्तनो पिट्ठिमंसं कन्तित्वा खादेय्य’’न्ति सपथमकासि। भरिया पनस्स किञ्चिदेव उपकरणं याचन्तानं ‘‘नत्थी’’ति वत्वा तेहि निप्पीळियमाना ‘‘सचे सन्तं नत्थीति वदामि, जातजातट्ठाने गूथभक्खा भवेय्य’’न्ति मुसावादेन सपथमकासि।
ते चत्तारोपि जना अपरेन समयेन कालं कत्वा विञ्झाटवियं पेता हुत्वा निब्बत्तिंसु। तत्थ कूटवाणिजो कम्मफलेन पज्जलन्तं भुसं उभोहि हत्थेहि गहेत्वा अत्तनो मत्थके आकिरित्वा महादुक्खं अनुभवति, तस्स पुत्तो अयोमयेहि मुग्गरेहि सयमेव अत्तनो सीसं भिन्दित्वा अनप्पकं दुक्खं पच्चनुभोति। तस्स सुणिसा कम्मफलेन सुनिसितेहि अतिविय विपुलायतेहि नखेहि अत्तनो पिट्ठिमंसानि कन्तित्वा खादन्ती अपरिमितं दुक्खं अनुभवति, तस्स भरियाय सुगन्धं सुविसुद्धं अपगतकाळकं सालिभत्तं उपनीतमत्तमेव नानाविधकिमिकुलाकुलं परमदुग्गन्धजेगुच्छं गूथं सम्पज्जति, तं सा उभोहि हत्थेहि परिग्गहेत्वा भुञ्जन्ती महादुक्खं पटिसंवेदेति।
एवं तेसु चतूसु जनेसु पेतेसु निब्बत्तित्वा महादुक्खं अनुभवन्तेसु आयस्मा महामोग्गलानो पब्बतचारिकं चरन्तो एकदिवसं तं ठानं गतो। ते पेते दिस्वा –
४४७.
‘‘भुसानि एको सालिं पुनापरो, अयञ्च नारी सकमंसलोहितम्।
तुवञ्च गूथं असुचिं अकन्तं, परिभुञ्जसि किस्स अयं विपाको’’ति॥ –
इमाय गाथाय तेहि कतकम्मं पुच्छि। तत्थ भुसानीति पलापानि। एकोति एकको। सालिन्ति सालिनो। सामिअत्थे हेतं उपयोगवचनं, सालिनो पलापानि पज्जलन्तानि अत्तनो सीसे अवकिरतीति अधिप्पायो। पुनापरोति पुन अपरो। यो हि सो मातुसीसं पहरि, सो अयोमुग्गरेहि अत्तनो सीसं पहरित्वा सीसभेदं पापुणाति, तं सन्धाय वदति। सकमंसलोहितन्ति अत्तनो पिट्ठिमंसं लोहितञ्च परिभुञ्जतीति योजना। अकन्तन्ति अमनापं जेगुच्छम्। किस्स अयं विपाकोति कतमस्स पापकम्मस्स इदं फलं, यं इदानि तुम्हेहि पच्चनुभवीयतीति अत्थो।
एवं थेरेन तेहि कतकम्मे पुच्छिते कूटवाणिजस्स भरिया सब्बेहि तेहि कतकम्मं आचिक्खन्ती –
४४८.
‘‘अयं पुरे मातरं हिंसति, अयं पन कूटवाणिजो।
अयं मंसानि खादित्वा, मुसावादेन वञ्चेति॥
४४९.
‘‘अहं मनुस्सेसु मनुस्सभूता, अगारिनी सब्बकुलस्स इस्सरा।
सन्तेसु परिगुहामि, मा च किञ्चि इतो अदं॥
४५०.
‘‘मुसावादेन छादेमि, नत्थि एतं मम गेहे।
सचे सन्तं निगुहामि, गूथो मे होतु भोजनं॥
४५१.
‘‘तस्स कम्मस्स विपाकेन, मुसावादस्स चूभयम्।
सुगन्धं सालिनो भत्तं, गूथं मे परिवत्तति॥
४५२.
‘‘अवञ्झानि च कम्मानि, न हि कम्मं विनस्सति।
दुग्गन्धं किमिनं मीळ्हं, भुञ्जामि च पिवामि चा’’ति॥ – गाथा अभासि।
४४८. तत्थ अयन्ति पुत्तं दस्सेन्ति वदति। हिंसतीति थामेन परिबाधेति, मुग्गरेन पहरतीति अत्थो। कूटवाणिजोति खलवाणिजो, वञ्चनाय वणिज्जकारकोति अत्थो । मंसानि खादित्वाति परेहि साधारणमंसं खादित्वा ‘‘न खादामी’’ति मुसावादेन ते वञ्चेति।
४४९-५०. अगारिनीति गेहसामिनी। सन्तेसूति विज्जमानेस्वेव परेहि याचितउपकरणेसु। परिगुहामीति पटिच्छादेसिम्। कालविपल्लासेन हेतं वुत्तम्। मा च किञ्चि इतो अदन्ति इतो मम सन्तकतो किञ्चिमत्तम्पि अत्थिकस्स परस्स न अदासिम्। छादेमिति ‘‘नत्थि एतं मम गेहे’’ति मुसावादेन छादेसिम्।
४५१-२. गूथं मे परिवत्ततीति सुगन्धं सालिभत्तं मय्हं कम्मवसेन गूथभावेन परिवत्तति परिणमति। अवञ्झानीति अमोघानि अनिप्फलानि। न हि कम्मं विनस्सतीति यथूपचितं कम्मं फलं अदत्वा न हि विनस्सति। किमिनन्ति किमिवन्तं सञ्जातकिमिकुलम्। मीळ्हन्ति गूथम्। सेसं हेट्ठा वुत्तनयत्ता उत्तानमेव।
एवं थेरो तस्सा पेतिया वचनं सुत्वा तं पवत्तिं भगवतो आरोचेसि। भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि। सा देसना महाजनस्स सात्थिका अहोसीति।
भुसपेतवत्थुवण्णना निट्ठिता।

५. कुमारपेतवत्थुवण्णना

अच्छेररूपं सुगतस्स ञाणन्ति इदं कुमारपेतवत्थु। तस्स का उप्पत्ति? सावत्थियं किर बहू उपासका धम्मगणा हुत्वा नगरे महन्तं मण्डपं कारेत्वा तं नानावण्णेहि वत्थेहि अलङ्करित्वा कालस्सेव सत्थारं भिक्खुसङ्घञ्च निमन्तेत्वा महारहवरपच्चत्थरणत्थतेसु आसनेसु बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा गन्धपुप्फादीहि पूजेत्वा महादानं पवत्तेन्ति। तं दिस्वा अञ्ञतरो मच्छेरमलपरियुट्ठितचित्तो पुरिसो तं सक्कारं असहमानो एवमाह – ‘‘वरमेतं सब्बं सङ्कारकूटे छड्डितं, न त्वेव इमेसं मुण्डकानं दिन्न’’न्ति। तं सुत्वा उपासका संविग्गमानसा ‘‘भारियं वत इमिना पुरिसेन पापं पसुतं, येन एवं बुद्धप्पमुखे भिक्खुसङ्घे अपरद्ध’’न्ति तमत्थं तस्स मातुया आरोचेत्वा ‘‘गच्छ, त्वं ससावकसङ्घं भगवन्तं खमापेही’’ति आहंसु। सा ‘‘साधू’’ति पटिस्सुणित्वा पुत्तं सन्तज्जेन्ती सञ्ञापेत्वा भगवन्तं भिक्खुसङ्घञ्च उपसङ्कमित्वा पुत्तेन कतअच्चयं देसेन्ती खमापेत्वा भगवतो भिक्खुसङ्घस्स च सत्ताहं यागुदानेन पूजं अकासि। तस्सा पुत्तो नचिरस्सेव कालं कत्वा किलिट्ठकम्मूपजीविनिया गणिकाय कुच्छियं निब्बत्ति। सा च नं जातमत्तंयेव ‘‘दारको’’ति ञत्वा सुसाने छड्डापेसि। सो तत्थ अत्तनो पुञ्ञबलेनेव गहितारक्खो केनचि अनुपद्दुतो मातु-अङ्के विय सुखं सुपि। देवता तस्स आरक्खं गण्हिंसूति च वदन्ति।
अथ भगवा पच्चूससमये महाकरुणासमापत्तितो वुट्ठाय बुद्धचक्खुना लोकं वोलोकेन्तो तं दारकं सिवथिकाय छड्डितं दिस्वा सूरियुग्गमनवेलाय सिवथिकं अगमासि। ‘‘सत्था इधागतो, कारणेनेत्थ भवितब्ब’’न्ति महाजनो सन्निपति। भगवा सन्निपतितपरिसाय ‘‘नायं दारको ओञ्ञातब्बो, यदिपि इदानि सुसाने छड्डितो अनाथो ठितो, आयतिं पन दिट्ठेव धम्मे अभिसम्परायञ्च उळारसम्पत्तिं पटिलभिस्सती’’ति वत्वा तेहि मनुस्सेहि ‘‘किं नु खो, भन्ते, इमिना पुरिमजातियं कतं कम्म’’न्ति पुट्ठो –
‘‘बुद्धपमुखस्स भिक्खुसङ्घस्स, पूजं अकासि जनता उळारम्।
तत्रस्स चित्तस्सहु अञ्ञथत्तं, वाचं अभासि फरुसं असब्भ’’न्ति॥ –
आदिना नयेन दारकेन कतकम्मं आयतिं पत्तब्बं सम्पत्तिञ्च पकासेत्वा सन्निपतिताय परिसाय अज्झासयानुरूपं धम्मं कथेत्वा उपरि सामुक्कंसिकं धम्मदेसनं अकासि। सच्चपरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि, तञ्च दारकं असीतिकोटिविभवो एको कुटुम्बिको भगवतो सम्मुखाव ‘‘मय्हं पुत्तो’’ति अग्गहेसि। भगवा ‘‘एत्तकेन अयं दारको रक्खितो, महाजनस्स च अनुग्गहो कतो’’ति विहारं अगमासि।
सो अपरेन समयेन तस्मिं कुटुम्बिके कालकते तेन निय्यादितं धनं पटिपज्जित्वा कुटुम्बं सण्ठपेन्तो तस्मिं नगरेयेव महाविभवो गहपति हुत्वा दानादिनिरतो अहोसि। अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘अहो नून सत्था सत्तेसु अनुकम्पको, सोपि नाम दारको तदा अनाथो ठितो एतरहि महतिं सम्पत्तिं पच्चनुभवति, उळारानि च पुञ्ञानि करोती’’ति। तं सुत्वा सत्था ‘‘न, भिक्खवे, तस्स एत्तकाव सम्पत्ति, अथ खो आयुपरियोसाने तावतिंसभवने सक्कस्स देवरञ्ञो पुत्तो हुत्वा निब्बत्तिस्सति, महतिं दिब्बसम्पत्तिञ्च पटिलभिस्सती’’ति ब्याकासि। तं सुत्वा भिक्खू च महाजनो च ‘‘इदं किर कारणं दिस्वा दीघदस्सी भगवा जातमत्तस्सेवस्स आमकसुसाने छड्डितस्स तत्थ गन्त्वा सङ्गहं अकासी’’ति सत्थु ञाणविसेसं थोमेत्वा तस्मिं अत्तभावे तस्स पवत्तिं कथेसुम्। तमत्थं दीपेन्ता सङ्गीतिकारा –
४५३.
‘‘अच्छेररूपं सुगतस्स ञाणं, सत्था यथा पुग्गलं ब्याकासि।
उस्सन्नपुञ्ञापि भवन्ति हेके, परित्तपुञ्ञापि भवन्ति हेके॥
४५४.
‘‘अयं कुमारो सीवथिकाय छड्डितो, अङ्गुट्ठस्नेहेन यापेति रत्तिम्।
न यक्खभूता न सरीसपा वा, विहेठयेय्युं कतपुञ्ञं कुमारं॥
४५५.
‘‘सुनखापिमस्स पलिहिंसु पादे, धङ्का सिङ्गाला परिवत्तयन्ति।
गब्भासयं पक्खिगणा हरन्ति, काका पन अक्खिमलं हरन्ति॥
४५६.
‘‘नयिमस्स रक्खं विदहिंसु केचि, न ओसधं सासपधूपनं वा।
नक्खत्तयोगम्पि न अग्गहेसुं, न सब्बधञ्ञानिपि आकिरिंसु॥
४५७.
‘‘एतादिसं उत्तमकिच्छपत्तं, रत्ताभतं सीवथिकाय छड्डितम्।
नोनीतपिण्डंव पवेधमानं, ससंसयं जीवितसावसेसं॥
४५८.
‘‘तमद्दसा देवमनुस्सपूजितो, दिस्वा च तं ब्याकरि भूरिपञ्ञो।
‘अयं कुमारो नगरस्सिमस्स, अग्गकुलिको भविस्सति भोगतो च’॥
४५९.
‘‘किस्स वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको।
एतादिसं ब्यसनं पापुणित्वा, तं तादिसं पच्चनुभोस्सतिद्धि’’न्ति॥ –
छ गाथा अवोचुम्।
४५३. तत्थ अच्छेररूपन्ति अच्छरियसभावम्। सुगतस्स ञाणन्ति अञ्ञेहि असाधारणं सम्मासम्बुद्धस्स ञाणं, आसयानुसयञाणादिसब्बञ्ञुतञ्ञाणमेव सन्धाय वुत्तम्। तयिदं अञ्ञेसं अविसयभूतं कथं ञाणन्ति आह ‘‘सत्था यथा पुग्गलं ब्याकासी’’ति। तेन सत्थु देसनाय एव ञाणस्स अच्छरियभावो विञ्ञायतीति दस्सेति।
इदानि ब्याकरणं दस्सेन्तो ‘‘उस्सन्नपुञ्ञापि भवन्ति हेके, परित्तपुञ्ञापि भवन्ति हेके’’ति आह। तस्सत्थो – उस्सन्नकुसलधम्मापि इधेकच्चे पुग्गला लद्धपच्चयस्स अपुञ्ञस्स वसेन जातिआदिना निहीना भवन्ति, परित्तपुञ्ञापि अप्पतरपुञ्ञधम्मापि एके सत्ता खेत्तसम्पत्तिआदिना तस्स पुञ्ञस्स महाजुतिकताय उळारा भवन्तीति।
४५४. सीवथिकायाति सुसाने। अङ्गुट्ठस्नेहेनाति अङ्गुट्ठतो पवत्तस्नेहेन, देवताय अङ्गुट्ठतो पग्घरितखीरेनाति अत्थो। न यक्खभूता न सरीसपा वाति पिसाचभूता वा यक्खभूता वा सरीसपा वा ये केचि सरन्ता गच्छन्ता वा न विहेठयेय्युं न बाधेय्युम्।
४५५. पलिहिंसु पादेति अत्तनो जिव्हाय पादे लिहिसुम्। धङ्काति काका। परिवत्तयन्तीति ‘‘मा नं कुमारं केचि विहेठेय्यु’’न्ति रक्खन्ता निरोगभावजाननत्थं अपरापरं परिवत्तन्ति। गब्भासयन्ति गब्भमलम्। पक्खिगणाति गिज्झकुललादयो सकुणगणा। हरन्तीति अपनेन्ति। अक्खिमलन्ति अक्खिगूथम्।
४५६. केचीति केचि मनुस्सा, अमनुस्सा पन रक्खं संविदहिंसु। ओसधन्ति तदा आयतिञ्च आरोग्यावहं अगदम्। सासपधूपनं वाति यं जातस्स दारकस्स रक्खणत्थं सासपेन धूपनं करोन्ति, तम्पि तस्स करोन्ता नाहेसुन्ति दीपेन्ति। नक्खत्तयोगम्पि न अग्गहेसुन्ति नक्खत्तयुत्तम्पि न गण्हिंसु। ‘‘असुकम्हि नक्खत्ते तिथिम्हि मुहुत्ते अयं जातो’’ति एवं जातकम्मम्पिस्स न केचि अकंसूति अत्थो। न सब्बधञ्ञानिपि आकिरिंसूति मङ्गलं करोन्ता अगदवसेन यं सासपतेलमिस्सितं सालिआदिधञ्ञं आकिरन्ति, तम्पिस्स नाकंसूति अत्थो।
४५७. एतादिसन्ति एवरूपम्। उत्तमकिच्छपत्तन्ति परमकिच्छं आपन्नं अतिविय दुक्खप्पत्तम्। रत्ताभतन्ति रत्तियं आभतम्। नोनीतपिण्डं वियाति नवनीतपिण्डसदिसं, मंसपेसिमत्तता एवं वुत्तम्। पवेधमानन्ति दुब्बलभावेन पकम्पमानम्। ससंसयन्ति ‘‘जीवति नु खो न नु खो जीवती’’ति संसयितताय संसयवन्तम्। जीवितसावसेसन्ति जीवितट्ठितिया हेतुभूतानं साधनानं अभावेन केवलं जीवितमत्तावसेसकम्।
४५८. अग्गकुलिको भविस्सति भोगतो चाति भोगनिमित्तं भोगस्स वसेन अग्गकुलिको सेट्ठकुलिको भविस्सतीति अत्थो।
४५९. ‘‘किस्स वत’’न्ति अयं गाथा सत्थु सन्तिके ठितेहि उपासकेहि तेन कतकम्मस्स पुच्छावसेन वुत्ता। सा च खो सिवथिकाय सन्निपतितेहीति वेदितब्बा। तत्थ किस्साति किं अस्स। वतन्ति वतसमादानम्। पुन किस्साति कीदिसस्स सुचिण्णस्स वतस्स ब्रह्मचरियस्स चाति विभत्तिं विपरिणामेत्वा योजना। एतादिसन्ति गणिकाय कुच्छिया निब्बत्तनं, सुसाने छड्डनन्ति एवरूपम्। ब्यसनन्ति अनत्थम्। तादिसन्ति तथारूपं, ‘‘अङ्गुट्ठस्नेहेन यापेति रत्ति’’न्तिआदिना, ‘‘अयं कुमारो नगरस्सिमस्स अग्गकुलिको भविस्सती’’तिआदिना च वुत्तप्पकारन्ति अत्थो। इद्धिन्ति देविद्धिं, दिब्बसम्पत्तिन्ति वुत्तं होति।
इदानि तेहि उपासकेहि पुट्ठो भगवा यथा तदा ब्याकासि, तं दस्सेन्ता सङ्गीतिकारा –
४६०.
‘‘बुद्धपमुखस्स भिक्खुसङ्घस्स, पूजं अकासि जनता उळारम्।
तत्रस्स चित्तस्सहु अञ्ञथत्तं, वाचं अभासि फरुसं असब्भं॥
४६१.
‘‘सो तं वितक्कं पविनोदयित्वा, पीतिं पसादं पटिलद्धा पच्छा।
तथागतं जेतवने वसन्तं, यागुया उपट्ठासि सत्तरत्तं॥
४६२.
‘‘तस्स वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको।
एतादिसं ब्यसनं पापुणित्वा, तं तादिसं पच्चनुभोस्सतिद्धिं॥
४६३.
‘‘ठत्वान सो वस्ससतं इधेव, सब्बेहि कामेहि समङ्गिभूतो।
कायस्स भेदा अभिसम्परायं, सहब्यतं गच्छति वासवस्सा’’ति॥ –
चतस्सो गाथा अवोचुम्।
४६०. तत्थ जनताति जनसमूहो, उपासकगणोति अधिप्पायो। तत्राति तस्सं पूजायम्। अस्साति तस्स दारकस्स। चित्तस्सहु अञ्ञथत्तन्ति पुरिमभवस्मिं चित्तस्स अञ्ञथाभावो अनादरो अगारवो अपच्चयो अहोसि। असब्भन्ति साधुसभाय सावेतुं अयुत्तं फरुसं वाचं अभासि।
४६१. सोति सो अयम्। तं वितक्कन्ति तं पापकं वितक्कम्। पविनोदयित्वाति मातरा कताय सञ्ञत्तिया वूपसमेत्वा। पीतिं पसादं पटिलद्धाति पीतिं पसादञ्च पटिलभित्वा उप्पादेत्वा। यागुया उपट्ठासीति यागुदानेन उपट्ठहि। सत्तरत्तन्ति सत्तदिवसम्।
४६२. तस्स वतं तं पन ब्रह्मचरियन्ति तं मया हेट्ठा वुत्तप्पकारं अत्तनो चित्तस्स पसादनं दानञ्च इमस्स पुग्गलस्स वतं तं ब्रह्मचरियञ्च, अञ्ञं किञ्चि नत्थीति अत्थो।
४६३. ठत्वानाति याव आयुपरियोसाना इधेव मनुस्सलोके ठत्वा। अभिसम्परायन्ति पुनब्भवे। सहब्यतं गच्छति वासवस्साति सक्कस्स देवानमिन्दस्स पुत्तभावेन सहभावं गमिस्सति। अनागतत्थे हि इदं पच्चुप्पन्नकालवचनम्। सेसं सब्बत्थ उत्तानमेवाति।
कुमारपेतवत्थुवण्णना निट्ठिता।

६. सेरिणीपेतिवत्थुवण्णना

नग्गा दुब्बण्णरूपासीति इदं सत्थरि जेतवने विहरन्ते सेरिणीपेतिं आरब्भ वुत्तम्। कुरुरट्ठे किर हत्थिनिपुरे सेरिणी नाम एका रूपूपजीविनी अहोसि। तत्थ च उपोसथकरणत्थाय ततो ततो भिक्खू सन्निपतिंसु। पुन महाभिक्खुसन्निपातो अहोसि। तं दिस्वा मनुस्सा तिलतण्डुलादिं सप्पिनवनीतमधुआदिञ्च बहुं दानूपकरणं सज्जेत्वा महादानं पवत्तेसुम्। तेन च समयेन सा गणिका अस्सद्धा अप्पसन्ना मच्छेरमलपरियुट्ठितचित्ता तेहि मनुस्सेहि ‘‘एहि ताव इदं दानं अनुमोदाही’’ति उस्साहितापि ‘‘किं तेन मुण्डकानं समणानं दिन्नेना’’ति अप्पसादमेव नेसं सम्पवेदेसि, कुतो अप्पमत्तकस्स परिच्चागो।
सा अपरेन समयेन कालं कत्वा अञ्ञतरस्स पच्चन्तनगरस्स परिखापिट्ठे पेती हुत्वा निब्बत्ति। अथ हत्थिनिपुरवासी अञ्ञतरो उपासको वणिज्जाय तं नगरं गन्त्वा रत्तिया पच्चूससमये परिखापिट्ठं गतो तादिसेन पयोजनेन। सा तत्थ तं दिस्वा सञ्जानित्वा नग्गा अट्ठित्तचमत्तावसेससरीरा अतिविय बीभच्छदस्सना अविदूरे ठत्वा अत्तानं दस्सेसि। सो तं दिस्वा –
४६४.
‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता।
उप्फासुलिके किसिके, का नु त्वं इध तिट्ठसी’’ति॥ –
गाथाय पुच्छि। सापिस्स –
४६५.
‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति॥ –
गाथाय अत्तानं पकासेसि। पुन तेन –
४६६.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्सकम्मविपाकेन, पेतलोकं इतो गता’’ति॥ –
गाथाय कतकम्मं पुच्छिता –
४६७.
‘‘अनावटेसु तित्थेसु, विचिनिं अड्ढमासकम्।
सन्तेसु देय्यधम्मेसु, दीपं नाकासिमत्तनो॥
४६८.
‘‘नदिं उपेमि तसिता, रित्तका परिवत्तति।
छायं उपेमि उण्हेसु, आतपो परिवत्तति॥
४६९.
‘‘अग्गिवण्णो च मे वातो, डहन्तो उपवायति।
एतञ्च भन्ते अरहामि, अञ्ञञ्च पापकं ततो॥
४७०.
‘‘गन्त्वान हत्थिनिं पुरं, वज्जेसि मय्ह मातरम्।
‘धीता च ते मया दिट्ठा, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता’॥
४७१.
‘‘अत्थि मे एत्थ निक्खित्तं, अनक्खातञ्च तं मया।
चत्तारि सतसहस्सानि, पल्लङ्कस्स च हेट्ठतो॥
४७२.
‘‘ततो मे दानं ददतु, तस्सा च होतु जीविका।
दानं दत्वा च मे माता, दक्खिणं अनुदिच्छतु।
तदाहं सुखिता हेस्सं, सब्बकामसमिद्धिनी’’ति॥ –
इमाहि छहि गाथाहि अत्तना कतकम्मञ्चेव पुन तेन अत्तनो कातब्बं अत्थञ्च आचिक्खि।
४६७. तत्थ अनावटेसु तित्थेसूति केनचि अनिवारितेसु नदीतळाकादीनं तित्थपदेसेसु, यत्थ मनुस्सा न्हायन्ति, उदककिच्चं करोन्ति, तादिसेसु ठानेसु। विचिनिं अड्ढमासकन्ति ‘‘मनुस्सेहि ठपेत्वा विस्सरितं अपिनामेत्थ किञ्चि लभेय्य’’न्ति लोभाभिभूता अड्ढमासकमत्तम्पि विचिनिं गवेसिम्। अथ वा अनावटेसु तित्थेसूति उपसङ्कमनेन केनचि अनिवारितेसु सत्तानं पयोगासयसुद्धिया कारणभावेन तित्थभूतेसु समणब्राह्मणेसु विज्जमानेसु। विचिनिं अड्ढमासकन्ति मच्छेरमलपरियुट्ठितचित्ता कस्सचि किञ्चि अदेन्ती अड्ढमासकम्पि विसेसेन चिनिं, न सञ्चिनिं पुञ्ञम्। तेनाह ‘‘सन्तेसु देय्यधम्मेसु, दीपं नाकासिमत्तनो’’ति।
४६८. तसिताति पिपासिता। रित्तकाति काकपेय्या सन्दमानापि नदी मम पापकम्मेन उदकेन रित्ता तुच्छा वालिकमत्ता हुत्वा परिवत्तति। उण्हेसूति उण्हसमयेसु। आतपो परिवत्ततीति छायाट्ठानं मयि उपगताय आतपो सम्पज्जति।
४६९-७०. अग्गिवण्णोति सम्फस्सेन अग्गिसदिसो। तेन वुत्तं ‘‘डहन्तो उपवायती’’ति। एतञ्च, भन्ते, अरहामीति, भन्तेति तं उपासकं गरुकारेन वदति। भन्ते, एतञ्च यथावुत्तं पिपासादिदुक्खं, अञ्ञञ्च ततो पापकं दारुणं दुक्खं अनुभवितुं अरहामि तज्जस्स पापस्स कतत्ताति अधिप्पायो। वज्जेसीति वदेय्यासि।
४७१-७२. एत्थ निक्खित्तं, अनक्खातन्ति ‘‘एत्तकं एत्थ निक्खित्त’’न्ति अनाचिक्खितम्। इदानि तस्स परिमाणं ठपितट्ठानञ्च दस्सेन्ती ‘‘चत्तारि सतसहस्सानि, पल्लङ्कस्स च हेट्ठतो’’ति आह। तत्थ पल्लङ्कस्साति पुब्बे अत्तनो सयनपल्लङ्कस्स। ततोति निहितधनतो एकदेसं गहेत्वा ममं उद्दिस्स दानं देतु। तस्साति मय्हं मातुया।
एवं ताय पेतिया वुत्ते सो उपासको तस्सा वचनं सम्पटिच्छित्वा तत्थ अत्तनो करणीयं तीरेत्वा हत्थिनिपुरं गन्त्वा तस्सा मातुया तमत्थं आरोचेसि। तमत्थं दस्सेतुं –
४७३.
साधूति सो पटिस्सुत्वा, गन्त्वान हत्थिनिं पुरम्।
अवोच तस्सा मातरं –
‘‘धीता च ते मया दिट्ठा, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता॥
४७४.
‘‘सा मं तत्थ समादपेसि, वज्जेसि मय्ह मातरम्।
‘धीता च ते मया दिट्ठा, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता॥
४७५.
‘‘‘अत्थि च मे एत्थ निक्खित्तं, अनक्खातञ्च तं मया।
चत्तारि सतसहस्सानि, पल्लङ्कस्स च हेट्ठतो॥
४७६.
‘‘‘ततो मे दानं ददतु, तस्सा च होतु जीविका।
दानं दत्वा च मे माता, दक्खिणं अनुदिच्छतु।
तदाहं सुखिता हेस्सं, सब्बकामसमिद्धिनी’॥
४७७.
‘‘ततो हि सा दानमदा, तस्सा दक्खिणमादिसी।
पेती च सुखिता आसि, तस्सा चासि सुजीविका’’ति॥ –
सङ्गीतिकारा आहंसु। ता सुविञ्ञेय्याव।
तं सुत्वा तस्सा माता भिक्खुसङ्घस्स दानं दत्वा तस्सा आदिसि। तेन सा पटिलद्धूपकरणसम्पत्तियं ठिता मातु अत्तानं दस्सेत्वा तं कारणं आचिक्खि, माता भिक्खूनं आरोचेसि, भिक्खू तं पवत्तिं भगवतो आरोचेसुम्। भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि। सा देसना महाजनस्स सात्थिका अहोसीति।
सेरिणीपेतिवत्थुवण्णना निट्ठिता।

७. मिगलुद्दकपेतवत्थुवण्णना

नरनारिपुरक्खतो युवाति इदं भगवति वेळुवने विहरन्ते मिगलुद्दकपेतं आरब्भ वुत्तम्। राजगहे किर अञ्ञतरो लुद्दको रत्तिन्दिवं मिगे वधित्वा जीविकं कप्पेसि। तस्सेको उपासको मित्तो अहोसि, सो तं सब्बकालं पापतो निवत्तेतुं असक्कोन्तो ‘‘एहि, सम्म, रत्तियं पाणातिपाता विरमाही’’ति रत्तियं पुञ्ञे समादपेसि। सो रत्तियं विरमित्वा दिवा एव पाणातिपातं करोति।
सो अपरेन समयेन कालं कत्वा राजगहसमीपे वेमानिकपेतो हुत्वा निब्बत्तो, दिवसभागं महादुक्खं अनुभवित्वा रत्तियं पञ्चहि कामगुणेहि समप्पिता समङ्गीभूतो परिचारेसि। तं दिस्वा आयस्मा नारदो –
४७८.
‘‘नरनारिपुरक्खतो युवा, रजनीयेहि कामगुणेहि सोभसि।
दिवसं अनुभोसि कारणं, किमकासि पुरिमाय जातिया’’ति॥ –
इमाय गाथाय पटिपुच्छि। तत्थ नरनारिपुरक्खतोति परिचारकभूतेहि देवपुत्तेहि देवधीताहि च पुरक्खतो पयिरुपासितो। युवाति तरुणो। रजनीयेहीति कमनीयेहि रागुप्पत्तिहेतुभूतेहि। कामगुणेहीति कामकोट्ठासेहि। सोभसीति समङ्गिभावेन विरोचसि रत्तियन्ति अधिप्पायो। तेनाह ‘‘दिवसं अनुभोसि कारण’’न्ति, दिवसभागे पन नानप्पकारं कारणं घातनं पच्चनुभवसि। रजनीति वा रत्तीसु। येहीति निपातमत्तम्। किमकासि पुरिमाय जातियाति एवं सुखदुक्खसंवत्तनियं किं नाम कम्मं इतो पुरिमाय जातिया त्वं अकत्थ, तं कथेहीति अत्थो ।
तं सुत्वा पेतो थेरस्स अत्तना कतकम्मं आचिक्खन्तो –
४७९.
‘‘अहं राजगहे रम्मे, रमणीये गिरिब्बजे।
मिगलुद्दो पुरे आसिं, लोहितपाणि दारुणो॥
४८०.
‘‘अविरोधकरेसु पाणिसु, पुथुसत्तेसु पदुट्ठमानसो।
विचरिं अतिदारुणो सदा, परहिंसाय रतो असञ्ञतो॥
४८१.
‘‘तस्स मे सहायो सुहदयो, सद्धो आसि उपासको।
सोपि मं अनुकम्पन्तो, निवारेसि पुनप्पुनं॥
४८२.
‘‘‘माकासि पापकं कम्मं, मा तात दुग्गतिं अगा।
सचे इच्छसि पेच्च सुखं, विरम पाणवधा असंयमा॥
४८३.
‘‘तस्साहं वचनं सुत्वा, सुखकामस्स हितानुकम्पिनो।
नाकासिं सकलानुसासनिं, चिरपापाभिरतो अबुद्धिमा॥
४८४.
‘‘सो मं पुन भूरिसुमेधसो, अनुकम्पाय संयमे निवेसयि।
सचे दिवा हनसि पाणिनो, अथ ते रत्तिं भवतु संयमो॥
४८५.
‘‘स्वाहं दिवा हनित्वा पाणिनो, विरतो रत्तिमहोसि सञ्ञतो।
रत्ताहं परिचारेमि, दिवा खज्जामि दुग्गतो॥
४८६.
‘‘तस्स कम्मस्स कुसलस्स, अनुभोमि रत्तिं अमानुसिम्।
दिवा पटिहताव कुक्कुरा, उपधावन्ति समन्ता खादितुं॥
४८७.
‘‘ये च ते सततानुयोगिनो, धुवं पयुत्ता सुगतस्स सासने।
मञ्ञामि ते अमतमेव केवलं, अधिगच्छन्ति पदं असङ्खत’’न्ति॥ –
इमा गाथा अभासि।
४७९-८०. तत्थ लुद्दोति दारुणो। लोहितपाणीति अभिण्हं पाणघातेन लोहितमक्खितपाणी। दारुणोति खरो, सत्तानं हिंसनकोति अत्थो। अविरोधकरेसूति केनचि विरोधं अकरोन्तेसु मिगसकुणादीसु।
४८२-८३. असंयमाति असंवरा दुस्सील्या। सकलानुसासनिन्ति सब्बं अनुसासनिं, सब्बकालं पाणातिपाततो पटिविरतिन्ति अत्थो। चिरपापाभिरतोति चिरकालं पापे अभिरतो।
४८४. संयमेति सुचरिते। निवेसयीहि निवेसेसि। सचे दिवा हनसि पाणिनो, अथ ते रत्तिं भवतु संयमोति निवेसिताकारदस्सनम्। सो किर सल्लपाससज्जनादिना रत्तियम्पि पाणवधं अनुयुत्तो अहोसि।
४८५. दिवा खज्जामि दुग्गतोति इदानि दुग्गतिं गतो महादुक्खप्पत्तो दिवसभागे खादियामि। तस्स किर दिवा सुनखेहि मिगानं खादापितत्ता कम्मसरिक्खकं फलं होति, दिवसभागे महन्ता सुनखा उपधावित्वा अट्ठिसङ्घातमत्तावसेसं सरीरं करोन्ति। रत्तिया पन उपगताय तं पाकतिकमेव होति, दिब्बसम्पत्तिं अनुभवति। तेन वुत्तं –
४८६.
‘‘तस्स कम्मस्स कुसलस्स, अनुभोमि रत्तिं अमानुसिम्।
दिवा पटिहताव कुक्कुरा, उपधावन्ति समन्ता खादितु’’न्ति॥
तत्थ पटिहताति पटिहतचित्ता बद्धाघाता विय हुत्वा। समन्ता खादितुन्ति मम सरीरं समन्ततो खादितुं उपधावन्ति। इदञ्च नेसं अतिविय अत्तनो भयावहं उपगमनकालं गहेत्वा वुत्तम्। ते पन उपधावित्वा अट्ठिमत्तावसेसं सरीरं कत्वा गच्छन्ति।
४८७. ये च ते सततानुयोगिनोति ओसानगाथाय अयं सङ्खेपत्थो – अहम्पि नाम रत्तियं पाणवधमत्ततो विरतो एवरूपं सम्पत्तिं अनुभवामि। ये पन ते पुरिसा सुगतस्स बुद्धस्स भगवतो सासने अधिसीलादिके धुवं पयुत्ता दळ्हं पयुत्ता सततं सब्बकालं अनुयोगवन्ता, ते पुञ्ञवन्तो केवलं लोकियसुखेन असम्मिस्सं ‘‘असङ्खतं पद’’न्ति लद्धनामं अमतमेव अधिगच्छन्ति मञ्ञे, नत्थि तेसं तदधिगमे कोचि विबन्धोति।
एवं तेन पेतेन वुत्ते थेरो तं पवत्तिं सत्थु आरोचेसि। सत्था तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि। सब्बम्पि वुत्तनयमेव।
मिगलुद्दकपेतवत्थुवण्णना निट्ठिता।

८. दुतियमिगलुद्दकपेतवत्थुवण्णना

कूटागारे च पासादेति इदं भगवति वेळुवने विहरन्ते अपरं मिगलुद्दकपेतं आरब्भ वुत्तम्। राजगहे किर अञ्ञतरो मागविको माणवो विभवसम्पन्नोपि समानो भोगसुखं पहाय रत्तिन्दिवं मिगे हनन्तो विचरति। तस्स सहायभूतो एको उपासको अनुद्दयं पटिच्च – ‘‘साधु, सम्म, पाणातिपाततो विरमाहि, मा ते अहोसि दीघरत्तं अहिताय दुक्खाया’’ति ओवादं अदासि। सो तं अनादियि। अथ सो उपासको अञ्ञतरं अत्तनो मनोभावनीयं खीणासवत्थेरं याचि – ‘‘साधु, भन्ते, असुकपुरिसस्स तथा धम्मं देसेथ, यथा सो पाणातिपाततो विरमेय्या’’ति।
अथेकदिवसं सो थेरो राजगहे पिण्डाय चरन्तो तस्स गेहद्वारे अट्ठासि। तं दिस्वा सो मागविको सञ्जातबहुमानो पच्चुग्गन्त्वा गेहं पवेसेत्वा आसनं पञ्ञापेत्वा अदासि। निसीदि थेरो पञ्ञत्ते आसने, सोपि थेरं उपसङ्कमित्वा निसीदि। तस्स थेरो पाणातिपाते आदीनवं, ततो विरतिया आनिसंसञ्च पकासेसि। सो तं सुत्वापि ततो विरमितुं न इच्छि। अथ नं थेरो आह – ‘‘सचे, त्वं आवुसो, सब्बेन सब्बं विरमितुं न सक्कोसि, रत्तिम्पि ताव विरमस्सू’’ति, सो ‘‘साधु, भन्ते, विरमामि रत्ति’’न्ति ततो विरमि। सेसं अनन्तरवत्थुसदिसम्। गाथासु पन –
४८८.
‘‘कूटागारे च पासादे, पल्लङ्के गोनकत्थते।
पञ्चङ्गिकेन तुरियेन, रमसि सुप्पवादिते॥
४८९.
‘‘ततो रत्या विवसाने, सूरियुग्गमनं पति।
अपविद्धो सुसानस्मिं, बहुदुक्खं निगच्छसि॥
४९०.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्सकम्मविपाकेन, इदं दुक्खं निगच्छसी’’ति॥ –
तीहि गाथाहि नारदत्थेरो नं पटिपुच्छि। अथस्स पेतो –
४९१.
‘‘अहं राजगहे रम्मे, रमणीये गिरिब्बजे।
मिगलुद्दो पुरे आसिं, लुद्दो चासिमसञ्ञतो॥
४९२.
‘‘तस्स मे सहायो सुहदयो, सद्धो आसि उपासको।
तस्स कुलूपको भिक्खु, आसि गोतमसावको।
सोपि मं अनुकम्पन्तो, निवारेसि पुनप्पुनं॥
४९३.
‘‘‘माकासि पापकं कम्मं, मा तात दुग्गतिं अगा।
सचे इच्छसि पेच्च सुखं, विरम पाणवधा असंयमा’॥
४९४.
‘‘तस्साहं वचनं सुत्वा, सुखकामस्स हितानुकम्पिनो।
नाकासिं सकलानुसासनिं, चिरपापाभिरतो अबुद्धिमा॥
४९५.
‘‘सो मं पुन भूरिसुमेधसो, अनुकम्पाय संयमे निवेसयि।
‘सचे दिवा हनसि पाणिनो, अथ ते रत्तिं भवतु संयमो’॥
४९६.
‘‘स्वाहं दिवा हनित्वा पाणिनो, विरतो रत्तिमहोसि सञ्ञतो।
रत्ताहं परिचारेमि, दिवा खज्जामि दुग्गतो॥
४९७.
‘‘तस्स कम्मस्स कुसलस्स, अनुभोमि रत्तिं अमानुसिम्।
दिवा पटिहताव कुक्कुरा, उपधावन्ति समन्ता खादितुं॥
४९८.
‘‘ये च ते सततानुयोगिनो, धुवं पयुत्ता सुगतस्स सासने।
मञ्ञामि ते अमतमेव केवलं, अधिगच्छन्ति पदं असङ्खत’’न्ति॥ –
तमत्थं आचिक्खि। तासं अत्थो हेट्ठा वुत्तनयोव।
दुतियमिगलुद्दकपेतवत्थुवण्णना निट्ठिता।

९. कूटविनिच्छयिकपेतवत्थुवण्णना

माली किरिटी कायूरीति इदं सत्थरि वेळुवने विहरन्ते कूटविनिच्छयिकपेतं आरब्भ वुत्तम्। तदा बिम्बिसारो राजा मासस्स छसु दिवसेसु उपोसथं उपवसति, तं अनुवत्तन्ता बहू मनुस्सा उपोसथं उपवसन्ति। राजा अत्तनो सन्तिकं आगतागते मनुस्से पुच्छति – ‘‘किं तुम्हेहि उपोसथो उपवुत्थो, उदाहु न उपवुत्थो’’ति? तत्रेको अधिकरणे नियुत्तकपुरिसो पिसुणवाचो नेकतिको लञ्जगाहको ‘‘न उपवुत्थोम्ही’’ति वत्तुं असहन्तो ‘‘उपवुत्थोम्हि, देवा’’ति आह। अथ नं राजसमीपतो निक्खन्तं सहायो आह – ‘‘किं, सम्म, अज्ज तया उपवुत्थो’’ति? ‘‘भयेनाहं, सम्म, रञ्ञो सम्मुखा एवं अवोचं, नाहं उपोसथिको’’ति।
अथ नं सहायो आह – ‘‘यदि एवं उपड्ढुपोसथोपि ताव ते अज्ज होतु, उपोसथङ्गानि समादियाही’’ति। सो तस्स वचनं ‘‘साधू’’ति सम्पटिच्छित्वा गेहं गन्त्वा अभुत्वाव मुखं विक्खालेत्वा उपोसथं अधिट्ठाय रत्तियं वासूपगतो रित्तासयसम्भूतेन बलववातहेतुकेन सूलेन उपच्छिन्नायुसङ्खारो चुतिअनन्तरं पब्बतकुच्छियं वेमानिकपेतो हुत्वा निब्बत्ति। सो हि एकरत्तिं उपोसथरक्खणमत्तेन विमानं पटिलभि दसकञ्ञासहस्सपरिवारं महतिञ्च दिब्बसम्पत्तिम्। कूटविनिच्छयिकताय पन पेसुणिकताय च अत्तनो पिट्ठिमंसानि सयमेव ओक्कन्तित्वा खादति। तं आयस्मा नारदो गिज्जकूटतो ओतरन्तो दिस्वा –
४९९.
‘‘माली किरिटी कायूरी, गत्ता ते चन्दनुस्सदा।
पसन्नमुखवण्णोसि, सूरियवण्णोव सोभसि॥
५००.
‘‘अमानुसा पारिसज्जा, ये तेमे परिचारका।
दस कञ्ञासहस्सानि, या तेमा परिचारिका।
ता कम्बुकायूरधरा, कञ्चनावेळभूसिता॥
५०१.
‘‘महानुभावोसि तुवं, लोमहंसनरूपवा।
पिट्ठिमंसानि अत्तनो, सामं उक्कच्च खादसि॥
५०२.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्सकम्मविपाकेन, पिट्ठिमंसानि अत्तनो।
सामं उक्कच्च खादसीति॥
५०३.
‘‘अत्तनोहं अनत्थाय, जीवलोके अचारिसम्।
पेसुञ्ञमुसावादेन, निकतिवञ्चनाय च॥
५०४.
‘‘तत्थाहं परिसं गन्त्वा, सच्चकाले उपट्ठिते।
अत्थं धम्मं निराकत्वा, अधम्ममनुवत्तिसं॥
५०५.
‘‘एवं सो खादतत्तानं, यो होति पिट्ठिमंसिको।
यथाहं अज्ज खादामि, पिट्ठिमंसानि अत्तनो॥
५०६.
‘‘तयिदं तया नारद सामं दिट्ठं, अनुकम्पका ये कुसला वदेय्युम्।
मा पेसुणं मा च मुसा अभाणि, मा खोसि पिट्ठिमंसिको तुव’’न्ति॥ –
थेरो चतूहि गाथाहि पुच्छि, सोपि तस्स चतूहि गाथाहि एतमत्थं विस्सज्जेसि।
४९९. तत्थ मालीति मालधारी, दिब्बपुप्फेहि पटिमण्डितोति अधिप्पायो। किरिटीति वेठितसीसो। कायूरीति केयूरवा, बाहालङ्कारपटिमण्डितोति अत्थो। गत्ताति सरीरावयवा। चन्दनुस्सदाति चन्दनसारानुलित्ता। सूरियवण्णोव सोभसीति बालसूरियसदिसवण्णो एव हुत्वा विरोचसि। ‘‘अरणवण्णी पभाससी’’तिपि पाळि, अरणन्ति अरणियेहि देवेहि सदिसवण्णो अरियावकासोति अत्थो।
५००. पारिसज्जाति परिसपरियापन्ना, उपट्ठाकाति अत्थो। तुवन्ति त्वम्। लोमहंसनरूपवाति पस्सन्तानं लोमहंसजननरूपयुत्तो। महानुभावतासमङ्गिताय हेतं वुत्तम्। उक्कच्चाति उक्कन्तित्वा, छिन्दित्वाति अत्थो।
५०३. अचारिसन्ति अचरिं पटिपज्जिम्। पेसुञ्ञमुसावादेनाति पेसुञ्ञेन चेव मुसावादेन च। निकतिवञ्चनाय चाति निकतिया वञ्चनाय च पतिरूपदस्सनेन परेसं विकारेन वञ्चनाय च।
५०४. सच्चकालेति सच्चं वत्तुं युत्तकाले। अत्थन्ति दिट्ठधम्मिकादिभेदं हितम्। धम्मन्ति कारणं ञायम्। निराकत्वाति छड्डेत्वा पहाय। सोति यो पेसुञ्ञादिं आचरति, सो सत्तो। सेसं सब्बं हेट्ठा वुत्तनयमेव।
कूटविनिच्छयिकपेतवत्थुवण्णना निट्ठिता।

१०. धातुविवण्णपेतवत्थुवण्णना

अन्तलिक्खस्मिं तिट्ठन्तोति इदं धातुविवण्णपेतवत्थु। भगवति कुसिनारायं उपवत्तने मल्लानं सालवने यमकसालानमन्तरे परिनिब्बुते धातुविभागे च कते राजा अजातसत्तु अत्तना लद्धधातुभागं गहेत्वा सत्त वस्सानि सत्त च मासे सत्त च दिवसे बुद्धगुणे अनुस्सरन्तो उळारपूजं पवत्तेसि। तत्थ असङ्खेय्या अप्पमेय्या मनुस्सा चित्तानि पसादेत्वा सग्गूपगा अहेसुं, छळासीतिमत्तानि पन पुरिससहस्सानि चिरकालभावितेन अस्सद्धियेन मिच्छादस्सनेन च विपल्लत्थचित्ता पसादनीयेपि ठाने अत्तनो चित्तानि पदोसेत्वा पेतेसु उप्पज्जिंसु। तस्मिंयेव राजगहे अञ्ञतरस्स विभवसम्पन्नस्स कुटुम्बिकस्स भरिया धीता सुणिसा च पसन्नचित्ता ‘‘धातुपूजं करिस्सामा’’ति गन्धपुप्फादीनि गहेत्वा धातुट्ठानं गन्तुं आरद्धा। सो कुटुम्बिको ‘‘किं अट्ठिकानं पूजनेना’’ति ता परिभासेत्वा धातुपूजं विवण्णेसि। तापि तस्स वचनं अनादियित्वा तत्थ गन्त्वा धातुपूजं कत्वा गेहं आगता तादिसेन रोगेन अभिभूता नचिरस्सेव कालं कत्वा देवलोके निब्बत्तिंसु। सो पन कोधेन अभिभूतो नचिरस्सेव कालं कत्वा तेन पापकम्मेन पेतेसु निब्बत्ति।
अथेकदिवसं आयस्मा महाकस्सपो सत्तेसु अनुकम्पाय तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि, यथा मनुस्सा ते पेते ता च देवतायो पस्सन्ति। तथा पन कत्वा चेतियङ्गणे ठितो तं धातुविवण्णकं पेतं तीहि गाथाहि पुच्छि। तस्स सो पेतो ब्याकासि –
५०७.
‘‘अन्तलिक्खस्मिं तिट्ठन्तो, दुग्गन्धो पूति वायसि।
मुखञ्च ते किमयो पूतिगन्धं, खादन्ति किं कम्ममकासि पुब्बे॥
५०८.
‘‘ततो सत्थं गहेत्वान, ओक्कन्तन्ति पुनप्पुनम्।
खारेन परिप्फोसित्वा, ओक्कन्तन्ति पुनप्पुनं॥
५०९.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्सकम्मविपाकेन, इदं दुक्खं निगच्छसी’’ति॥
५१०.
‘‘अहं राजगहे रम्मे, रमणीये गिरिब्बजे।
इस्सरो धनधञ्ञस्स, सुपहूतस्स मारिस॥
५११.
‘‘तस्सायं मे भरिया च, धीता च सुणिसा च मे।
ता मालं उप्पलञ्चापि, पच्चग्घञ्च विलेपनम्।
थूपं हरन्तियो वारेसिं, तं पापं पकतं मया॥
५१२.
‘‘छळासीतिसहस्सानि , मयं पच्चत्तवेदना।
थूपपूजं विवण्णेत्वा, पच्चाम निरये भुसं॥
५१३.
‘‘ये च खो थूपपूजाय, वत्तन्ते अरहतो महे।
आदीनवं पकासेन्ति, विवेचयेथ ने ततो॥
५१४.
‘‘इमा च पस्स अयन्तियो, मालधारी अलङ्कता।
मालाविपाकंनुभोन्तियो, समिद्धा च ता यसस्सिनियो॥
५१५.
‘‘तञ्च दिस्वान अच्छेरं, अब्भुतं लोमहंसनम्।
नमो करोन्ति सप्पञ्ञा, वन्दन्ति तं महामुनिं॥
५१६.
‘‘सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिम्।
थूपपूजं करिस्सामि, अप्पमत्तो पुनप्पुन’’न्ति॥
५०७-८. तत्थ दुग्गन्धोति अनिट्ठगन्धो, कुणपगन्धगन्धीति अत्थो। तेनाह ‘‘पूति वायसी’’ति। ततोति दुग्गन्धवायनतो किमीहि खायितब्बतो च उपरि। सत्तं गहेत्वान, ओक्कन्तन्ति पुनप्पुनन्ति कम्मसञ्चोदिता सत्ता निसितधारं सत्थं गहेत्वा पुनप्पुनं तं वणमुखं अवकन्तन्ति। खारेन परिप्फोसित्वा, ओक्कन्तन्ति पुनप्पुनन्ति अवकन्तितट्ठाने खारोदकेन आसिञ्चित्वा पुनप्पुनम्पि अवकन्तन्ति।
५१०. इस्सरो धनधञ्ञस्स, सुपहूतस्साति अतिविय पहूतस्स धनस्स धञ्ञस्स च इस्सरो सामी, अड्ढो महद्धनोति अत्थो।
५११. तस्सायं मे भरिया च, धीता च सुणिसा चाति तस्स मय्हं अयं पुरिमत्तभावे भरिया, अयं धीता, अयं सुणिसा। ता देवभूता आकासे ठिताति दस्सेन्तो वदति। पच्चग्घन्ति अभिनवम्। थूपं हरन्तियो वारेसिन्ति थूपं पूजेतुं उपनेन्तियो धातुं विवण्णेन्तो पटिक्खिपिम्। तं पापं पकतं मयाति तं धातुविवण्णनपापं कतं समाचरितं मयाति विप्पटिसारप्पत्तो वदति।
५१२. छळासीतिसहस्सानीति छसहस्साधिका असीतिसहस्समत्ता। मयन्ति ते पेते अत्तना सद्धिं सङ्गहेत्वा वदति। पच्चत्तवेदनाति विसुं विसुं अनुभुय्यमानदुक्खवेदना। निरयेति बलदुक्खताय पेत्तिविसयं निरयसदिसं कत्वा आह।
५१३. ये च खो थूपपूजाय, वत्तन्ते अरहतो महेति अरहतो सम्मासम्बुद्धस्स थूपं उद्दिस्स पूजामहे पवत्तमाने अहं विय ये थूपपूजाय आदीनवं दोसं पकासेन्ति। ते पुग्गले ततो पुञ्ञतो विवेचयेथ विवेचापयेथ, परिबाहिरे जनयेथाति अञ्ञापदेसेन अत्तनो महाजानियतं विभावेति।
५१४. आयन्तियोति आकासेन आगच्छन्तियो। मालाविपाकन्ति थूपे कतमालापूजाय विपाकं फलम्। समिद्धाति दिब्बसम्पत्तिया समिद्धा। ता यसस्सिनियोति ता परिवारवन्तियो।
५१५. तञ्च दिस्वानाति तस्स अतिपरित्तस्स पूजापुञ्ञस्स अच्छरियं अब्भुतं लोमहंसनं अतिउळारं विपाकविसेसं दिस्वा। नमो करोन्ति सप्पञ्ञा, वन्दन्ति तं महामुनिन्ति, भन्ते कस्सप, इमा इत्थियो तं उत्तमपुञ्ञक्खेत्तभूतं वन्दन्ति अभिवादेन्ति, नमो करोन्ति नमक्कारञ्च करोन्तीति अत्थो।
५१६. अथ सो पेतो संविग्गमानसो संवेगानुरूपं आयतिं अत्तना कातब्बं दस्सेन्तो ‘‘सोहं नूना’’ति गाथमाह। तं उत्तानत्थमेव।
एवं पेतेन वुत्तो महाकस्सपो तं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि।
धातुविवण्णपेतवत्थुवण्णना निट्ठिता।
इति खुद्दक-अट्ठकथाय पेतवत्थुस्मिम्
दसवत्थुपटिमण्डितस्स
ततियस्स चूळवग्गस्स अत्थसंवण्णना निट्ठिता।