२. चूळवग्गो
१. रतनसुत्तवण्णना
यानीध भूतानीति रतनसुत्तम्। का उप्पत्ति? अतीते किर वेसालियं दुब्भिक्खादयो उपद्दवा उप्पज्जिंसु। तेसं वूपसमनत्थाय लिच्छवयो राजगहं गन्त्वा, याचित्वा, भगवन्तं वेसालिमानयिंसु। एवं आनीतो भगवा तेसं उपद्दवानं वूपसमनत्थाय इदं सुत्तमभासि। अयमेत्थ सङ्खेपो। पोराणा पनस्स वेसालिवत्थुतो पभुति उप्पत्तिं वण्णयन्ति। सा एवं वेदितब्बा – बाराणसिरञ्ञो किर अग्गमहेसिया कुच्छिम्हि गब्भो सण्ठासि। सा तं ञत्वा रञ्ञो निवेदेसि। राजा गब्भपरिहारं अदासि। सा सम्मा परिहरियमानगब्भा गब्भपरिपाककाले विजायनघरं पाविसि। पुञ्ञवतीनं पच्चूससमये गब्भवुट्ठानं होति, सा च तासं अञ्ञतरा, तेन पच्चूससमये अलत्तकपटलबन्धुजीवकपुप्फसदिसं मंसपेसिं विजायि। ततो ‘‘अञ्ञा देवियो सुवण्णबिम्बसदिसे पुत्ते विजायन्ति, अग्गमहेसी मंसपेसिन्ति रञ्ञो पुरतो मम अवण्णो उप्पज्जेय्या’’ति चिन्तेत्वा तेन अवण्णभयेन तं मंसपेसिं एकस्मिं भाजने पक्खिपित्वा अञ्ञेन पटिकुज्जित्वा राजमुद्दिकाय लञ्छेत्वा गङ्गाय सोते पक्खिपापेसि। मनुस्सेहि छड्डितमत्ते देवता आरक्खं संविदहिंसु। सुवण्णपट्टिकञ्चेत्थ जातिहिङ्गुलकेन ‘‘बाराणसिरञ्ञो अग्गमहेसिया पजा’’ति लिखित्वा बन्धिंसु। ततो तं भाजनं ऊमिभयादीहि अनुपद्दुतं गङ्गाय सोतेन पायासि।
तेन च समयेन अञ्ञतरो तापसो गोपालकुलं निस्साय गङ्गाय तीरे वसति। सो पातोवगङ्गं ओतिण्णो तं भाजनं आगच्छन्तं दिस्वा पंसुकूलसञ्ञाय अग्गहेसि। ततो तत्थ तं अक्खरपट्टिकं राजमुद्दिकालञ्छनञ्च दिस्वा मुञ्चित्वा तं मंसपेसिं अद्दस। दिस्वानस्स एतदहोसि – ‘‘सिया गब्भो, तथा हिस्स दुग्गन्धपूतिभावो नत्थी’’ति तं अस्समं नेत्वा सुद्धे ओकासे ठपेसि। अथ अड्ढमासच्चयेन द्वे मंसपेसियो अहेसुम्। तापसो दिस्वा साधुकतरं ठपेसि। ततो पुन अद्धमासच्चयेन एकमेकिस्सा पेसिया हत्थपादसीसानमत्थाय पञ्च पञ्च पिळका उट्ठहिंसु। अथ ततो अद्धमासच्चयेन एका मंसपेसि सुवण्णबिम्बसदिसो दारको; एका दारिका अहोसि। तेसु तापसस्स पुत्तसिनेहो उप्पज्जि, अङ्गुट्ठतो चस्स खीरं निब्बत्ति, ततो पभुति च खीरभत्तं लभति। सो भत्तं भुञ्जित्वा खीरं दारकानं मुखे आसिञ्चति। तेसं यं यं उदरं पविसति, तं सब्बं मणिभाजनगतं विय दिस्सति। एवं निच्छवी अहेसुम्। अपरे पन आहु – ‘‘सिब्बित्वा ठपिता विय नेसं अञ्ञमञ्ञं लीना छवि अहोसी’’ति। एवं ते निच्छविताय वा लीनच्छविताय वा लिच्छवीति पञ्ञायिंसु।
तापसो दारके पोसेन्तो उस्सूरे गामं पिण्डाय पविसति, अतिदिवा पटिक्कमति। तस्स तं ब्यापारं ञत्वा गोपालका आहंसु – ‘‘भन्ते, पब्बजितानं दारकपोसनं पलिबोधो, अम्हाकं दारके देथ, मयं पोसेस्साम, तुम्हे अत्तनो कम्मं करोथा’’ति। तापसो ‘‘साधू’’ति पटिस्सुणि। गोपालका दुतियदिवसे मग्गं समं कत्वा, पुप्फेहि ओकिरित्वा; धजपटाका उस्सापेत्वा तूरियेहि वज्जमानेहि अस्समं आगता। तापसो ‘‘महापुञ्ञा दारका, अप्पमादेन वड्ढेथ, वड्ढेत्वा च अञ्ञमञ्ञं आवाहविवाहं करोथ, पञ्चगोरसेन राजानं तोसेत्वा भूमिभागं गहेत्वा नगरं मापेथ, तत्र कुमारं अभिसिञ्चथा’’ति वत्वा दारके अदासि। ते ‘‘साधू’’ति पटिस्सुणित्वा दारके नेत्वा पोसेसुम्।
दारका वड्ढिमन्वाय कीळन्ता विवादट्ठानेसु अञ्ञे गोपालदारके हत्थेनपि पादेनपि पहरन्ति, ते रोदन्ति। ‘‘किस्स रोदथा’’ति च मातापितूहि वुत्ता ‘‘इमे निम्मातापितिका तापसपोसिता अम्हे अतीव पहरन्ती’’ति वदन्ति। ततो तेसं मातापितरो ‘‘इमे दारका अञ्ञे दारके विहेठेन्ति दुक्खापेन्ति, न इमे सङ्गहेतब्बा, वज्जेतब्बा इमे’’ति आहंसु। ततो पभुति किर सो पदेसो ‘‘वज्जी’’ति वुच्चति योजनसतं परिमाणेन। अथ तं पदेसं गोपालका राजानं तोसेत्वा अग्गहेसुम्। तत्थेव नगरं मापेत्वा सोळसवस्सुद्देसिकं कुमारं अभिसिञ्चित्वा राजानं अकंसु। ताय चस्स दारिकाय सद्धिं वारेय्यं कत्वा कतिकं अकंसु – ‘‘न बाहिरतो दारिका आनेतब्बा, इतो दारिका न कस्सचि दातब्बा’’ति। तेसं पठमसंवासेन द्वे दारका जाता धीता च पुत्तो च, एवं सोळसक्खत्तुं द्वे द्वे जाता। ततो तेसं दारकानं यथाक्कमं वड्ढन्तानं आरामुय्याननिवासनट्ठानपरिवारसम्पत्तिं गहेतुं अप्पहोन्तं तं नगरं तिक्खत्तुं गावुतन्तरेन गावुतन्तरेन पाकारेन परिक्खिपिंसु। तस्स पुनप्पुनं विसालीकतत्ता वेसालीत्वेव नामं जातम्। इदं वेसालीवत्थु।
अयं पन वेसाली भगवतो उप्पन्नकाले इद्धा वेपुल्लप्पत्ता अहोसि। तत्थ हि राजूनंयेव सत्त सहस्सानि सत्त च सतानि सत्त च राजानो अहेसुं, तथा युवराजसेनापतिभण्डागारिकप्पभुतीनम्। यथाह –
‘‘तेन खो पन समयेन वेसाली इद्धा चेव होति फीता च बहुजना आकिण्णमनुस्सा सुभिक्खा च, सत्त च पासादसहस्सानि, सत्त च पासादसतानि, सत्त च पासादा, सत्त च कूटागारसहस्सानि, सत्त च कूटागारसतानि, सत्त च कूटागारानि, सत्त च आरामसहस्सानि, सत्त च आरामसतानि, सत्त च आरामा, सत्त च पोक्खरणिसहस्सानि, सत्त च पोक्खरणिसतानि, सत्त च पोक्खरणियो’’ति (महाव॰ ३२६)।
सा अपरेन समयेन दुब्भिक्खा अहोसि दुब्बुट्ठिका दुस्सस्सा। पठमं दुग्गतमनुस्सा मरन्ति, ते बहिद्धा छड्डेन्ति। मतमनुस्सानं कुणपगन्धेन अमनुस्सा नगरं पविसिंसु। ततो बहुतरा मीयन्ति, ताय पटिकूलताय च सत्तानं अहिवातकरोगो उप्पज्जि। इति तीहि दुब्भिक्खअमनुस्सरोगभयेहि उपद्दुताय वेसालिया नगरवासिनो उपसङ्कमित्वा राजानमाहंसु – ‘‘महाराज, इमस्मिं नगरे तिविधं भयमुप्पन्नं, इतो पुब्बे याव सत्तमा राजकुलपरिवट्टा एवरूपं अनुप्पन्नपुब्बं, तुम्हाकं मञ्ञे अधम्मिकत्तेन एतरहि उप्पन्न’’न्ति। राजा सब्बे सन्थागारे सन्निपातापेत्वा, ‘‘मय्हं अधम्मिकभावं विचिनथा’’ति आह। ते सब्बं पवेणिं विचिनन्ता न किञ्चि अद्दसंसु।
ततो रञ्ञो दोसं अदिस्वा ‘‘इदं भयं अम्हाकं कथं वूपसमेय्या’’ति चिन्तेसुम्। तत्थ एकच्चे छ सत्थारो अपदिसिंसु – ‘‘एतेहि ओक्कन्तमत्ते वूपसमिस्सती’’ति। एकच्चे आहंसु – ‘‘बुद्धो किर लोके उप्पन्नो, सो भगवा सब्बसत्तहिताय धम्मं देसेति महिद्धिको महानुभावो, तेन ओक्कन्तमत्ते सब्बभयानि वूपसमेय्यु’’न्ति। तेन ते अत्तमना हुत्वा ‘‘कहं पन सो भगवा एतरहि विहरति, अम्हेहि वा पेसिते आगच्छेय्या’’ति आहंसु। अथापरे आहंसु – ‘‘बुद्धा नाम अनुकम्पका, किस्स नागच्छेय्युं, सो पन भगवा एतरहि राजगहे विहरति, राजा च बिम्बिसारो तं उपट्ठहति, कदाचि सो आगन्तुं न ददेय्या’’ति। ‘‘तेन हि राजानं सञ्ञापेत्वा आनेस्सामा’’ति द्वे लिच्छविराजानो महता बलकायेन पहूतं पण्णाकारं दत्वा रञ्ञो सन्तिकं पेसेसुं – ‘‘बिम्बिसारं सञ्ञापेत्वा भगवन्तं आनेथा’’ति। ते गन्त्वा रञ्ञो पण्णाकारं दत्वा तं पवत्तिं निवेदेत्वा ‘‘महाराज, भगवन्तं अम्हाकं नगरं पेसेही’’ति आहंसु। राजा न सम्पटिच्छि – ‘‘तुम्हे एव जानाथा’’ति आह। ते भगवन्तं उपसङ्कमित्वा वन्दित्वा एवमाहंसु – ‘‘भन्ते, अम्हाकं नगरे तीणि भयानि उप्पन्नानि। सचे भगवा आगच्छेय्य, सोत्थि नो भवेय्या’’ति। भगवा आवज्जेत्वा ‘‘वेसालियं रतनसुत्ते वुत्ते सा रक्खा कोटिसतसहस्सचक्कवाळानि फरिस्सति, सुत्तपरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सती’’ति अधिवासेसि। अथ राजा बिम्बिसारो भगवतो अधिवासनं सुत्वा ‘‘भगवता वेसालिगमनं अधिवासित’’न्ति नगरे घोसनं कारापेत्वा भगवन्तं उपसङ्कमित्वा आह – ‘‘किं, भन्ते, सम्पटिच्छित्थ वेसालिगमन’’न्ति? ‘‘आम, महाराजा’’ति। ‘‘तेन हि, भन्ते, आगमेथ, याव मग्गं पटियादेमी’’ति।
अथ खो राजा बिम्बिसारो राजगहस्स च गङ्गाय च अन्तरा पञ्चयोजनं भूमिं समं कत्वा, योजने योजने विहारं मापेत्वा, भगवतो गमनकालं पटिवेदेसि। भगवा पञ्चहि भिक्खुसतेहि परिवुतो पायासि। राजा पञ्चयोजनं मग्गं पञ्चवण्णेहि पुप्फेहि जाणुमत्तं ओकिरापेत्वा धजपटाकापुण्णघटकदलिआदीनि उस्सापेत्वा भगवतो द्वे सेतच्छत्तानि, एकेकस्स च भिक्खुस्स एकमेकं उक्खिपापेत्वा सद्धिं अत्तनो परिवारेन पुप्फगन्धादीहि पूजं करोन्तो एकेकस्मिं विहारे भगवन्तं वसापेत्वा महादानानि दत्वा पञ्चहि दिवसेहि गङ्गातीरं नेसि। तत्थ सब्बालङ्कारेहि नावं अलङ्करोन्तो वेसालिकानं सासनं पेसेसि – ‘‘आगतो भगवा, मग्गं पटियादेत्वा सब्बे भगवतो पच्चुग्गमनं करोथा’’ति। ते ‘‘दिगुणं पूजं करिस्सामा’’ति वेसालिया च गङ्गाय च अन्तरा तियोजनं भूमिं समं कत्वा भगवतो चत्तारि, एकेकस्स च भिक्खुनो द्वे द्वे सेतच्छत्तानि सज्जेत्वा पूजं कुरुमाना गङ्गातीरे आगन्त्वा अट्ठंसु।
बिम्बिसारो द्वे नावायो सङ्घाटेत्वा, मण्डपं कत्वा, पुप्फदामादीहि अलङ्करित्वा तत्थ सब्बरतनमयं बुद्धासनं पञ्ञापेसि। भगवा तस्मिं निसीदि। पञ्चसता भिक्खूपि नावं अभिरुहित्वा यथानुरूपं निसीदिंसु। राजा भगवन्तं अनुगच्छन्तो गलप्पमाणं उदकं ओरोहित्वा ‘‘याव, भन्ते, भगवा आगच्छति, तावाहं इधेव गङ्गातीरे वसिस्सामी’’ति वत्वा निवत्तो। उपरि देवता याव अकनिट्ठभवना पूजमकंसु, हेट्ठा गङ्गानिवासिनो कम्बलस्सतरादयो नागा पूजमकंसु। एवं महतिया पूजाय भगवा योजनमत्तं अद्धानं गङ्गाय गन्त्वा वेसालिकानं सीमन्तरं पविट्ठो।
ततो लिच्छविराजानो तेन बिम्बिसारेन कतपूजाय दिगुणं करोन्ता गलप्पमाणे उदके भगवन्तं पच्चुग्गच्छिंसु। तेनेव खणेन तेन मुहुत्तेन विज्जुप्पभाविनद्धन्धकारविसटकूटो गळगळायन्तो चतूसु दिसासु महामेघो वुट्ठासि। अथ भगवता पठमपादे गङ्गातीरे निक्खित्तमत्ते पोक्खरवस्सं वस्सि। ये तेमेतुकामा, ते एव तेमेन्ति, अतेमेतुकामा न तेमेन्ति। सब्बत्थ जाणुमत्तं ऊरुमत्तं कटिमत्तं गलप्पमाणं उदकं वहति, सब्बकुणपानि उदकेन गङ्गं पवेसितानि परिसुद्धो भूमिभागो अहोसि।
लिच्छविराजानो भगवन्तं अन्तरा योजने योजने वासापेत्वा महादानानि दत्वा तीहि दिवसेहि दिगुणं पूजं करोन्ता वेसालिं नयिंसु। वेसालिं सम्पत्ते भगवति सक्को देवानमिन्दो देवसङ्घपुरक्खतो आगच्छि, महेसक्खानं देवानं सन्निपातेन अमनुस्सा येभुय्येन पलायिंसु। भगवा नगरद्वारे ठत्वा आनन्दत्थेरं आमन्तेसि – ‘‘इमं आनन्द, रतनसुत्तं उग्गहेत्वा बलिकम्मूपकरणानि गहेत्वा लिच्छविकुमारेहि सद्धिं वेसालिया तीसु पाकारन्तरेसु विचरन्तो परित्तं करोही’’ति रतनसुत्तं अभासि। एवं ‘‘केन पनेतं सुत्तं, कदा, कत्थ, कस्मा च वुत्त’’न्ति एतेसं पञ्हानं विस्सज्जना वित्थारेन वेसालिवत्थुतो पभुति पोराणेहि वण्णियति।
एवं भगवतो वेसालिं अनुप्पत्तदिवसेयेव वेसालिनगरद्वारे तेसं उपद्दवानं पटिघातत्थाय वुत्तमिदं रतनसुत्तं उग्गहेत्वा आयस्मा आनन्दो परित्तत्थाय भासमानो भगवतो पत्तेन उदकं आदाय सब्बनगरं अब्भुक्किरन्तो अनुविचरि। ‘‘यं किञ्ची’’ति वुत्तमत्तेयेव च थेरेन ये पुब्बे अपलाता सङ्कारकूटभित्तिप्पदेसादिनिस्सिता अमनुस्सा, ते चतूहि द्वारेहि पलायिंसु, द्वारानि अनोकासानि अहेसुम्। ततो एकच्चे द्वारेसु ओकासं अलभमाना पाकारं भिन्दित्वा पलाता। अमनुस्सेसु गतमत्तेसु मनुस्सानं गत्तेसु रोगो वूपसन्तो, ते निक्खमित्वा सब्बगन्धपुप्फादीहि थेरं पूजेसुम्। महाजनो नगरमज्झे सन्थागारं सब्बगन्धेहि लिम्पित्वा वितानं कत्वा सब्बालङ्कारेहि अलङ्करित्वा तत्थ बुद्धासनं पञ्ञापेत्वा भगवन्तं आनेसि।
भगवा सन्थागारं पविसित्वा पञ्ञत्ते आसने निसीदि। भिक्खुसङ्घोपि खो राजानो मनुस्सा च पतिरूपे ओकासे निसीदिंसु। सक्कोपि देवानमिन्दो द्वीसु देवलोकेसु देवपरिसाय सद्धिं उपनिसीदि अञ्ञे च देवा। आनन्दत्थेरोपि सब्बं वेसालिं अनुविचरन्तो आरक्खं कत्वा वेसालिनगरवासीहि सद्धिं आगन्त्वा एकमन्तं निसीदि। तत्थ भगवा सब्बेसं तदेव रतनसुत्तं अभासीति।
२२४. तत्थ यानीध भूतानीति पठमगाथायं यानीति यादिसानि अप्पेसक्खानि वा महेसक्खानि वा। इधाति इमस्मिं पदेसे, तस्मिं खणे सन्निपतितट्ठानं सन्धायाह। भूतानीति किञ्चापि भूतसद्दो ‘‘भूतस्मिं पाचित्तिय’’न्ति एवमादीसु (पाचि॰ ६९) विज्जमाने, ‘‘भूतमिदन्ति, भिक्खवे, समनुपस्सथा’’ति एवमादीसु (म॰ नि॰ १.४०१) खन्धपञ्चके, ‘‘चत्तारो खो, भिक्खु, महाभूता हेतू’’ति एवमादीसु (म॰ नि॰ ३.८६) चतुब्बिधे पथवीधात्वादिरूपे, ‘‘यो च कालघसो भूतो’’ति एवमादीसु (जा॰ १.२.१९०) खीणासवे, ‘‘सब्बेव निक्खिपिस्सन्ति, भूता लोके समुस्सय’’न्ति एवमादीसु (दी॰ नि॰ २.२२०) सब्बसत्ते, ‘‘भूतगामपातब्यताया’’ति एवमादीसु (पाचि॰ ९०) रुक्खादिके, ‘‘भूतं भूततो सञ्जानाती’’ति एवमादीसु (म॰ नि॰ १.३) चातुमहाराजिकानं हेट्ठा सत्तनिकायं उपादाय वत्तति। इध पन अविसेसतो अमनुस्सेसु दट्ठब्बो।
समागतानीति सन्निपतितानि। भुम्मानीति भूमियं निब्बत्तानि। वाति विकप्पने। तेन यानीध भुम्मानि वा भूतानि समागतानीति इममेकं विकप्पं कत्वा पुन दुतियं विकप्पं कातुं ‘‘यानि वा अन्तलिक्खे’’ति आह। अन्तलिक्खे वा यानि भूतानि निब्बत्तानि, तानि सब्बानि इध समागतानीति अत्थो। एत्थ च यामतो याव अकनिट्ठं, ताव निब्बत्तानि भूतानि आकासे पातुभूतविमानेसु निब्बत्तत्ता ‘‘अन्तलिक्खे भूतानी’’ति वेदितब्बानि। ततो हेट्ठा सिनेरुतो पभुति याव भूमियं रुक्खलतादीसु अधिवत्थानि पथवियञ्च निब्बत्तानि भूतानि, तानि सब्बानि भूमियं भूमिपटिबद्धेसु च रुक्खलतापब्बतादीसु निब्बत्तत्ता ‘‘भुम्मानि भूतानी’’ति वेदितब्बानि।
एवं भगवा सब्बानेव अमनुस्सभूतानि ‘‘भुम्मानि वा यानि व अन्तलिक्खे’’ति द्वीहि पदेहि विकप्पेत्वा पुन एकेन पदेन परिग्गहेत्वा ‘‘सब्बेव भूता सुमना भवन्तू’’ति आह। सब्बेति अनवसेसा। एवाति अवधारणे, एकम्पि अनपनेत्वाति अधिप्पायो। भूताति अमनुस्सा। सुमना भवन्तूति सुखितमना, पीतिसोमनस्सजाता भवन्तूति अत्थो। अथोपीति किच्चन्तरसन्नियोजनत्थं वाक्योपादाने निपातद्वयम्। सक्कच्च सुणन्तु भासितन्ति अट्ठिं कत्वा, मनसि कत्वा, सब्बचेतसो समन्नाहरित्वा दिब्बसम्पत्तिलोकुत्तरसुखावहं मम देसनं सुणन्तु।
एवमेत्थ भगवा ‘‘यानीध भूतानि समागतानी’’ति अनियमितवचनेन भूतानि परिग्गहेत्वा पुन ‘‘भुम्मानि वा यानि व अन्तलिक्खे’’ति द्विधा विकप्पेत्वा ततो ‘‘सब्बेव भूता’’ति पुन एकज्झं कत्वा ‘‘सुमना भवन्तू’’ति इमिना वचनेन आसयसम्पत्तियं नियोजेन्तो ‘‘सक्कच्च सुणन्तु भासित’’न्ति पयोगसम्पत्तियं, तथा योनिसोमनसिकारसम्पत्तियं परतोघोससम्पत्तियञ्च, तथा अत्तसम्मापणिधिसप्पुरिसूपनिस्सयसम्पत्तीसु समाधिपञ्ञाहेतुसम्पत्तीसु च नियोजेन्तो गाथं समापेसि।
२२५. तस्मा हि भूताति दुतियगाथा। तत्थ तस्माति कारणवचनम्। भूताति आमन्तनवचनम्। निसामेथाति सुणाथ। सब्बेति अनवसेसा । किं वुत्तं होति? यस्मा तुम्हे दिब्बट्ठानानि तत्थ उपभोगसम्पदञ्च पहाय धम्मस्सवनत्थं इध समागता, न नटनच्चनादिदस्सनत्थं, तस्मा हि भूता निसामेथ सब्बेति। अथ वा ‘‘सुमना भवन्तु सक्कच्च सुणन्तू’’ति वचनेन तेसं सुमनभावं सक्कच्चं सोतुकम्यतञ्च दिस्वा आह – यस्मा तुम्हे सुमनभावेन अत्तसम्मापणिधियोनिसोमनसिकारासयसुद्धीहि सक्कच्चं सोतुकम्यताय सप्पुरिसूपनिस्सयपरतोघोसपदट्ठानतो पयोगसुद्धीहि च युत्ता, तस्मा हि भूता निसामेथ सब्बेति। अथ वा यं पुरिमगाथाय अन्ते ‘‘भासित’’न्ति वुत्तं, तं कारणभावेन अपदिसन्तो आह – ‘‘यस्मा मम भासितं नाम अतिदुल्लभं अट्ठक्खणपरिवज्जितस्स खणस्स दुल्लभत्ता, अनेकानिसंसञ्च पञ्ञाकरुणागुणेन पवत्तत्ता, तञ्चाहं वत्तुकामो ‘सुणन्तु भासित’न्ति अवोचम्। तस्मा हि भूता निसामेथ सब्बे’’ति इदं इमिना गाथापदेन वुत्तं होति।
एवमेतं कारणं निरोपेन्तो अत्तनो भासितनिसामने नियोजेत्वा निसामेतब्बं वत्तुमारद्धो ‘‘मेत्तं करोथ मानुसिया पजाया’’ति। तस्सत्थो – यायं तीहि उपद्दवेहि उपद्दुता मानुसी पजा, तस्सा मानुसिया पजाय मित्तभावं हितज्झासयतं पच्चुपट्ठापेथाति। केचि पन ‘‘मानुसियं पज’’न्ति पठन्ति, तं भुम्मत्थासम्भवा न युज्जति। यम्पि चञ्ञे अत्थं वण्णयन्ति, सोपि न युज्जति। अधिप्पायो पनेत्थ – नाहं बुद्धोति इस्सरियबलेन वदामि, अपिच पन तुम्हाकञ्च इमिस्सा च मानुसिया पजाय हितत्थं वदामि – ‘‘मेत्तं करोथ मानुसिया पजाया’’ति। एत्थ च –
‘‘ये सत्तसण्डं पथविं विजेत्वा, राजिसयो यजमाना अनुपरियगा।
अस्समेधं पुरिसमेधं, सम्मापासं वाजपेय्यं निरग्गळं॥
‘‘मेत्तस्स चित्तस्स सुभावितस्स, कलम्पि ते नानुभवन्ति सोळसिं॥
‘‘एकम्पि चे पाणमदुट्ठचित्तो, मेत्तायति कुसली तेन होति।
सब्बे च पाणे मनसानुकम्पी, पहूतमरियो पकरोति पुञ्ञ’’न्ति॥ (अ॰ नि॰ ८.१) –
एवमादीनं सुत्तानं एकादसानिसंसानञ्च वसेन ये मेत्तं करोन्ति, तेसं मेत्ता हिताति वेदितब्बा।
‘‘देवतानुकम्पितो पोसो, सदा भद्रानि पस्सती’’ति॥ (दी॰ नि॰ २.१५३; उदा॰ ७६; महाव॰ २८६) –
एवमादीनं वसेन येसु करीयति, तेसम्पि हिताति वेदितब्बा।
एवं उभयेसम्पि हितभावं दस्सेन्तो ‘‘मेत्तं करोथ मानुसिया पजाया’’ति वत्वा इदानि उपकारम्पि दस्सेन्तो आह ‘‘दिवा च रत्तो च हरन्ति ये बलिं, तस्मा हि ने रक्खथ अप्पमत्ता’’ति। तस्सत्थो – ये मनुस्सा चित्तकम्मकट्ठकम्मादीहिपि देवता कत्वा चेतियरुक्खादीनि च उपसङ्कमित्वा देवता उद्दिस्स दिवा बलिं करोन्ति, काळपक्खादीसु च रत्तिं बलिं करोन्ति। सलाकभत्तादीनि वा दत्वा आरक्खदेवता उपादाय याव ब्रह्मदेवतानं पत्तिदाननिय्यातनेन दिवा बलिं करोन्ति, छत्तारोपनदीपमाला सब्बरत्तिकधम्मस्सवनादीनि कारापेत्वा पत्तिदाननिय्यातनेन च रत्तिं बलिं करोन्ति, ते कथं न रक्खितब्बा। यतो एवं दिवा च रत्तो च तुम्हे उद्दिस्स करोन्ति ये बलिं, तस्मा हि ने रक्खथ। तस्मा बलिकम्मकारणापि ते मनुस्से रक्खथ गोपयथ, अहितं तेसं अपनेथ, हितं उपनेथ अप्पमत्ता हुत्वा तं कतञ्ञुभावं हदये कत्वा निच्चमनुस्सरन्ताति।
२२६. एवं देवतासु मनुस्सानं उपकारकभावं दस्सेत्वा तेसं उपद्दववूपसमनत्थं बुद्धादिगुणप्पकासनेन च देवमनुस्सानं धम्मस्सवनत्थं ‘‘यंकिञ्चि वित्त’’न्तिआदिना नयेन सच्चवचनं पयुज्जितुमारद्धो। तत्थ यंकिञ्चीति अनियमितवसेन अनवसेसं परियादियति यंकिञ्चि तत्थ तत्थ वोहारूपगम्। वित्तन्ति धनम्। तञ्हि वित्तिं जनेतीति वित्तम्। इध वाति मनुस्सलोकं निद्दिसति, हुरं वाति ततो परं अवसेसलोकम्। तेन च ठपेत्वा मनुस्से सब्बलोकग्गहणे पत्ते ‘‘सग्गेसु वा’’ति परतो वुत्तत्ता ठपेत्वा मनुस्से च सग्गे च अवसेसानं नागसुपण्णादीनं गहणं वेदितब्बम्। एवं इमेहि द्वीहि पदेहि यं मनुस्सानं वोहारूपगं अलङ्कारपरिभोगूपगञ्च जातरूपरजतमुत्तामणिवेळुरियपवाळलोहितङ्कमसारगल्लादिकं, यञ्च मुत्तामणिवालुकत्थताय भूमिया रतनमयविमानेसु अनेकयोजनसतवित्थतेसु भवनेसु उप्पन्नानं नागसुपण्णादीनं वित्तं, तं निद्दिट्ठं होति।
सग्गेसु वाति कामावचररूपावचरदेवलोकेसु। ते हि सोभनेन कम्मेन अजीयन्ति गम्मन्तीति सग्गा, सुट्ठु वा अग्गातिपि सग्गा। यन्ति यं सस्सामिकं वा अस्सामिकं वा। रतनन्ति रतिं नयति, वहति, जनयति, वड्ढेतीति रतनं, यंकिञ्चि चित्तीकतं महग्घं अतुलं दुल्लभदस्सनं अनोमसत्तपरिभोगञ्च, तस्सेतं अधिवचनम्। यथाह –
‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनम्।
अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति॥
पणीतन्ति उत्तमं, सेट्ठं, अतप्पकम्। एवं इमिना गाथापदेन यं सग्गेसु अनेकयोजनसतप्पमाणसब्बरतनमयविमानेसु सुधम्मवेजयन्तप्पभुतीसु सस्सामिकं, यञ्च बुद्धुप्पादविरहेन अपायमेव परिपूरेन्तेसु सत्तेसु सुञ्ञविमानपटिबद्धं अस्सामिकं, यं वा पनञ्ञम्पि पथवीमहासमुद्दहिमवन्तादिनिस्सितं अस्सामिकं रतनं, तं निद्दिट्ठं होति।
न नो समं अत्थि तथागतेनाति न-इति पटिसेधे, नो-इति अवधारणे। समन्ति तुल्यम्। अत्थीति विज्जति। तथागतेनाति बुद्धेन। किं वुत्तं होति? यं एतं वित्तञ्च रतनञ्च पकासितं, एत्थ एकम्पि बुद्धरतनेन सदिसं रतनं नेवत्थि। यम्पि हि तं चित्तीकतट्ठेन रतनं, सेय्यथिदं – रञ्ञो चक्कवत्तिस्स चक्करतनं मणिरतनञ्च, यम्हि उप्पन्ने महाजनो न अञ्ञत्थ चित्तीकारं करोति, न कोचि पुप्फगन्धादीनि गहेत्वा यक्खट्ठानं वा भूतट्ठानं वा गच्छति, सब्बोपि जनो चक्करतनमणिरतनमेव चित्तिं करोति पूजेति, तं तं वरं पत्थेति, पत्थितपत्थितञ्चस्स एकच्चं समिज्झति, तम्पि रतनं बुद्धरतनेन समं नत्थि। यदि हि चित्तीकतट्ठेन रतनं, तथागतोव रतनम्। तथागते हि उप्पन्ने ये केचि महेसक्खा देवमनुस्सा, न ते अञ्ञत्र चित्तीकारं करोन्ति, न कञ्चि अञ्ञं पूजेन्ति। तथा हि ब्रह्मा सहम्पति सिनेरुमत्तेन रतनदामेन तथागतं पूजेसि, यथाबलञ्च अञ्ञे देवा मनुस्सा च बिम्बिसारकोसलराजअनाथपिण्डिकादयो। परिनिब्बुतम्पि च भगवन्तं उद्दिस्स छन्नवुतिकोटिधनं विस्सज्जेत्वा असोकमहाराजा सकलजम्बुदीपे चतुरासीति विहारसहस्सानि पतिट्ठापेसि, को पन वादो अञ्ञेसं चित्तीकारानम्। अपिच कस्सञ्ञस्स परिनिब्बुतस्सापि जातिबोधिधम्मचक्कप्पवत्तनपरिनिब्बानट्ठानानि पटिमाचेतियादीनि वा उद्दिस्स एवं चित्तीकारगरुकारो वत्तति यथा भगवतो। एवं चित्तीकतट्ठेनापि तथागतसमं रतनं नत्थि।
तथा यम्पि तं महग्घट्ठेन रतनं, सेय्यथिदं – कासिकं वत्थम्। यथाह – ‘‘जिण्णम्पि, भिक्खवे, कासिकं वत्थं वण्णवन्तञ्चेव होति सुखसम्फस्सञ्च महग्घञ्चा’’ति, तम्पि बुद्धरतनेन समं नत्थि। यदि हि महग्घट्ठेन रतनं, तथागतोव रतनम्। तथागतो हि येसं पंसुकम्पि पटिग्गण्हाति, तेसं तं महप्फलं होति महानिसंसं, सेय्यथापि असोकस्स रञ्ञो। इदमस्स महग्घताय। एवं महग्घतावचने चेत्थ दोसाभावसाधकं इदं ताव सुत्तपदं वेदितब्बं –
‘‘येसं खो पन सो पटिग्गण्हाति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं, तेसं तं महप्फलं होति महानिसंसम्। इदमस्स महग्घताय वदामि। सेय्यथापि तं, भिक्खवे, कासिकं वत्थं महग्घं, तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामी’’ति (अ॰ नि॰ ३.१००)।
एवं महग्घट्ठेनापि तथागतसमं रतनं नत्थि।
तथा यम्पि तं अतुलट्ठेन रतनम्। सेय्यथिदं – रञ्ञो चक्कवत्तिस्स चक्करतनं उप्पज्जति इन्दनीलमणिमयनाभि सत्तरतनमयसहस्सारं पवाळमयनेमि, रत्तसुवण्णमयसन्धि, यस्स दसन्नं दसन्नं अरानं उपरि एकं मुण्डारं होति वातं गहेत्वा सद्दकरणत्थं, येन कतो सद्दो सुकुसलप्पताळितपञ्चङ्गिकतूरियसद्दो विय होति। यस्स नाभिया उभोसु पस्सेसु द्वे सीहमुखानि होन्ति, अब्भन्तरं सकटचक्कस्सेव सुसिरं, तस्स कत्ता वा कारेता वा नत्थि, कम्मपच्चयेन उतुतो समुट्ठाति। यं राजा दसविधं चक्कवत्तिवत्तं पूरेत्वा तदहुपोसथे पन्नरसे पुण्णमदिवसे सीसंन्हातो उपोसथिको उपरिपासादवरगतो सीलानि सोधेन्तो निसिन्नो पुण्णचन्दं विय सूरियं विय च उट्ठेन्तं पस्सति, यस्स द्वादसयोजनतो सद्दो सुय्यति, योजनतो वण्णो दिस्सति, यं महाजनेन ‘‘दुतियो मञ्ञे चन्दो सूरियो वा उट्ठितो’’ति अतिविय कोतूहलजातेन दिस्समानं नगरस्स उपरि आगन्त्वा रञ्ञो अन्तेपुरस्स पाचीनपस्से नातिउच्चं नातिनीचं हुत्वा महाजनस्स गन्धपुप्फादीहि पूजेतुं युत्तट्ठाने अक्खाहतं विय तिट्ठति।
तदेव अनुबन्धमानं हत्थिरतनं उप्पज्जति, सब्बसेतो रत्तपादो सत्तप्पतिट्ठो इद्धिमा वेहासङ्गमो उपोसथकुला वा छद्दन्तकुला वा आगच्छति। उपोसथकुला आगच्छन्तो हि सब्बजेट्ठो आगच्छति, छद्दन्तकुला सब्बकनिट्ठो सिक्खितसिक्खो दमथूपेतो। सो द्वादसयोजनं परिसं गहेत्वा सकलजम्बुदीपं अनुसंयायित्वा पुरेपातरासमेव सकं राजधानिं आगच्छति।
तम्पि अनुबन्धमानं अस्सरतनं उप्पज्जति, सब्बसेतो रत्तपादो काकसीसो मुञ्जकेसो वलाहकस्स राजकुला आगच्छति। सेसमेत्थ हत्थिरतनसदिसमेव।
तम्पि अनुबन्धमानं मणिरतनं उप्पज्जति। सो होति मणि वेळुरियो सुभो जातिमा अट्ठंसो सुपरिकम्मकतो आयामतो चक्कनाभिसदिसो, वेपुल्लपब्बता आगच्छति, सो चतुरङ्गसमन्नागतेपि अन्धकारे रञ्ञो धजग्गतो योजनं ओभासेति, यस्सोभासेन मनुस्सा ‘‘दिवा’’ति मञ्ञमाना कम्मन्ते पयोजेन्ति, अन्तमसो कुन्थकिपिल्लिकं उपादाय पस्सन्ति।
तम्पि अनुबन्धमानं इत्थिरतनं उप्पज्जति। पकतिअग्गमहेसी वा होति, उत्तरकुरुतो वा आगच्छति मद्दराजकुलतो वा, अतिदीघादिछदोसविवज्जिता अतिक्कन्ता मानुसं वण्णं अप्पत्ता दिब्बं वण्णं, यस्सा रञ्ञो सीतकाले उण्हानि गत्तानि होन्ति, उण्हकाले सीतानि, सतधा फोटिततूलपिचुनो विय सम्फस्सो होति, कायतो चन्दनगन्धो वायति, मुखतो उप्पलगन्धो, पुब्बुट्ठायितादिअनेकगुणसमन्नागता च होति।
तम्पि अनुबन्धमानं गहपतिरतनं उप्पज्जति रञ्ञो पकतिकम्मकरो सेट्ठि, यस्स चक्करतने उप्पन्नमत्ते दिब्बं चक्खु पातुभवति, येन समन्ततो योजनमत्ते निधिं पस्सति सस्सामिकम्पि अस्सामिकम्पि। सो राजानं उपसङ्कमित्वा पवारेति ‘‘अप्पोस्सुक्को त्वं, देव, होहि, अहं ते धनेन धनकरणीयं करिस्सामी’’ति।
तम्पि अनुबन्धमानं परिणायकरतनं उप्पज्जति रञ्ञो पकतिजेट्ठपुत्तो, चक्करतने उप्पन्नमत्ते अतिरेकपञ्ञावेय्यत्तियेन समन्नागतो होति, द्वादसयोजनाय परिसाय चेतसा चित्तं परिजानित्वा निग्गहपग्गहसमत्थो होति। सो राजानं उपसङ्कमित्वा पवारेति – ‘‘अप्पोस्सुक्को त्वं, देव, होहि, अहं ते रज्जं अनुसासिस्सामी’’ति। यं वा पनञ्ञम्पि एवरूपं अतुलट्ठेन रतनं, यस्स न सक्का तुलयित्वा तीरयित्वा अग्घो कातुं ‘‘सतं वा सहस्सं वा अग्घति कोटिं वा’’ति। तत्थ एकरतनम्पि बुद्धरतनेन समं नत्थि। यदि हि अतुलट्ठेन रतनं, तथागतोव रतनम्। तथागतो हि न सक्का सीलतो वा समाधितो वा पञ्ञादीनं वा अञ्ञतरतो केनचि तुलयित्वा तीरयित्वा ‘‘एत्तकगुणो वा इमिना समो वा सप्पटिभागो वा’’ति परिच्छिन्दितुम्। एवं अतुलट्ठेनापि तथागतसमं रतनं नत्थि।
तथा यम्पि तं दुल्लभदस्सनट्ठेन रतनम्। सेय्यथिदं – दुल्लभपातुभावो राजा चक्कवत्ति चक्कादीनि च तस्स रतनानि, तम्पि बुद्धरतनेन समं नत्थि। यदि हि दुल्लभदस्सनट्ठेन रतनं, तथागतोव रतनं, कुतो चक्कवत्तिआदीनं रतनत्तं, यानि एकस्मिंयेव कप्पे अनेकानि उप्पज्जन्ति। यस्मा पन असङ्ख्येय्येपि कप्पे तथागतसुञ्ञो लोको होति, तस्मा तथागतो एव कदाचि करहचि उप्पज्जनतो दुल्लभदस्सनो। वुत्तं चेतं भगवता परिनिब्बानसमये –
‘‘देवता, आनन्द, उज्झायन्ति – ‘दूरा च वतम्ह आगता तथागतं दस्सनाय, कदाचि करहचि तथागता लोके उप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा, अज्जेव रत्तिया पच्छिमे यामे तथागतस्स परिनिब्बानं भविस्सति, अयञ्च महेसक्खो भिक्खु भगवतो पुरतो ठितो ओवारेन्तो, न मयं लभाम पच्छिमे काले तथागतं दस्सनाया’’’ति (दी॰ नि॰ २.२००)।
एवं दुल्लभदस्सनट्ठेनपि तथागतसमं रतनं नत्थि।
तथा यम्पि तं अनोमसत्तपरिभोगट्ठेन रतनम्। सेय्यथिदं – रञ्ञो चक्कवत्तिस्स चक्करतनादि। तञ्हि कोटिसतसहस्सधनानम्पि सत्तभूमिकपासादवरतले वसन्तानम्पि चण्डालवेननेसादरथकारपुक्कुसादीनं नीचकुलिकानं ओमकपुरिसानं सुपिनन्तेपि परिभोगत्थाय न निब्बत्तति। उभतो सुजातस्स पन रञ्ञो खत्तियस्सेव परिपूरितदसविधचक्कवत्तिवत्तस्स परिभोगत्थाय निब्बत्तनतो अनोमसत्तपरिभोगंयेव होति, तम्पि बुद्धरतनेन समं नत्थि। यदि हि अनोमसत्तपरिभोगट्ठेन रतनं, तथागतोव रतनम्। तथागतो हि लोके अनोमसत्तसम्मतानम्पि अनुपनिस्सयसम्पन्नानं विपरीतदस्सनानं पूरणकस्सपादीनं छन्नं सत्थारानं अञ्ञेसञ्च एवरूपानं सुपिनन्तेपि अपरिभोगो, उपनिस्सयसम्पन्नानं पन चतुप्पदायपि गाथाय परियोसाने अरहत्तमधिगन्तुं समत्थानं निब्बेधिकञाणदस्सनानं बाहियदारुचीरियप्पभुतीनं अञ्ञेसञ्च महाकुलप्पसुतानं महासावकानं परिभोगो। ते हि तं दस्सनानुत्तरियसवनानुत्तरियपारिचरियानुत्तरियादीनि साधेन्ता तथा तथा परिभुञ्जन्ति। एवं अनोमसत्तपरिभोगट्ठेनापि तथागतसमं रतनं नत्थि।
यम्पि तं अविसेसतो रतिजननट्ठेन रतनम्। सेय्यथिदं – रञ्ञो चक्कवत्तिस्स चक्करतनम्। तञ्हि दिस्वा राजा चक्कवत्ति अत्तमनो होति, एवम्पि तं रञ्ञो रतिं जनेति। पुन चपरं राजा चक्कवत्ति वामेन हत्थेन सुवण्णभिङ्कारं गहेत्वा दक्खिणेन हत्थेन चक्करतनं अब्भुक्किरति ‘‘पवत्ततु भवं चक्करतनं, अभिविजिनातु भवं चक्करतन’’न्ति। ततो चक्करतनं पञ्चङ्गिकं विय तूरियं मधुरस्सरं निच्छरन्तं आकासेन पुरत्थिमं दिसं गच्छति, अन्वदेव राजा चक्कवत्ति चक्कानुभावेन द्वादसयोजनवित्थिण्णाय चतुरङ्गिनिया सेनाय नातिउच्चं नातिनीचं उच्चरुक्खानं हेट्ठाभागेन, नीचरुक्खानं उपरिभागेन, रुक्खेसु पुप्फफलपल्लवादिपण्णाकारं गहेत्वा आगतानं हत्थतो पण्णाकारञ्च गण्हन्तो ‘‘एहि खो महाराजा’’तिएवमादिना परमनिपच्चकारेन आगते पटिराजानो ‘‘पाणो न हन्तब्बो’’तिआदिना नयेन अनुसासन्तो गच्छति। यत्थ पन राजा भुञ्जितुकामो वा दिवासेय्यं वा कप्पेतुकामो होति, तत्थ चक्करतनं आकासा ओतरित्वा उदकादिसब्बकिच्चक्खमे समे भूमिभागे अक्खाहतं विय तिट्ठति। पुन रञ्ञो गमनचित्ते उप्पन्ने पुरिमनयेनेव सद्दं करोन्तं गच्छति, यं सुत्वा द्वादसयोजनिकापि परिसा आकासेन गच्छति। चक्करतनं अनुपुब्बेन पुरत्थिमं समुद्दं अज्झोगाहति, तस्मिं अज्झोगाहन्ते उदकं योजनप्पमाणं अपगन्त्वा भित्तीकतं विय तिट्ठति। महाजनो यथाकामं सत्त रतनानि गण्हाति। पुन राजा सुवण्णभिङ्कारं गहेत्वा ‘‘इतो पट्ठाय मम रज्ज’’न्ति उदकेन अब्भुक्किरित्वा निवत्तति। सेना पुरतो होति, चक्करतनं पच्छतो, राजा मज्झे। चक्करतनस्स ओसक्कितोसक्कितट्ठानं उदकं परिपूरति। एतेनेव उपायेन दक्खिणपच्छिमउत्तरेपि समुद्दे गच्छति।
एवं चतुद्दिसं अनुसंयायित्वा चक्करतनं तियोजनप्पमाणं आकासं आरोहति। तत्थ ठितो राजा चक्करतनानुभावेन विजितं पञ्चसतपरित्तदीपपटिमण्डितं सत्तयोजनसहस्सपरिमण्डलं पुब्बविदेहं, तथा अट्ठयोजनसहस्सपरिमण्डलं उत्तरकुरुं, सत्तयोजनसहस्सपरिमण्डलंयेव अपरगोयानं, दसयोजनसहस्सपरिमण्डलं जम्बुदीपञ्चाति एवं चतुमहादीपद्विसहस्सपरित्तदीपपटिमण्डितं एकं चक्कवाळं सुफुल्लपुण्डरीकवनं विय ओलोकेति। एवं ओलोकयतो चस्स अनप्पिका रति उप्पज्जति। एवम्पि तं चक्करतनं रञ्ञो रतिं जनेति, तम्पि बुद्धरतनसमं नत्थि। यदि हि रतिजननट्ठेन रतनं, तथागतोव रतनम्। किं करिस्सति एतं चक्करतनं? तथागतो हि यस्सा दिब्बाय रतिया चक्करतनादीहि सब्बेहिपि जनिता चक्कवत्तिरति सङ्खम्पि कलम्पि कलभागम्पि न उपेति, ततोपि रतितो उत्तरितरञ्च पणीततरञ्च अत्तनो ओवादप्पतिकरानं असङ्ख्येय्यानम्पि देवमनुस्सानं पठमज्झानरतिं, दुतियततियचतुत्थपञ्चमज्झानरतिं, आकासानञ्चायतनरतिं, विञ्ञाणञ्चायतनआकिञ्चञ्ञायतननेवसञ्ञानासञ्ञायतनरतिं, सोतापत्तिमग्गरतिं, सोतापत्तिफलरतिं, सकदागामिअनागामिअरहत्तमग्गफलरतिञ्च जनेति। एवं रतिजननट्ठेनापि तथागतसमं रतनं नत्थीति।
अपिच रतनं नामेतं दुविधं होति सविञ्ञाणकं अविञ्ञाणकञ्च। तत्थ अविञ्ञाणकं चक्करतनं मणिरतनं, यं वा पनञ्ञम्पि अनिन्द्रियबद्धं सुवण्णरजतादि, सविञ्ञाणकं हत्थिरतनादि परिणायकरतनपरियोसानं, यं वा पनञ्ञम्पि एवरूपं इन्द्रियबद्धम्। एवं दुविधे चेत्थ सविञ्ञाणकरतनं अग्गमक्खायति। कस्मा? यस्मा अविञ्ञाणकं सुवण्णरजतमणिमुत्तादिरतनं, सविञ्ञाणकानं हत्थिरतनादीनं अलङ्कारत्थाय उपनीयति।
सविञ्ञाणकरतनम्पि दुविधं तिरच्छानगतरतनं, मनुस्सरतनञ्च। तत्थ मनुस्सरतनं अग्गमक्खायति। कस्मा? यस्मा तिरच्छानगतरतनं मनुस्सरतनस्स ओपवय्हं होति। मनुस्सरतनम्पि दुविधं इत्थिरतनं, पुरिसरतनञ्च। तत्थ पुरिसरतनं अग्गमक्खायति। कस्मा? यस्मा इत्थिरतनं पुरिसरतनस्स परिचारिकत्तं आपज्जति। पुरिसरतनम्पि दुविधं अगारिकरतनं, अनगारिकरतनञ्च। तत्थ अनगारिकरतनं अग्गमक्खायति। कस्मा? यस्मा अगारिकरतनेसु अग्गो चक्कवत्तीपि सीलादिगुणयुत्तं अनगारिकरतनं पञ्चपतिट्ठितेन वन्दित्वा उपट्ठहित्वा पयिरुपासित्वा च दिब्बमानुसिका सम्पत्तियो पापुणित्वा अन्ते निब्बानसम्पत्तिं पापुणाति।
एवं अनगारिकरतनम्पि दुविधं – अरियपुथुज्जनवसेन। अरियरतनम्पि दुविधं सेक्खासेक्खवसेन। असेक्खरतनम्पि दुविधं सुक्खविपस्सकसमथयानिकवसेन, समथयानिकरतनम्पि दुविधं सावकपारमिप्पत्तं, अप्पत्तञ्च। तत्थ सावकपारमिप्पत्तं अग्गमक्खायति। कस्मा? गुणमहन्तताय। सावकपारमिप्पत्तरतनतोपि पच्चेकबुद्धरतनं अग्गमक्खायति। कस्मा? गुणमहन्तताय। सारिपुत्तमोग्गल्लानसदिसापि हि अनेकसता सावका एकस्स पच्चेकबुद्धस्स गुणानं सतभागम्पि न उपेन्ति। पच्चेकबुद्धरतनतोपि सम्मासम्बुद्धरतनं अग्गमक्खायति। कस्मा? गुणमहन्तताय। सकलम्पि हि जम्बुदीपं पूरेत्वा पल्लङ्केन पल्लङ्कं घट्टेन्ता निसिन्ना पच्चेकबुद्धा एकस्स सम्मासम्बुद्धस्स गुणानं नेव सङ्खं न कलं न कलभागं उपेन्ति। वुत्तम्पि चेतं भगवता – ‘‘यावता, भिक्खवे, सत्ता अपदा वा…पे॰… तथागतो तेसं अग्गमक्खायती’’तिआदि (सं॰ नि॰ ५.१३९; अ॰ नि॰ ४.३४; ५.३२; इतिवु॰ ९०)। एवं केनचिपि परियायेन तथागतसमं रतनं नत्थि। तेनाह भगवा ‘‘न नो समं अत्थि तथागतेना’’ति।
एवं भगवा बुद्धरतनस्स अञ्ञेहि रतनेहि असमतं वत्वा इदानि तेसं सत्तानं उप्पन्नउपद्दववूपसमनत्थं नेव जातिं न गोत्तं न कोलपुत्तियं न वण्णपोक्खरतादिं निस्साय, अपिच खो अवीचिमुपादाय भवग्गपरियन्ते लोके सीलसमाधिक्खन्धादीहि गुणेहि बुद्धरतनस्स असदिसभावं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि बुद्धे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतू’’ति।
तस्सत्थो – इदम्पि इध वा हुरं वा सग्गेसु वा यंकिञ्चि अत्थि वित्तं वा रतनं वा, तेन सद्धिं तेहि तेहि गुणेहि असमत्ता बुद्धरतनं पणीतम्। यदि एतं सच्चं, एतेन सच्चेन इमेसं पाणीनं सोत्थि होतु, सोभनानं अत्थिता होतु, अरोगता निरुपद्दवताति। एत्थ च यथा ‘‘चक्खुं खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा’’तिएवमादीसु (सं॰ नि॰ ४.८५) अत्तभावेन वा अत्तनियभावेन वाति अत्थो। इतरथा हि चक्खु अत्ता वा अत्तनियं वाति अप्पटिसिद्धमेव सिया। एवं रतनं पणीतन्ति रतनत्तं पणीतं, रतनभावो पणीतोति अयमत्थो वेदितब्बो। इतरथा हि बुद्धो नेव रतनन्ति सिज्झेय्य। न हि यत्थ रतनं अत्थि, तं रतनन्ति सिज्झति। यत्थ पन चित्तीकतादिअत्थसङ्खातं येन वा तेन वा विधिना सम्बन्धगतं रतनत्तं अत्थि, यस्मा तं रतनत्तमुपादाय रतनन्ति पञ्ञापीयति, तस्मा तस्स रतनत्तस्स अत्थिताय रतनन्ति सिज्झति। अथ वा इदम्पि बुद्धे रतनन्ति इमिनापि कारणेन बुद्धोव रतनन्ति एवम्पेत्थ अत्थो वेदितब्बो। वुत्तमत्ताय च भगवता इमाय गाथाय राजकुलस्स सोत्थि जाता, भयं वूपसन्तम्। इमिस्सा गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति।
२२७. एवं बुद्धगुणेन सच्चं वत्वा इदानि निब्बानधम्मगुणेन वत्तुमारद्धो ‘‘खयं विराग’’न्ति। तत्थ यस्मा निब्बानसच्छिकिरियाय रागादयो खीणा होन्ति परिक्खीणा, यस्मा वा तं तेसं अनुप्पादनिरोधक्खयमत्तं, यस्मा च तं रागादिवियुत्तं सम्पयोगतो च आरम्मणतो च, यस्मा वा तम्हि सच्छिकते रागादयो अच्चन्तं विरत्ता होन्ति विगता विद्धस्ता , तस्मा ‘‘खय’’न्ति च ‘‘विराग’’न्ति च वुच्चति। यस्मा पनस्स न उप्पादो पञ्ञायति, न वयो न ठितस्स अञ्ञथत्तं, तस्मा तं न जायति न जीयति न मीयतीति कत्वा ‘‘अमत’’न्ति वुच्चति, उत्तमट्ठेन पन अतप्पकट्ठेन च पणीतन्ति। यदज्झगाति यं अज्झगा विन्दि, पटिलभि, अत्तनो ञाणबलेन सच्छाकासि। सक्यमुनीति सक्यकुलप्पसुतत्ता सक्यो, मोनेय्यधम्मसमन्नागतत्ता मुनि, सक्यो एव मुनि सक्यमुनि। समाहितोति अरियमग्गसमाधिना समाहितचित्तो। न तेन धम्मेन समत्थि किञ्चीति तेन खयादिनामकेन सक्यमुनिना अधिगतेन धम्मेन समं किञ्चि धम्मजातं नत्थि। तस्मा सुत्तन्तरेपि वुत्तं ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं धम्मानं अग्गमक्खायती’’तिआदि (अ॰ नि॰ ४.३४; इतिवु॰ ९०)।
एवं भगवा निब्बानधम्मस्स अञ्ञेहि धम्मेहि असमतं वत्वा इदानि तेसं सत्तानं उप्पन्नउपद्दववूपसमनत्थं खयविरागामतपणीततागुणेहि निब्बानधम्मरतनस्स असदिसभावं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि धम्मे रतनं पणीतं एतेन सच्चेन सुवत्थि होतू’’ति। तस्सत्थो पुरिमगाथाय वुत्तनयेनेव वेदितब्बो। इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति।
२२८. एवं निब्बानधम्मगुणेन सच्चं वत्वा इदानि मग्गधम्मगुणेन वत्तुमारद्धो ‘‘यं बुद्धसेट्ठो’’ति। तत्थ ‘‘बुज्झिता सच्चानी’’तिआदिना (महानि॰ १९२; चूळनि॰ पारायनत्थुतिगाथानिद्देस ९७; पटि॰ म॰ १.१६२) नयेन बुद्धो, उत्तमो पसंसनीयो चाति सेट्ठो, बुद्धो च सो सेट्ठो चाति बुद्धसेट्ठो। अनुबुद्धपच्चेकबुद्धसङ्खातेसु वा बुद्धेसु सेट्ठोति बुद्धसेट्ठो। सो बुद्धसेट्ठो यं परिवण्णयी, ‘‘अट्ठङ्गिको च मग्गानं, खेमं निब्बानप्पत्तिया’’ति (म॰ नि॰ २.२१५) च ‘‘अरियं वो, भिक्खवे, सम्मासमाधिं देसेस्सामि सउपनिसं सपरिक्खार’’न्ति (म॰ नि॰ ३.१३६) च एवमादिना नयेन तत्थ तत्थ पसंसि पकासयि। सुचिन्ति किलेसमलसमुच्छेदकरणतो अच्चन्तवोदानम्। समाधिमानन्तरिकञ्ञमाहूति यञ्च अत्तनो पवत्तिसमनन्तरं नियमेनेव फलदानतो ‘‘आनन्तरिकसमाधी’’ति आहु। न हि मग्गसमाधिञ्हि उप्पन्ने तस्स फलुप्पत्तिनिसेधको कोचि अन्तरायो अत्थि। यथाह –
‘‘अयञ्च पुग्गलो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो अस्स, कप्पस्स च उड्डय्हनवेला अस्स, नेव ताव कप्पो उड्डय्हेय्य, यावायं पुग्गलो न सोतापत्तिफलं सच्छिकरोति, अयं वुच्चति पुग्गलो ठितकप्पी। सब्बेपि मग्गसमङ्गिनो पुग्गला ठितकप्पिनो’’ति (पु॰ प॰ १७)।
समाधिना तेन समो न विज्जतीति तेन बुद्धसेट्ठपरिवण्णितेन सुचिना आनन्तरिकसमाधिना समो रूपावचरसमाधि वा अरूपावचरसमाधि वा कोचि न विज्जति। कस्मा? तेसं भावितत्ता तत्थ तत्थ ब्रह्मलोके उप्पन्नस्सापि पुन निरयादीसु उप्पत्तिसम्भवतो, इमस्स च अरहत्तसमाधिस्स भावितत्ता अरियपुग्गलस्स सब्बुप्पत्तिसमुग्घातसम्भवतो। तस्मा सुत्तन्तरेपि वुत्तं ‘‘यावता, भिक्खवे, धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायती’’तिआदि (अ॰ नि॰ ४.३४; इतिवु॰ ९०)।
एवं भगवा आनन्तरिकसमाधिस्स अञ्ञेहि समाधीहि असमतं वत्वा इदानि पुरिमनयेनेव मग्गधम्मरतनस्स असदिसभावं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि धम्मे…पे॰… होतू’’ति। तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो। इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति।
२२९. एवं मग्गधम्मगुणेनापि सच्चं वत्वा इदानि सङ्घगुणेनापि वत्तुमारद्धो ‘‘ये पुग्गला’’ति। तत्थ येति अनियमेत्वा उद्देसो। पुग्गलाति सत्ता। अट्ठाति तेसं गणनपरिच्छेदो। ते हि चत्तारो च पटिपन्ना चत्तारो च फले ठिताति अट्ठ होन्ति। सतं पसत्थाति सप्पुरिसेहि बुद्धपच्चेकबुद्धसावकेहि अञ्ञेहि च देवमनुस्सेहि पसत्था। कस्मा? सहजातसीलादिगुणयोगा। तेसञ्हि चम्पकवकुलकुसुमादीनं सहजातवण्णगन्धादयो विय सहजातसीलसमाधिआदयो गुणा। तेन ते वण्णगन्धादिसम्पन्नानि विय पुप्फानि देवमनुस्सानं सतं पिया मनापा पसंसनीया च होन्ति। तेन वुत्तं ‘‘ये पुग्गला अट्ठसतं पसत्था’’ति।
अथ वा येति अनियमेत्वा उद्देसो। पुग्गलाति सत्ता। अट्ठसतन्ति तेसं गणनपरिच्छेदो। ते हि एकबीजी कोलंकोलो सत्तक्खत्तुपरमोति तयो सोतापन्ना, कामरूपारूपभवेसु अधिगतप्फला तयो सकदागामिनो, ते सब्बेपि चतुन्नं पटिपदानं वसेन चतुवीसति, अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, ससङ्खारपरिनिब्बायी, असङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामीति, अविहेसु पञ्च, तथा अतप्पसुदस्ससुदस्सीसु। अकनिट्ठेसु पन उद्धंसोतवज्जा चत्तारोति चतुवीसति अनागामिनो, सुक्खविपस्सको समथयानिकोति द्वे अरहन्तो, चत्तारो मग्गट्ठाति चतुपञ्ञास। ते सब्बेपि सद्धाधुरपञ्ञाधुरानं वसेन दिगुणा हुत्वा अट्ठसतं होन्ति। सेसं वुत्तनयमेव।
चत्तारि एतानि युगानि होन्तीति ते सब्बेपि अट्ठ वा अट्ठसतं वाति वित्थारवसेन उद्दिट्ठपुग्गला, सङ्खेपवसेन सोतापत्तिमग्गट्ठो फलट्ठोति एकं युगं, एवं याव अरहत्तमग्गट्ठो फलट्ठोति एकं युगन्ति चत्तारि युगानि होन्ति। ते दक्खिणेय्याति एत्थ तेति पुब्बे अनियमेत्वा उद्दिट्ठानं नियमेत्वा निद्देसो। ये पुग्गला वित्थारवसेन अट्ठ वा अट्ठसतं वा, सङ्खेपवसेन चत्तारि युगानि होन्तीति वुत्ता, सब्बेपि ते दक्खिणं अरहन्तीति दक्खिणेय्या। दक्खिणा नाम कम्मञ्च कम्मविपाकञ्च सद्दहित्वा ‘‘एस मे इदं वेज्जकम्मं वा जङ्घपेसनिकं वा करिस्सती’’ति एवमादीनि अनपेक्खित्वा दीयमानो देय्यधम्मो, तं अरहन्ति नाम सीलादिगुणयुत्ता पुग्गला। इमे च तादिसा, तेन वुच्चन्ति ते ‘‘दक्खिणेय्या’’ति।
सुगतस्स सावकाति भगवा सोभनेन गमनेन युत्तत्ता, सोभनञ्च ठानं गतत्ता, सुट्ठु च गतत्ता सुट्ठु एव च गदत्ता सुगतो, तस्स सुगतस्स। सब्बेपि ते वचनं सुणन्तीति सावका। कामञ्च अञ्ञेपि सुणन्ति, न पन सुत्वा कत्तब्बकिच्चं करोन्ति। इमे पन सुत्वा कत्तब्बं धम्मानुधम्मपटिपत्तिं कत्वा मग्गफलानि पत्ता, तस्मा ‘‘सावका’’ति वुच्चन्ति। एतेसु दिन्नानि महप्फलानीति एतेसु सुगतसावकेसु अप्पकानिपि दानानि दिन्नानि पटिग्गाहकतो दक्खिणाविसुद्धिभावं उपगतत्ता महप्फलानि होन्ति। तस्मा सुत्तन्तरेपि वुत्तं –
‘‘यावता, भिक्खवे, सङ्घा वा गणा वा, तथागतसावकसङ्घो तेसं अग्गमक्खायति, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला, एस भगवतो सावकसङ्घो…पे॰… अग्गो विपाको होती’’ति (अ॰ नि॰ ४.३४; ५.३२; इतिवु॰ ९०)।
एवं भगवा सब्बेसम्पि मग्गट्ठफलट्ठानं वसेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि सङ्घे’’ति। तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो। इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति।
२३०. एवं मग्गट्ठफलट्ठानं वसेन सङ्घगुणेन सच्चं वत्वा इदानि ततो एकच्चियानं फलसमापत्तिसुखमनुभवन्तानं खीणासवपुग्गलानंयेव गुणेन वत्तुमारद्धो ‘‘ये सुप्पयुत्ता’’ति। तत्थ येति अनियमितुद्देसवचनम्। सुप्पयुत्ताति सुट्ठु पयुत्ता, अनेकविहितं अनेसनं पहाय सुद्धाजीवितं निस्साय विपस्सनाय अत्तानं पयुञ्जितुमारद्धाति अत्थो। अथ वा सुप्पयुत्ताति परिसुद्धकायवचीपयोगसमन्नागता। तेन तेसं सीलक्खन्धं दस्सेति। मनसा दळ्हेनाति दळ्हेन मनसा, थिरसमाधियुत्तेन चेतसाति अत्थो। तेन तेसं समाधिक्खन्धं दस्सेति। निक्कामिनोति काये च जीविते च अनपेक्खा हुत्वा पञ्ञाधुरेन वीरियेन सब्बकिलेसेहि कतनिक्कमना। तेन तेसं वीरियसम्पन्नं पञ्ञाक्खन्धं दस्सेति।
गोतमसासनम्हीति गोत्ततो गोतमस्स तथागतस्सेव सासनम्हि। तेन इतो बहिद्धा नानप्पकारम्पि अमरतपं करोन्तानं सुप्पयोगादिगुणाभावतो किलेसेहि निक्कमनाभावं दीपेति। तेति पुब्बे उद्दिट्ठानं निद्देसवचनम्। पत्तिपत्ताति एत्थ पत्तब्बाति पत्ति, पत्तब्बा नाम पत्तुं अरहा, यं पत्वा अच्चन्तयोगक्खेमिनो होन्ति, अरहत्तफलस्सेतं अधिवचनं, तं पत्तिं पत्ताति पत्तिपत्ता। अमतन्ति निब्बानम्। विगय्हाति आरम्मणवसेन विगाहित्वा। लद्धाति लभित्वा। मुधाति अब्ययेन काकणिकमत्तम्पि ब्ययं अकत्वा। निब्बुतिन्ति पटिप्पस्सद्धकिलेसदरथं फलसमापत्तिम्। भुञ्जमानाति अनुभवमाना। किं वुत्तं होति? ये इमस्मिं गोतमसासनम्हि सीलसम्पन्नत्ता सुप्पयुत्ता, समाधिसम्पन्नत्ता मनसा दळ्हेन, पञ्ञासम्पन्नत्ता निक्कामिनो, ते इमाय सम्मापटिपदाय अमतं विगय्ह मुधा लद्धा फलसमापत्तिसञ्ञितं निब्बुतिं भुञ्जमाना पत्तिपत्ता नाम होन्तीति।
एवं भगवा फलसमापत्तिसुखमनुभवन्तानं खीणासवपुग्गलानंयेव वसेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि सङ्घे’’ति। तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो। इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति।
२३१. एवं खीणासवपुग्गलानं गुणेन सङ्घाधिट्ठानं सच्चं वत्वा इदानि बहुजनपच्चक्खेन सोतापन्नस्सेव गुणेन वत्तुमारद्धो ‘‘यथिन्दखीलो’’ति। तत्थ यथाति उपमावचनम्। इन्दखीलोति नगरद्वारनिवारणत्थं उम्मारब्भन्तरे अट्ठ वा दस वा हत्थे पथविं खणित्वा आकोटितस्स सारदारुमयथम्भस्सेतं अधिवचनम्। पथविन्ति भूमिम्। सितोति अन्तो पविसित्वा निस्सितो। सियाति भवेय्य। चतुब्भि वातेहीति चतूहि दिसाहि आगतवातेहि। असम्पकम्पियोति कम्पेतुं वा चालेतुं वा असक्कुणेय्यो। तथूपमन्ति तथाविधम्। सप्पुरिसन्ति उत्तमपुरिसम्। वदामीति भणामि। यो अरियसच्चानि अवेच्च पस्सतीति यो चत्तारि अरियसच्चानि पञ्ञाय अज्झोगाहेत्वा पस्सति। तत्थ अरियसच्चानि विसुद्धिमग्गे वुत्तनयेनेव वेदितब्बानि।
अयं पनेत्थ सङ्खेपत्थो – यथा हि इन्दखीलो गम्भीरनेमताय पथविस्सितो चतुब्भि वातेहि असम्पकम्पियो सिया, इमम्पि सप्पुरिसं तथूपममेव वदामि, यो अरियसच्चानि अवेच्च पस्सति। कस्मा? यस्मा सोपि इन्दखीलो विय चतूहि वातेहि सब्बतित्थियवादवातेहि असम्पकम्पियो होति, तम्हा दस्सना केनचि कम्पेतुं वा चालेतुं वा असक्कुणेय्यो। तस्मा सुत्तन्तरेपि वुत्तं –
‘‘सेय्यथापि , भिक्खवे, अयोखीलो वा इन्दखीलो वा गम्भीरनेमो सुनिखातो अचलो असम्पकम्पी, पुरत्थिमाय चेपि दिसाय आगच्छेय्य भुसा वातवुट्ठि, नेव नं सङ्कम्पेय्य न सम्पकम्पेय्य न सम्पचालेय्य। पच्छिमाय…पे॰… दक्खिणाय… उत्तराय चेपि…पे॰… न सम्पचालेय्य। तं किस्स हेतु? गम्भीरत्ता, भिक्खवे, नेमस्स सुनिखातत्ता इन्दखीलस्स। एवमेव खो, भिक्खवे, ये च खो केचि समणा वा ब्राह्मणा वा ‘इदं दुक्खन्ति…पे॰… पटिपदा’ति यथाभूतं पजानन्ति, ते न अञ्ञस्स समणस्स वा ब्राह्मणस्स वा मुखं ओलोकेन्ति ‘अयं नून भवं जानं जानाति पस्सं पस्सती’ति। तं किस्स हेतु? सुदिट्ठत्ता, भिक्खवे, चतुन्नं अरियसच्चान’’न्ति (सं॰ नि॰ ५.११०९)।
एवं भगवा बहुजनपच्चक्खस्स सोतापन्नस्सेव वसेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि सङ्घे’’ति। तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो। इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति।
२३२. एवं अविसेसतो सोतापन्नस्स गुणेन सङ्घाधिट्ठानं सच्चं वत्वा इदानि ये ते तयो सोतापन्ना एकबीजी कोलंकोलो सत्तक्खत्तुपरमोति। यथाह –
‘‘इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति…पे॰… सो एकंयेव भवं निब्बत्तित्वा दुक्खस्सन्तं करोति, अयं एकबीजी। तथा द्वे वा तीणि वा कुलानि सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति, अयं कोलंकोलो। तथा सत्तक्खत्तुं देवेसु च मनुस्सेसु च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति, अयं सत्तक्खत्तुपरमो’’ति (पु॰ प॰ ३१-३३)।
तेसं सब्बकनिट्ठस्स सत्तक्खत्तुपरमस्स गुणेन वत्तुमारद्धो ‘‘ये अरियसच्चानी’’ति। तत्थ ये अरियसच्चानीति एतं वुत्तनयमेव। विभावयन्तीति पञ्ञाओभासेन सच्चपटिच्छादकं किलेसन्धकारं विधमित्वा अत्तनो पकासानि पाकटानि करोन्ति। गम्भीरपञ्ञेनाति अप्पमेय्यपञ्ञताय सदेवकस्सपि लोकस्स ञाणेन अलब्भनेय्यपतिट्ठपञ्ञेन, सब्बञ्ञुनाति वुत्तं होति। सुदेसितानीति समासब्याससाकल्यवेकल्यादीहि तेहि तेहि नयेहि सुट्ठु देसितानि। किञ्चापि ते होन्ति भुसं पमत्ताति ते विभावितअरियसच्चा पुग्गला किञ्चापि देवरज्जचक्कवत्तिरज्जादिप्पमादट्ठानं आगम्म भुसं पमत्ता होन्ति, तथापि सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधा ठपेत्वा सत्त भवे अनमतग्गे संसारे ये उप्पज्जेय्युं नामञ्च रूपञ्च , तेसं निरुद्धत्ता अत्थङ्गतत्ता न अट्ठमं भवं आदियन्ति, सत्तमभवे एव पन विपस्सनं आरभित्वा अरहत्तं पापुणन्तीति।
एवं भगवा सत्तक्खत्तुपरमवसेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि सङ्घे’’ति। तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो। इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति।
२३३. एवं सत्तक्खत्तुपरमस्स अट्ठमं भवं अनादियनगुणेन सङ्घाधिट्ठानं सच्चं वत्वा इदानि तस्सेव सत्त भवे आदियतोपि अञ्ञेहि अप्पहीनभवादानेहि पुग्गलेहि विसिट्ठेन गुणेन वत्तुमारद्धो ‘‘सहावस्सा’’ति। तत्थ सहावाति सद्धिंयेव। अस्साति ‘‘न ते भवं अट्ठममादियन्ती’’ति वुत्तेसु अञ्ञतरस्स। दस्सनसम्पदायाति सोतापत्तिमग्गसम्पत्तिया। सोतापत्तिमग्गो हि निब्बानं दिस्वा कत्तब्बकिच्चसम्पदाय सब्बपठमं निब्बानदस्सनतो ‘‘दस्सन’’न्ति वुच्चति। तस्स अत्तनि पातुभावो दस्सनसम्पदा, ताय दस्सनसम्पदाय सह एव। तयस्सु धम्मा जहिता भवन्तीति एत्थ सुइति पदपूरणमत्ते निपातो। ‘‘इदंसु मे, सारिपुत्त, महाविकटभोजनस्मिं होती’’तिएवमादीसु (म॰ नि॰ १.१५६) विय। यतो सहावस्स दस्सनसम्पदाय तयो धम्मा जहिता भवन्ति पहीना भवन्तीति अयमेवेत्थ अत्थो।
इदानि जहितधम्मदस्सनत्थं आह ‘‘सक्कायदिट्ठी विचिकिच्छितञ्च, सीलब्बतं वापि यदत्थि किञ्ची’’ति। तत्थ सति काये विज्जमाने उपादानक्खन्धपञ्चकसङ्खाते काये वीसतिवत्थुका दिट्ठि सक्कायदिट्ठि, सती वा तत्थ काये दिट्ठीतिपि सक्कायदिट्ठि, यथावुत्तप्पकारे काये विज्जमाना दिट्ठीति अत्थो। सतियेव वा काये दिट्ठीतिपि सक्कायदिट्ठि, यथावुत्तप्पकारे काये विज्जमाने रूपादिसङ्खातो अत्ताति एवं पवत्ता दिट्ठीति अत्थो। तस्सा च पहीनत्ता सब्बदिट्ठिगतानि पहीनानियेव होन्ति। सा हि नेसं मूलम्। सब्बकिलेसब्याधिवूपसमनतो पञ्ञा ‘‘चिकिच्छित’’न्ति वुच्चति, तं पञ्ञाचिकिच्छितं इतो विगतं, ततो वा पञ्ञाचिकिच्छिता इदं विगतन्ति विचिकिच्छितं, ‘‘सत्थरि कङ्खती’’तिआदिना (ध॰ स॰ १००८; विभ॰ ९१५) नयेन वुत्ताय अट्ठवत्थुकाय विमतिया एतं अधिवचनम्। तस्सा पहीनत्ता सब्बविचिकिच्छितानि पहीनानि होन्ति। तञ्हि नेसं मूलम्। ‘‘इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि वतेन सुद्धी’’तिएवमादीसु (ध॰ स॰ १२२२; विभ॰ ९३८) आगतं गोसीलकुक्कुरसीलादिकं सीलं गोवतकुक्कुरवतादिकञ्च वतं ‘‘सीलब्बत’’न्ति वुच्चति। तस्स पहीनत्ता सब्बम्पि नग्गियमुण्डिकादि अमरतपं पहीनं होति। तञ्हि तस्स मूलम्। तेन सब्बावसाने वुत्तं ‘‘यदत्थि किञ्ची’’ति। दुक्खदस्सनसम्पदाय चेत्थ सक्कायदिट्ठि, समुदयदस्सनसम्पदाय विचिकिच्छितं, मग्गदस्सननिब्बानदस्सनसम्पदाय सीलब्बतं पहीयतीति विञ्ञातब्बम्।
२३४. एवमस्स किलेसवट्टप्पहानं दस्सेत्वा इदानि तस्मिं किलेसवट्टे सति येन विपाकवट्टेन भवितब्बं, तप्पहाना तस्सापि पहानं दीपेन्तो आह ‘‘चतूहपायेहि च विप्पमुत्तो’’ति। तत्थ चत्तारो अपाया नाम निरयतिरच्छानपेत्तिविसयअसुरकाया, तेहि एस सत्त भवे उपादियन्तोपि विप्पमुत्तोति अत्थो।
एवमस्स विपाकवट्टप्पहानं दस्सेत्वा इदानि यं इमस्स विपाकवट्टस्स मूलभूतं कम्मवट्टं, तस्सापि पहानं दस्सेन्तो आह ‘‘छच्चाभिठानानि अभब्ब कातु’’न्ति। तत्थ अभिठानानीति ओळारिकट्ठानानि, तानि एस छ अभब्बो कातुम्। तानि च ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो मातरं जीविता वोरोपेय्या’’तिआदिना (अ॰ नि॰ १.२७१; म॰ नि॰ ३.१२८; विभ॰ ८०९) नयेन एककनिपाते वुत्तानि मातुघातपितुघातअरहन्तघातलोहितुप्पादसङ्घभेदअञ्ञसत्थारुद्देसकम्मानि वेदितब्बानि। तानि हि किञ्चापि दिट्ठिसम्पन्नो अरियसावको कुन्थकिपिल्लिकम्पि जीविता न वोरोपेति, अपिच खो पन पुथुज्जनभावस्स विगरहणत्थं वुत्तानि। पुथुज्जनो हि अदिट्ठिसम्पन्नत्ता एवंमहासावज्जानि अभिठानानिपि करोति, दस्सनसम्पन्नो पन अभब्बो तानि कातुन्ति। अभब्बग्गहणञ्चेत्थ भवन्तरेपि अकरणदस्सनत्थम्। भवन्तरेपि हि एस अत्तनो अरियसावकभावं अजानन्तोपि धम्मताय एव एतानि वा छ, पकतिपाणातिपातादीनि वा पञ्च वेरानि अञ्ञसत्थारुद्देसेन सह छ ठानानि न करोति, यानि सन्धाय एकच्चे ‘‘छछाभिठानानी’’ति पठन्ति। मतमच्छग्गाहादयो चेत्थ अरियसावकगामदारकानं निदस्सनम्।
एवं भगवा सत्त भवे आदियतोपि अरियसावकस्स अञ्ञेहि अप्पहीनभवादानेहि पुग्गलेहि विसिट्ठगुणवसेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि सङ्घे’’ति। तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो। इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति।
२३५. एवं सत्त भवे आदियतोपि अञ्ञेहि अप्पहीनभवादानेहि पुग्गलेहि विसिट्ठगुणवसेन सङ्घाधिट्ठानं सच्चं वत्वा इदानि ‘‘न केवलं दस्सनसम्पन्नो छ अभिठानानि अभब्बो कातुं, किं पन अप्पमत्तकम्पि पापं कम्मं कत्वा तस्स पटिच्छादनायपि अभब्बो’’ति पमादविहारिनोपि दस्सनसम्पन्नस्स कतपटिच्छादनाभावगुणेन वत्तुमारद्धो ‘‘किञ्चापि सो कम्मं करोति पापक’’न्ति।
तस्सत्थो – सो दस्सनसम्पन्नो किञ्चापि सतिसम्मोसेन पमादविहारं आगम्म यं तं भगवता लोकवज्जसञ्चिच्चानतिक्कमनं सन्धाय वुत्तं ‘‘यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ती’’ति (चूळव॰ ३८५; अ॰ नि॰ ८.१९; उदा॰ ४५), तं ठपेत्वा अञ्ञं कुटिकारसहसेय्यादिं वा पण्णत्तिवज्जवीतिक्कमसङ्खातं बुद्धपटिकुट्ठं कायेन पापकम्मं करोति, पदसोधम्मउत्तरिछप्पञ्चवाचाधम्मदेसनासम्फप्पलापफरुसवचनादिं वा वाचाय, उद चेतसा वा कत्थचि लोभदोसुप्पादनजातरूपादिसादियनं चीवरादिपरिभोगेसु अपच्चवेक्खणादिं वा पापकम्मं करोति। अभब्बो सो तस्स पटिच्छदाय, न सो तं ‘‘इदं अकप्पियमकरणीय’’न्ति जानित्वा मुहुत्तम्पि पटिच्छादेति, तङ्खणञ्ञेव पन सत्थरि वा विञ्ञूसु वा सब्रह्मचारीसु आवि कत्वा यथाधम्मं पटिकरोति, ‘‘न पुन करिस्सामी’’ति एवं संवरितब्बं वा संवरति। कस्मा? यस्मा अभब्बता दिट्ठपदस्स वुत्ता, एवरूपं पापकम्मं कत्वा तस्स पटिच्छादाय दिट्ठनिब्बानपदस्स दस्सनसम्पन्नस्स पुग्गलस्स अभब्बता वुत्ताति अत्थो।
कथं –
‘‘सेय्यथापि, भिक्खवे, दहरो कुमारो मन्दो उत्तानसेय्यको हत्थेन वा पादेन वा अङ्गारं अक्कमित्वा खिप्पमेव पटिसंहरति , एवमेव खो, भिक्खवे, घम्मता एसा दिट्ठिसम्पन्नस्स पुग्गलस्स, किञ्चापि तथारूपिं आपत्तिं आपज्जति, यथारूपाय आपत्तिया वुट्ठानं पञ्ञायति, अथ खो नं खिप्पमेव सत्थरि वा विञ्ञूसु वा सब्रह्मचारीसु देसेति विवरति उत्तानीकरोति, देसेत्वा विवरित्वा उत्तानीकत्वा आयतिं संवरं आपज्जती’’ति (म॰ नि॰ १.४९६)।
एवं भगवा पमादविहारिनोपि दस्सनसम्पन्नस्स कतपटिच्छादनाभावगुणेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति ‘‘इदम्पि सङ्घे’’ति। तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो। इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति।
२३६. एवं सङ्घपरियापन्नानं पुग्गलानं तेन तेन गुणप्पकारेन सङ्घाधिट्ठानं सच्चं वत्वा इदानि य्वायं भगवता रतनत्तयगुणं दीपेन्तेन इध सङ्खेपेन अञ्ञत्र च वित्थारेन परियत्तिधम्मो देसितो, तम्पि निस्साय पुन बुद्धाधिट्ठानं सच्चं वत्तुमारद्धो ‘‘वनप्पगुम्बे यथ फुस्सितग्गे’’ति। तत्थ आसन्नसन्निवेसववत्थितानं रुक्खानं समूहो वनं, मूलसारफेग्गुतचसाखापलासेहि पवुड्ढो गुम्बो पगुम्बो, वने पगुम्बो वनप्पगुम्बो, स्वायं ‘‘वनप्पगुम्बे’’ति वुत्तो । एवम्पि हि वत्तुं लब्भति ‘‘अत्थि सवितक्कसविचारे, अत्थि अवितक्कविचारमत्ते, सुखे दुक्खे जीवे’’तिआदीसु विय। यथाति ओपम्मवचनम्। फुस्सितानि अग्गानि अस्साति फुस्सितग्गो, सब्बसाखापसाखासु सञ्जातपुप्फोति अत्थो। सो पुब्बे वुत्तनयेनेव ‘‘फुस्सितग्गे’’ति वुत्तो। गिम्हान मासे पठमस्मिं गिम्हेति ये चत्तारो गिम्हमासा, तेसं चतुन्नं गिम्हानं एकस्मिं मासे। कतमस्मिं मासे इति चे? पठमस्मिं गिम्हे, चित्रमासेति अत्थो। सो हि ‘‘पठमगिम्हो’’ति च ‘‘बालवसन्तो’’ति च वुच्चति। ततो परं पदत्थतो पाकटमेव।
अयं पनेत्थ पिण्डत्थो – यथा पठमगिम्हनामके बालवसन्ते नानाविधरुक्खगहने वने सुपुप्फितग्गसाखो तरुणरुक्खगच्छपरियायनामो पगुम्बो अतिविय सस्सिरिको होति, एवमेवं खन्धायतनादीहि सतिपट्ठानसम्मप्पधानादीहि सीलसमाधिक्खन्धादीहि वा नानप्पकारेहि अत्थप्पभेदपुप्फेहि अतिविय सस्सिरिकत्ता तथूपमं निब्बानगामिमग्गदीपनतो निब्बानगामिं परियत्तिधम्मवरं नेव लाभहेतु न सक्कारादिहेतु, केवलञ्हि महाकरुणाय अब्भुस्साहितहदयो सत्तानं परमंहिताय अदेसयीति। परमंहितायाति एत्थ च गाथाबन्धसुखत्थं अनुनासिको, अयं पनत्थो ‘‘परमहिताय निब्बानाय अदेसयी’’ति।
एवं भगवा इमं सुपुप्फितग्गवनप्पगुम्बसदिसं परियत्तिधम्मं वत्वा इदानि तमेव निस्साय बुद्धाधिट्ठानं सच्चवचनं पयुञ्जति ‘‘इदम्पि बुद्धे’’ति। तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो, केवलं पन इदम्पि यथावुत्तप्पकारपरियत्तिधम्मसङ्खातं बुद्धे रतनं पणीतन्ति योजेतब्बम्। इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति।
२३७. एवं भगवा परियत्तिधम्मेन बुद्धाधिट्ठानं सच्चं वत्वा इदानि लोकुत्तरधम्मेन वत्तुमारद्धो ‘‘वरो वरञ्ञू’’ति। तत्थ वरोति पणीताधिमुत्तिकेहि इच्छितो ‘‘अहो वत मयम्पि एवरूपा अस्सामा’’ति, वरगुणयोगतो वा वरो, उत्तमो सेट्ठोति अत्थो। वरञ्ञूति निब्बानञ्ञू। निब्बानञ्हि सब्बधम्मानं उत्तमट्ठेन वरं, तञ्चेस बोधिमूले सयं पटिविज्झित्वा अञ्ञासि। वरदोति पञ्चवग्गियभद्दवग्गियजटिलादीनं अञ्ञेसञ्च देवमनुस्सानं निब्बेधभागियवासनाभागियवरधम्मदायीति अत्थो। वराहरोति वरस्स मग्गस्स आहटत्ता वराहरोति वुच्चति। सो हि भगवा दीपङ्करतो पभुति समतिंस पारमियो पूरेन्तो पुब्बकेहि सम्मासम्बुद्धेहि अनुयातं पुराणं मग्गवरं आहरि, तेन वराहरोति वुच्चति। अपिच सब्बञ्ञुतञ्ञाणपटिलाभेन वरो, निब्बानसच्छिकिरियाय वरञ्ञू, सत्तानं विमुत्तिसुखदानेन वरदो, उत्तमपटिपदाहरणेन वराहरो, एतेहि लोकुत्तरगुणेहि अधिकस्स कस्सचि अभावतो अनुत्तरो।
अपरो नयो – वरो उपसमाधिट्ठानपरिपूरणेन, वरञ्ञू पञ्ञाधिट्ठानपरिपूरणेन, वरदो चागाधिट्ठानपरिपूरणेन, वराहरो सच्चाधिट्ठानपरिपूरणेन, वरं मग्गसच्चमाहरीति। तथा वरो पुञ्ञुस्सयेन, वरञ्ञू पञ्ञुस्सयेन, वरदो बुद्धभावत्थिकानं तदुपायसम्पदानेन, वराहरो पच्चेकबुद्धभावत्थिकानं तदुपायाहरणेन, अनुत्तरो तत्थ तत्थ असदिसताय, अत्तना वा अनाचरियको हुत्वा परेसं आचरियभावेन, धम्मवरं अदेसयि सावकभावत्थिकानं तदत्थाय स्वाखाततादिगुणयुत्तस्स वरधम्मस्स देसनतो। सेसं वुत्तनयमेवाति।
एवं भगवा नवविधेन लोकुत्तरधम्मेन अत्तनो गुणं वत्वा इदानि तमेव गुणं निस्साय बुद्धाधिट्ठानं सच्चवचनं पयुञ्जति ‘‘इदम्पि बुद्धे’’ति। तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो। केवलं पन यं वरं नवलोकुत्तरधम्मं एस अञ्ञासि, यञ्च अदासि, यञ्च आहरि, यञ्च अदेसयि, इदम्पि बुद्धे रतनं पणीतन्ति एवं योजेतब्बम्। इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति।
२३८. एवं भगवा परियत्तिधम्मं लोकुत्तरधम्मञ्च निस्साय द्वीहि गाथाहि बुद्धाधिट्ठानं सच्चं वत्वा इदानि ये तं परियत्तिधम्मं अस्सोसुं सुतानुसारेन च पटिपज्जित्वा नवप्पकारम्पि लोकुत्तरधम्मं अधिगमिंसु, तेसं अनुपादिसेसनिब्बानप्पत्तिगुणं निस्साय पुन सङ्घाधिट्ठानं सच्चं वत्तुमारद्धो ‘‘खीणं पुराण’’न्ति। तत्थ खीणन्ति समुच्छिन्नम्। पुराणन्ति पुरातनम्। नवन्ति सम्पति वत्तमानम्। नत्थिसम्भवन्ति अविज्जमानपातुभावम्। विरत्तचित्ताति विगतरागचित्ता। आयतिके भवस्मिन्ति अनागतमद्धानं पुनब्भवे। तेति येसं खीणं पुराणं नवं नत्थिसम्भवं, ये च आयतिके भवस्मिं विरत्तचित्ता, ते खीणासवा भिक्खू। खीणबीजाति उच्छिन्नबीजा। अविरूळ्हिछन्दाति विरूळ्हिछन्दविरहिता। निब्बन्तीति विज्झायन्ति। धीराति धितिसम्पन्ना। यथायं पदीपोति अयं पदीपो विय।
किं वुत्तं होति? यं तं सत्तानं उप्पज्जित्वा निरुद्धम्पि पुराणं अतीतकालिकं कम्मं तण्हासिनेहस्स अप्पहीनत्ता पटिसन्धिआहरणसमत्थताय अखीणंयेव होति, तं पुराणं कम्मं येसं अरहत्तमग्गेन तण्हासिनेहस्स सोसितत्ता अग्गिना दड्ढबीजमिव आयतिं विपाकदानासमत्थताय खीणम्। यञ्च नेसं बुद्धपूजादिवसेन इदानि पवत्तमानं कम्मं नवन्ति वुच्चति, तञ्च तण्हापहानेनेव छिन्नमूलपादपपुप्फमिव आयतिं फलदानासमत्थताय येसं नत्थिसम्भवं, ये च तण्हापहानेनेव आयतिके भवस्मिं विरत्तचित्ता, ते खीणासवा भिक्खू ‘‘कम्मं खेत्तं विञ्ञाणं बीज’’न्ति (अ॰ नि॰ ३.७७) एत्थ वुत्तस्स पटिसन्धिविञ्ञाणस्स कम्मक्खयेनेव खीणत्ता खीणबीजा। योपि पुब्बे पुनब्भवसङ्खाताय विरूळ्हिया छन्दो अहोसि, तस्सापि समुदयप्पहानेनेव पहीनत्ता पुब्बे विय चुतिकाले असम्भवेन अविरूळ्हिछन्दा धितिसम्पन्नत्ता धीरा चरिमविञ्ञाणनिरोधेन यथायं पदीपो निब्बुतो, एवं निब्बन्ति, पुन ‘‘रूपिनो वा अरूपिनो वा’’ति एवमादिं पञ्ञत्तिपथं अच्चेन्तीति। तस्मिं किर समये नगरदेवतानं पूजनत्थाय जालितेसु पदीपेसु एको पदीपो विज्झायि, तं दस्सेन्तो आह – ‘‘यथायं पदीपो’’ति।
एवं भगवा ये तं पुरिमाहि द्वीहि गाथाहि वुत्तं परियत्तिधम्मं अस्सोसुं, सुतानुसारेनेव पटिपज्जित्वा नवप्पकारम्पि लोकुत्तरधम्मं अधिगमिंसु, तेसं अनुपादिसेसनिब्बानप्पत्तिगुणं वत्वा इदानि तमेव गुणं निस्साय सङ्घाधिट्ठानं सच्चवचनं पयुञ्जन्तो देसनं समापेसि ‘‘इदम्पि सङ्घे’’ति। तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो, केवलं पन इदम्पि यथावुत्तेन पकारेन खीणासवभिक्खूनं निब्बानसङ्खातं सङ्घे रतनं पणीतन्ति एवं योजेतब्बम्। इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति।
देसनापरियोसाने राजकुलस्स सोत्थि अहोसि, सब्बूपद्दवा वूपसमिंसु चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि।
२३९-२४१. अथ सक्को देवानमिन्दो ‘‘भगवता रतनत्तयगुणं निस्साय सच्चवचनं पयुञ्जमानेन नागरस्स सोत्थि कता, मयापि नागरस्स सोत्थित्थं रतनत्तयगुणं निस्साय किञ्चि वत्तब्ब’’न्ति चिन्तेत्वा अवसाने गाथात्तयं अभासि ‘‘यानीध भूतानी’’ति। तत्थ यस्मा बुद्धो यथा लोकहितत्थाय उस्सुक्कं आपन्नेहि आगन्तब्बं, तथा आगततो, यथा च एतेहि गन्तब्बं, तथा गततो, यथा वा एतेहि आजानितब्बं, तथा आजाननतो, यथा च जानितब्बं, तथा जाननतो, यञ्च तथेव होति, तस्स गदनतो च ‘‘तथागतो’’ति वुच्चति। यस्मा च सो देवमनुस्सेहि पुप्फगन्धादिना बहिनिब्बत्तेन उपकरणेन, धम्मानुधम्मप्पटिपत्तादिना च अत्तनि निब्बत्तेन अतिविय पूजितो, तस्मा सक्को देवानमिन्दो सब्बदेवपरिसं अत्तना सद्धिं सम्पिण्डेत्वा आह ‘‘तथागतं देवमनुस्सपूजितं, बुद्धं नमस्साम सुवत्थि होतू’’ति।
यस्मा पन धम्मे मग्गधम्मो यथा युगनन्ध समथविपस्सनाबलेन गन्तब्बं किलेसपक्खं समुच्छिन्दन्तेन, तथा गतोति तथागतो। निब्बानधम्मोपि यथा गतो पञ्ञाय पटिविद्धो सब्बदुक्खविघाताय सम्पज्जति, बुद्धादीहि तथा अवगतो, तस्मा ‘‘तथागतो’’ति वुच्चति। यस्मा च सङ्घोपि यथा अत्तहिताय पटिपन्नेहि गन्तब्बं तेन तेन मग्गेन, तथा गतो, तस्मा ‘‘तथागतो’’ त्वेव वुच्चति। तस्मा अवसेसगाथाद्वयेपि तथागतं धम्मं नमस्साम सुवत्थि होतु, तथागतं सङ्घं नमस्साम सुवत्थि होतूति वुत्तम्। सेसं वुत्तनयमेवाति।
एवं सक्को देवानमिन्दो इमं गाथात्तयं भासित्वा भगवन्तं पदक्खिणं कत्वा देवपुरमेव गतो सद्धिं देवपरिसाय। भगवा पन तदेव रतनसुत्तं दुतियदिवसेपि देसेसि, पुन चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि। एवं भगवा याव सत्तमं दिवसं देसेसि, दिवसे दिवसे तथेव धम्माभिसमयो अहोसि। भगवा अड्ढमासमेव वेसालियं विहरित्वा राजूनं ‘‘गच्छामा’’ति पटिवेदेसि। ततो राजानो दिगुणेन सक्कारेन पुन तीहि दिवसेहि भगवन्तं गङ्गातीरं नयिंसु। गङ्गायं निब्बत्ता नागराजानो चिन्तेसुं – ‘‘मनुस्सा तथागतस्स सक्कारं करोन्ति, मयं किं न करिस्सामा’’ति सुवण्णरजतमणिमया नावायो मापेत्वा सुवण्णरजतमणिमये एव पल्लङ्के पञ्ञापेत्वा पञ्चवण्णपदुमसञ्छन्नं उदकं करित्वा ‘‘अम्हाकं अनुग्गहं करोथा’’ति भगवन्तं उपगता। भगवा अधिवासेत्वा रतननावमारूळ्हो पञ्च च भिक्खुसतानि सकं सकं नावम्। नागराजानो भगवन्तं सद्धिं भिक्खुसङ्घेन नागभवनं पवेसेसुम्। तत्र सुदं भगवा सब्बरत्तिं नागपरिसाय धम्मं देसेसि। दुतियदिवसे दिब्बेहि खादनीयभोजनीयेहि महादानं अदंसु। भगवा अनुमोदित्वा नागभवना निक्खमि।
भूमट्ठा देवा ‘‘मनुस्सा च नागा च तथागतस्स सक्कारं करोन्ति, मयं किं न करिस्सामा’’ति चिन्तेत्वा वनगुम्बरुक्खपब्बतादीसु छत्तातिछत्तानि उक्खिपिंसु। एतेनेव उपायेन याव अकनिट्ठब्रह्मभवनं, ताव महासक्कारविसेसो निब्बत्ति। बिम्बिसारोपि लिच्छवीहि आगतकाले कतसक्कारतो दिगुणमकासि, पुब्बे वुत्तनयेनेव पञ्चहि दिवसेहि भगवन्तं राजगहं आनेसि।
राजगहमनुप्पत्ते भगवति पच्छाभत्तं मण्डलमाळे सन्निपतितानं भिक्खूनं अयमन्तरकथा उदपादि – ‘‘अहो बुद्धस्स भगवतो आनुभावो, यं उद्दिस्स गङ्गाय ओरतो च पारतो च अट्ठयोजनो भूमिभागो निन्नञ्च थलञ्च समं कत्वा वालुकाय ओकिरित्वा पुप्फेहि सञ्छन्नो, योजनप्पमाणं गङ्गाय उदकं नानावण्णेहि पदुमेहि सञ्छन्नं, याव अकनिट्ठभवना छत्तातिछत्तानि उस्सितानी’’ति। भगवा तं पवत्तिं ञत्वा गन्धकुटितो निक्खमित्वा तङ्खणानुरूपेन पाटिहारियेन गन्त्वा मण्डलमाळे पञ्ञत्तवरबुद्धासने निसीदि। निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति? भिक्खू सब्बं आरोचेसुम्। भगवा एतदवोच – ‘‘न, भिक्खवे, अयं पूजाविसेसो मय्हं बुद्धानुभावेन निब्बत्तो, न नागदेवब्रह्मानुभावेन, अपिच खो पुब्बे अप्पमत्तकपरिच्चागानुभावेन निब्बत्तो’’ति। भिक्खू आहंसु – ‘‘न मयं, भन्ते, तं अप्पमत्तकं परिच्चागं जानाम, साधु नो भगवा तथा कथेतु, यथा मयं तं जानेय्यामा’’ति।
भगवा आह – भूतपुब्बं, भिक्खवे, तक्कसिलायं सङ्खो नाम ब्राह्मणो अहोसि। तस्स पुत्तो सुसीमो नाम माणवो सोळसवस्सुद्देसिको वयेन, सो एकदिवसं पितरं उपसङ्कमित्वा अभिवादेत्वा एकमन्तं अट्ठासि। तं पिता आह – ‘‘किं, तात सुसीमा’’ति? सो आह – ‘‘इच्छामहं, तात, बाराणसिं गन्त्वा सिप्पं उग्गहेतु’’न्ति। ‘‘तेन हि, तात सुसीम, असुको नाम ब्राह्मणो मम सहायको, तस्स सन्तिकं गन्त्वा उग्गण्हाही’’ति कहापणसहस्सं अदासि। सो तं गहेत्वा मातापितरो अभिवादेत्वा अनुपुब्बेन बाराणसिं गन्त्वा उपचारयुत्तेन विधिना आचरियं उपसङ्कमित्वा अभिवादेत्वा अत्तानं निवेदेसि। आचरियो ‘‘मम सहायकस्स पुत्तो’’ति माणवं सम्पटिच्छित्वा सब्बं पाहुनेय्यमकासि। सो अद्धानकिलमथं पटिविनोदेत्वा तं कहापणसहस्सं आचरियस्स पादमूले ठपेत्वा सिप्पं उग्गहेतुं ओकासं याचि। आचरियो ओकासं कत्वा उग्गण्हापेसि।
सो लहुञ्च गण्हन्तो बहुञ्च गण्हन्तो गहितगहितञ्च सुवण्णभाजने पक्खित्तमिव सीहतेलं अविनस्समानं धारेन्तो द्वादसवस्सिकं सिप्पं कतिपयमासेनेव परियोसापेसि। सो सज्झायं करोन्तो आदिमज्झंयेव पस्सति, नो परियोसानम्। अथ आचरियं उपसङ्कमित्वा आह – ‘‘इमस्स सिप्पस्स आदिमज्झमेव पस्सामि, परियोसानं न पस्सामी’’ति। आचरियो आह – ‘‘अहम्पि, तात, एवमेवा’’ति। ‘‘अथ को, आचरिय, इमस्स सिप्पस्स परियोसानं जानाती’’ति? ‘‘इसिपतने, तात, इसयो अत्थि, ते जानेय्यु’’न्ति। ते उपसङ्कमित्वा ‘‘पुच्छामि, आचरिया’’ति। ‘‘पुच्छ, तात, यथासुख’’न्ति। सो इसिपतनं गन्त्वा पच्चेकबुद्धे उपसङ्कमित्वा पुच्छि – ‘‘आदिमज्झपरियोसानं जानाथा’’ति? ‘‘आमावुसो, जानामा’’ति। ‘‘तं मम्पि सिक्खापेथा’’ति। ‘‘तेन, हावुसो, पब्बजाहि, न सक्का अपब्बजितेन सिक्खितु’’न्ति। ‘‘साधु, भन्ते, पब्बाजेथ वा मं, यं वा इच्छथ, तं कत्वा परियोसानं जानापेथा’’ति। ते तं पब्बाजेत्वा कम्मट्ठाने नियोजेतुं असमत्था ‘‘एवं ते निवासेतब्बं, एवं पारुपितब्ब’’न्तिआदिना नयेन आभिसमाचारिकं सिक्खापेसुम्। सो तत्थ सिक्खन्तो उपनिस्सयसम्पन्नत्ता न चिरेनेव पच्चेकबोधिं अभिसम्बुज्झि। सकलबाराणसियं ‘‘सुसीमपच्चेकबुद्धो’’ति पाकटो अहोसि लाभग्गयसग्गप्पत्तो सम्पन्नपरिवारो। सो अप्पायुकसंवत्तनिकस्स कम्मस्स कतत्ता न चिरेनेव परिनिब्बायि। तस्स पच्चेकबुद्धा च महाजनकायो च सरीरकिच्चं कत्वा धातुतो गहेत्वा नगरद्वारे थूपं पतिट्ठापेसुम्।
अथ खो सङ्खो ब्राह्मणो ‘‘पुत्तो मे चिरगतो, न चस्स पवत्तिं जानामी’’ति पुत्तं दट्ठुकामो तक्कसिलाय निक्खमित्वा अनुपुब्बेन बाराणसिं पत्वा महाजनकायं सन्निपतितं दिस्वा ‘‘अद्धा बहूसु एकोपि मे पुत्तस्स पवत्तिं जानिस्सती’’ति चिन्तेन्तो उपसङ्कमित्वा पुच्छि – ‘‘सुसीमो नाम माणवो इध आगतो अत्थि, अपि नु तस्स पवत्तिं जानाथा’’ति? ते ‘‘आम, ब्राह्मण, जानाम, अस्मिं नगरे ब्राह्मणस्स सन्तिके तिण्णं वेदानं पारगू हुत्वा पच्चेकबुद्धानं सन्तिके पब्बजित्वा पच्चेकबुद्धो हुत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि, अयमस्स थूपो पतिट्ठापितो’’ति आहंसु। सो भूमिं हत्थेन पहरित्वा, रोदित्वा च परिदेवित्वा च तं चेतियङ्गणं गन्त्वा तिणानि उद्धरित्वा उत्तरसाटकेन वालुकं आनेत्वा, पच्चेकबुद्धचेतियङ्गणे आकिरित्वा, कमण्डलुतो उदकेन समन्ततो भूमिं परिप्फोसित्वा वनपुप्फेहि पूजं कत्वा उत्तरसाटकेन पटाकं आरोपेत्वा थूपस्स उपरि अत्तनो छत्तं बन्धित्वा पक्कामीति।
एवं अतीतं दस्सेत्वा तं जातकं पच्चुप्पन्नेन अनुसन्धेन्तो भिक्खूनं धम्मकथं कथेसि – ‘‘सिया खो पन वो, भिक्खवे, एवमस्स अञ्ञो नून तेन समयेन सङ्खो ब्राह्मणो अहोसी’’ति, न खो पनेतं एवं दट्ठब्बं, अहं तेन समयेन सङ्खो ब्राह्मणो अहोसिं, मया सुसीमस्स पच्चेकबुद्धस्स चेतियङ्गणे तिणानि उद्धटानि, तस्स मे कम्मस्स निस्सन्देन अट्ठयोजनमग्गं विगतखाणुकण्टकं कत्वा समं सुद्धमकंसु, मया तत्थ वालुका ओकिण्णा, तस्स मे निस्सन्देन अट्ठयोजनमग्गे वालुकं ओकिरिंसु। मया तत्थ वनकुसुमेहि पूजा कता, तस्स मे निस्सन्देन नवयोजनमग्गे थले च उदके च नानापुप्फेहि पुप्फसन्थरं अकंसु। मया तत्थ कमण्डलुदकेन भूमि परिप्फोसिता, तस्स मे निस्सन्देन वेसालियं पोक्खरवस्सं वस्सि। मया तस्मिं चेतिये पटाका आरोपिता, छत्तञ्च बद्धं, तस्स मे निस्सन्देन याव अकनिट्ठभवना पटाका च आरोपिता, छत्तातिछत्तानि च उस्सितानि। इति खो, भिक्खवे, अयं मय्हं पूजाविसेसो नेव बुद्धानुभावेन निब्बत्तो, न नागदेवब्रह्मानुभावेन, अपिच खो अप्पमत्तकपरिच्चागानुभावेन निब्बत्तो’’ति। धम्मकथापरियोसाने इमं गाथमभासि –
‘‘मत्तासुखपरिच्चागा, पस्से चे विपुलं सुखम्।
चजे मत्तासुखं धीरो, सम्पस्सं विपुलं सुख’’न्ति॥ (ध॰ प॰ २९०)।
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय रतनसुत्तवण्णना निट्ठिता।
२. आमगन्धसुत्तवण्णना
सामाकचिङ्गूलकचीनकानि चाति आमगन्धसुत्तम्। का उप्पत्ति? अनुप्पन्ने भगवति आमगन्धो नाम ब्राह्मणो पञ्चहि माणवकसतेहि सद्धिं तापसपब्बज्जं पब्बजित्वा हिमवन्तं पविसित्वा पब्बतन्तरे अस्समं कारापेत्वा वनमूलफलाहारो हुत्वा तत्थ पटिवसति, न कदाचि मच्छमंसं खादति। अथ तेसं तापसानं लोणम्बिलादीनि अपरिभुञ्जन्तानं पण्डुरोगो उप्पज्जि। ततो ते ‘‘लोणम्बिलादिसेवनत्थाय मनुस्सपथं गच्छामा’’ति पच्चन्तगामं सम्पत्ता। तत्थ मनुस्सा तेसु पसीदित्वा निमन्तेत्वा भोजेसुं, कतभत्तकिच्चानं नेसं मञ्चपीठपरिभोगभाजनपादमक्खनादीनि उपनेत्वा ‘‘एत्थ, भन्ते, वसथ, मा उक्कण्ठित्था’’ति वसनट्ठानं दस्सेत्वा पक्कमिंसु। दुतियदिवसेपि नेसं दानं दत्वा पुन घरपटिपाटिया एकेकदिवसं दानमदंसु। तापसा चतुमासं तत्थ वसित्वा लोणम्बिलादिसेवनाय थिरभावप्पत्तसरीरा हुत्वा ‘‘मयं, आवुसो, गच्छामा’’ति मनुस्सानं आरोचेसुम्। मनुस्सा तेसं तेलतण्डुलादीनि अदंसु। ते तानि आदाय अत्तनो अस्सममेव अगमंसु। तञ्च गामं तथेव संवच्छरे संवच्छरे आगमिंसु। मनुस्सापि तेसं आगमनकालं विदित्वा दानत्थाय तण्डुलादीनि सज्जेत्वाव अच्छन्ति, आगते च ने तथेव सम्मानेन्ति।
अथ भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन सावत्थिं गन्त्वा तत्थ विहरन्तो तेसं तापसानं उपनिस्सयसम्पत्तिं दिस्वा ततो निक्खम्म भिक्खुसङ्घपरिवुतो चारिकं चरमानो अनुपुब्बेन तं गामं अनुप्पत्तो। मनुस्सा भगवन्तं दिस्वा महादानानि अदंसु। भगवा तेसं धम्मं देसेसि। ते ताय धम्मदेसनाय अप्पेकच्चे सोतापन्ना, एकच्चे सकदागामिनो, एकच्चे अनागामिनो अहेसुं, एकच्चे पब्बजित्वा अरहत्तं पापुणिंसु। भगवा पुनदेव सावत्थिं पच्चागमासि। अथ ते तापसा तं गामं आगमिंसु। मनुस्सा तापसे दिस्वा न पुब्बसदिसं कोतूहलमकंसु। तापसा तं पुच्छिंसु – ‘‘किं, आवुसो, इमे मनुस्सा न पुब्बसदिसा, किं नु खो अयं गामो राजदण्डेन उपद्दुतो, उदाहु दुब्भिक्खेन, उदाहु अम्हेहि सीलादिगुणेहि सम्पन्नतरो कोचि पब्बजितो इमं गाममनुप्पत्तो’’ति? ते आहंसु – ‘‘न, भन्ते, राजदण्डेन, न दुब्भिक्खेनायं गामो उपद्दुतो, अपिच बुद्धो लोके उप्पन्नो, सो भगवा बहुजनहिताय धम्मं देसेन्तो इधागतो’’ति।
तं सुत्वा आमगन्धतापसो ‘‘बुद्धोति, गहपतयो, वदेथा’’ति? ‘‘बुद्धोति, भन्ते, वदामा’’ति तिक्खत्तुं वत्वा ‘‘घोसोपि खो एसो दुल्लभो लोकस्मिं, यदिदं बुद्धो’’ति अत्तमनो अत्तमनवाचं निच्छारेत्वा पुच्छि – ‘‘किं नु खो सो बुद्धो आमगन्धं भुञ्जति, न भुञ्जती’’ति? ‘‘को, भन्ते, आमगन्धो’’ति? ‘‘आमगन्धो नाम मच्छमंसं, गहपतयो’’ति। ‘‘भगवा, भन्ते, मच्छमंसं परिभुञ्जती’’ति। तं सुत्वा तापसो विप्पटिसारी अहोसि – ‘‘माहेव खो पन बुद्धो सिया’’ति । पुन चिन्तेसि – ‘‘बुद्धानं पातुभावो नाम दुल्लभो, गन्त्वा बुद्धं दिस्वा पुच्छित्वा जानिस्सामी’’ति। ततो येन भगवा गतो, तं मग्गं मनुस्से पुच्छित्वा वच्छगिद्धिनी गावी विय तुरिततुरितो सब्बत्थ एकरत्तिवासेन सावत्थिं अनुप्पत्वा जेतवनमेव पाविसि सद्धिं सकाय परिसाय। भगवापि तस्मिं समये धम्मदेसनत्थाय आसने निसिन्नो एव होति। तापसा भगवन्तं उपसङ्कम्म तुण्हीभूता अनभिवादेत्वाव एकमन्तं निसीदिंसु। भगवा ‘‘कच्चि वो इसयो खमनीय’’न्तिआदिना नयेन तेहि सद्धिं पटिसम्मोदि। तेपि ‘‘खमनीयं, भो गोतमा’’तिआदिमाहंसु। ततो आमगन्धो भगवन्तं पुच्छि – ‘‘आमगन्धं, भो गोतम, भुञ्जसि, न भुञ्जसी’’ति? ‘‘को सो, ब्राह्मण, आमगन्धो नामा’’ति? ‘‘मच्छमंसं, भो गोतमा’’ति। भगवा ‘‘न, ब्राह्मण, मच्छमंसं आमगन्धो। अपिच खो आमगन्धो नाम सब्बे किलेसा पापका अकुसला धम्मा’’ति वत्वा ‘‘न, ब्राह्मण, इदानि त्वमेव आमगन्धं पुच्छि, अतीतेपि तिस्सो नाम ब्राह्मणो कस्सपं भगवन्तं पुच्छि। एवञ्च सो पुच्छि, एवञ्चस्स भगवा ब्याकासी’’ति तिस्सेन च ब्राह्मणेन कस्सपेन च भगवता वुत्तगाथायो एव आनेत्वा ताहि गाथाहि ब्राह्मणं सञ्ञापेन्तो आह – ‘‘सामाकचिङ्गूलकचीनकानि चा’’ति। अयं ताव इमस्स सुत्तस्स इध उप्पत्ति।
अतीते पन कस्सपो किर बोधिसत्तो अट्ठासङ्ख्येय्यानि कप्पसतसहस्सञ्च पारमियो पूरेत्वा बाराणसियं ब्रह्मदत्तस्स ब्राह्मणस्स धनवती नाम ब्राह्मणी, तस्सा कुच्छिम्हि पटिसन्धिं अग्गहेसि। अग्गसावकोपि तं दिवसंयेव देवलोका चवित्वा अनुपुरोहितब्राह्मणस्स पजापतिया कुच्छिम्हि निब्बत्ति। एवं तेसं एकदिवसमेव पटिसन्धिग्गहणञ्च गब्भवुट्ठानञ्च अहोसि, एकदिवसमेव एतेसं एकस्स कस्सपो, एकस्स तिस्सोति नाममकंसु। ते सहपंसुकीळनका द्वे सहाया अनुपुब्बेन वुड्ढिं अगमिंसु। तिस्सस्स पिता पुत्तं आणापेसि – ‘‘अयं, तात, कस्सपो निक्खम्म पब्बजित्वा बुद्धो भविस्सति, त्वम्पिस्स सन्तिके पब्बजित्वा भवनिस्सरणं करेय्यासी’’ति। सो ‘‘साधू’’ति पटिस्सुणित्वा बोधिसत्तस्स सन्तिकं गन्त्वा ‘‘उभोपि, सम्म, पब्बजिस्सामा’’ति आह। बोधिसत्तो ‘‘साधू’’ति पटिस्सुणि। ततो वुड्ढिं अनुप्पत्तकालेपि तिस्सो बोधिसत्तं आह – ‘‘एहि, सम्म, पब्बजिस्सामा’’ति बोधिसत्तो न निक्खमि। तिस्सो ‘‘न तावस्स ञाणं परिपाकं गत’’न्ति सयं निक्खम्म इसिपब्बज्जं पब्बजित्वा अरञ्ञे पब्बतपादे अस्समं कारापेत्वा वसति। बोधिसत्तोपि अपरेन समयेन घरे ठितोयेव आनापानस्सतिं परिग्गहेत्वा चत्तारि झानानि अभिञ्ञायो च उप्पादेत्वा पासादेन बोधिमण्डसमीपं गन्त्वा ‘‘पुन पासादो यथाठानेयेव पतिट्ठातू’’ति अधिट्ठासि, सो सकट्ठानेयेव पतिट्ठासि। अपब्बजितेन किर बोधिमण्डं उपगन्तुं न सक्काति। सो पब्बजित्वा बोधिमण्डं पत्वा निसीदित्वा सत्त दिवसे पधानयोगं कत्वा सत्तहि दिवसेहि सम्मासम्बोधिं सच्छाकासि।
तदा इसिपतने वीसतिसहस्सा पब्बजिता पटिवसन्ति। अथ कस्सपो भगवा ते आमन्तेत्वा धम्मचक्कं पवत्तेसि। सुत्तपरियोसाने सब्बेव अरहन्तो अहेसुम्। सो सुदं भगवा वीसतिभिक्खुसहस्सपरिवुतो तत्थेव इसिपतने वसति। किकी च नं कासिराजा चतूहि पच्चयेहि उपट्ठाति। अथेकदिवसं बाराणसिवासी एको पुरिसो पब्बते चन्दनसारादीनि गवेसन्तो तिस्सस्स तापसस्स अस्समं पत्वा तं अभिवादेत्वा एकमन्तं अट्ठासि। तापसो तं दिस्वा ‘‘कुतो आगतोसी’’ति पुच्छि। ‘‘बाराणसितो, भन्ते’’ति। ‘‘का तत्थ पवत्ती’’ति? ‘‘तत्थ, भन्ते, कस्सपो नाम सम्मासम्बुद्धो उप्पन्नो’’ति। तापसो दुल्लभवचनं सुत्वा पीतिसोमनस्सजातो पुच्छि – ‘‘किं सो आमगन्धं भुञ्जति, न भुञ्जती’’ति? ‘‘को भन्ते, आमगन्धो’’ति? ‘‘मच्छमंसं आवुसो’’ति। ‘‘भगवा, भन्ते, मच्छमंसं भुञ्जती’’ति। तं सुत्वा तापसो विप्पटिसारी हुत्वा पुन चिन्तेसि – ‘‘गन्त्वा तं पुच्छिस्सामि, सचे ‘आमगन्धं परिभुञ्जामी’ति वक्खति, ततो नं ‘तुम्हाकं, भन्ते, जातिया च कुलस्स च गोत्तस्स च अननुच्छविकमेत’न्ति निवारेत्वा तस्स सन्तिके पब्बजित्वा भवनिस्सरणं करिस्सामी’’ति सल्लहुकं उपकरणं गहेत्वा सब्बत्थ एकरत्तिवासेन सायन्हसमये बाराणसिं पत्वा इसिपतनमेव पाविसि। भगवापि तस्मिं समये धम्मदेसनत्थाय आसने निसिन्नोयेव होति। तापसो भगवन्तं उपसङ्कम्म अनभिवादेत्वा तुण्हीभूतो एकमन्तं अट्ठासि। भगवा तं दिस्वा पुब्बे वुत्तनयेनेव पटिसम्मोदि। सोपि ‘‘खमनीयं, भो कस्सपा’’तिआदीनि वत्वा एकमन्तं निसीदित्वा भगवन्तं पुच्छि – ‘‘आमगन्धं, भो कस्सप, भुञ्जसि, न भुञ्जसी’’ति? ‘‘नाहं, ब्राह्मण, आमगन्धं भुञ्जामी’’ति। ‘‘साधु, साधु, भो कस्सप, परकुणपं अखादन्तो सुन्दरमकासि, युत्तमेतं भोतो कस्सपस्स जातिया च कुलस्स च गोत्तस्स चा’’ति। ततो भगवा ‘‘अहं किलेसे सन्धाय ‘आमगन्धं न भुञ्जामी’ति वदामि, ब्राह्मणो मच्छमंसं पच्चेति, यंनूनाहं स्वे गामं पिण्डाय अपविसित्वा किकीरञ्ञो गेहा आभतं पिण्डपातं परिभुञ्जेय्यं, एवं आमगन्धं आरब्भ कथा पवत्तिस्सति। ततो ब्राह्मणं धम्मदेसनाय सञ्ञापेस्सामी’’ति दुतियदिवसे कालस्सेव सरीरपरिकम्मं कत्वा गन्धकुटिं पाविसि। भिक्खू गन्धकुटिद्वारं पिहितं दिस्वा ‘‘न भगवा अज्ज भिक्खूहि सद्धिं पविसितुकामो’’ति ञत्वा गन्धकुटिं पदक्खिणं कत्वा पिण्डाय पविसिंसु।
भगवापि गन्धकुटितो निक्खम्म पञ्ञत्तासने निसीदि। तापसोपि खो पत्तसाकं पचित्वा खादित्वा भगवतो सन्तिके निसीदि। किकी कासिराजा भिक्खू पिण्डाय चरन्ते दिस्वा ‘‘कुहिं भगवा, भन्ते’’ति पुच्छित्वा ‘‘विहारे, महाराजा’’ति च सुत्वा नानाब्यञ्जनरसमनेकमंसविकतिसम्पन्नं भोजनं भगवतो पाहेसि। अमच्चा विहारं नेत्वा भगवतो आरोचेत्वा दक्खिणोदकं दत्वा परिविसन्ता पठमं नानामंसविकतिसम्पन्नं यागुं अदंसु, तापसो दिस्वा ‘‘खादति नु खो नो’’ति चिन्तेन्तो अट्ठासि। भगवा तस्स पस्सतोयेव यागुं पिवन्तो मंसखण्डं मुखे पक्खिपि। तापसो दिस्वा कुद्धो। पुन यागुपीतस्स नानारसब्यञ्जनं भोजनमदंसु, तम्पि गहेत्वा भुञ्जन्तं दिस्वा अतिविय कुद्धो ‘‘मच्छमंसं खादन्तोयेव ‘न खादामी’ति भणती’’ति। अथ भगवन्तं कतभत्तकिच्चं हत्थपादे धोवित्वा निसिन्नं उपसङ्कम्म ‘‘भो कस्सप, मुसा त्वं भणसि, नेतं पण्डितकिच्चम्। मुसावादो हि गरहितो बुद्धानं, येपि ते पब्बतपादे वनमूलफलादीहि यापेन्ता इसयो वसन्ति, तेपि मुसा न भणन्ती’’ति वत्वा पुन इसीनं गुणे गाथाय वण्णेन्तो आह ‘‘सामाकचिङ्गूलकचीनकानि चा’’ति।
२४२. तत्थ सामाकाति धुनित्वा वा सीसानि उच्चिनित्वा वा गय्हूपगा तिणधञ्ञजाति। तथा चिङ्गूलका कणवीरपुप्फसण्ठानसीसा होन्ति। चीनकानीति अटविपब्बतपादेसु अरोपितजाता चीनमुग्गा। पत्तप्फलन्ति यंकिञ्चि हरितपण्णम्। मूलफलन्ति यंकिञ्चि कन्दमूलम्। गविप्फलन्ति यंकिञ्चि रुक्खवल्लिफलम्। मूलग्गहणेन वा कन्दमूलं, फलग्गहणेन रुक्खवल्लिफलं, गविप्फलग्गहणेन उदके जातसिङ्घातककसेरुकादिफलं वेदितब्बम्। धम्मेन लद्धन्ति दूतेय्यपहिणगमनादिमिच्छाजीवं पहाय वने उञ्छाचरियाय लद्धम्। सतन्ति सन्तो अरिया। अस्नमानाति भुञ्जमाना। न कामकामा अलिकं भणन्तीति ते एवं अममा अपरिग्गहा एतानि सामाकादीनि भुञ्जमाना इसयो यथा त्वं सादुरसादिके कामे पत्थयन्तो आमगन्धं भुञ्जन्तोयेव ‘‘नाहं, ब्राह्मण, आमगन्धं भुञ्जामी’’ति भणन्तो अलिकं भणसि, तथा न कामकामा अलिकं भणन्ति, कामे कामयन्ता मुसा न भणन्तीति इसीनं पसंसाय भगवतो निन्दं दीपेति।
२४३. एवं इसीनं पसंसापदेसेन भगवन्तं निन्दित्वा इदानि अत्तना अधिप्पेतं निन्दावत्थुं दस्सेत्वा निप्परियायेनेव भगवन्तं निन्दन्तो आह ‘‘यदस्नमानो’’ति तत्थ द-कारो पदसन्धिकरो। अयं पनत्थो – यं किञ्चिदेव ससमंसं वा तित्तिरमंसं वा धोवनच्छेदनादिना पुब्बपरिकम्मेन सुकतं, पचनवासनादिना पच्छापरिकम्मेन सुनिट्ठितं, न मातरा न पितरा, अपिच खो पन ‘‘दक्खिणेय्यो अय’’न्ति मञ्ञमानेहि धम्मकामेहि परेहि दिन्नं, सक्कारकरणेन पयतं पणीतमलङ्कतं, उत्तमरसताय ओजवन्तताय थामबलभरणसमत्थताय च पणीतं अस्नमानो आहारयमानो, न केवलञ्च यंकिञ्चि मंसमेव, अपिच खो पन इदम्पि सालीनमन्नं विचितकाळकं सालितण्डुलोदनं परिभुञ्जमानो सो भुञ्जसि, कस्सप, आमगन्धं, सो त्वं यंकिञ्चि मंसं भुञ्जमानो इदञ्च सालीनमन्नं परिभुञ्जमानो भुञ्जसि, कस्सप, आमगन्धन्ति भगवन्तं गोत्तेन आलपति।
२४४. एवं आहारतो भगवन्तं निन्दित्वा इदानि मुसावादं आरोपेत्वा निन्दन्तो आह ‘‘न आमगन्धो…पे॰… सुसङ्खतेही’’ति। तस्सत्थो – पुब्बे मया पुच्छितो समानो ‘‘न आमगन्धो मम कप्पती’’ति इच्चेव त्वं भाससि, एवं एकंसेनेव त्वं भाससि ब्रह्मबन्धु ब्राह्मणगुणविरहितजातिमत्तब्राह्मणाति परिभासन्तो भणति। सालीनमन्नन्ति सालितण्डुलोदनम्। परिभुञ्जमानोति भुञ्जमानो। सकुन्तमंसेहि सुसङ्खतेहीति तदा भगवतो अभिहटं सकुणमंसं निद्दिसन्तो भणति।
एवं भणन्तो एव च भगवतो हेट्ठा पादतला पभुति याव उपरि केसग्गा सरीरमुल्लोकेन्तो द्वत्तिंसवरलक्खणासीतिअनुब्यञ्जनसम्पदं ब्यामप्पभापरिक्खेपञ्च दिस्वा ‘‘एवरूपो महापुरिसलक्खणादिपटिमण्डितकायो न मुसा भणितुं अरहति। अयं हिस्स भवन्तरेपि सच्चवाचानिस्सन्देनेव उण्णा भमुकन्तरे जाता ओदाता मुदु तूलसन्निभा, एकेकानि च लोमकूपेसु लोमानि। स्वायं कथमिदानि मुसा भणिस्सति। अद्धा अञ्ञो इमस्स आमगन्धो भविस्सति, यं सन्धाय एतदवोच – ‘नाहं, ब्राह्मण, आमगन्धं भुञ्जामी’ति, यंनूनाहं एतं पुच्छेय्य’’न्ति चिन्तेत्वा सञ्जातबहुमानो गोत्तेनेव आलपन्तो इमं गाथासेसं आह –
‘‘पुच्छामि तं कस्सप एतमत्थं, कथंपकारो तव आमगन्धो’’ति॥
२४५. अथस्स भगवा आमगन्धं विस्सज्जेतुं ‘‘पाणातिपातो’’ति एवमादिमाह। तत्थ पाणातिपातोति पाणवधो। वधछेदबन्धनन्ति एत्थ सत्तानं दण्डादीहि आकोटनं वधो, हत्थपादादीनं छेदनं छेदो, रज्जुआदीहि बन्धो बन्धनम्। थेय्यं मुसावादोति थेय्यञ्च मुसावादो च। निकतीति ‘‘दस्सामि, करिस्सामी’’तिआदिना नयेन आसं उप्पादेत्वा निरासाकरणम्। वञ्चनानीति असुवण्णं सुवण्णन्ति गाहापनादीनि। अज्झेनकुत्तन्ति निरत्थकमनेकगन्थपरियापुणनम्। परदारसेवनाति परपरिग्गहितासु चारित्तापज्जनम्। एसामगन्धो न हि मंसभोजनन्ति एस पाणातिपातादिअकुसलधम्मसमुदाचारो आमगन्धो विस्सगन्धो कुणपगन्धो। किं कारणा? अमनुञ्ञत्ता किलेसअसुचिमिस्सकत्ता सब्भि जिगुच्छितत्ता परमदुग्गन्धभावावहत्ता च। ये हि उस्सन्नकिलेसा सत्ता, ते तेहि अतिदुग्गन्धा होन्ति, निक्किलेसानं मतसरीरम्पि दुग्गन्धं न होति, तस्मा एसामगन्धो। मंसभोजनं पन अदिट्ठमसुतमपरिसङ्कितञ्च अनवज्जं, तस्मा न हि मंसभोजनं आमगन्धोति।
२४६. एवं धम्माधिट्ठानाय देसनाय एकेन नयेन आमगन्धं विस्सज्जेत्वा इदानि यस्मा ते ते सत्ता तेहि तेहि आमगन्धेहि समन्नागता, न एको एव सब्बेहि, न च सब्बे एकेनेव, तस्मा नेसं ते ते आमगन्धे पकासेतुं ‘‘ये इध कामेसु असञ्ञता जना’’तिआदिना नयेन पुग्गलाधिट्ठानाय ताव देसनाय आमगन्धे विस्सज्जेन्तो द्वे गाथायो अभासि।
तत्थ ये इध कामेसु असञ्ञता जनाति ये केचि इध लोके कामपटिसेवनसङ्खातेसु कामेसु मातिमातुच्छादीसुपि मरियादाविरहेन भिन्नसंवरताय असंयता पुथुज्जना। रसेसु गिद्धाति जिव्हाविञ्ञेय्येसु रसेसु गिद्धा गधिता मुच्छिता अज्झोसन्ना अनादीनवदस्साविनो अनिस्सरणपञ्ञा रसे परिभुञ्जन्ति। असुचिभावमस्सिताति ताय रसगिद्धिया रसपटिलाभत्थाय नानप्पकारमिच्छाजीवसङ्खातअसुचिभावमिस्सिता। नत्थिकदिट्ठीति ‘‘नत्थि दिन्न’’न्तिआदिदसवत्थुकमिच्छादिट्ठिसमन्नागता। विसमाति विसमेन कायकम्मादिना समन्नागता। दुरन्नयाति दुविञ्ञापया सन्दिट्ठिपरामासीआधानग्गाहीदुप्पटिनिस्सग्गितासमन्नागता। एसामगन्धोति एस एताय गाथाय पुग्गले अधिट्ठाय निद्दिट्ठो ‘‘कामेसु असंयतता रसगिद्धता आजीवविपत्तिनत्थिकदिट्ठिकायदुच्चरितादिविसमता दुरन्नयभावता’’ति अपरोपि पुब्बे वुत्तेनेवत्थेन छब्बिधो आमगन्धो वेदितब्बो। न हि मंसभोजनन्ति मंसभोजनं पन यथावुत्तेनेवत्थेन न आमगन्धोति।
२४७. दुतियगाथायपि ये लूखसाति ये लूखा निरसा, अत्तकिलमथानुयुत्ताति अत्थो। दारुणाति कक्खळा दोवचस्सतायुत्ता। पिट्ठिमंसिकाति पुरतो मधुरं भणित्वा परम्मुखे अवण्णभासिनो । एते हि अभिमुखं ओलोकेतुमसक्कोन्ता परम्मुखानं पिट्ठिमंसखादका विय होन्ति, तेन ‘‘पिट्ठिमंसिका’’ति वुच्चन्ति। मित्तद्दुनोति मित्तदूहका, दारधनजीवितेसु विस्सासमापन्नानं मित्तानं तत्थ मिच्छापटिपज्जनकाति वुत्तं होति। निक्करुणाति करुणाविरहिता सत्तानं अनत्थकामा। अतिमानिनोति ‘‘इधेकच्चो जातिया वा…पे॰… अञ्ञतरञ्ञतरेन वत्थुना परे अतिमञ्ञति, यो एवरूपो मानो केतुकम्यता चित्तस्सा’’ति (विभ॰ ८८०) एवं वुत्तेन अतिमानेन समन्नागता। अदानसीलाति अदानपकतिका, अदानाधिमुत्ता असंविभागरताति अत्थो। न च देन्ति कस्सचीति ताय च पन अदानसीलताय याचितापि सन्ता कस्सचि किञ्चि न देन्ति, अदिन्नपुब्बककुले मनुस्ससदिसा निज्झामतण्हिकपेतपरायणा होन्ति। केचि पन ‘‘आदानसीला’’तिपि पठन्ति, केवलं गहणसीला, कस्सचि पन किञ्चि न देन्तीति। एसामगन्धो न हि मंसभोजनन्ति एस एताय गाथाय पुग्गले अधिट्ठाय निद्दिट्ठो ‘‘लूखता, दारुणता , पिट्ठिमंसिकता, मित्तदूभिता, निक्करुणता, अतिमानिता, अदानसीलता, अदान’’न्ति अपरोपि पुब्बे वुत्तेनेवत्थेन अट्ठविधो आमगन्धो वेदितब्बो, न हि मंसभोजनन्ति।
२४८. एवं पुग्गलाधिट्ठानाय देसनाय द्वे गाथायो वत्वा पुन तस्स तापसस्स आसयानुपरिवत्तनं विदित्वा धम्माधिट्ठानायेव देसनाय एकं गाथं अभासि। तत्थ कोधो उरगसुत्ते वुत्तनयेनेव वेदितब्बो। मदोति ‘‘जातिमदो, गोत्तमदो, आरोग्यमदो’’तिआदिना (विभ॰ ८३२) नयेन विभङ्गे वुत्तप्पभेदो चित्तस्स मज्जनभावो। थम्भोति थद्धभावो। पच्चुपट्ठापनाति पच्चनीकट्ठापना, धम्मेन नयेन वुत्तस्स पटिविरुज्झित्वा ठानम्। मायाति ‘‘इधेकच्चो कायेन दुच्चरितं चरित्वा’’तिआदिना (विभ॰ ८९४) नयेन विभङ्गे विभत्ता कतपापपटिच्छादनता। उसूयाति परलाभसक्कारादीसु इस्सा। भस्ससमुस्सयोति समुस्सितं भस्सं, अत्तुक्कंसनताति वुत्तं होति। मानातिमानोति ‘‘इधेकच्चो जातिया वा…पे॰… अञ्ञतरञ्ञतरेन वत्थुना पुब्बकालं परेहि सदिसं अत्तानं दहति, अपरकालं अत्तानं सेय्यं दहति, परे हीने दहति, यो एवरूपो मानो…पे॰… केतुकम्यता चित्तस्सा’’ति (विभ॰ ८८०) विभङ्गे विभत्तो। असब्भि सन्थवोति असप्पुरिसेहि सन्थवो। एसामगन्धो न हि मंसभोजनन्ति एस कोधादि नवविधो अकुसलरासि पुब्बे वुत्तेनेवत्थेन आमगन्धोति वेदितब्बो, न हि मंसभोजनन्ति।
२४९. एवं धम्माधिट्ठानाय देसनाय नवविधं आमगन्धं दस्सेत्वा पुनपि पुब्बे वुत्तनयेनेव पुग्गलाधिट्ठानाय देसनाय आमगन्धे विस्सज्जेन्तो तिस्सो गाथायो अभासि। तत्थ ये पापसीलाति ये पापसमाचारताय ‘‘पापसीला’’ति लोके पाकटा। इणघातसूचकाति वसलसुत्ते वुत्तनयेन इणं गहेत्वा तस्स अप्पदानेन इणघाता, पेसुञ्ञेन सूचका च। वोहारकूटा इध पाटिरूपिकाति धम्मट्टट्ठाने ठिता लञ्जं गहेत्वा सामिके पराजेन्ता कूटेन वोहारेन समन्नागतत्ता वोहारकूटा, धम्मट्ठपटिरूपकत्ता पाटिरूपिका। अथ वा इधाति सासने। पाटिरूपिकाति दुस्सीला। ते हि यस्मा नेसं इरियापथसम्पदादीहि सीलवन्तपटिरूपं अत्थि, तस्मा पटिरूपा, पटिरूपा एव पाटिरूपिका। नराधमा येध करोन्ति किब्बिसन्ति ये इध लोके नराधमा मातापितूसु बुद्धपच्चेकबुद्धादीसु च मिच्छापटिपत्तिसञ्ञितं किब्बिसं करोन्ति। एसामगन्धो न हि मंसभोजनन्ति एस एताय गाथाय पुग्गले अधिट्ठाय निद्दिट्ठो ‘‘पापसीलता, इणघातता, सूचकता, वोहारकूटता, पाटिरूपिकता, किब्बिसकारिता’’ति अपरोपि पुब्बे वुत्तेनेवत्थेन छब्बिधो आमगन्धो वेदितब्बो, न हि मंसभोजनन्ति।
२५०. ये इध पाणेसु असञ्ञता जनाति ये जना इधलोके पाणेसु यथाकामचारिताय सतम्पि सहस्सम्पि मारेत्वा अनुद्दयामत्तस्सापि अकरणेन असंयता। परेसमादाय विहेसमुय्युताति परेसं सन्तकं आदाय धनं वा जीवितं वा ततो ‘‘मा एवं करोथा’’ति याचन्तानं वा निवारेन्तानं वा पाणिलेड्डुदण्डादीहि विहेसं उय्युता। परे वा सत्ते समादाय ‘‘अज्ज दस, अज्ज वीस’’न्ति एवं समादियित्वा तेसं वधबन्धनादीहि विहेसमुय्युता। दुस्सीललुद्दाति निस्सीला च दुराचारत्ता , लुद्दा च कुरूरकम्मन्ता लोहितपाणिताय, मच्छघातकमिगबन्धकसाकुणिकादयो इधाधिप्पेता। फरुसाति फरुसवाचा। अनादराति ‘‘इदानि न करिस्साम, विरमिस्साम एवरूपा’’ति एवं आदरविरहिता । एसामगन्धो न हि मंसभोजनन्ति एस एताय गाथाय पुग्गले अधिट्ठाय निद्दिट्ठो ‘‘पाणातिपातो वधछेदबन्धन’’न्तिआदिना नयेन पुब्बे वुत्तो च अवुत्तो च ‘‘पाणेसु असंयतता परेसं विहेसता दुस्सीलता लुद्दता फरुसता अनादरो’’ति छब्बिधो आमगन्धो वेदितब्बो, न हि मंसभोजनन्ति। पुब्बे वुत्तम्पि हि सोतूनं सोतुकामताय अवधारणताय दळ्हीकरणतायाति एवमादीहि कारणेहि पुन वुच्चति। तेनेव च परतो वक्खति ‘‘इच्चेतमत्थं भगवा पुनप्पुनं, अक्खासि नं वेदयि मन्तपारगू’’ति।
२५१. एतेसु गिद्धा विरुद्धातिपातिनोति एतेसु पाणेसु गेधेन गिद्धा, दोसेन विरुद्धा, मोहेन आदीनवं अपस्सन्ता पुनप्पुनं अज्झाचारप्पत्तिया अतिपातिनो, एतेसु वा ‘‘पाणातिपातो वधछेदबन्धन’’न्तिआदिना नयेन वुत्तेसु पापकम्मेसु यथासम्भवं ये गेधविरोधातिपातसङ्खाता रागदोसमोहा, तेहि गिद्धा विरुद्धा अतिपातिनो च। निच्चुय्युताति अकुसलकरणे निच्चं उय्युता, कदाचि पटिसङ्खाय अप्पटिविरता। पेच्चाति अस्मा लोका परं गन्त्वा। तमं वजन्ति ये, पतन्ति सत्ता निरयं अवंसिराति ये लोकन्तरिकन्धकारसङ्खातं नीचकुलतादिभेदं वा तमं वजन्ति, ये च पतन्ति सत्ता अवीचिआदिभेदं निरयं अवंसिरा अधोगतसीसा। एसामगन्धोति तेसं सत्तानं तमवजननिरयपतनहेतु एस गेधविरोधातिपातभेदो सब्बामगन्धमूलभूतो यथावुत्तेनत्थेन तिविधो आमगन्धो। न हि मंसभोजनन्ति मंसभोजनं पन न आमगन्धोति।
२५२. एवं भगवा परमत्थतो आमगन्धं विस्सज्जेत्वा दुग्गतिमग्गभावञ्चस्स पकासेत्वा इदानि यस्मिं मच्छमंसभोजने तापसो आमगन्धसञ्ञी दुग्गतिमग्गसञ्ञी च हुत्वा तस्स अभोजनेन सुद्धिकामो हुत्वा तं न भुञ्जति, तस्स च अञ्ञस्स च तथाविधस्स सोधेतुं असमत्थभावं दस्सेन्तो ‘‘न मच्छमंस’’न्ति इमं छप्पदं गाथमाह। तत्थ सब्बपदानि अन्तिमपादेन योजेतब्बानि – न मच्छमंसं सोधेति मच्चं अवितिण्णकङ्खं, न आहुतियञ्ञमुतूपसेवना सोधेति मच्चं अवितिण्णकङ्खन्ति एवम्। एत्थ च न मच्छमंसन्ति अखादियमानं मच्छमंसं न सोधेति, तथा अनासकत्तन्ति एवं पोराणा वण्णेन्ति। एवं पन सुन्दरतरं सिया ‘‘न मच्छमंसानं अनासकत्तं न मच्छमंसानानासकत्तं, मच्छमंसानं अनासकत्तं न सोधेति, मच्च’’न्ति अथापि सिया, एवं सन्ते अनासकत्तं ओहीयतीति? तञ्च न, अमरतपेन सङ्गहितत्ता। ‘‘ये वापि लोके अमरा बहू तपा’’ति एत्थ हि सब्बोपि वुत्तावसेसो अत्तकिलमथो सङ्गहं गच्छतीति। नग्गियन्ति अचेलकत्तम्। मुण्डियन्ति मुण्डभावो। जटाजल्लन्ति जटा च रजोजल्लञ्च। खराजिनानीति खरानि अजिनचम्मानि। अग्गिहुत्तस्सुपसेवनाति अग्गिपारिचारिया। अमराति अमरभावपत्थनताय पवत्तकायकिलेसा। बहूति उक्कुटिकप्पधानादिभेदतो अनेके। तपाति सरीरसन्तापा। मन्ताति वेदा। आहुतीति अग्गिहोमकम्मम्। यञ्ञमुतूपसेवनाति अस्समेधादियञ्ञा च उतूपसेवना च। उतूपसेवना नाम गिम्हे आतपट्ठानसेवना, वस्से रुक्खमूलसेवना, हेमन्ते जलप्पवेससेवना। न सोधेन्ति मच्चं अवितिण्णकङ्खन्ति किलेससुद्धिया वा भवसुद्धिया वा अवितिण्णविचिकिच्छं मच्चं न सोधेन्ति। कङ्खामले हि सति न विसुद्धो होति, त्वञ्च सकङ्खोयेवाति। एत्थ च ‘‘अवितिण्णकङ्ख’’न्ति एतं ‘‘न मच्छमंस’’न्तिआदीनि सुत्वा ‘‘किं नु खो मच्छमंसानं अभोजनादिना सिया विसुद्धिमग्गो’’ति तापसस्स कङ्खाय उप्पन्नाय भगवता वुत्तं सियाति नो अधिप्पायो। या चस्स ‘‘सो मच्छमंसं भुञ्जती’’ति सुत्वाव बुद्धे कङ्खा उप्पन्ना, तं सन्धायेतं वुत्तन्ति वेदितब्बम्।
२५३. एवं मच्छमंसानासकत्तादीनं सोधेतुं असमत्थभावं दस्सेत्वा इदानि सोधेतुं समत्थे धम्मे दस्सेन्तो ‘‘सोतेसु गुत्तो’’ति इमं गाथमाह। तत्थ सोतेसूति छसु इन्द्रियेसु। गुत्तोति इन्द्रियसंवरगुत्तिया समन्नागतो। एत्तावता इन्द्रियसंवरपरिवारसीलं दस्सेति। विदितिन्द्रियो चरेति ञातपरिञ्ञाय छळिन्द्रियानि विदित्वा पाकटानि कत्वा चरेय्य, विहरेय्याति वुत्तं होति। एत्तावता विसुद्धसीलस्स नामरूपपरिच्छेदं दस्सेति। धम्मे ठितोति अरियमग्गेन अभिसमेतब्बचतुसच्चधम्मे ठितो। एतेन सोतापत्तिभूमिं दस्सेति। अज्जवमद्दवे रतोति उजुभावे च मुदुभावे च रतो। एतेन सकदागामिभूमिं दस्सेति। सकदागामी हि कायवङ्कादिकरानं चित्तथद्धभावकरानञ्च रागदोसानं तनुभावा अज्जवमद्दवे रतो होति। सङ्गातिगोति रागदोससङ्गातिगो। एतेन अनागामिभूमिं दस्सेति। सब्बदुक्खप्पहीनोति सब्बस्स वट्टदुक्खस्स हेतुप्पहानेन पहीनसब्बदुक्खो। एतेन अरहत्तभूमिं दस्सेति। न लिप्पति दिट्ठसुतेसु धीरोति सो एवं अनुपुब्बेन अरहत्तं पत्तो धितिसम्पदाय धीरो दिट्ठसुतेसु धम्मेसु केनचि किलेसेन न लिप्पति। न केवलञ्च दिट्ठसुतेसु, मुतविञ्ञातेसु च न लिप्पति, अञ्ञदत्थु परमविसुद्धिप्पत्तो होतीति अरहत्तनिकूटेन देसनं निट्ठापेसि।
२५४-५. इतो परं ‘‘इच्चेतमत्थ’’न्ति द्वे गाथा सङ्गीतिकारेहि वुत्ता। तासमत्थो – इति भगवा कस्सपो एतमत्थं पुनप्पुनं अनेकाहि गाथाहि धम्माधिट्ठानाय पुग्गलाधिट्ठानाय च देसनाय याव तापसो अञ्ञासि, ताव सो अक्खासि कथेसि वित्थारेसि। नं वेदयि मन्तपारगूति सोपि तञ्च अत्थं मन्तपारगू, वेदपारगू, तिस्सो ब्राह्मणो वेदयि अञ्ञासि। किं कारणा? यस्मा अत्थतो च पदतो च देसनानयतो च चित्राहि गाथाहि मुनी पकासयि। कीदिसो? निरामगन्धो असितो दुरन्नयो, आमगन्धकिलेसाभावा निरामगन्धो, तण्हादिट्ठिनिस्सयाभावा असितो, बाहिरदिट्ठिवसेन ‘‘इदं सेय्यो इदं वर’’न्ति केनचि नेतुं असक्कुणेय्यत्ता दुरन्नयो। एवं पकासितवतो चस्स सुत्वान बुद्धस्स सुभासितं पदं सुकथितं धम्मदेसनं सुत्वा निरामगन्धं निक्किलेसयोगं, सब्बदुक्खप्पनूदनं सब्बवट्टदुक्खप्पनूदनं, नीचमनो नीचचित्तो हुत्वा वन्दि तथागतस्स, तिस्सो ब्राह्मणो तथागतस्स पादे पञ्चपतिट्ठितं कत्वा वन्दि। तत्थेव पब्बज्जमरोचयित्थाति तत्थेव च नं आसने निसिन्नं कस्सपं भगवन्तं तिस्सो तापसो पब्बज्जमरोचयित्थ, अयाचीति वुत्तं होति। तं भगवा ‘‘एहि भिक्खू’’ति आह। सो तङ्खणंयेव अट्ठपरिक्खारयुत्तो हुत्वा आकासेनागन्त्वा वस्ससतिकत्थेरो विय भगवन्तं वन्दित्वा कतिपाहेनेव सावकपारमिञाणं पटिविज्झित्वा तिस्सो नाम अग्गसावको अहोसि, पुन दुतियो भारद्वाजो नाम। एवं तस्स भगवतो तिस्सभारद्वाजं नाम सावकयुगं अहोसि।
अम्हाकं पन भगवा या च तिस्सेन ब्राह्मणेन आदितो तिस्सो गाथा वुत्ता, या च कस्सपेन भगवता मज्झे नव, या च तदा सङ्गीतिकारेहि अन्ते द्वे, ता सब्बापि चुद्दस गाथा आनेत्वा परिपुण्णं कत्वा इमं आमगन्धसुत्तं आचरियप्पमुखानं पञ्चन्नं तापससतानं आमगन्धं ब्याकासि। तं सुत्वा सो ब्राह्मणो तथेव नीचमनो हुत्वा भगवतो पादे वन्दित्वा पब्बज्जं याचि सद्धिं परिसाय। ‘‘एथ भिक्खवो’’ति भगवा अवोच। ते तथेव एहिभिक्खुभावं पत्वा आकासेनागन्त्वा भगवन्तं वन्दित्वा कतिपाहेनेव सब्बेव अग्गफले अरहत्ते पतिट्ठहिंसूति।
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय आमगन्धसुत्तवण्णना निट्ठिता।
३. हिरिसुत्तवण्णना
हिरिं तरन्तन्ति हिरिसुत्तम्। का उप्पत्ति? अनुप्पन्ने भगवति सावत्थियं अञ्ञतरो ब्राह्मणमहासालो अड्ढो अहोसि असीतिकोटिधनविभवो। तस्स एकपुत्तको अहोसि पियो मनापो। सो तं देवकुमारं विय नानप्पकारेहि सुखूपकरणेहि संवड्ढेन्तो तं सापतेय्यं तस्स अनिय्यातेत्वाव कालमकासि सद्धिं ब्राह्मणिया। ततो तस्स माणवस्स मातापितूनं अच्चयेन भण्डागारिको सारगब्भं विवरित्वा सापतेय्यं निय्यातेन्तो आह – ‘‘इदं ते, सामि, मातापितूनं सन्तकं, इदं अय्यकपय्यकानं सन्तकं, इदं सत्तकुलपरिवट्टेन आगत’’न्ति। माणवो धनं दिस्वा चिन्तेसि – ‘‘इदं धनंयेव दिस्सति, येहि पन इदं सञ्चितं, ते न दिस्सन्ति, सब्बेव मच्चुवसं गता। गच्छन्ता च न इतो किञ्चि आदाय अगमंसु, एवं नाम भोगे पहाय गन्तब्बो परलोको, न सक्का किञ्चि आदाय गन्तुं अञ्ञत्र सुचरितेन। यंनूनाहं इमं धनं परिच्चजित्वा सुचरितधनं गण्हेय्यं, यं सक्का आदाय गन्तु’’न्ति। सो दिवसे दिवसे सतसहस्सं विस्सज्जेन्तो पुन चिन्तेसि – ‘‘पहूतमिदं धनं, किं इमिना एवमप्पकेन परिच्चागेन, यंनूनाहं महादानं ददेय्य’’न्ति। सो रञ्ञो आरोचेसि – ‘‘महाराज, मम घरे एत्तकं धनं अत्थि, इच्छामि तेन महादानं दातुम्। साधु, महाराज, नगरे घोसनं कारापेथा’’ति। राजा तथा कारापेसि। सो आगतागतानं भाजनानि पूरेत्वा सत्तहि दिवसेहि सब्बधनमदासि , दत्वा च चिन्तेसि – ‘‘एवं महापरिच्चागं कत्वा अयुत्तं घरे वसितुं, यंनूनाहं पब्बजेय्य’’न्ति। ततो परिजनस्स एतमत्थं आरोचेसि। ते ‘‘मा, त्वं सामि, ‘धनं परिक्खीण’न्ति चिन्तयि, मयं अप्पकेनेव कालेन नानाविधेहि उपायेहि धनसञ्चयं करिस्सामा’’ति वत्वा नानप्पकारेहि तं याचिंसु। सो तेसं याचनं अनादियित्वाव तापसपब्बज्जं पब्बजि।
तत्थ अट्ठविधा तापसा – सपुत्तभरिया, उञ्छाचारिका, सम्पत्तकालिका, अनग्गिपक्किका, अस्ममुट्ठिका, दन्तलुय्यका, पवत्तफलिका, वण्टमुत्तिका चाति (दी॰ नि॰ अट्ठ॰ १.२८०)। तत्थ सपुत्तभरियाति पुत्तदारेन सद्धिं पब्बजित्वा कसिवणिज्जादीहि जीविकं कप्पयमाना केणियजटिलादयो। उञ्छाचारिकाति नगरद्वारे अस्समं कारापेत्वा तत्थ खत्तियब्राह्मणकुमारादयो सिप्पादीनि सिक्खापेत्वा हिरञ्ञसुवण्णं पटिक्खिपित्वा तिलतण्डुलादिकप्पियभण्डपटिग्गाहका, ते सपुत्तभरियेहि सेट्ठतरा। सम्पत्तकालिकाति आहारवेलाय सम्पत्तं आहारं गहेत्वा यापेन्ता, ते उञ्छाचारिकेहि सेट्ठतरा। अनग्गिपक्किकाति अग्गिना अपक्कपत्तफलानि खादित्वा यापेन्ता, ते सम्पत्तकालिकेहि सेट्ठतरा। अस्ममुट्ठिकाति मुट्ठिपासाणं गहेत्वा अञ्ञं वा किञ्चि वासिसत्थकादिं गहेत्वा विचरन्ता यदा छाता होन्ति, तदा सम्पत्तरुक्खतो तचं गहेत्वा खादित्वा उपोसथङ्गानि अधिट्ठाय चत्तारो ब्रह्मविहारे भावेन्ति, ते अनग्गिपक्किकेहि सेट्ठतरा। दन्तलुय्यकाति मुट्ठिपासाणादीनिपि अगहेत्वा चरन्ता खुदाकाले सम्पत्तरुक्खतो दन्तेहि उप्पाटेत्वा तचं खादित्वा उपोसथङ्गानि अधिट्ठाय ब्रह्मविहारे भावेन्ति, ते अस्ममुट्ठिकेहि सेट्ठतरा। पवत्तफलिकाति जातस्सरं वा वनसण्डं वा निस्साय वसन्ता यं तत्थ सरे भिसमुळालादि, यं वा वनसण्डे पुप्फकाले पुप्फं, फलकाले फलं, तमेव खादन्ति। पुप्फफले असति अन्तमसो तत्थ रुक्खपपटिकम्पि खादित्वा वसन्ति, न त्वेव आहारत्थाय अञ्ञत्र गच्छन्ति। उपोसथङ्गाधिट्ठानं ब्रह्मविहारभावनं च करोन्ति, ते दन्तलुय्यकेहि सेट्ठतरा। वण्टमुत्तिका नाम वण्टमुत्तानि भूमियं पतितानि पण्णानियेव खादन्ति, सेसं पुरिमसदिसमेव, ते सब्बसेट्ठा।
अयं पन ब्राह्मणकुलपुत्तो ‘‘तापसपब्बज्जासु अग्गपब्बज्जं पब्बजिस्सामी’’ति वण्टमुत्तिकपब्बज्जमेव पब्बजित्वा हिमवन्ते द्वे तयो पब्बते अतिक्कम्म अस्समं कारापेत्वा पटिवसति। अथ भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन सावत्थिं गन्त्वा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सावत्थिवासी एको पुरिसो पब्बते चन्दनसारादीनि गवेसन्तो तस्स अस्समं पत्वा अभिवादेत्वा एकमन्तं अट्ठासि। सो तं दिस्वा ‘‘कुतो आगतोसी’’ति पुच्छि। ‘‘सावत्थितो, भन्ते’’ति। ‘‘का तत्थ पवत्ती’’ति? ‘‘तत्थ, भन्ते, मनुस्सा अप्पमत्ता दानादीनि पुञ्ञानि करोन्ती’’ति। ‘‘कस्स ओवादं सुत्वा’’ति? ‘‘बुद्धस्स भगवतो’’ति। तापसो बुद्धसद्दस्सवनेन विम्हितो ‘‘बुद्धोति त्वं, भो पुरिस, वदेसी’’ति आमगन्धे वुत्तनयेनेव तिक्खत्तुं पुच्छित्वा ‘‘घोसोपि खो एसो दुल्लभो’’ति अत्तमनो भगवतो सन्तिकं गन्तुकामो हुत्वा चिन्तेसि – ‘‘न युत्तं बुद्धस्स सन्तिकं तुच्छमेव गन्तुं, किं नु खो गहेत्वा गच्छेय्य’’न्ति। पुन चिन्तेसि – ‘‘बुद्धा नाम आमिसगरुका न होन्ति, हन्दाहं धम्मपण्णाकारं गहेत्वा गच्छामी’’ति चत्तारो पञ्हे अभिसङ्खरि –
‘‘कीदिसो मित्तो न सेवितब्बो, कीदिसो मित्तो सेवितब्बो।
कीदिसो पयोगो पयुञ्जितब्बो, किं रसानं अग्ग’’न्ति॥
सो ते पञ्हे गहेत्वा मज्झिमदेसाभिमुखो पक्कमित्वा अनुपुब्बेन सावत्थिं पत्वा जेतवनं पविट्ठो। भगवापि तस्मिं समये धम्मदेसनत्थाय आसने निसिन्नोयेव होति। सो भगवन्तं दिस्वा अवन्दित्वाव एकमन्तं अट्ठासि। भगवा ‘‘कच्चि, इसि, खमनीय’’न्तिआदिना नयेन सम्मोदि। सोपि ‘‘खमनीयं, भो गोतमा’’तिआदिना नयेन पटिसम्मोदित्वा ‘‘यदि बुद्धो भविस्सति, मनसा पुच्छिते पञ्हे वाचाय एव विस्सज्जेस्सती’’ति मनसा एव भगवन्तं ते पञ्हे पुच्छि। भगवा ब्राह्मणेन पुट्ठो आदिपञ्हं ताव विस्सज्जेतुं हिरिं तरन्तन्ति आरभित्वा अड्ढतेय्या गाथायो आह।
२५६. तासं अत्थो – हिरिं तरन्तन्ति हिरिं अतिक्कमन्तं अहिरिकं निल्लज्जम्। विजिगुच्छमानन्ति असुचिमिव पस्समानम्। अहिरिको हि हिरिं जिगुच्छति असुचिमिव पस्सति, तेन नं न भजति न अल्लीयति। तेन वुत्तं ‘‘विजिगुच्छमान’’न्ति। तवाहमस्मि इति भासमानन्ति ‘‘अहं, सम्म, तव सहायो हितकामो सुखकामो, जीवितम्पि मे तुय्हं अत्थाय परिच्चत्त’’न्ति एवमादिना नयेन भासमानम्। सय्हानि कम्मानि अनादियन्तन्ति एवं भासित्वापि च सय्हानि कातुं सक्कानिपि तस्स कम्मानि अनादियन्तं करणत्थाय असमादियन्तम्। अथ वा चित्तेन तत्थ आदरमत्तम्पि अकरोन्तं, अपिच खो पन उप्पन्नेसु किच्चेसु ब्यसनमेव दस्सेन्तम्। नेसो ममन्ति इति नं विजञ्ञाति तं एवरूपं ‘‘मित्तपटिरूपको एसो, नेसो मे मित्तो’’ति एवं पण्डितो पुरिसो विजानेय्य।
२५७. अनन्वयन्ति यं अत्थं दस्सामि, करिस्सामीति च भासति, तेन अननुगतम्। पियं वाचं यो मित्तेसु पकुब्बतीति यो अतीतानागतेहि पदेहि पटिसन्थरन्तो निरत्थकेन सङ्गण्हन्तो केवलं ब्यञ्जनच्छायामत्तेनेव पियं मित्तेसु वाचं पवत्तेति। अकरोन्तं भासमानं, परिजानन्ति पण्डिताति एवरूपं यं भासति, तं अकरोन्तं, केवलं वाचाय भासमानं ‘‘वचीपरमो नामेस अमित्तो मित्तपटिरूपको’’ति एवं परिच्छिन्दित्वा पण्डिता जानन्ति।
२५८. न सो मित्तो यो सदा अप्पमत्तो, भेदासङ्की रन्धमेवानुपस्सीति यो भेदमेव आसङ्कमानो कतमधुरेन उपचारेन सदा अप्पमत्तो विहरति, यंकिञ्चि अस्सतिया अमनसिकारेन कतं, अञ्ञाणकेन वा अकतं, ‘‘यदा मं गरहिस्सति, तदा नं एतेन पटिचोदेस्सामी’’ति एवं रन्धमेव अनुपस्सति, न सो मित्तो सेवितब्बोति।
एवं भगवा ‘‘कीदिसो मित्तो न सेवितब्बो’’ति इमं आदिपञ्हं विस्सज्जेत्वा दुतियं विस्सज्जेतुं ‘‘यस्मिञ्च सेती’’ति इमं उपड्ढगाथमाह। तस्सत्थो यस्मिञ्च मित्ते मित्तो तस्स हदयमनुपविसित्वा सयनेन यथा नाम पितु उरसि पुत्तो ‘‘इमस्स मयि उरसि सयन्ते दुक्खं वा अनत्तमनता वा भवेय्या’’तिआदीहि अपरिसङ्कमानो निब्बिसङ्को हुत्वा सेति, एवमेवं दारधनजीवितादीसु विस्सासं करोन्तो मित्तभावेन निब्बिसङ्को सेति। यो च परेहि कारणसतं कारणसहस्सम्पि वत्वा अभेज्जो, स वे मित्तो सेवितब्बोति।
२५९. एवं भगवा ‘‘कीदिसो मित्तो सेवितब्बो’’ति एवं दुतियपञ्हं विस्सज्जेत्वा ततियं विस्सज्जेतुं ‘‘पामुज्जकरण’’न्ति गाथमाह। तस्सत्थो – पामुज्जं करोतीति पामुज्जकरणम्। ठानन्ति कारणम्। किं पन तन्ति? वीरियम्। तञ्हि धम्मूपसञ्हितं पीतिपामोज्जसुखमुप्पादनतो पामुज्जकरणन्ति वुच्चति। यथाह ‘‘स्वाखाते, भिक्खवे, धम्मविनये यो आरद्धवीरियो, सो सुखं विहरती’’ति (अ॰ नि॰ १.३१९)। पसंसं आवहतीति पसंसावहनम्। आदितो दिब्बमानुसकसुखानं , परियोसाने निब्बानसुखस्स आवहनतो फलूपचारेन सुखम्। फलं पटिकङ्खमानो फलानिसंसो। भावेतीति वड्ढेति। वहन्तो पोरिसं धुरन्ति पुरिसानुच्छविकं भारं आदाय विहरन्तो एतं सम्मप्पधानवीरियसङ्खातं ठानं भावेति, ईदिसो पयोगो सेवितब्बोति।
२६०. एवं भगवा ‘‘कीदिसो पयोगो पयुञ्जितब्बो’’ति ततियपञ्हं विस्सज्जेत्वा चतुत्थं विस्सज्जेतुं ‘‘पविवेकरस’’न्ति गाथमाह। तत्थ पविवेकोति किलेसविवेकतो जातत्ता अग्गफलं वुच्चति, तस्स रसोति अस्सादनट्ठेन तंसम्पयुत्तं सुखम्। उपसमोपि किलेसूपसमन्ते जातत्ता निब्बानसङ्खातउपसमारम्मणत्ता वा तदेव, धम्मपीतिरसोपि अरियधम्मतो अनपेताय निब्बानसङ्खाते धम्मे उप्पन्नाय पीतिया रसत्ता तदेव। तं पविवेकरसं उपसमस्स च रसं पित्वा तदेव धम्मपीतिरसं पिवं निद्दरो होति निप्पापो, पिवित्वापि किलेसपरिळाहाभावेन निद्दरो, पिवन्तोपि पहीनपापत्ता निप्पापो होति, तस्मा एतं रसानमग्गन्ति। केचि पन ‘‘झाननिब्बानपच्चवेक्खणानं कायचित्तउपधिविवेकानञ्च वसेन पविवेकरसादयो तयो एव एते धम्मा’’ति योजेन्ति , पुरिममेव सुन्दरम्। एवं भगवा चतुत्थपञ्हं विस्सज्जेन्तो अरहत्तनिकूटेन देसनं निट्ठापेसि। देसनापरियोसाने ब्राह्मणो भगवतो सन्तिके पब्बजित्वा कतिपाहेनेव पटिसम्भिदाप्पत्तो अरहा अहोसीति।
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय हिरिसुत्तवण्णना निट्ठिता।
पठमो भागो निट्ठितो।
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
खुद्दकनिकाये
सुत्तनिपात-अट्ठकथा
(दुतियो भागो)
२. चूळवग्गो
४. मङ्गलसुत्तवण्णना
एवं मे सुतन्ति मङ्गलसुत्तम्। का उप्पत्ति? जम्बुदीपे किर तत्थ तत्थ नगरद्वारसन्थागारसभादीसु महाजना सन्निपतित्वा हिरञ्ञसुवण्णं दत्वा नानप्पकारं सीताहरणादिबाहिरककथं कथापेन्ति, एकेका कथा चतुमासच्चयेन निट्ठाति। तत्थ एकदिवसं मङ्गलकथा समुट्ठासि – ‘‘किं नु खो मङ्गलं, किं दिट्ठं मङ्गलं, सुतं मङ्गलं, मुतं मङ्गलं, को मङ्गलं जानाती’’ति?
अथ दिट्ठमङ्गलिको नामेको पुरिसो आह – ‘‘अहं मङ्गलं जानामि, दिट्ठं लोके मङ्गलं, दिट्ठं नाम अभिमङ्गलसम्मतं रूपम्। सेय्यथिदं – इधेकच्चो कालस्सेव वुट्ठाय चातकसकुणं वा पस्सति, बेलुवलट्ठिं वा गब्भिनिं वा कुमारके वा अलङ्कतपटियत्ते पुण्णघटं वा अल्लरोहितमच्छं वा आजञ्ञं वा आजञ्ञरथं वा उसभं वा गाविं वा कपिलं वा, यं वा पनञ्ञम्पि किञ्चि एवरूपं अभिमङ्गलसम्मतं रूपं पस्सति, इदं वुच्चति दिट्ठमङ्गल’’न्ति। तस्स वचनं एकच्चे अग्गहेसुं, एकच्चे नाग्गहेसुम्। ये नाग्गहेसुं, ते तेन सह विवदिंसु।
अथ सुतमङ्गलिको नामेको पुरिसो आह – ‘‘चक्खु नामेतं, भो, सुचिम्पि असुचिम्पि पस्सति, तथा सुन्दरम्पि असुन्दरम्पि, मनापम्पि अमनापम्पि। यदि तेन दिट्ठं मङ्गलं सिया, सब्बम्पि मङ्गलं सिया, तस्मा न दिट्ठं मङ्गलं, अपिच खो पन सुतं मङ्गलं, सुतं नाम अभिमङ्गलसम्मतो सद्दो। सेय्यथिदं – इधेकच्चो कालस्सेव वुट्ठाय वड्ढाति वा वड्ढमानाति वा पुण्णाति वा फुस्साति वा सुमनाति वा सिरीति वा सिरिवड्ढाति वा अज्ज सुनक्खत्तं सुमुहुत्तं सुदिवसं सुमङ्गलन्ति एवरूपं वा यंकिञ्चि अभिमङ्गलसम्मतं सद्दं सुणाति, इदं वुच्चति सुतमङ्गल’’न्ति। तस्सपि वचनं एकच्चे अग्गहेसुं, एकच्चे नाग्गहेसुम्। ये नाग्गहेसुं, ते तेन सह विवदिंसु।
अथ मुतमङ्गलिको नामेको पुरिसो आह – ‘‘सोतम्पि हि नामेतं भो साधुम्पि असाधुम्पि मनापम्पि अमनापम्पि सुणाति। यदि तेन सुतं मङ्गलं सिया, सब्बम्पि मङ्गलं सिया, तस्मा न सुतं मङ्गलं, अपिच खो पन मुतं मङ्गलं, मुतं नाम अभिमङ्गलसम्मतं गन्धरसफोट्ठब्बम्। सेय्यथिदं – इधेकच्चो कालस्सेव वुट्ठाय पदुमगन्धादिपुप्फगन्धं वा घायति, फुस्सदन्तकट्ठं वा खादति, पथविं वा आमसति, हरितसस्सं वा अल्लगोमयं वा कच्छपं वा तिलवाहं वा पुप्फं वा फलं वा आमसति, फुस्समत्तिकाय वा सम्मा लिम्पति, फुस्ससाटकं वा निवासेति, फुस्सवेठनं वा धारेति, यं वा पनञ्ञम्पि किञ्चि एवरूपं अभिमङ्गलसम्मतं गन्धं वा घायति, रसं वा सायति, फोट्ठब्बं वा फुसति, इदं वुच्चति मुतमङ्गल’’न्ति। तस्सपि वचनं एकच्चे अग्गहेसुं, एकच्चे नाग्गहेसुम्।
तत्थ न दिट्ठमङ्गलिको सुतमुतमङ्गलिके असक्खि सञ्ञापेतुम्। न तेसं अञ्ञतरो इतरे द्वे। तेसु च मनुस्सेसु ये दिट्ठमङ्गलिकस्स वचनं गण्हिंसु, ते ‘‘दिट्ठंयेव मङ्गल’’न्ति गता। ये सुतमुतमङ्गलिकानं वचनं गण्हिंसु, ते ‘‘सुतंयेव मुतंयेव मङ्गल’’न्ति गता। एवमयं मङ्गलकथा सकलजम्बुदीपे पाकटा जाता।
अथ सकलजम्बुदीपे मनुस्सा गुम्बगुम्बा हुत्वा ‘‘किं नु खो मङ्गल’’न्ति मङ्गलानि चिन्तयिंसु । तेसं मनुस्सानं आरक्खदेवता तं कथं सुत्वा तथेव मङ्गलानि चिन्तयिंसु। तासं देवतानं भुम्मदेवता मित्ता होन्ति, अथ ततो सुत्वा भुम्मदेवतापि तथेव मङ्गलानि चिन्तयिंसु। तासम्पि देवतानं आकासट्ठदेवता मित्ता होन्ति, आकासट्ठदेवतानं चातुमहाराजिकदेवता। एतेनेव उपायेन याव सुदस्सीदेवतानं अकनिट्ठदेवता मित्ता होन्ति, अथ ततो सुत्वा अकनिट्ठदेवतापि तथेव गुम्बगुम्बा हुत्वा मङ्गलानि चिन्तयिंसु। एवं दससहस्सचक्कवाळेसु सब्बत्थ मङ्गलचिन्ता उदपादि। उप्पन्ना च सा ‘‘इदं मङ्गलं इदं मङ्गल’’न्ति विनिच्छियमानापि अप्पत्ता एव विनिच्छयं द्वादस वस्सानि अट्ठासि। सब्बे मनुस्सा च देवा च ब्रह्मानो च ठपेत्वा अरियसावके दिट्ठसुतमुतवसेन तिधा भिन्ना। एकोपि ‘‘इदमेव मङ्गल’’न्ति यथाभुच्चतो निट्ठङ्गतो नाहोसि, मङ्गलकोलाहलं लोके उप्पज्जि।
कोलाहलं नाम पञ्चविधं – कप्पकोलाहलं, चक्कवत्तिकोलाहलं, बुद्धकोलाहलं, मङ्गलकोलाहलं, मोनेय्यकोलाहलन्ति। तत्थ कामावचरदेवा मुत्तसिरा विकिण्णकेसा रुदम्मुखा अस्सूनि हत्थेहि पुञ्छमाना रत्तवत्थनिवत्था अतिविय विरूपवेसधारिनो हुत्वा, ‘‘वस्ससतसहस्सस्स अच्चयेन कप्पुट्ठानं भविस्सति। अयं लोको विनस्सिस्सति, महासमुद्दो सुस्सिस्सति, अयञ्च महापथवी सिनेरु च पब्बतराजा उड्ढय्हिस्सति विनस्सिस्सति, याव ब्रह्मलोका लोकविनासो भविस्सति। मेत्तं, मारिसा, भावेथ, करुणं मुदितं उपेक्खं, मारिसा, भावेथ, मातरं उपट्ठहथ, पितरं उपट्ठहथ, कुले जेट्ठापचायिनो होथ, जागरथ मा पमादत्था’’ति मनुस्सपथे विचरित्वा आरोचेन्ति। इदं कप्पकोलाहलं नाम।
कामावचरदेवायेव ‘‘वस्ससतस्सच्चयेन चक्कवत्तिराजा लोके उप्पज्जिस्सती’’ति मनुस्सपथे विचरित्वा आरोचेन्ति। इदं चक्कवत्तिकोलाहलं नाम।
सुद्धावासा पन देवा ब्रह्माभरणेन अलङ्करित्वा ब्रह्मवेठनं सीसे कत्वा पीतिसोमनस्सजाता बुद्धगुणवादिनो ‘‘वस्ससहस्सस्स अच्चयेन बुद्धो लोके उप्पज्जिस्सती’’ति मनुस्सपथे विचरित्वा आरोचेन्ति। इदं बुद्धकोलाहलं नाम।
सुद्धावासा एव देवा मनुस्सानं चित्तं ञत्वा ‘‘द्वादसन्नं वस्सानं अच्चयेन सम्मासम्बुद्धो मङ्गलं कथेस्सती’’ति मनुस्सपथे विचरित्वा आरोचेन्ति। इदं मङ्गलकोलाहलं नाम।
सुद्धावासा एव देवा ‘‘सत्तन्नं वस्सानं अच्चयेन अञ्ञतरो भिक्खु भगवता सद्धिं समागम्म मोनेय्यपटिपदं पुच्छिस्सती’’ति मनुस्सपथे विचरित्वा आरोचेन्ति। इदं मोनेय्यकोलाहलं नाम। इमेसु पञ्चसु कोलाहलेसु दिट्ठमङ्गलादिवसेन तिधा भिन्नेसु देवमनुस्सेसु इदं मङ्गलकोलाहलं लोके उप्पज्जि।
अथ देवेसु च मनुस्सेसु च विचिनित्वा विचिनित्वा मङ्गलानि अलभमानेसु द्वादसन्नं वस्सानं अच्चयेन तावतिंसकायिका देवता सङ्गम्म समागम्म एवं समचिन्तेसुं – ‘‘सेय्यथापि नाम, मारिसा, घरसामिको अन्तोघरजनानं, गामसामिको गामवासीनं, राजा सब्बमनुस्सानं, एवमेवं अयं सक्को देवानमिन्दो अम्हाकं अग्गो च सेट्ठो च यदिदं पुञ्ञेन तेजेन इस्सरियेन पञ्ञाय द्विन्नं देवलोकानं अधिपति। यंनून मयं सक्कं देवानमिन्दं एतमत्थं पुच्छेय्यामा’’ति। ता सक्कस्स सन्तिकं गन्त्वा सक्कं देवानमिन्दं तङ्खणानुरूपनिवासनाभरणसस्सिरिकसरीरं अड्ढतेय्यकोटिअच्छरागणपरिवुतं पारिच्छत्तकमूले पण्डुकम्बलवरासने निसिन्नं अभिवादेत्वा एकमन्तं ठत्वा एतदवोचुं – ‘‘यग्घे, मारिस, जानेय्यासि, एतरहि मङ्गलपञ्हा समुट्ठिता, एके दिट्ठं मङ्गलन्ति वदन्ति, एके सुतं मङ्गलन्ति वदन्ति, एके मुतं मङ्गलन्ति वदन्ति। तत्थ मयञ्च अञ्ञे च अनिट्ठङ्गता, साधु वत नो त्वं याथावतो ब्याकरोही’’ति। देवराजा पकतियापि पञ्ञवा ‘‘अयं मङ्गलकथा कत्थ पठमं समुट्ठिता’’ति आह। ‘‘मयं देव चातुमहाराजिकानं अस्सुम्हा’’ति आहंसु। ततो चातुमहाराजिका आकासट्ठदेवतानं, आकासट्ठदेवता भुम्मदेवतानं, भुम्मदेवता मनुस्सारक्खदेवतानं, मनुस्सारक्खदेवता ‘‘मनुस्सलोके समुट्ठिता’’ति आहंसु।
अथ देवानमिन्दो ‘‘सम्मासम्बुद्धो कत्थ वसती’’ति पुच्छि। ‘‘मनुस्सलोके, देवा’’ति आहंसु। ‘‘तं भगवन्तं कोचि पुच्छी’’ति आह। ‘‘न कोचि देवा’’ति। ‘‘किं नु खो नाम तुम्हे मारिसा अग्गिं छड्डेत्वा खज्जोपनकं उज्जालेथ, ये अनवसेसमङ्गलदेसकं तं भगवन्तं अतिक्कमित्वा मं पुच्छितब्बं मञ्ञथ? आगच्छथ, मारिसा, तं भगवन्तं पुच्छाम, अद्धा सस्सिरिकं पञ्हब्याकरणं लभिस्सामा’’ति एकं देवपुत्तं आणापेसि – ‘‘त्वं भगवन्तं पुच्छा’’ति। सो देवपुत्तो तङ्खणानुरूपेन अलङ्कारेन अत्तानं अलङ्करित्वा विज्जुरिव विज्जोतमानो देवगणपरिवुतो जेतवनमहाविहारं आगन्त्वा भगवन्तं अभिवादेत्वा एकमन्तं ठत्वा मङ्गलपञ्हं पुच्छन्तो गाथाय अज्झभासि। भगवा तस्स तं पञ्हं विस्सज्जेन्तो इमं सुत्तमभासि।
तत्थ एवं मे सुतन्तिआदीनमत्थो सङ्खेपतो कसिभारद्वाजसुत्तवण्णनायं वुत्तो, वित्थारं पन इच्छन्तेहि पपञ्चसूदनिया मज्झिमट्ठकथायं वुत्तनयेन गहेतब्बो। कसिभारद्वाजसुत्ते च ‘‘मगधेसु विहरति दक्खिणागिरिस्मिं एकनाळायं ब्राह्मणगामे’’ति वुत्तं, इध ‘‘सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’’ति। तस्मा ‘‘सावत्थिय’’न्ति इमं पदं आदिं कत्वा इध अपुब्बपदवण्णनं करिस्साम।
सेय्यथिदं, सावत्थियन्ति एवंनामके नगरे। तं किर सवत्थस्स नाम इसिनो निवासट्ठानं अहोसि। तस्मा यथा कुसम्बस्स निवासो कोसम्बी, काकण्डस्स निवासो काकण्डीति, एवं इत्थिलिङ्गवसेन ‘‘सावत्थी’’ति वुच्चति। पोराणा पन वण्णयन्ति – यस्मा तस्मिं ठाने सत्थसमायोगे ‘‘किंभण्डमत्थी’’ति पुच्छिते ‘‘सब्बमत्थी’’ति आहंसु, तस्मा तं वचनमुपादाय ‘‘सावत्थी’’ति वुच्चति। तस्सं सावत्थियम्। एतेनस्स गोचरगामो दीपितो होति। जेतो नाम राजकुमारो, तेन रोपितसंवड्ढितत्ता तस्स जेतस्स वनन्ति जेतवनं, तस्मिं जेतवने। अनाथानं पिण्डो एतस्मिं अत्थीति अनाथपिण्डिको, तस्स अनाथपिण्डिकस्स। अनाथपिण्डिकेन गहपतिना चतुपण्णासकोटिपरिच्चागेन निट्ठापितारामेति अत्थो। एतेनस्स पब्बजितानुरूपनिवासोकासो दीपितो होति।
अथाति अविच्छेदत्थे, खोति अधिकारन्तरनिदस्सनत्थे निपातो। तेन अविच्छिन्नेयेव तत्थ भगवतो विहारे ‘‘इदमधिकारन्तरं उदपादी’’ति दस्सेति। किं तन्ति? अञ्ञतरा देवतातिआदि। तत्थ अञ्ञतराति अनियमितनिद्देसो। सा हि नामगोत्ततो अपाकटा, तस्मा ‘‘अञ्ञतरा’’ति वुत्ता। देवो एव देवता, इत्थिपुरिससाधारणमेतम्। इध पन पुरिसो एव सो देवपुत्तो, किन्तु साधारणनामवसेन ‘‘देवता’’ति वुत्तो।
अभिक्कन्ताय रत्तियाति एत्थ अभिक्कन्तसद्दो खयसुन्दराभिरूपअब्भनुमोदनादीसु दिस्सति। तत्थ ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो। उद्दिसतु, भगवा भिक्खूनं पातिमोक्ख’’न्ति एवमादीसु (चूळव॰ ३८३; अ॰ नि॰ ८.२०; उदा॰ ४५) खये दिस्सति। ‘‘अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’’ति एवमादीसु (अ॰ नि॰ ४.१००) सुन्दरे।
‘‘को मे वन्दति पादानि, इद्धिया यससा जलम्।
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति॥ (वि॰ व॰ ८५७) –
एवमादीसु अभिरूपे। ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतमा’’ति एवमादीसु (अ॰ नि॰ २.१६; पारा॰ १५) अब्भनुमोदने। इध पन खये। तेन अभिक्कन्ताय रत्तिया, परिक्खीणाय रत्तियाति वुत्तं होति।
अभिक्कन्तवण्णाति एत्थ अभिक्कन्तसद्दो अभिरूपे, वण्णसद्दो पन छविथुतिकुलवग्गकारणसण्ठानप्पमाणरूपायतनादीसु दिस्सति। तत्थ ‘‘सुवण्णवण्णोसि भगवा’’ति एवमादीसु (म॰ नि॰ २.३९९; सु॰ नि॰ ५५३) छवियम्। ‘‘कदा सञ्ञूळ्हा पन ते, गहपति, इमे समणस्स गोतमस्स वण्णा’’ति एवमादीसु (म॰ नि॰ २.७७) थुतियम्। ‘‘चत्तारोमे, भो गोतम, वण्णा’’ति एवमादीसु (दी॰ नि॰ ३.११५) कुलवग्गे। ‘‘अथ केन नु वण्णेन, गन्धत्थेनोति वुच्चती’’ति एवमादीसु (सं॰ नि॰ १.२३४) कारणे। ‘‘महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा’’ति एवमादीसु (सं॰ नि॰ १.१३८) सण्ठाने। ‘‘तयो पत्तस्स वण्णा’’ति एवमादीसु पमाणे। ‘‘वण्णो गन्धो रसो ओजा’’ति एवमादीसु रूपायतने। सो इध छवियं दट्ठब्बो। तेन अभिक्कन्तवण्णा अभिरूपच्छवीति वुत्तं होति।
केवलकप्पन्ति एत्थ केवलसद्दो अनवसेसयेभुय्यअब्यामिस्सअनतिरेकदळ्हत्थविसंयोगादिअनेकत्थो। तथा हिस्स ‘‘केवलपरिपुण्णं परिसुद्धं ब्रह्मचरिय’’न्ति एवमादीसु (दी॰ नि॰ १.२५५; पारा॰ १) अनवसेसता अत्थो। ‘‘केवलकप्पा च अङ्गमागधा पहूतं खादनीयं भोजनीयं आदाय उपसङ्कमिस्सन्ती’’ति एवमादीसु (महाव॰ ४३) येभुय्यता। ‘‘केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति एवमादीसु (विभ॰ २२५) अब्यामिस्सता। ‘‘केवलं सद्धामत्तकं नून अयमायस्मा’’ति एवमादीसु (महाव॰ २४४) अनतिरेकता। ‘‘आयस्मतो भन्ते अनुरुद्धस्स बाहिको नाम सद्धिविहारिको केवलकप्पं सङ्घभेदाय ठितो’’ति एवमादीसु (अ॰ नि॰ ४.२४३) दळ्हत्थता। ‘‘केवली वुसितवा उत्तमपुरिसोति वुच्चती’’ति एवमादीसु (सं॰ नि॰ ३.५७) विसंयोगो। इध पनस्स अनवसेसतो अत्थो अधिप्पेतो।
कप्पसद्दो पनायं अभिसद्दहनवोहारकालपञ्ञत्तिछेदनविकप्पलेससमन्तभावादिअनेकत्थो। तथा हिस्स ‘‘ओकप्पनियमेतं भोतो गोतमस्स, यता तं अरहतो सम्मासम्बुद्धस्सा’’ति एवमादीसु (म॰ नि॰ १.३८७) अभिसद्दहनमत्थो। ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्ति एवमादीसु (चूळव॰ २५०) वोहारो। ‘‘येन सुदं निच्चकप्पं विहरामी’’ति एवमादीसु (म॰ नि॰ १.३८७) कालो। ‘‘इच्चायस्मा कप्पो’’ति एवमादीसु (सु॰ नि॰ १०९८; चूळनि॰ कप्पमाणवपुच्छा ११७) पञ्ञत्ति। ‘‘अलङ्कतो कप्पितकेसमस्सू’’ति एवमादीसु (जा॰ २.२२.१३६८) छेदनम्। ‘‘कप्पति द्वङ्गुलकप्पो’’ति एवमादीसु (चूळव॰ ४४६) विकप्पो। ‘‘अत्थि कप्पो निपज्जितु’’न्ति एवमादीसु (अ॰ नि॰ ८.८०) लेसो। ‘‘केवलकप्पं वेळुवनं ओभासेत्वा’’ति एवमादीसु (सं॰ नि॰ १.९४) समन्तभावो। इध पनस्स समन्तभावो अत्थोति अधिप्पेतो। यतो केवलकप्पं जेतवनन्ति एत्थ अनवसेसं समन्ततो जेतवनन्ति एवमत्थो दट्ठब्बो।
ओभासेत्वाति आभाय फरित्वा, चन्दिमा विय सूरियो विय च एकोभासं एकपज्जोतं करित्वाति अत्थो।
येन भगवा तेनुपसङ्कमीति भुम्मत्थे करणवचनं, यतो यत्थ भगवा, तत्थ उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो। येन वा कारणेन भगवा देवमनुस्सेहि उपसङ्कमितब्बो, तेनेव कारणेन उपसङ्कमीति एवम्पेत्थ अत्थो दट्ठब्बो। केन च कारणेन भगवा उपसङ्कमितब्बो? नानप्पकारगुणविसेसाधिगमाधिप्पायेन सादुफलूपभोगाधिप्पायेन दिजगणेहि निच्चफलितमहारुक्खो विय। उपसङ्कमीति च गताति वुत्तं होति। उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनम्। अथ वा एवं गता ततो आसन्नतरं ठानं भगवतो समीपसङ्खातं गन्त्वातिपि वुत्तं होति। भगवन्तं अभिवादेत्वाति भगवन्तं वन्दित्वा पणमित्वा नमस्सित्वा।
एकमन्तन्ति भावनपुंसकनिद्देसो, एकोकासं एकपस्सन्ति वुत्तं होति। भुम्मत्थे वा उपयोगवचनम्। अट्ठासीति निसज्जादिपटिक्खेपो, ठानं कप्पेसि, ठिता अहोसीति अत्थो।
कथं ठिता पन सा एकमन्तं ठिता अहूति?
‘‘न पच्छतो न पुरतो, नापि आसन्नदूरतो।
न कच्छे नोपि पटिवाते, न चापि ओणतुण्णते।
इमे दोसे विवज्जेत्वा, एकमन्तं ठिता अहू’’ति॥
कस्मा पनायं अट्ठासि एव, न निसीदीति? लहुं निवत्तितुकामताय। देवता हि कञ्चिदेव अत्थवसं पटिच्च सुचिपुरिसो विय वच्चट्ठानं मनुस्सलोकं आगच्छन्ति। पकतिया पनेतासं योजनसततो पभुति मनुस्सलोको दुग्गन्धताय पटिकूलो होति, न तत्थ अभिरमन्ति। तेन सा आगतकिच्चं कत्वा लहुं निवत्तितुकामताय न निसीदि। यस्स च गमनादिइरियापथपरिस्समस्स विनोदनत्थं निसीदन्ति, सो देवानं परिस्समो नत्थि, तस्मापि न निसीदि। ये च महासावका भगवन्तं परिवारेत्वा ठिता, ते पतिमानेसि, तस्मापि न निसीदि। अपिच भगवति गारवेनेव न निसीदि। देवानञ्हि निसीदितुकामानं आसनं निब्बत्तति, तं अनिच्छमाना निसज्जाय चित्तम्पि अकत्वा एकमन्तं अट्ठासि।
एकमन्तं ठिता खो सा देवताति एवं इमेहि कारणेहि एकमन्तं ठिता खो सा देवता। भगवन्तं गाथाय अज्झभासीति भगवन्तं गाथाय अक्खरपदनियमितगन्थितेन वचनेन अभासीति अत्थो।
२६१. तत्थ बहूति अनियमितसङ्ख्यानिद्देसो। तेन अनेकसता अनेकसहस्सा अनेकसतसहस्साति वुत्तं होति। दिब्बन्तीति देवा, पञ्चहि कामगुणेहि कीळन्ति, अत्तनो वा सिरिया जोतन्तीति अत्थो। अपिच तिविधा देवा सम्मुतिउपपत्तिविसुद्धिवसेन। यथाह –
‘‘देवाति तयो देवा सम्मुतिदेवा, उपपत्तिदेवा, विसुद्धिदेवा। तत्थ सम्मुतिदेवा नाम राजानो, देवियो, राजकुमारा। उपपत्तिदेवा नाम चातुमहाराजिके देवे उपादाय तदुत्तरिदेवा। विसुद्धिदेवा नाम अरहन्तो वुच्चन्ती’’ति (चूळनि॰ धोतकमाणवपुच्छानिद्देस ३२, पारायनानुगीतिगाथानिद्देस ११९)।
तेसु इध उपपत्तिदेवा अधिप्पेता। मनुनो अपच्चाति मनुस्सा। पोराणा पन भणन्ति – मनस्स उस्सन्नताय मनुस्सा। ते जम्बुदीपका, अपरगोयानका, उत्तरकुरुका, पुब्बविदेहकाति चतुब्बिधा। इध जम्बुदीपका अधिप्पेता। मङ्गलन्ति इमेहि सत्ताति मङ्गलानि, इद्धिं वुद्धिञ्च पापुणन्तीति अत्थो। अचिन्तयुन्ति चिन्तेसुम्। आकङ्खमानाति इच्छमाना पत्थयमाना पिहयमाना। सोत्थानन्ति सोत्थिभावं, सब्बेसं दिट्ठधम्मिकसम्परायिकानं सोभनानं सुन्दरानं कल्याणानं धम्मानमत्थितन्ति वुत्तं होति। ब्रूहीति देसेहि पकासेहि आचिक्ख विवर विभज उत्तानीकरोहि। मङ्गलन्ति इद्धिकारणं वुद्धिकारणं सब्बसम्पत्तिकारणम्। उत्तमन्ति विसिट्ठं पवरं सब्बलोकहितसुखावहन्ति अयं गाथाय अनुपुब्बपदवण्णना।
अयं पन पिण्डत्थो – सो देवपुत्तो दससहस्सचक्कवाळेसु देवता मङ्गलपञ्हं सोतुकामताय इमस्मिं एकचक्कवाळे सन्निपतित्वा एकवालग्गकोटिओकासमत्ते दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि सट्ठिपि सत्ततिपि असीतिपि सुखुमत्तभावे निम्मिनित्वा सब्बदेवमारब्रह्मानो सिरिया च तेजसा च अधिगय्ह विरोचमानं पञ्ञत्तवरबुद्धासने निसिन्नं भगवन्तं परिवारेत्वा ठिता दिस्वा तस्मिं च समये अनागतानम्पि सकलजम्बुदीपकानं मनुस्सानं चेतसा चेतोपरिवितक्कमञ्ञाय सब्बदेवमनुस्सानं विचिकिच्छासल्लसमुद्धरणत्थं आह – ‘‘बहू देवा मनुस्सा च, मङ्गलानि अचिन्तयुं, आकङ्खमाना सोत्थानं अत्तनो सोत्थिभावं इच्छन्ता, ब्रूहि मङ्गलमुत्तमं, तेसं देवानं अनुमतिया मनुस्सानञ्च अनुग्गहेन मया पुट्ठो समानो यं सब्बेसमेव अम्हाकं एकन्तहितसुखावहनतो उत्तमं मङ्गलं, तं नो अनुकम्पं उपादाय ब्रूहि भगवा’’ति।
२६२. एवमेतं देवपुत्तस्स वचनं सुत्वा भगवा ‘‘असेवना च बालान’’न्ति गाथमाह। तत्थ असेवनाति अभजना अपयिरुपासना। बालानन्ति बलन्ति अस्ससन्तीति बाला, अस्ससितपस्ससितमत्तेन जीवन्ति, न पञ्ञाजीवितेनाति अधिप्पायो। तेसं बालानं पण्डितानन्ति पण्डन्तीति पण्डिता, सन्दिट्ठिकसम्परायिकेसु अत्थेसु ञाणगतिया गच्छन्तीति अधिप्पायो। तेसं पण्डितानम्। सेवनाति भजना पयिरुपासना तंसहायता तंसम्पवङ्कता। पूजाति सक्कारगरुकारमाननवन्दना। पूजनेय्यानन्ति पूजारहानम्। एतं मङ्गलमुत्तमन्ति या च बालानं असेवना, या च पण्डितानं सेवना, या च पूजनेय्यानं पूजा, तं सब्बं सम्पिण्डेत्वा आह एतं मङ्गलमुत्तमन्ति। यं तया पुट्ठं ‘‘ब्रूहि मङ्गलमुत्तम’’न्ति, एत्थ ताव एतं मङ्गलमुत्तमन्ति गण्हाहीति वुत्तं होति। अयमेतिस्सा गाथाय पदवण्णना।
अत्थवण्णना पनस्सा एवं वेदितब्बा – एवमेतं देवपुत्तस्स वचनं सुत्वा भगवा इमं गाथमाह। तत्थ यस्मा चतुब्बिधा कथा पुच्छितकथा, अपुच्छितकथा, सानुसन्धिकथा, अननुसन्धिकथाति। तत्थ ‘‘पुच्छामि तं, गोतम, भूरिपञ्ञं, कथंकरो सावको साधु होती’’ति (सु॰ नि॰ ३७८) च, ‘‘कथं नु त्वं, मारिस, ओघमतरी’’ति (सं॰ नि॰ १.१) च एवमादीसु पुच्छितेन कथिका पुच्छितकथा। ‘‘यं परे सुखतो आहु, तदरिया आहु दुक्खतो’’ति एवमादीसु (सु॰ नि॰ ७६७) अपुच्छितेन अत्तज्झासयवसेनेव कथिता अपुच्छितकथा। सब्बापि बुद्धानं कथा ‘‘सनिदानाहं, भिक्खवे, धम्मं देसेमी’’ति (अ॰ नि॰ ३.१२६; कथा॰ ८०६) वचनतो सानुसन्धिकथा। अननुसन्धिकथा इमस्मिं सासने नत्थि। एवमेतासु कथासु अयं देवपुत्तेन पुच्छितेन भगवता कथितत्ता पुच्छितकथा। पुच्छितकथायञ्च यथा छेको पुरिसो कुसलो मग्गस्स, कुसलो अमग्गस्स, मग्गं पुट्ठो पठमं विजहितब्बं आचिक्खित्वा पच्छा गहेतब्बं आचिक्खति – ‘‘असुकस्मिं नाम ठाने द्वेधापथो होति, तत्थ वामं मुञ्चित्वा दक्खिणं गण्हथा’’ति, एवं सेवितब्बासेवितब्बेसु असेवितब्बं आचिक्खित्वा सेवितब्बं आचिक्खति। भगवा च मग्गकुसलपुरिससदिसो। यथाह –
‘‘पुरिसो मग्गकुसलोति खो, तिस्स, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा’’ति (सं॰ नि॰ ३.८४)।
सो हि कुसलो इमस्स लोकस्स, कुसलो परस्स लोकस्स, कुसलो मच्चुधेय्यस्स, कुसलो अमच्चुधेय्यस्स, कुसलो मारधेय्यस्स, कुसलो अमारधेय्यस्साति। तस्मा पठमं असेवितब्बं आचिक्खित्वा सेवितब्बं आचिक्खन्तो आह – ‘‘असेवना च बालानं, पण्डितानञ्च सेवना’’ति। विजहितब्बमग्गो विय हि पठमं बाला न सेवितब्बा न पयिरुपासितब्बा, ततो गहेतब्बमग्गो विय पण्डिता सेवितब्बा पयिरुपासितब्बाति।
कस्मा पन भगवता मङ्गलं कथेन्तेन पठमं बालानं असेवना पण्डितानञ्च सेवना कथिताति? वुच्चते – यस्मा इमं दिट्ठादीसु मङ्गलदिट्ठिं बालसेवनाय देवमनुस्सा गण्हिंसु, सा च अमङ्गलं, तस्मा नेसं तं इधलोकत्थपरलोकत्थभञ्जकं अकल्याणमित्तसंसग्गं गरहन्तेन उभयलोकत्थसाधकञ्च कल्याणमित्तसंसग्गं पसंसन्तेन भगवता पठमं बालानं असेवना पण्डितानञ्च सेवना कथिताति।
तत्थ बाला नाम ये केचि पाणातिपातादिअकुसलकम्मपथसमन्नागता सत्ता। ते तीहाकारेहि जानितब्बा। यथाह – ‘‘तीणिमानि, भिक्खवे, बालस्स बाललक्खणानी’’ति (अ॰ नि॰ ३.३; म॰ नि॰ ३.२४६) सुत्तम्। अपिच पूरणकस्सपादयो छ सत्थारो देवदत्तकोकालिककटमोदकतिस्सखण्डदेवियापुत्तसमुद्ददत्तचिञ्चमाणविकादयो अतीतकाले च दीघविदस्स भाताति इमे अञ्ञे च एवरूपा सत्ता बालाति वेदितब्बा।
ते अग्गिपदित्तमिव अङ्गारं अत्तना दुग्गहितेन अत्तानञ्च अत्तनो वचनकारके च विनासेन्ति, यथा दीघविदस्स भाता चतुबुद्धन्तरं सट्ठियोजनमत्तेन अत्तभावेन उत्तानो पतितो महानिरये पच्चति, यथा च तस्स दिट्ठिं अभिरुचिकानि पञ्च कुलसतानि तस्सेव सहब्यतं उपपन्नानि निरये पच्चन्ति। वुत्तं हेतं –
‘‘सेय्यथापि, भिक्खवे, नळागारा वा तिणागारा वा अग्गि मुत्तो कूटागारानिपि डहति उल्लित्तावलित्तानि निवातानि फुसितग्गळानि पिहितवातपानानि, एवमेव खो, भिक्खवे, यानि कानिचि भयानि उप्पज्जन्ति, सब्बानि तानि बालतो उप्पज्जन्ति, नो पण्डिततो। ये केचि उपद्दवा उप्पज्जन्ति…पे॰… ये केचि उपसग्गा…पे॰… नो पण्डिततो। इति खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो। सउपद्दवो बालो, अनुपद्दवो पण्डितो, सउपसग्गो बालो, अनुपसग्गो पण्डितो’’ति (अ॰ नि॰ ३.१)।
अपिच पूतिमच्छसदिसो बालो, पूतिमच्छबन्धपत्तपुटसदिसो होति तदुपसेवी, छड्डनीयतं जिगुच्छनीयतञ्च आपज्जति विञ्ञूनम्। वुत्तञ्चेतं –
‘‘पूतिमच्छं कुसग्गेन, यो नरो उपनय्हति।
कुसापि पूती वायन्ति, एवं बालूपसेवना’’ति॥ (इतिवु॰ ७६; जा॰ १.१५.१८३; २.२२.१२५७)।
अकित्तिपण्डितो चापि सक्केन देवानमिन्देन वरे दिय्यमाने एवमाह –
‘‘बालं न पस्से न सुणे, न च बालेन संवसे।
बालेनल्लापसल्लापं, न करे न च रोचये॥
‘‘किन्नु ते अकरं बालो, वद कस्सप कारणम्।
केन कस्सप बालस्स, दस्सनं नाभिकङ्खसि॥
‘‘अनयं नयति दुम्मेधो, अधुरायं नियुञ्जति।
दुन्नयो सेय्यसो होति, सम्मा वुत्तो पकुप्पति।
विनयं सो न जानाति, साधु तस्स अदस्सन’’न्ति॥ (जा॰ १.१३.९०-९२)।
एवं भगवा सब्बाकारेन बालूपसेवनं गरहन्तो बालानं असेवनं ‘‘मङ्गल’’न्ति वत्वा इदानि पण्डितसेवनं पसंसन्तो ‘‘पण्डितानञ्च सेवना मङ्गल’’न्ति आह। तत्थ पण्डिता नाम ये केचि पाणातिपातावेरमणिआदिदसकुसलकम्मपथसमन्नागता सत्ता, ते तीहाकारेहि जानितब्बा। यथाह – ‘‘तीणिमानि, भिक्खवे, पण्डितस्स पण्डितलक्खणानी’’ति (अ॰ नि॰ ३.३; म॰ नि॰ ३.२५३) वुत्तम्। अपिच बुद्धपच्चेकबुद्धअसीतिमहासावका अञ्ञे च तथागतस्स सावका सुनेत्तमहागोविन्दविधुरसरभङ्गमहोसधसुतसोमनिमिराज- अयोघरकुमारअकित्तिपण्डितादयो च पण्डिताति वेदितब्बा।
ते भये विय रक्खा, अन्धकारे विय पदीपो, खुप्पिपासादिदुक्खाभिभवे विय अन्नपानादिपटिलाभो, अत्तनो वचनकरानं सब्बभयउपद्दवूपसग्गविद्धंसनसमत्था होन्ति। तथा हि तथागतं आगम्म असङ्ख्येय्या अपरिमाणा देवमनुस्सा आसवक्खयं पत्ता, ब्रह्मलोके पतिट्ठिता, देवलोके पतिट्ठिता, सुगतिलोके उप्पन्ना। सारिपुत्तत्थेरे चित्तं पसादेत्वा चतूहि पच्चयेहि थेरं उपट्ठहित्वा असीति कुलसहस्सानि सग्गे निब्बत्तानि। तथा महामोग्गल्लानमहाकस्सपप्पभुतीसु सब्बमहासावकेसु, सुनेत्तस्स सत्थुनो सावका अप्पेकच्चे ब्रह्मलोके उप्पज्जिंसु, अप्पेकच्चे परनिम्मितवसवत्तीनं देवानं सहब्यतं…पे॰… अप्पेकच्चे गहपतिमहासालकुलानं सहब्यतं उपपज्जिंसु। वुत्तञ्चेतं –
‘‘नत्थि, भिक्खवे, पण्डिततो भयं, नत्थि पण्डिततो उपद्दवो, नत्थि पण्डिततो उपसग्गो’’ति (अ॰ नि॰ ३.१)।
अपिच तगरमालादिगन्धभण्डसदिसो पण्डितो, तगरमालादिगन्धभण्डपलिवेठनपत्तसदिसो होति तदुपसेवी, भावनीयतं मनुञ्ञतञ्च आपज्जति विञ्ञूनम्। वुत्तञ्चेतं –
‘‘तगरञ्च पलासेन, यो नरो उपनय्हति।
पत्तापि सुरभी वायन्ति, एवं धीरूपसेवना’’ति॥ (इतिवु॰ ७६; जा॰ १.१५.१८४; २.२२.१२५८)।
अकित्तिपण्डितो चापि सक्केन देवानमिन्देन वरे दिय्यमाने एवमाह –
‘‘धीरं पस्से सुणे धीरं, धीरेन सह संवसे।
धीरेनल्लापसल्लापं, तं करे तञ्च रोचये॥
‘‘किन्नु ते अकरं धीरो, वद कस्सप कारणम्।
केन कस्सप धीरस्स, दस्सनं अभिकङ्खसि॥
‘‘नयं नयति मेधावी, अधुरायं न युञ्जति।
सुनयो सेय्यसो होति, सम्मा वुत्तो न कुप्पति।
विनयं सो पजानाति, साधु तेन समागमो’’ति॥ (जा॰ १.१३.९४-९६)।
एवं भगवा सब्बाकारेन पण्डितसेवनं पसंसन्तो, पण्डितानं सेवनं ‘‘मङ्गल’’न्ति वत्वा इदानि ताय बालानं असेवनाय पण्डितानं सेवनाय च अनुपुब्बेन पूजनेय्यभावं उपगतानं पूजं पसंसन्तो ‘‘पूजा च पूजनेय्यानं एतं मङ्गलमुत्तम’’न्ति आह। तत्थ पूजनेय्या नाम सब्बदोसविरहितत्ता सब्बगुणसमन्नागतत्ता च बुद्धा भगवन्तो, ततो पच्छा पच्चेकबुद्धा अरियसावका च। तेसञ्हि पूजा अप्पकापि दीघरत्तं हिताय सुखाय होति, सुमनमालाकारमल्लिकादयो चेत्थ निदस्सनम्।
तत्थेकं निदस्सनमत्तं भणाम। भगवा किर एकदिवसं पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि। अथ खो सुमनमालाकारो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पुप्फानि गहेत्वा गच्छन्तो अद्दस भगवन्तं नगरद्वारं अनुप्पत्तं पासादिकं पसादनीयं द्वत्तिंसमहापुरिसलक्खणासीतानुब्यञ्जनपटिमण्डितं बुद्धसिरिया जलन्तम्। दिस्वानस्स एतदहोसि – ‘‘राजा पुप्फानि गहेत्वा सतं वा सहस्सं वा ददेय्य, तञ्च इधलोकमत्तमेव सुखं भवेय्य, भगवतो पन पूजा अप्पमेय्यअसङ्ख्येय्यफला दीघरत्तं हितसुखावहा होति। हन्दाहं इमेहि पुप्फेहि भगवन्तं पूजेमी’’ति पसन्नचित्तो एकं पुप्फमुट्ठिं गहेत्वा भगवतो पटिमुखं खिपि, पुप्फानि आकासेन गन्त्वा भगवतो उपरि मालावितानं हुत्वा अट्ठंसु। मालाकारो तं आनुभावं दिस्वा पसन्नतरचित्तो पुन एकं पुप्फमुट्ठिं खिपि, तानि गन्त्वा मालाकञ्चुको हुत्वा अट्ठंसु। एवं अट्ठ पुप्फमुट्ठियो खिपि, तानि गन्त्वा पुप्फकूटागारं हुत्वा अट्ठंसु। भगवा अन्तोकूटागारे विय अहोसि, महाजनकायो सन्निपति। भगवा मालाकारं पस्सन्तो सितं पात्वाकासि। आनन्दत्थेरो ‘‘न बुद्धा अहेतु अप्पच्चया सितं पातुकरोन्ती’’ति सितकारणं पुच्छि। भगवा आह – ‘‘एसो, आनन्द, मालाकारो इमिस्सा पूजाय आनुभावेन सतसहस्सकप्पे देवेसु च मनुस्सेसु च संसरित्वा परियोसाने सुमनिस्सरो नाम पच्चेकबुद्धो भविस्सती’’ति। वचनपरियोसाने च धम्मदेसनत्थं इमं गाथं अभासि –
‘‘तञ्च कम्मं कतं साधु, यं कत्वा नानुतप्पति।
यस्स पतीतो सुमनो, विपाकं पटिसेवती’’ति॥ (ध॰ प॰ ६८)।
गाथापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि, एवं अप्पकापि तेसं पूजा दीघरत्तं हिताय सुखाय होतीति वेदितब्बा। सा च आमिसपूजाव को पन वादो पटिपत्तिपूजाय। यतो ये कुलपुत्ता सरणगमनेन सिक्खापदपटिग्गहणेन उपोसथङ्गसमादानेन चतुपारिसुद्धिसीलादीहि च अत्तनो गुणेहि भगवन्तं पूजेन्ति, को तेसं पूजाय फलं वण्णयिस्सति। ते हि तथागतं परमाय पूजाय पूजेन्तीति वुत्ता। यथाह –
‘‘यो खो, आनन्द, भिक्खु वा भिक्खुनी वा उपासको वा उपासिका वा धम्मानुधम्मपटिपन्नो विहरति सामीचिप्पटिपन्नो अनुधम्मचारी, सो तथागतं सक्करोति गरुं करोति मानेति पूजेति अपचियति परमाय पूजाया’’ति।
एतेनानुसारेन पच्चेकबुद्धअरियसावकानम्पि पूजाय हितसुखावहता वेदितब्बा।
अपिच गहट्ठानं कनिट्ठस्स जेट्ठो भातापि भगिनीपि पूजनेय्या, पुत्तस्स मातापितरो, कुलवधूनं सामिकसस्सुससुराति एवम्पेत्थ पूजनेय्या वेदितब्बा। एतेसम्पि हि पूजा कुसलधम्मसङ्खातत्ता आयुआदिवड्ढिहेतुत्ता च मङ्गलमेव। वुत्तञ्हेतं –
‘‘ते मत्तेय्या भविस्सन्ति पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो, इदं कुसलं धम्मं समादाय वत्तिस्सन्ति। ते तेसं कुसलानं धम्मानं समादानहेतु आयुनापि वड्ढिस्सन्ति, वण्णेनपि वड्ढिस्सन्ती’’तिआदि।
एवमेतिस्सा गाथाय बालानं असेवना पण्डितानं सेवना पूजनेय्यानं पूजाति तीणि मङ्गलानि वुत्तानि। तत्थ बालानं असेवना बालसेवनपच्चयभयादिपरित्ताणेन उभयलोकहितहेतुत्ता पण्डितानं सेवना पूजनेय्यानं पूजा च तासं फलविभूतिवण्णनायं वुत्तनयेनेव निब्बानसुगतिहेतुत्ता ‘‘मङ्गल’’न्ति वेदितब्बा। इतो परं तु मातिकं अदस्सेत्वा एव यं यत्थ मङ्गलं, तं ववत्थपेस्साम, तस्स च मङ्गलत्तं विभावयिस्सामाति।
निट्ठिता असेवना च बालानन्ति इमिस्सा गाथाय अत्थवण्णना।
२६३. एवं भगवा ‘‘ब्रूहि मङ्गलमुत्तम’’न्ति एकं अज्झेसितोपि अप्पं याचितो बहुदायको उळारपुरिसो विय एकाय गाथाय तीणि मङ्गलानि वत्वा ततो उत्तरिपि देवतानं सोतुकामताय मङ्गलानञ्च अत्थिताय येसं येसं यं यं अनुकूलं, ते ते सत्ते तत्थ तत्थ मङ्गले नियोजेतुकामताय च ‘‘पतिरूपदेसवासो चा’’तिआदीहि गाथाहि पुनपि अनेकानि मङ्गलानि वत्तुमारद्धो।
तत्थ पठमगाथाय ताव पतिरूपोति अनुच्छविको। देसोति गामोपि निगमोपि नगरम्पि जनपदोपि यो कोचि सत्तानं निवासोकासो। वासोति तत्थ निवासो। पुब्बेति पुरा अतीतासु जातीसु। कतपुञ्ञताति उपचितकुसलता। अत्ताति चित्तं वुच्चति, सकलो वा अत्तभावो। सम्मापणिधीति तस्स अत्तनो सम्मा पणिधानं नियुञ्जनं, ठपनन्ति वुत्तं होति। सेसं वुत्तनयमेवाति अयमेत्थ पदवण्णना।
अत्थवण्णना पन एवं वेदितब्बा पतिरूपदेसो नाम यत्थ चतस्सो परिसा विहरन्ति, दानादीनि पुञ्ञकिरियावत्थूनि वत्तन्ति, नवङ्गं सत्थु सासनं दिप्पति। तत्थ निवासो सत्तानं पुञ्ञकिरियाय पच्चयत्ता ‘‘मङ्गल’’न्ति वुच्चति। सीहळदीपपविट्ठकेवट्टादयो चेत्थ निदस्सनम्।
अपरो नयो – पतिरूपदेसो नाम भगवतो बोधिमण्डप्पदेसो, धम्मचक्कप्पवत्तितप्पदेसो, द्वादसयोजनाय परिसाय मज्झे सब्बतित्थियमतं भिन्दित्वा यमकपाटिहारियदस्सितकण्डम्बरुक्खमूलप्पदेसो, देवोरोहनप्पदेसो, यो वा पनञ्ञोपि सावत्थिराजगहादिबुद्धादिवासप्पदेसो। तत्थ निवासो सत्तानं छअनुत्तरियपटिलाभपच्चयतो ‘‘मङ्गल’’न्ति वुच्चति।
अपरो नयो – पुरत्थिमाय दिसाय कजङ्गलं नाम निगमो, तस्स अपरेन महासाला, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे। दक्खिणपुरत्थिमाय दिसाय सल्लवती नाम नदी, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे। दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे। पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे। उत्तराय दिसाय उसिरद्धजो नाम पब्बतो, ततो परं पच्चन्तिमा जनपदा , ओरतो मज्झे (महाव॰ २५९)। अयं मज्झिमप्पदेसो आयामेन तीणि योजनसतानि, वित्थारेन अड्ढतेय्यानि, परिक्खेपेन नवयोजनसतानि होन्ति, एसो पतिरूपदेसो नाम।
एत्थ चतुन्नं महादीपानं द्विसहस्सानं परित्तदीपानञ्च इस्सरियाधिपच्चकारका चक्कवत्ती उप्पज्जन्ति, एकं असङ्ख्येय्यं कप्पसतसहस्सञ्च पारमियो पूरेत्वा सारिपुत्तमहामोग्गल्लानादयो महासावका उप्पज्जन्ति, द्वे असङ्ख्येय्यानि कप्पसतसहस्सञ्च पारमियो पूरेत्वा पच्चेकबुद्धा, चत्तारि अट्ठ सोळस वा असङ्ख्येय्यानि कप्पसतसहस्सञ्च पारमियो पूरेत्वा सम्मासम्बुद्धा च उप्पज्जन्ति। तत्थ सत्ता चक्कवत्तिरञ्ञो ओवादं गहेत्वा पञ्चसु सीलेसु पतिट्ठाय सग्गपरायणा होन्ति, तथा पच्चेकबुद्धानं ओवादे पतिट्ठाय। सम्मासम्बुद्धसावकानं पन ओवादे पतिट्ठाय सग्गपरायणा निब्बानपरायणा च होन्ति। तस्मा तत्थ वासो इमासं सम्पत्तीनं पच्चयतो ‘‘मङ्गल’’न्ति वुच्चति।
पुब्बे कतपुञ्ञता नाम अतीतजातियं बुद्धपच्चेकबुद्धखीणासवे आरब्भ उपचितकुसलता, सापि मङ्गलम्। कस्मा? बुद्धपच्चेकबुद्धे सम्मुखतो दस्सेत्वा बुद्धानं वा बुद्धसावकानं वा सम्मुखा सुताय चतुप्पदिकायपि गाथाय परियोसाने अरहत्तं पापेतीति कत्वा। यो च मनुस्सो पुब्बे कताधिकारो उस्सन्नकुसलमूलो होति, सो तेनेव कुसलमूलेन विपस्सनं उप्पादेत्वा आसवक्खयं पापुणाति यथा राजा महाकप्पिनो अग्गमहेसी च। तेन वुत्तं ‘‘पुब्बे च कतपुञ्ञता मङ्गल’’न्ति।
अत्तसम्मापणिधि नाम इधेकच्चो अत्तानं दुस्सीलं सीले पतिट्ठापेति, अस्सद्धं सद्धासम्पदाय पतिट्ठापेति, मच्छरिं चागसम्पदाय पतिट्ठापेति। अयं वुच्चति ‘‘अत्तसम्मापणिधी’’ति। एसो च मङ्गलम्। कस्मा? दिट्ठधम्मिकसम्परायिकवेरप्पहानविविधानिसंसाधिगमहेतुतोति।
एवं इमिस्सापि गाथाय पतिरूपदेसवासो, पुब्बे च कतपुञ्ञता, अत्तसम्मापणिधीति तीणियेव मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति।
निट्ठिता पतिरूपदेसवासो चाति इमिस्सा गाथाय अत्थवण्णना।
२६४. इदानि बाहुसच्चञ्चाति एत्थ बाहुसच्चन्ति बहुस्सुतभावो। सिप्पन्ति यंकिञ्चि हत्थकोसल्लम्। विनयोति कायवाचाचित्तविनयनम्। सुसिक्खितोति सुट्ठु सिक्खितो। सुभासिताति सुट्ठु भासिता। याति अनियमनिद्देसो। वाचाति गिरा ब्यप्पथो। सेसं वुत्तनयमेवाति। अयमेत्थ पदवण्णना।
अत्थवण्णना पन एवं वेदितब्बा – बाहुसच्चं नाम यं तं ‘‘सुतधरो होति सुतसन्निचयो’’ति (म॰ नि॰ १.३३९; अ॰ नि॰ ४.२२) च ‘‘इध, भिक्खवे, एकच्चस्स पुग्गलस्स बहुकं सुतं होति सुत्तं गेय्यं वेय्याकरण’’न्ति (अ॰ नि॰ ४.६) च एवमादिना नयेन सत्थुसासनधरत्तं वण्णितं, तं अकुसलप्पहानकुसलाधिगमहेतुतो अनुपुब्बेन परमत्थसच्चसच्छिकिरियहेतुतो च ‘‘मङ्गल’’न्ति वुच्चति। वुत्तञ्हेतं भगवता –
‘‘सुतवा च खो, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धमत्तानं परिहरती’’ति (अ॰ नि॰ ७.६७)।
अपरम्पि वुत्तं –
‘‘धतानं धम्मानं अत्थमुपपरिक्खति, अत्थं उपपरिक्खतो धम्मा निज्झानं खमन्ति, धम्मनिज्झानक्खन्तिया सति छन्दो जायति, छन्दजातो उस्सहति, उस्सहन्तो तुलयति, तुलयन्तो पदहति, पदहन्तो कायेन चेव परमत्थसच्चं सच्छिकरोति, पञ्ञाय च अतिविज्झ पस्सती’’ति (म॰ नि॰ २.४३२)।
अपिच अगारिकबाहुसच्चम्पि यं अनवज्जं, तं उभयलोकहितसुखावहनतो ‘‘मङ्गल’’न्ति वेदितब्बम्।
सिप्पं नाम अगारिकसिप्पञ्च अनगारिकसिप्पञ्च। तत्थ अगारिकसिप्पं नाम यं परूपरोधविरहितं अकुसलविवज्जितं मणिकारसुवण्णकारकम्मादि, तं इधलोकत्थावहनतो मङ्गलम्। अनगारिकसिप्पं नाम चीवरविचारणसिब्बनादि समणपरिक्खाराभिसङ्खरणं, यं तं ‘‘इध, भिक्खवे, भिक्खु यानि तानि सब्रह्मचारीनं उच्चावचानि किंकरणीयानि, तत्थ दक्खो होती’’तिआदिना नयेन तत्थ तत्थ संवण्णितं, यं ‘‘नाथकरणो धम्मो’’ति (दी॰ नि॰ ३.३४५; अ॰ नि॰ १०.१७) च वुत्तं, तं अत्तनो च परेसञ्च उभयलोकहितसुखावहनतो ‘‘मङ्गल’’न्ति वेदितब्बम्।
विनयो नाम अगारिकविनयो च अनगारिकविनयो च। तत्थ अगारिकविनयो नाम दसअकुसलकम्मपथविरमणं, सो तत्थ असंकिलेसापज्जनेन आचारगुणववत्थानेन च सुसिक्खितो उभयलोकहितसुखावहनतो मङ्गलम्। अनगारिकविनयो नाम सत्तापत्तिक्खन्धे अनापज्जनं, सोपि वुत्तनयेनेव सुसिक्खितो। चतुपारिसुद्धिसीलं वा अनगारिकविनयो। सो यथा तत्थ पतिट्ठाय अरहत्तं पापुणाति, एवं सिक्खनेन सुसिक्खितो लोकियलोकुत्तरसुखाधिगमहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बो।
सुभासिता वाचा नाम मुसावादादिदोसविरहिता वाचा। यथाह – ‘‘चतूहि, भिक्खवे, अङ्गेहि समन्नागता वाचा सुभासिता होती’’ति। असम्फप्पलापा वाचा एव वा सुभासिता। यथाह –
‘‘सुभासितं उत्तममाहु सन्तो,
धम्मं भणे नाधम्मं तं दुतियम्।
पियं भणे नाप्पियं तं ततियं,
सच्चं भणे नालिकं तं चतुत्थ’’न्ति॥ (सं॰ नि॰ १.२१३; सु॰ नि॰ ४५२)।
अयम्पि उभयलोकहितसुखावहनतो ‘‘मङ्गल’’न्ति वेदितब्बा। यस्मा च अयं विनयपरियापन्ना एव, तस्मा विनयग्गहणेन एतं असङ्गण्हित्वा विनयो सङ्गहेतब्बो। अथवा किं इमिना परिस्समेन परेसं धम्मदेसनावाचा इध ‘‘सुभासिता वाचा’’ति वेदितब्बा। सा हि यथा पतिरूपदेसवासो, एवं सत्तानं उभयलोकहितसुखनिब्बानाधिगमपच्चयतो ‘‘मङ्गल’’न्ति वुच्चति। आह च –
‘‘यं बुद्धो भासति वाचं, खेमं निब्बानपत्तिया।
दुक्खस्सन्तकिरियाय, सा वे वाचानमुत्तमा’’ति॥ (सं॰ नि॰ १.२१३; सु॰ नि॰ ४५६)।
एवं इमिस्सा गाथाय बाहुसच्चं, सिप्पं, विनयो सुसिक्खितो, सुभासिता वाचाति चत्तारि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति।
निट्ठिता बाहुसच्चञ्चाति इमिस्सा गाथाय अत्थवण्णना।
२६५. इदानि मातापितुउपट्ठानन्ति एत्थ मातु च पितु चाति मातापितु। उपट्ठानन्ति उपट्ठहनम्। पुत्तानञ्च दारानञ्चाति पुत्तदारस्स। सङ्गण्हनं सङ्गहो। न आकुला अनाकुला। कम्मानि एव कम्मन्ता। सेसं वुत्तनयमेवाति अयं पदवण्णना।
अत्थवण्णना पन एवं वेदितब्बा – माता नाम जनिका वुच्चति, तथा पिता। उपट्ठानं नाम पादधोवनसम्बाहनउच्छादनन्हापनेहि चतुपच्चयसम्पदानेन च उपकारकरणम्। तत्थ यस्मा मातापितरो बहूपकारा पुत्तानं अत्थकामा अनुकम्पका, यं पुत्तके बहि कीळित्वा पंसुमक्खितसरीरके आगते दिस्वा पंसुकं पुञ्छित्वा मत्थकं उपसिङ्घायन्ता परिचुम्बन्ता च सिनेहं उप्पादेन्ति, वस्ससतम्पि मातापितरो सीसेन परिहरन्ता पुत्ता तेसं पटिकारं कातुं असमत्था। यस्मा च ते आपादका पोसका इमस्स लोकस्स दस्सेतारो ब्रह्मसम्मता पुब्बाचरियसम्मता, तस्मा तेसं उपट्ठानं इध पसंसं पेच्च सग्गसुखञ्च आवहति, तेन ‘‘मङ्गल’’न्ति वुच्चति। वुत्तञ्हेतं भगवता –
‘‘ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्चरे।
आहुनेय्या च पुत्तानं, पजाय अनुकम्पका॥
‘‘तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो।
अन्नेन अथ पानेन, वत्थेन सयनेन च॥
‘‘उच्छादनेन न्हापनेन, पादानं धोवनेन च।
ताय नं पारिचरियाय, मातापितूसु पण्डिता।
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति॥ (अ॰ नि॰ ३.३१; इतिवु॰ १०६; जा॰ २.२०.१८१-१८३)।
अपरो नयो – उपट्ठानं नाम भरणकिच्चकरणकुलवंसट्ठपनादिपञ्चविधं, तं पापनिवारणादिपञ्चविधदिट्ठधम्मिकहितहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बम्। वुत्तञ्हेतं भगवता –
‘‘पञ्चहि खो, गहपतिपुत्त, ठानेहि पुत्तेन पुरत्थिमा दिसा मातापितरो पच्चुपट्ठातब्बा ‘भतो ने भरिस्सामि, किच्चं नेसं करिस्सामि, कुलवंसं ठपेस्सामि, दायज्जं पटिपज्जिस्सामि, अथ वा पन पेतानं कालकतानं दक्खिणं अनुप्पदस्सामी’ति । इमेहि खो, गहपतिपुत्त, पञ्चहि ठानेहि पुत्तेन पुरत्थिमा दिसा मातापितरो पच्चुपट्ठिता पञ्चहि ठानेहि पुत्तं अनुकम्पन्ति, पापा निवारेन्ति, कल्याणे निवेसेन्ति, सिप्पं सिक्खापेन्ति, पतिरूपेन दारेन संयोजेन्ति, समये दायज्जं निय्यादेन्ती’’ति (दी॰ नि॰ ३.२६७)।
अपिच यो मातापितरो तीसु वत्थूसु पसादुप्पादनेन सीलसमादापनेन पब्बज्जाय वा उपट्ठहति, अयं मातापितुउपट्ठाकानं अग्गो, तस्स तं मातापितुउपट्ठानं मातापितूहि कतस्स उपकारस्स पच्चुपकारभूतं अनेकेसं दिट्ठधम्मिकानं सम्परायिकानञ्च अत्थानं पदट्ठानतो ‘‘मङ्गल’’न्ति वुच्चति।
पुत्तदारस्साति एत्थ अत्तना जनिता पुत्तापि धीतरोपि ‘‘पुत्ता’’ त्वेव सङ्ख्यं गच्छन्ति। दाराति वीसतिया भरियानं या काचि भरिया। पुत्ता च दारा च पुत्तदारं, तस्स पुत्तदारस्स। सङ्गहोति सम्माननादीहि उपकारकरणम्। तं सुसंविहितकम्मन्ततादिदिट्ठधम्मिकहितहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बम्। वुत्तञ्हेतं भगवता – ‘‘पच्छिमा दिसा पुत्तदारा वेदितब्बा’’ति (दी॰ नि॰ ३.२६६) एत्थ उद्दिट्ठं पुत्तदारं भरियासद्देन सङ्गण्हित्वा –
‘‘पञ्चहि खो, गहपतिपुत्त, ठानेहि सामिकेन पच्छिमा दिसा भरिया पच्चुपट्ठातब्बा, सम्माननाय अनवमाननाय अनतिचरियाय इस्सरियवोस्सग्गेन अलङ्कारानुप्पदानेन। इमेहि खो, गहपतिपुत्त, पञ्चहि ठानेहि सामिकेन पच्छिमा दिसा भरिया पच्चुपट्ठिता पञ्चहि ठानेहि सामिकं अनुकम्पति, सुसंविहितकम्मन्ता च होति, सङ्गहितपरिजना च, अनतिचारिनी च, सम्भतञ्च अनुरक्खति, दक्खा च होति अनलसा सब्बकिच्चेसू’’ति (दी॰ नि॰ ३.२६९)।
अयं वा अपरो नयो – सङ्गहोति धम्मिकाहि दानपियवाचअत्थचरियाहि सङ्गण्हनम्। सेय्यथिदं – उपोसथदिवसेसु परिब्बयदानं, नक्खत्तदिवसेसु नक्खत्तदस्सापनं, मङ्गलदिवसेसु मङ्गलकरणं, दिट्ठधम्मिकसम्परायिकेसु अत्थेसु ओवादानुसासनन्ति। तं वुत्तनयेनेव दिट्ठधम्मिकहितहेतुतो सम्परायिकहितहेतुतो देवताहिपि नमस्सनीयभावहेतुतो च ‘‘मङ्गल’’न्ति वेदितब्बम्। यथाह सक्को देवानमिन्दो –
‘‘ये गहट्ठा पुञ्ञकरा, सीलवन्तो उपासका।
धम्मेन दारं पोसेन्ति, ते नमस्सामि मातली’’ति॥ (सं॰ नि॰ १.२६४)।
अनाकुला कम्मन्ता नाम कालञ्ञुताय पतिरूपकारिताय अनलसताय उट्ठानवीरियसम्पदाय अब्यसनीयताय च कालातिक्कमनअप्पतिरूपकरणाकरणसिथिलकरणादिआकुलभावविरहिता कसिगोरक्खवणिज्जादयो कम्मन्ता। एते अत्तनो वा पुत्तदारस्स वा दासकम्मकरानं वा ब्यत्तताय एवं पयोजिता दिट्ठेव धम्मे धनधञ्ञवुड्ढिपटिलाभहेतुतो ‘‘मङ्गल’’न्ति वुत्ता। वुत्तञ्चेतं भगवता –
‘‘पतिरूपकारी धुरवा, उट्ठाता विन्दते धन’’न्ति॥ (सु॰ नि॰ १८९; सं॰ नि॰ १.२४६) च।
‘‘न दिवा सोप्पसीलेन, रत्तिमुट्ठानदेस्सिना।
निच्चं मत्तेन सोण्डेन, सक्का आवसितुं घरं॥
‘‘अतिसीतं अतिउण्हं, अतिसायमिदं अहु।
इति विस्सट्ठकम्मन्ते, अत्था अच्चेन्ति माणवे॥
‘‘योध सीतञ्च उण्हञ्च, तिणा भिय्यो न मञ्ञति।
करं पुरिसकिच्चानि, सो सुखा न विहायती’’ति॥ च (दी॰ नि॰ ३.२५३)।
‘‘भोगे संहरमानस्स, भमरस्सेव इरीयतो।
भोगा सन्निचयं यन्ति, वम्मिकोवूपचीयती’’ति॥ (दी॰ नि॰ ३.२६५) –
च एवमादि।
एवं इमिस्सापि गाथाय मातुपट्ठानं, पितुपट्ठानं, पुत्तदारस्स सङ्गहो, अनाकुला च कम्मन्ताति चत्तारि मङ्गलानि वुत्तानि, पुत्तदारस्स सङ्गहं वा द्विधा कत्वा पञ्च, मातापितुउपट्ठानं वा एकमेव कत्वा तीणि। मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति।
निट्ठिता मातापितुउपट्ठानन्ति इमिस्सा गाथाय अत्थवण्णना।
२६६. इदानि दानञ्चाति एत्थ दीयते इमिनाति दानं, अत्तनो सन्तकं परस्स पटिपादीयतीति वुत्तं होति। धम्मस्स चरिया, धम्मा वा अनपेता चरिया धम्मचरिया। ञायन्ते ‘‘अम्हाकं इमे’’ति ञातका। न अवज्जानि अनवज्जानि, अनिन्दितानि अगरहितानीति वुत्तं होति। सेसं वुत्तनयमेवाति अयं पदवण्णना।
अत्थवण्णना पन एवं वेदितब्बा – दानं नाम परं उद्दिस्स सुबुद्धिपुब्बिका अन्नादिदसदानवत्थुपरिच्चागचेतना तंसम्पयुत्तो वा अलोभो। अलोभेन हि तं वत्थुं परस्स पटिपादेति। तेन वुत्तं ‘‘दीयते इमिनाति दान’’न्ति। तं बहुजनपियमनापतादीनं दिट्ठधम्मिकसम्परायिकानं फलविसेसानं अधिगमहेतुतो ‘‘मङ्गल’’न्ति वुत्तम्। ‘‘दायको सीह दानपति बहुनो जनस्स पियो होति मनापो’’ति एवमादीनि चेत्थ सुत्तानि (अ॰ नि॰ ५.३४) अनुस्सरितब्बानि।
अपरो नयो – दानं नाम दुविधं आमिसदानञ्च, धम्मदानञ्च। तत्थ आमिसदानं वुत्तप्पकारमेव। इधलोकपरलोकदुक्खक्खयसुखावहस्स पन सम्मासम्बुद्धप्पवेदितस्स धम्मस्स परेसं हितकामताय देसना धम्मदानम्। इमेसञ्च द्विन्नं दानानं एतदेव अग्गम्। यथाह –
‘‘सब्बदानं धम्मदानं जिनाति,
सब्बरसं धम्मरसो जिनाति।
सब्बरतिं धम्मरती जिनाति,
तण्हक्खयो सब्बदुक्खं जिनाती’’ति॥ (ध॰ प॰ ३५४)।
तत्थ आमिसदानस्स मङ्गलत्तं वुत्तमेव। धम्मदानं पन यस्मा अत्थपटिसंवेदितादीनं गुणानं पदट्ठानं, तस्मा ‘‘मङ्गल’’न्ति वुच्चति। वुत्तञ्हेतं भगवता –
‘‘यथा यथा, भिक्खवे, भिक्खु यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति, तथा तथा सो तस्मिं धम्मे अत्थपटिसंवेदी च होति धम्मपटिसंवेदी चा’’ति एवमादि (दी॰ नि॰ ३.३५५; अ॰ नि॰ ५.२६)।
धम्मचरिया नाम दसकुसलकम्मपथचरिया। यथाह – ‘‘तिविधं खो, गहपतयो, कायेन धम्मचरियासमचरिया होती’’ति एवमादि। सा पनेसा धम्मचरिया सग्गलोकूपपत्तिहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बा। वुत्तञ्हेतं भगवता – ‘‘धम्मचरियासमचरियाहेतु खो, गहपतयो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति (म॰ नि॰ १.४४१)।
ञातका नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा सम्बन्धा। तेसं भोगपारिजुञ्ञेन वा ब्याधिपारिजुञ्ञेन वा अभिहतानं अत्तनो समीपं आगतानं यथाबलं घासच्छादनधनधञ्ञादीहि सङ्गहो पसंसादीनं दिट्ठधम्मिकानं सुगतिगमनादीनञ्च सम्परायिकानं विसेसाधिगमानं हेतुतो ‘‘मङ्गल’’न्ति वुच्चति।
अनवज्जानि कम्मानि नाम उपोसथङ्गसमादानवेय्यावच्चकरणआरामवनरोपनसेतुकरणादीनि कायवचीमनोसुचरितकम्मानि। तानि हि नानप्पकारहितसुखाधिगमहेतुतो ‘‘मङ्गल’’न्ति वुच्चति। ‘‘ठानं खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्या’’ति एवमादीनि चेत्थ सुत्तानि (अ॰ नि॰ ८.४३) अनुस्सरितब्बानि।
एवं इमिस्सा गाथाय दानं, धम्मचरिया, ञातकानं सङ्गहो, अनवज्जानि कम्मानीति चत्तारि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति।
निट्ठिता दानञ्चाति इमिस्सा गाथाय अत्थवण्णना।
२६७. इदानि आरती विरतीति एत्थ आरतीति आरमणम्। विरतीति विरमणं, विरमन्ति वा एताय सत्ताति विरति। पापाति अकुसला। मदनीयट्ठेन मज्जं, मज्जस्स पानं मज्जपानं, ततो मज्जपाना। संयमनं संयमो। अप्पमज्जनं अप्पमादो। धम्मेसूति कुसलेसु। सेसं वुत्तनयमेवाति अयं पदवण्णना।
अत्थवण्णना पन एवं वेदितब्बा – आरति नाम पापे आदीनवदस्साविनो मनसा एव अनभिरति। विरति नाम कम्मद्वारवसेन कायवाचाहि विरमणम्। सा चेसा विरति नाम सम्पत्तविरति समादानविरति समुच्छेदविरतीति तिविधा होति। तत्थ या कुलपुत्तस्स अत्तनो जातिं वा कुलं वा गोत्तं वा पटिच्च ‘‘न मे एतं पतिरूपं, य्वाहं इमं पाणं हनेय्यं, अदिन्नं आदियेय्य’’न्तिआदिना नयेन सम्पत्तवत्थुतो विरति, अयं सम्पत्तविरति नाम। सिक्खापदसमादानवसेन पन पवत्ता समादानविरति नाम, यस्सा पवत्तितो पभुति कुलपुत्तो पाणातिपातादीनि न समाचरति। अरियमग्गसम्पयुत्ता समुच्छेदविरति नाम, यस्सा पवत्तितो पभुति अरियसावकस्स पञ्च भयानि वेरानि वूपसन्तानि होन्ति। पापं नाम यं तं ‘‘पाणातिपातो खो, गहपतिपुत्त, कम्मकिलेसो अदिन्नादानं…पे॰… कामेसुमिच्छाचारो…पे॰… मुसावादो’’ति एवं वित्थारेत्वा –
‘‘पाणातिपातो अदिन्नादानं, मुसावादो च वुच्चति।
परदारगमनञ्चेव, नप्पसंसन्ति पण्डिता’’ति॥ (दी॰ नि॰ ३.२४५) –
एवं गाथाय सङ्गहितं कम्मकिलेससङ्खातं चतुब्बिधं अकुसलं, ततो पापा। सब्बापेसा आरति च विरति च दिट्ठधम्मिकसम्परायिकभयवेरप्पहानादिनानप्पकारविसेसाधिगमहेतुतो ‘‘मङ्गल’’न्ति वुच्चति। ‘‘पाणातिपाता पटिविरतो खो, गहपतिपुत्त, अरियसावको’’तिआदीनि चेत्थ सुत्तानि अनुस्सरितब्बानि।
मज्जपाना च संयमो नाम पुब्बे वुत्तसुरामेरयमज्जपमादट्ठाना वेरमणियावेतं अधिवचनम्। यस्मा पन मज्जपायी अत्थं न जानाति, धम्मं न जानाति, मातुपि अन्तरायं करोति, पितु बुद्धपच्चेकबुद्धतथागतसावकानम्पि अन्तरायं करोति, दिट्ठेव धम्मे गरहं, सम्पराये दुग्गतिं, अपरापरियाये उम्मादञ्च पापुणाति। मज्जपाना पन संयतो तेसं दोसानं वूपसमं तब्बिपरीतगुणसम्पदञ्च पापुणाति। तस्मा अयं मज्जपाना संयमो ‘‘मङ्गल’’न्ति वेदितब्बो।
कुसलेसु धम्मेसु अप्पमादो नाम ‘‘कुसलानं वा धम्मानं भावनाय असक्कच्चकिरियता असातच्चकिरियता अनट्ठितकिरियता ओलीनवुत्तिता निक्खित्तछन्दता निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं अनधिट्ठानं अननुयोगो पमादो। यो एवरूपो पमादो पमज्जना पमज्जितत्तं, अयं वुच्चति पमादो’’ति (विभ॰ ८४६) एत्थ वुत्तस्स पमादस्स पटिपक्खनयेन अत्थतो कुसलेसु धम्मेसु सतिया अविप्पवासो वेदितब्बो। सो नानप्पकारकुसलाधिगमहेतुतो अमताधिगमहेतुतो च ‘‘मङ्गल’’न्ति वुच्चति। तत्थ ‘‘अप्पमत्तस्स आतापिनो’’ति (म॰ नि॰ २.१८-१९; अ॰ नि॰ ५.२६) च ‘‘अप्पमादो अमतपद’’न्ति (ध॰ प॰ २१) च एवमादि सत्थुसासनं अनुस्सरितब्बम्।
एवं इमिस्सा गाथाय पापा विरति, मज्जपाना संयमो, कुसलेसु धम्मेसु अप्पमादोति तीणि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति।
निट्ठिता आरती विरतीति इमिस्सा गाथाय अत्थवण्णना।
२६८. इदानि गारवो चाति एत्थ गारवोति गरुभावो। निवातोति नीचवुत्तिता। सन्तुट्ठीति सन्तोसो। कतस्स जाननता कतञ्ञुता। कालेनाति खणेन समयेन। धम्मस्स सवनं धम्मस्सवनम्। सेसं वुत्तनयमेवाति अयं पदवण्णना।
अत्थवण्णना पन एवं वेदितब्बा – गारवो नाम गरुकारपयोगारहेसु बुद्धपच्चेकबुद्धतथागतसावकआचरियुपज्झायमातापितुजेट्ठभातिकभगिनिआदीसु यथानुरूपं गरुकारो गरुकरणं सगारवता। स्वायं गारवो यस्मा सुगतिगमनादीनं हेतु। यथाह –
‘‘गरुकातब्बं गरुं करोति, मानेतब्बं मानेति, पूजेतब्बं पूजेति। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। नो चे कायस्स भेदा…पे॰… उपपज्जति, सचे मनुस्सत्तं आगच्छति, यत्थ यत्थ पच्चाजायति, उच्चाकुलीनो होती’’ति (म॰ नि॰ ३.२९५)।
यथा चाह – ‘‘सत्तिमे, भिक्खवे, अपरिहानिया धम्मा। कतमे सत्त? सत्थुगारवता’’तिआदि (अ॰ नि॰ ७.३२-३३)। तस्मा ‘‘मङ्गल’’न्ति वुच्चति।
निवातो नाम नीचमनता निवातवुत्तिता, याय समन्नागतो पुग्गलो निहतमानो निहतदप्पो पादपुञ्छनचोळकसमो छिन्नविसाणुसभसमो उद्धटदाठसप्पसमो च हुत्वा सण्हो सखिलो सुखसम्भासो होति, अयं निवातो। स्वायं यसादिगुणपटिलाभहेतुतो ‘‘मङ्गल’’न्ति वुच्चति। आह च – ‘‘निवातवुत्ति अत्थद्धो, तादिसो लभते यस’’न्ति एवमादि (दी॰ नि॰ ३.२७३)।
सन्तुट्ठि नाम इतरीतरपच्चयसन्तोसो, सो द्वादसविधो होति। सेय्यथिदं – चीवरे यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसोति तिविधो। एवं पिण्डपातादीसु।
तस्सायं पभेदवण्णना – इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स चीवरे यथालाभसन्तोसो। अथ पन आबाधिको होति, गरुं चीवरं पारुपन्तो ओणमति वा किलमति वा। सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथाबलसन्तोसो। अपरो भिक्खु पणीतपच्चयलाभी होति, सो पट्टचीवरादीनं अञ्ञतरं महग्घं चीवरं लभित्वा ‘‘इदं थेरानं चिरपब्बजितानं बहुस्सुतानञ्च अनुरूप’’न्ति तेसं दत्वा अत्तना सङ्कारकूटा वा अञ्ञतो वा कुतोचि नन्तकानि उच्चिनित्वा सङ्घाटिं कत्वा धारेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथासारुप्पसन्तोसो।
इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स पिण्डपाते यथालाभसन्तोसो। अथ पन आबाधिको होति, लूखं पिण्डपातं भुञ्जित्वा बाळ्हं रोगातङ्कं पापुणाति, सो सभागस्स भिक्खुनो तं दत्वा तस्स हत्थतो सप्पिमधुखीरादीनि भुञ्जित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथाबलसन्तोसो। अपरो भिक्खु पणीतं पिण्डपातं लभति, सो ‘‘अयं पिण्डपातो थेरानं चिरपब्बजितानं अञ्ञेसञ्च पणीतपिण्डपातं विना अयापेन्तानं सब्रह्मचारीनं अनुरूपो’’ति तेसं दत्वा अत्तना पिण्डाय चरित्वा मिस्सकाहारं भुञ्जन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथासारुप्पसन्तोसो।
इध पन भिक्खुनो सेनासनं पापुणाति, सो तेनेव सन्तुस्सति, पुन अञ्ञं सुन्दरतरम्पि पापुणन्तं न गण्हाति, अयमस्स सेनासने यथालाभसन्तोसो। अथ पन आबाधिको होति, निवातसेनासने वसन्तो अतिविय पित्तरोगादीहि आतुरीयति, सो सभागस्स भिक्खुनो तं दत्वा तस्स पापुणनके सवातसीतलसेनासने वसित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथाबलसन्तोसो। अपरो भिक्खु सुन्दरं सेनासनं पत्तम्पि न सम्पटिच्छति ‘‘सुन्दरसेनासनं पमादट्ठानं, तत्र निसिन्नस्स थिनमिद्धं ओक्कमति, निद्दाभिभूतस्स च पुन पटिबुज्झतो कामवितक्का समुदाचरन्ती’’ति, सो तं पटिक्खिपित्वा अब्भोकासरुक्खमूलपण्णकुटीसु यत्थ कत्थचि निवसन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथासारुप्पसन्तोसो।
इध पन भिक्खु भेसज्जं लभति हरीतकं वा आमलकं वा, सो तेनेव यापेति, अञ्ञेहि लद्धं सप्पिमधुफाणितादिम्पि न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स गिलानपच्चये यथालाभसन्तोसो। अथ पन आबाधिको तेलेन अत्थिको फाणितं लभति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलेन भेसज्जं कत्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथाबलसन्तोसो। अपरो भिक्खु एकस्मिं भाजने पूतिमुत्तहरीतकं ठपेत्वा एकस्मिं चतुमधुरं ‘‘गण्हथ, भन्ते, यदिच्छसी’’ति वुच्चमानो सचस्स तेसं द्विन्नं अञ्ञतरेनपि ब्याधि वूपसम्मति, अथ ‘‘पूतिमुत्तहरीतकं नाम बुद्धादीहि वण्णितं, अयञ्च पूतिमुत्तभेसज्जं निस्साय पब्बज्जा, तत्थ ते यावजीवं उस्साहो करणीयो’’ति (महाव॰ १२८) वुत्तन्ति चिन्तेन्तो चतुमधुरभेसज्जं पटिक्खिपित्वा मुत्तहरीतकेन भेसज्जं करोन्तोपि परमसन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो।
एवं पभेदो सब्बोपेसो सन्तोसो सन्तुट्ठीति वुच्चति। सा अत्रिच्छतापापिच्छतामहिच्छतादीनं पापधम्मानं पहानाधिगमहेतुतो सुगतिहेतुतो अरियमग्गसम्भारभावतो चातुद्दिसादिभावहेतुतो च ‘‘मङ्गल’’न्ति वेदितब्बा। आह च –
‘‘चातुद्दिसो अप्पटिघो च होति,
सन्तुस्समानो इतरीतरेना’’ति॥ (सु॰ नि॰ ४२; चूळनि॰ खग्गविसाणसुत्तनिद्देस १२८) एवमादि।
कतञ्ञुता नाम अप्पस्स वा बहुस्स वा येन केनचि कतस्स उपकारस्स पुनप्पुनं अनुस्सरणभावेन जाननता। अपिच नेरयिकादिदुक्खपरित्ताणतो पुञ्ञानि एव पाणीनं बहूपकारानि, ततो तेसम्पि उपकारानुस्सरणता ‘‘कतञ्ञुता’’ति वेदितब्बा। सा सप्पुरिसेहि पसंसनीयतादिनानप्पकारविसेसाधिगमहेतुतो ‘‘मङ्गल’’न्ति वुत्ता। आह च – ‘‘द्वेमे, भिक्खवे, पुग्गला दुल्लभा लोकस्मिम्। कतमे द्वे? यो च पुब्बकारी, यो च कतञ्ञू कतवेदी’’ति (अ॰ नि॰ २.१२०)।
कालेन धम्मस्सवनं नाम यस्मिं काले उद्धच्चसहगतं चित्तं होति, कामवितक्कादीनं वा अञ्ञतरेन अभिभूतं, तस्मिं काले तेसं विनोदनत्थं धम्मस्सवनम्। अपरे आहु – पञ्चमे पञ्चमे दिवसे धम्मस्सवनं कालेन धम्मस्सवनं नाम। यथाह आयस्मा अनुरुद्धो ‘‘पञ्चाहिकं खो पन मयं, भन्ते, सब्बरत्तिं धम्मिया कथाय सन्निसीदामा’’ति (म॰ नि॰ १.३२७; महाव॰ ४६६)।
अपिच यस्मिं काले कल्याणमित्ते उपसङ्कमित्वा सक्का होति अत्तनो कङ्खापटिविनोदकं धम्मं सोतुं, तस्मिं कालेपि धम्मस्सवनं ‘‘कालेन धम्मस्सवन’’न्ति वेदितब्बम्। यथाह – ‘‘ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हती’’तिआदि (दी॰ नि॰ ३.३५८)। तदेतं कालेन धम्मस्सवनं नीवरणप्पहानचतुरानिसंसआसवक्खयादिनानप्पकारविसेसाधिगमहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बम्। वुत्तञ्हेतं –
‘‘यस्मिं, भिक्खवे, समये अरियसावको अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसो समन्नाहरित्वा ओहितसोतो धम्मं सुणाति, पञ्चस्स नीवरणानि तस्मिं समये न होन्ती’’ति (सं॰ नि॰ ५.२१९) च।
‘‘सोतानुगतानं, भिक्खवे, धम्मानं…पे॰… सुप्पटिविद्धानं चत्तारो आनिसंसा पाटिकङ्खा’’ति (अ॰ नि॰ ४.१९१) च।
‘‘चत्तारोमे, भिक्खवे, धम्मा कालेन कालं सम्मा भावियमाना सम्मा अनुपरिवत्तियमाना अनुपुब्बेन आसवानं खयं पापेन्ति। कतमे चत्तारो? कालेन धम्मस्सवन’’न्ति च एवमादीनि (अ॰ नि॰ ४.१४७)।
एवं इमिस्सा गाथाय गारवो, निवातो, सन्तुट्ठि, कतञ्ञुता, कालेन धम्मस्सवनन्ति पञ्च मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति।
निट्ठिता गारवो च निवातो चाति इमिस्सा गाथाय अत्थवण्णना।
२६९. इदानि खन्ती चाति एत्थ खमनं खन्ति। पदक्खिणग्गाहिताय सुखं वचो अस्मिन्ति सुवचो, सुवचस्स कम्मं सोवचस्सं, सोवचस्सस्स भावो सोवचस्सता। किलेसानं समितत्ता समणा। दस्सनन्ति पेक्खनम्। धम्मस्स साकच्छा धम्मसाकच्छा। सेसं वुत्तनयमेवाति अयं पदवण्णना।
अत्थवण्णना पन एवं वेदितब्बा खन्ति नाम अधिवासनक्खन्ति, याय समन्नागतो भिक्खु दसहि अक्कोसवत्थूहि अक्कोसन्ते, वधबन्धादीहि वा विहिंसन्ते पुग्गले असुणन्तो विय च अपस्सन्तो विय च निब्बिकारो होति खन्तिवादी विय। यथाह –
‘‘अहू अतीतमद्धानं, समणो खन्तिदीपनो।
तं खन्तियायेव ठितं, कासिराजा अछेदयी’’ति॥ (जा॰ १.४.५१)।
भद्दकतो वा मनसि करोति ततो उत्तरि अपराधाभावेन आयस्मा पुण्णत्थेरो विय। यथाह –
‘‘सचे मं, भन्ते, सुनापरन्तका मनुस्सा अक्कोसिस्सन्ति परिभासिस्सन्ति, तत्थ मे एवं भविस्सति ‘भद्दका वतिमे सुनापरन्तका मनुस्सा, सुभद्दका वतिमे सुनापरन्तका मनुस्सा, यं मे नयिमे पाणिना पहारं देन्ती’’’तिआदि (म॰ नि॰ ३.३९६; सं॰ नि॰ ४.८८)।
याय च समन्नागतो इसीनम्पि पसंसनीयो होति। यथाह सरभङ्गो इसि –
‘‘कोधं वधित्वा न कदाचि सोचति,
मक्खप्पहानं इसयो वण्णयन्ति।
सब्बेसं वुत्तं फरुसं खमेथ,
एतं खन्तिं उत्तममाहु सन्तो’’ति॥ (जा॰ २.१७.६४)।
देवतानम्पि पसंसनीयो होति। यथाह सक्को देवानमिन्दो –
‘‘यो हवे बलवा सन्तो, दुब्बलस्स तितिक्खति।
तमाहु परमं खन्तिं, निच्चं खमति दुब्बलो’’ति॥ (सं॰ नि॰ १.२५०-२५१)।
बुद्धानम्पि पसंसनीयो होति। यथाह भगवा –
‘‘अक्कोसं वधबन्धञ्च, अदुट्ठो यो तितिक्खति।
खन्तीबलं बलानीकं, तमहं ब्रूमि ब्राह्मण’’न्ति॥ (ध॰ प॰ ३९९)।
सा पनेसा खन्ति एतेसञ्च इध वण्णितानं अञ्ञेसञ्च गुणानं अधिगमहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बा।
सोवचस्सता नाम सहधम्मिकं वुच्चमाने विक्खेपं वा तुण्हीभावं वा गुणदोसचिन्तनं वा अनापज्जित्वा अतिविय आदरञ्च गारवञ्च नीचमनतञ्च पुरक्खत्वा ‘‘साधू’’ति वचनकरणता। सा सब्रह्मचारीनं सन्तिका ओवादानुसासनीपटिलाभहेतुतो दोसप्पहानगुणाधिगमहेतुतो च ‘‘मङ्गल’’न्ति वुच्चति।
समणानं दस्सनं नाम उपसमितकिलेसानं भावितकायवचीचित्तपञ्ञानं उत्तमदमथसमथसमन्नागतानं पब्बजितानं उपसङ्कमनुपट्ठानअनुस्सरणसवनदस्सनं, सब्बम्पि ओमकदेसनाय ‘‘दस्सन’’न्ति वुत्तम्। तं ‘‘मङ्गल’’न्ति वेदितब्बम्। कस्मा? बहूपकारत्ता। आह च – ‘‘दस्सनम्पहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामी’’तिआदि (इतिवु॰ १०४)। यतो हितकामेन कुलपुत्तेन सीलवन्ते भिक्खू घरद्वारं सम्पत्ते दिस्वा यदि देय्यधम्मो अत्थि, यथाबलं देय्यधम्मेन पतिमानेतब्बा। यदि नत्थि, पञ्चपतिट्ठितं कत्वा वन्दितब्बा। तस्मिं असम्पज्जमाने अञ्जलिं पग्गहेत्वा नमस्सितब्बा, तस्मिम्पि असम्पज्जमाने पसन्नचित्तेन पियचक्खूहि सम्पस्सितब्बा। एवं दस्सनमूलकेनापि हि पुञ्ञेन अनेकानि जातिसहस्सानि चक्खुम्हि रोगो वा दाहो वा उस्सदा वा पिळका वा न होन्ति, विप्पसन्नपञ्चवण्णसस्सिरिकानि होन्ति चक्खूनि रतनविमाने उग्घाटितमणिकवाटसदिसानि , सतसहस्सकप्पमत्तं देवेसु च मनुस्सेसु च सब्बसम्पत्तीनं लाभी होति। अनच्छरियञ्चेतं, यं मनुस्सभूतो सप्पञ्ञजातिको सम्मा पवत्तितेन समणदस्सनमयेन पुञ्ञेन एवरूपं विपाकसम्पत्तिं अनुभवेय्य, यत्थ तिरच्छानगतानम्पि केवलं सद्धामत्तकजनितस्स समणदस्सनस्स एवं विपाकसम्पत्तिं वण्णयन्ति –
‘‘उलूको मण्डलक्खिको,
वेदियके चिरदीघवासिको।
सुखितो वत कोसियो अयं,
कालुट्ठितं पस्सति बुद्धवरं॥
‘‘मयि चित्तं पसादेत्वा, भिक्खुसङ्घे अनुत्तरे।
कप्पानं सतसहस्सानि, दुग्गतिं सो न गच्छति॥
‘‘देवलोका चवित्वान, कुसलकम्मेन चोदितो।
भविस्सति अनन्तञाणो, सोमनस्सोति विस्सुतो’’ति॥ (म॰ नि॰ अट्ठ॰ १.१४४; खु॰ पा॰ अट्ठ॰ ५.१०)।
कालेन धम्मसाकच्छा नाम पदोसे वा पच्चूसे वा द्वे सुत्तन्तिका भिक्खू अञ्ञमञ्ञं सुत्तन्तं साकच्छन्ति, विनयधरा विनयं, आभिधम्मिका अभिधम्मं , जातकभाणका जातकं, अट्ठकथिका अट्ठकथं, लीनुद्धतविचिकिच्छापरेतचित्तविसोधनत्थं वा तम्हि तम्हि काले साकच्छन्ति, अयं कालेन धम्मसाकच्छा। सा आगमब्यत्तिआदीनं गुणानं हेतुतो ‘‘मङ्गल’’न्ति वुच्चतीति।
एवं इमिस्सा गाथाय खन्ति, सोवचस्सता, समणदस्सनं, कालेन धम्मसाकच्छाति चत्तारि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति।
निट्ठिता खन्ती चाति इमिस्सा गाथाय अत्थवण्णना।
२७०. इदानि तपो चाति एत्थ पापके अकुसले धम्मे तपतीति तपो। ब्रह्मं चरियं, ब्रह्मानं वा चरियं ब्रह्मचरियं, सेट्ठचरियन्ति वुत्तं होति। अरियसच्चानं दस्सनं अरियसच्चान दस्सनम्। अरियसच्चानि दस्सनन्तिपि एके, तं न सुन्दरम्। निक्खन्तं वानतोति निब्बानं, सच्छिकरणं सच्छिकिरिया, निब्बानस्स सच्छिकिरिया निब्बानसच्छिकिरिया। सेसं वुत्तनयमेवाति अयं पदवण्णना।
अत्थवण्णना पन एवं वेदितब्बा – तपो नाम अभिज्झादोमनस्सादीनं तपनतो इन्द्रियसंवरो, कोसज्जस्स वा तपनतो वीरियम्। तेन हि समन्नागतो पुग्गलो आतापीति वुच्चति। स्वायं अभिज्झादिप्पहानझानादिपटिलाभहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बो।
ब्रह्मचरियं नाम मेथुनविरतिसमणधम्मसासनमग्गानं अधिवचनम्। तथा हि ‘‘अब्रह्मचरियं पहाय ब्रह्मचारी होती’’ति (दी॰ नि॰ १.१९४; म॰ नि॰ १.२९२) एवमादीसु मेथुनविरति ब्रह्मचरियन्ति वुच्चति। ‘‘भगवति नो, आवुसो, ब्रह्मचरियं वुस्सती’’ति एवमादीसु (म॰ नि॰ १.२५७) समणधम्मो। ‘‘न तावाहं, पापिम, परिनिब्बायिस्सामि, याव मे इदं ब्रह्मचरियं न इद्धञ्चेव भविस्सति फीतञ्च वित्थारिकं बाहुजञ्ञ’’न्ति एवमादीसु (दी॰ नि॰ २.१६८; सं॰ नि॰ ५.८२२; उदा॰ ५१) सासनम्। ‘‘अयमेव खो, भिक्खु, अरियो अट्ठङ्गिको मग्गो ब्रह्मचरियम्। सेय्यथिदं, सम्मादिट्ठी’’ति एवमादीसु (सं॰ नि॰ ५.६) मग्गो। इध पन अरियसच्चदस्सनेन परतो मग्गस्स गहितत्ता अवसेसं सब्बम्पि वट्टति। तञ्चेतं उपरूपरि नानप्पकारविसेसाधिगमहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बम्।
अरियसच्चान दस्सनं नाम कुमारपञ्हे वुत्तत्थानं चतुन्नं अरियसच्चानं अभिसमयवसेन मग्गदस्सनम्। तं संसारदुक्खवीतिक्कमहेतुतो ‘‘मङ्गल’’न्ति वुच्चति।
निब्बानसच्छिकिरिया नाम इध अरहत्तफलं ‘‘निब्बान’’न्ति अधिप्पेतम्। तम्पि हि पञ्चगतिवाननेन वानसञ्ञिताय तण्हाय निक्खन्तत्ता ‘‘निब्बान’’न्ति वुच्चति। तस्स पत्ति वा पच्चवेक्खणा वा ‘‘सच्छिकिरिया’’ति वुच्चति। इतरस्स पन निब्बानस्स अरियसच्चानं दस्सनेनेव सच्छिकिरिया सिद्धा, तेनेतं इध न अधिप्पेतम्। एवमेसा निब्बानसच्छिकिरिया दिट्ठधम्मसुखविहारादिहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बा।
एवं इमिस्सापि गाथाय तपो, ब्रह्मचरियं, अरियसच्चान दस्सनं, निब्बानसच्छिकिरियाति चत्तारि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति।
निट्ठिता तपो चाति इमिस्सा गाथाय अत्थवण्णना।
२७१. इदानि फुट्ठस्स लोकधम्मेहीति एत्थ फुट्ठस्साति फुसितस्स छुपितस्स सम्पत्तस्स। लोके धम्मा लोकधम्मा, याव लोकप्पवत्ति, ताव अनिवत्तका धम्माति वुत्तं होति। चित्तन्ति मनो मानसम्। यस्साति नवस्स वा मज्झिमस्स वा थेरस्स वा। न कम्पतीति न चलति, न वेधति। असोकन्ति निस्सोकं अब्बूळ्हसोकसल्लम्। विरजन्ति विगतरजं विद्धंसितरजम्। खेमन्ति अभयं निरुपद्दवम्। सेसं वुत्तनयमेवाति अयं ताव पदवण्णना।
अत्थवण्णना पन एवं वेदितब्बा – फुट्ठस्स लोकधम्मेहि यस्स चित्तं न कम्पति, यस्स लाभालाभादीहि अट्ठहि लोकधम्मेहि फुट्ठस्स अज्झोत्थटस्स चित्तं न कम्पति, न चलति, न वेधति, तस्स तं चित्तं केनचि अकम्पनीयलोकुत्तरभावावहनतो ‘‘मङ्गल’’न्ति वेदितब्बम्।
कस्स पन एतेहि फुट्ठस्स चित्तं न कम्पति? अरहतो खीणासवस्स, न अञ्ञस्स कस्सचि। वुत्तञ्हेतं –
‘‘सेलो यथा एकग्घनो, वातेन न समीरति।
एवं रूपा रसा सद्दा, गन्धा फस्सा च केवला॥
‘‘इट्ठा धम्मा अनिट्ठा च, न पवेधेन्ति तादिनो।
ठितं चित्तं विप्पमुत्तं, वयञ्चस्सानुपस्सती’’ति॥ (अ॰ नि॰ ६.५५; महाव॰ २४४)।
असोकं नाम खीणासवस्सेव चित्तम्। तञ्हि यो ‘‘सोको सोचना सोचितत्तं अन्तोसोको अन्तोपरिसोको चेतसो परिनिज्झायितत्त’’न्तिआदिना (विभ॰ २३७) नयेन वुच्चति सोको, तस्स अभावतो असोकम्। केचि निब्बानं वदन्ति, तं पुरिमपदेन नानुसन्धियति। यथा च असोकं, एवं विरजं खेमन्तिपि खीणासवस्सेव चित्तम्। तञ्हि रागदोसमोहरजानं विगतत्ता विरजं, चतूहि च योगेहि खेमत्ता खेमम्। यतो एतं तेन तेनाकारेन तम्हि तम्हि पवत्तिक्खणे गहेत्वा निद्दिट्ठवसेन तिविधम्पि अप्पवत्तक्खन्धतादिलोकुत्तमभावावहनतो आहुनेय्यादिभावावहनतो च ‘‘मङ्गल’’न्ति वेदितब्बम्।
एवं इमिस्सा गाथाय अट्ठलोकधम्मेहि अकम्पितचित्तं, असोकचित्तं, विरजचित्तं, खेमचित्तन्ति चत्तारि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति।
निट्ठिता फुट्ठस्स लोकधम्मेहीति इमिस्सा गाथाय अत्थवण्णना।
२७२. एवं भगवा ‘‘असेवना च बालान’’न्तिआदीहि दसहि गाथाहि अट्ठतिंस मङ्गलानि कथेत्वा इदानि एतानेव अत्तना वुत्तमङ्गलानि थुनन्तो ‘‘एतादिसानि कत्वाना’’ति इमं अवसानगाथमभासि।
तस्सायं अत्थवण्णना – एतादिसानीति एतानि ईदिसानि मया वुत्तप्पकारानि बालानं असेवनादीनि। कत्वानाति कत्वा। कत्वान कत्वा करित्वाति हि अत्थतो अनञ्ञम्। सब्बत्थमपराजिताति सब्बत्थ खन्धकिलेसाभिसङ्खारदेवपुत्तमारप्पभेदेसु चतूसु पच्चत्थिकेसु एकेनपि अपराजिता हुत्वा, सयमेव ते चत्तारो मारे पराजेत्वाति वुत्तं होति। मकारो चेत्थ पदसन्धिकरणमत्तोति विञ्ञातब्बो।
सब्बत्थ सोत्थिं गच्छन्तीति एतादिसानि मङ्गलानि कत्वा चतूहि मारेहि अपराजिता हुत्वा सब्बत्थ इधलोकपरलोकेसु ठानचङ्कमनादीसु च सोत्थिं गच्छन्ति, बालसेवनादीहि ये उप्पज्जेय्युं आसवा विघातपरिळाहा , तेसं अभावा सोत्थिं गच्छन्ति, अनुपद्दुता अनुपसट्ठा खेमिनो अप्पटिभया गच्छन्तीति वुत्तं होति। अनुनासिको चेत्थ गाथाबन्धसुखत्थं वुत्तोति वेदितब्बो।
तं तेसं मङ्गलमुत्तमन्ति इमिना गाथापादेन भगवा देसनं निट्ठापेसि। कथं? एवं देवपुत्त ये एतादिसानि करोन्ति, ते यस्मा सब्बत्थ सोत्थिं गच्छन्ति, तस्मा तं बालानं असेवनादि अट्ठतिंसविधम्पि तेसं एतादिसकारकानं मङ्गलं उत्तमं सेट्ठं पवरन्ति गण्हाहीति।
एवञ्च भगवता निट्ठापिताय देसनाय परियोसाने कोटिसतसहस्सदेवता अरहत्तं पापुणिंसु, सोतापत्तिसकदागामिअनागामिफलप्पत्तानं गणना असङ्ख्येय्या अहोसि। अथ भगवा दुतियदिवसे आनन्दत्थेरं आमन्तेसि – ‘‘इमं, आनन्द, रत्तिं अञ्ञतरा देवता मं उपसङ्कमित्वा मङ्गलपञ्हं पुच्छि। अथस्साहं अट्ठतिंस मङ्गलानि अभासिं, उग्गण्ह, आनन्द, इमं मङ्गलपरियायं, उग्गहेत्वा भिक्खू वाचेही’’ति। थेरो उग्गहेत्वा भिक्खू वाचेसि। तयिदं आचरियपरम्पराभतं यावज्जतना पवत्तति, एवमिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासितन्ति वेदितब्बम्।
इदानि एतेस्वेव मङ्गलेसु ञाणपरिचयपाटवत्थं अयं आदितो पभुति योजना – एवमिमे इधलोकपरलोकलोकुत्तरसुखकामा सत्ता बालजनसेवनं पहाय, पण्डिते निस्साय, पूजनेय्ये पूजेन्ता, पतिरूपदेसवासेन पुब्बे कतपुञ्ञताय च कुसलप्पवत्तियं चोदियमाना, अत्तानं सम्मा पणिधाय, बाहुसच्चसिप्पविनयेहि अलङ्कतत्तभावा, विनयानुरूपं सुभासितं भासमाना , याव गिहिभावं न विजहन्ति, ताव मातापितुउपट्ठानेन पोराणं इणमूलं विसोधयमाना, पुत्तदारसङ्गहेन नवं इणमूलं पयोजयमाना, अनाकुलकम्मन्तताय धनधञ्ञादिसमिद्धिं पापुणन्ता, दानेन भोगसारं धम्मचरियाय जीवितसारञ्च गहेत्वा, ञातिसङ्गहेन सकजनहितं अनवज्जकम्मन्तताय परजनहितञ्च करोन्ता, पापविरतिया परूपघातं मज्जपानसंयमेन अत्तूपघातञ्च विवज्जेत्वा, धम्मेसु अप्पमादेन कुसलपक्खं वड्ढेत्वा, वड्ढितकुसलताय गिहिब्यञ्जनं ओहाय पब्बजितभावे ठितापि बुद्धबुद्धसावकुपज्झाचरियादीसु गारवेन निवातेन च वत्तसम्पदं आराधेत्वा, सन्तुट्ठिया पच्चयगेधं पहाय, कतञ्ञुताय सप्पुरिसभूमियं ठत्वा, धम्मस्सवनेन चित्तलीनतं पहाय, खन्तिया सब्बपरिस्सये अभिभवित्वा, सोवचस्सताय सनाथमत्तानं कत्वा, समणदस्सनेन पटिपत्तिपयोगं पस्सन्ता, धम्मसाकच्छाय कङ्खाट्ठानियेसु धम्मेसु कङ्खं पटिविनोदेत्वा, इन्द्रियसंवरतपेन सीलविसुद्धिं समणधम्मब्रह्मचरियेन चित्तविसुद्धिं ततो परा च चतस्सो विसुद्धियो सम्पादेन्ता, इमाय पटिपदाय अरियसच्चदस्सनपरियायं ञाणदस्सनविसुद्धिं पत्वा अरहत्तफलसङ्खातं निब्बानं सच्छिकरोन्ति। यं सच्छिकत्वा सिनेरुपब्बतो विय वातवुट्ठीहि अट्ठहि लोकधम्मेहि अविकम्पमानचित्ता असोका विरजा खेमिनो होन्ति। ये च खेमिनो, ते सब्बत्थ एकेनापि अपराजिता होन्ति, सब्बत्थ च सोत्थिं गच्छन्ति। तेनाह भगवा –
‘‘एतादिसानि कत्वान, सब्बत्थमपराजिता।
सब्बत्थ सोत्थिं गच्छन्ति, तं तेसं मङ्गलमुत्तम’’न्ति॥
इति परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय मङ्गलसुत्तवण्णना निट्ठिता।
५. सूचिलोमसुत्तवण्णना
एवं मे सुतन्ति सूचिलोमसुत्तम्। का उप्पत्ति? अत्थवण्णनानयेनेवस्स उप्पत्ति आवि भविस्सति। अत्थवण्णनायञ्च ‘‘एवं मे सुत’’न्तिआदि वुत्तत्थमेव। गयायं विहरति टङ्कितमञ्चे सूचिलोमस्स यक्खस्स भवनेति एत्थ पन का गया, को टङ्कितमञ्चो, कस्मा च भगवा तस्स यक्खस्स भवने विहरतीति? वुच्चते – गयाति गामोपि तित्थम्पि वुच्चति, तदुभयम्पि इध वट्टति। गयागामस्स हि अविदूरे देसे विहरन्तोपि ‘‘गयायं विहरती’’ति वुच्चति, तस्स च गामस्स समीपे अविदूरे द्वारसन्तिके सो टङ्कितमञ्चो। गयातित्थे विहरन्तोपि ‘‘गयायं विहरती’’ति वुच्चति, गयातित्थे च सो टङ्कितमञ्चो। टङ्कितमञ्चोति चतुन्नं पासाणानं उपरि वित्थतं पासाणं आरोपेत्वा कतो पासाणमञ्चो । तं निस्साय यक्खस्स भवनं आळवकस्स भवनं विय। यस्मा वा पन भगवा तं दिवसं पच्चूससमये महाकरुणासमापत्तितो वुट्ठाय बुद्धचक्खुना लोकं वोलोकेन्तो सूचिलोमस्स च खरलोमस्स चाति द्विन्नम्पि यक्खानं सोतापत्तिफलूपनिस्सयं अद्दस, तस्मा पत्तचीवरं आदाय अन्तोअरुणेयेव नानादिसाहि सन्निपतितस्स जनस्स खेळसिङ्घाणिकादिनानप्पकारासुचिनिस्सन्दकिलिन्नभूमिभागम्पि तं तित्थप्पदेसं आगन्त्वा तस्मिं टङ्कितमञ्चे निसीदि सूचिलोमस्स यक्खस्स भवने। तेन वुत्तं ‘‘एकं समयं भगवा गयायं विहरति टङ्कितमञ्चे सूचिलोमस्स यक्खस्स भवने’’ति।
तेन खो पन समयेनाति यं समयं भगवा तत्थ विहरति, तेन समयेन। खरो च यक्खो सूचिलोमो च यक्खो भगवतो अविदूरे अतिक्कमन्तीति। के ते यक्खा, कस्मा च अतिक्कमन्तीति? वुच्चते – तेसु ताव एको अतीते सङ्घस्स तेलं अनापुच्छा गहेत्वा अत्तनो सरीरं मक्खेसि। सो तेन कम्मेन निरये पच्चित्वा गयापोक्खरणितीरे यक्खयोनियं निब्बत्तो। तस्सेव चस्स कम्मस्स विपाकावसेसेन विरूपानि अङ्गपच्चङ्गानि अहेसुं , इट्ठकच्छदनसदिसञ्च खरसम्फस्सं चम्मम्। सो किर यदा परं भिंसापेतुकामो होति, तदा छदनिट्ठकसदिसानि चम्मकपालानि उक्खिपित्वा भिंसापेति। एवं सो खरसम्फस्सत्ता खरो यक्खोत्वेव नामं लभि।
इतरो कस्सपस्स भगवतो काले उपासको हुत्वा मासस्स अट्ठ दिवसे विहारं गन्त्वा धम्मं सुणाति। सो एकदिवसं धम्मस्सवने घोसिते सङ्घारामद्वारे अत्तनो खेत्तं केलायन्तो उग्घोसनं सुत्वा ‘‘सचे न्हायामि, चिरं भविस्सती’’ति किलिट्ठगत्तोव उपोसथागारं पविसित्वा महग्घे भुम्मत्थरणे अनादरेन निपज्जित्वा सुपि। भिक्खु एवायं, न उपासकोति संयुत्तभाणका। सो तेन च अञ्ञेन कम्मेन च निरये पच्चित्वा गयापोक्खरणिया तीरे यक्खयोनियं निब्बत्तो। सो तस्स कम्मस्स विपाकावसेसेन दुद्दसिको अहोसि, सरीरे चस्स सूचिसदिसानि लोमानि अहेसुम्। सो हि भिंसापेतब्बके सत्ते सूचीहि विज्झन्तो विय भिंसापेति। एवं सो सूचिसदिसलोमत्ता सूचिलोमो यक्खोत्वेव नामं लभि। ते अत्तनो गोचरत्थाय भवनतो निक्खमित्वा मुहुत्तं गन्त्वा गतमग्गेनेव निवत्तित्वा इतरं दिसाभागं गच्छन्ता भगवतो अविदूरे अतिक्कमन्ति।
अथ खो खरोति कस्मा ते एवमाहंसु? खरो समणकप्पं दिस्वा आह। सूचिलोमो पन ‘‘यो भायति न सो समणो, समणपटिरूपकत्ता पन समणको होती’’ति एवंलद्धिको। तस्मा तादिसं भगवन्तं मञ्ञमानो ‘‘नेसो समणो, समणको एसो’’ति सहसाव वत्वापि पुन वीमंसितुकामो आह – ‘‘यावाहं जानामी’’ति। ‘‘अथ खो’’ति एवं वत्वा ततो। सूचिलोमो यक्खोति इतो पभुति याव अपिच खो ते सम्फस्सो पापकोति, ताव उत्तानत्थमेव केवलञ्चेत्थ भगवतो कायन्ति अत्तनो कायं भगवतो उपनामेसीति एवं सम्बन्धो वेदितब्बो।
ततो अभायन्तं भगवन्तं दिस्वा ‘‘पञ्हं तं समणा’’तिआदिमाह। किं कारणा? सो हि चिन्तेसि – ‘‘इमिनापि नाम मे एवं खरेन अमनुस्ससम्फस्सेन मनुस्सो समानो अयं न भायति, हन्दाहं एतं बुद्धविसये पञ्हं पुच्छामि, अद्धा अयं तत्थ न सम्पायिस्सति, ततो नं एवं विहेठेस्सामी’’ति। भगवा तं सुत्वा ‘‘न ख्वाहं तं आवुसो’’तिआदिमाह। तं सब्बं आळवकसुत्ते वुत्तनयेनेव सब्बाकारेहि वेदितब्बम्।
२७३. अथ खो सूचिलोमो यक्खो भगवन्तं गाथाय अज्झभासि ‘‘रागो च दोसो चा’’ति। तत्थ रागदोसा वुत्तनया एव। कुतोनिदानाति किंनिदाना किंहेतुका। कुतोति पच्चत्तवचनस्स तो-आदेसो वेदितब्बो, समासे चस्स लोपाभावो। अथ वा निदानाति जाता उप्पन्नाति अत्थो, तस्मा कुतोनिदाना, कुतोजाता, कुतोउप्पन्नाति वुत्तं होति। अरती रती लोमहंसो कुतोजाति यायं ‘‘पन्तेसु वा सेनासनेसु अञ्ञतरञ्ञतरेसु वा अधिकुसलेसु धम्मेसु अरति अरतिता अनभिरति अनभिरमणा उक्कण्ठिता परितस्सिता’’ति (विभ॰ ८५६) एवं विभत्ता अरति, या च पञ्चसु कामगुणेसु रति, यो च लोमहंससमुट्ठापनतो ‘‘लोमहंसो’’त्वेव सङ्ख्यं गतो चित्तुत्रासो। इमे तयो धम्मा कुतोजा कुतोजाताति पुच्छति । कुतो समुट्ठायाति कुतो उप्पज्जित्वा। मनोति कुसलचित्तं, वितक्काति उरगसुत्ते वुत्ता नव कामवितक्कादयो। कुमारका धङ्कमिवोस्सजन्तीति यथा गामदारका कीळन्ता काकं सुत्तेन पादे बन्धित्वा ओस्सजन्ति खिपन्ति, एवं कुसलमनं अकुसलवितक्का कुतो समुट्ठाय ओस्सजन्तीति पुच्छति।
२७४. अथस्स भगवा ते पञ्हे विस्सज्जेन्तो ‘‘रागो चा’’ति दुतियगाथमभासि। तत्थ इतोति अत्तभावं सन्धायाह। अत्तभावनिदाना हि रागदोसा। अरतिरतिलोमहंसा च अत्तभावतो जाता, कामवितक्कादिअकुसलवितक्का च अत्तभावतोयेव समुट्ठाय कुसलमनो ओस्सजन्ति, तेन तदञ्ञं पकतिआदिकारणं पटिक्खिपन्तो आह – ‘‘इतोनिदाना इतोजा इतो समुट्ठाया’’ति। सद्दसिद्धि चेत्थ पुरिमगाथाय वुत्तनयेनेव वेदितब्बा।
२७५-६. एवं ते पञ्हे विस्सज्जेत्वा इदानि य्वायं ‘‘इतोनिदाना’’तिआदीसु ‘‘अत्तभावनिदाना अत्तभावतो जाता अत्तभावतो समुट्ठाया’’ति अत्थो वुत्तो, तं साधेन्तो आह – ‘‘स्नेहजा अत्तसम्भूता’’ति। एते हि सब्बेपि रागादयो वितक्कपरियोसाना तण्हास्नेहेन जाता, तथा जायन्ता च पञ्चुपादानक्खन्धभेदे अत्तभावपरियाये अत्तनि सम्भूता। तेनाह – ‘‘स्नेहजा अत्तसम्भूता’’ति। इदानि तदत्थजोतिकं उपमं करोति ‘‘निग्रोधस्सेव खन्धजा’’ति। तत्थ खन्धेसु जाता खन्धजा, पारोहानमेतं अधिवचनम्। किं वुत्तं होति? यथा निग्रोधस्स खन्धजा नाम पारोहा आपोरससिनेहे सति जायन्ति, जायन्ता च तस्मिंयेव निग्रोधे तेसु तेसु साखप्पभेदेसु सम्भवन्ति, एवमेतेपि रागादयो अज्झत्ततण्हास्नेहे सति जायन्ति, जायन्ता च तस्मिंयेव अत्तभावे तेसु तेसु चक्खादिभेदेसु द्वारारम्मणवत्थूसु सम्भवन्ति। तस्मा वेदितब्बमेतं ‘‘अत्तभावनिदाना अत्तभावजा अत्तभावसमुट्ठाना च एते’’ति।
अवसेसदियड्ढगाथाय पन अयं सब्बसङ्गाहिका अत्थवण्णना – एवं अत्तसम्भूता च एते पुथू विसत्ता कामेसु। रागोपि हि पञ्चकामगुणिकादिवसेन, दोसोपि आघातवत्थादिवसेन, अरतिआदयोपि तस्स तस्सेव भेदस्स वसेनाति सब्बथा सब्बेपिमे किलेसा पुथू अनेकप्पकारा हुत्वा वत्थुद्वारारम्मणादिवसेन तेसु तेसु वत्थुकामेसु तथा तथा विसत्ता लग्गा लग्गिता संसिब्बित्वा ठिता। किमिव? मालुवाव वितता वने, यथा वने वितता मालुवा तेसु तेसु रुक्खस्स साखपसाखादिभेदेसु विसत्ता होति लग्गा लग्गिता संसिब्बित्वा ठिता, एवं पुथुप्पभेदेसु वत्थुकामेसु विसत्तं किलेसगणं ये नं पजानन्ति यतोनिदानं, ते नं विनोदेन्ति सुणोहि यक्ख ।
तत्थ यतोनिदानन्ति भावनपुंसकनिद्देसो, तेन किं दीपेति? ये सत्ता नं किलेसगणं ‘‘यतोनिदानं उप्पज्जती’’ति एवं जानन्ति, ते नं ‘‘तण्हास्नेहस्नेहिते अत्तभावे उप्पज्जती’’ति ञत्वा तं तण्हास्नेहं आदीनवानुपस्सनादिभावनाञाणग्गिना विसोसेन्ता विनोदेन्ति पजहन्ति ब्यन्तीकरोन्ति च, एतं अम्हाकं सुभासितं सुणोहि यक्खाति। एवमेत्थ अत्तभावजाननेन दुक्खपरिञ्ञं तण्हास्नेहरागादिकिलेसगणविनोदनेन समुदयप्पहानञ्च दीपेति।
ये च नं विनोदेन्ति, ते दुत्तरं ओघमिमं तरन्ति अतिण्णपुब्बं अपुनब्भवाय। एतेन मग्गभावनं निरोधसच्छिकिरियञ्च दीपेति। ये हि नं किलेसगणं विनोदेन्ति, ते अवस्सं मग्गं भावेन्ति। न हि मग्गभावनं विना किलेसविनोदनं अत्थि। ये च मग्गं भावेन्ति, ते दुत्तरं पकतिञाणेन कामोघादिं चतुब्बिधम्पि ओघमिमं तरन्ति। मग्गभावना हि ओघतरणम्। अतिण्णपुब्बन्ति इमिना दीघेन अद्धुना सुपिनन्तेनपि अवीतिक्कन्तपुब्बम्। अपुनब्भवायाति निब्बानाय। एवमिमं चतुसच्चदीपिकं गाथं सुणन्ता ‘‘सुत्वा धम्मं धारेन्ति, धतानं धम्मानं अत्थमुपपरिक्खन्ती’’तिआदिकं कथं सुभाविनिया पञ्ञाय अनुक्कममाना ते द्वेपि सहायका यक्खा गाथापरियोसानेयेव सोतापत्तिफले पतिट्ठहिंसु, पासादिका च अहेसुं सुवण्णवण्णा दिब्बालङ्कारविभूसिताति।
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सूचिलोमसुत्तवण्णना निट्ठिता।
६. कपिलसुत्त-(धम्मचरियसुत्त)-वण्णना
धम्मचरियन्ति कपिलसुत्तम्। का उप्पत्ति? हेमवतसुत्ते वुत्तनयेनेव परिनिब्बुते कस्सपे भगवति द्वे कुलपुत्ता भातरो निक्खमित्वा सावकानं सन्तिके पब्बजिंसु। जेट्ठो सोधनो नाम, कनिट्ठो कपिलो नाम। तेसं माता साधनी नाम, कनिट्ठभगिनी तापना नाम। तापि भिक्खुनीसु पब्बजिंसु। ततो ते द्वेपि हेमवतसुत्ते वुत्तनयेनेव ‘‘सासने कति धुरानी’’ति पुच्छित्वा सुत्वा च जेट्ठो ‘‘वासधुरं पूरेस्सामी’’ति पञ्च वस्सानि आचरियुपज्झायानं सन्तिके वसित्वा पञ्चवस्सो हुत्वा याव अरहत्तं, ताव कम्मट्ठानं सुत्वा अरञ्ञं पविसित्वा वायमन्तो अरहत्तं पापुणि। कपिलो ‘‘अहं ताव तरुणो, वुड्ढकाले वासधुरं परिपूरेस्सामी’’ति गन्थधुरं आरभित्वा तेपिटको अहोसि। तस्स परियत्तिं निस्साय परिवारो, परिवारं निस्साय लाभो च उदपादि।
सो बाहुसच्चमदेन मत्तो पण्डितमानी अनञ्ञातेपि अञ्ञातमानी हुत्वा परेहि वुत्तं कप्पियम्पि अकप्पियं, अकप्पियम्पि कप्पियं, सावज्जम्पि अनवज्जं, अनवज्जम्पि सावज्जन्ति भणति। सो पेसलेहि भिक्खूहि, ‘‘मा, आवुसो कपिल, एवं अवचा’’तिआदिना नयेन ओवदियमानो ‘‘तुम्हे किं जानाथ रित्तमुट्ठिसदिसा’’तिआदीहि वचनेहि खुंसेन्तो वम्भेन्तोयेव चरति। भिक्खू तस्स भातुनो सोधनत्थेरस्सापि एतमत्थं आरोचेसुम्। सोपि नं उपसङ्कमित्वा आह – ‘‘आवुसो कपिल, सासनस्स आयु नाम तुम्हादिसानं सम्मापटिपत्ति। मा, आवुसो कपिल, कप्पियम्पि अकप्पियं, अकप्पियम्पि कप्पियं, सावज्जम्पि अनवज्जं, अनवज्जम्पि सावज्जन्ति वदेही’’ति। सो तस्सपि वचनं नादियि। ततो नं सोधनत्थेरो द्वत्तिक्खत्तुं वत्वा –
‘‘एकवाचम्पि द्विवाचं, भणेय्य अनुकम्पको।
ततुत्तरिं न भासेय्य, दासोवय्यस्स सन्तिके’’ति॥ (जा॰ २.१९.३४) –
परिवज्जेत्वा ‘‘त्वमेव, आवुसो, सकेन कम्मेन पञ्ञायिस्ससी’’ति पक्कामि। ततो पभुति नं पेसला भिक्खू छड्डेसुम्।
सो दुराचारो हुत्वा दुराचारपरिवुतो विहरन्तो एकदिवसं ‘‘उपोसथं ओसारेस्सामी’’ति सीहासनं अभिरुय्ह चित्रबीजनिं गहेत्वा निसिन्नो ‘‘वत्तति, आवुसो, एत्थ भिक्खूनं पातिमोक्खो’’ति तिक्खत्तुं आह। अथेको भिक्खुपि ‘‘मय्हं वत्तती’’ति न अवोच। न च तस्स तेसं वा पातिमोक्खो वत्तति। ततो सो ‘‘पातिमोक्खे सुतेपि असुतेपि विनयो नाम नत्थी’’ति आसना वुट्ठासि। एवं कस्सपस्स भगवतो सासनं ओसक्कापेसि विनासेसि। अथ सोधनत्थेरो तदहेव परिनिब्बायि। सोपि कपिलो एवं तं सासनं ओसक्कापेत्वा कालकतो अवीचिमहानिरये निब्बत्ति, सापिस्स माता च भगिनी च तस्सेव दिट्ठानुगतिं आपज्जित्वा पेसले भिक्खू अक्कोसमाना परिभासमाना कालं कत्वा निरये निब्बत्तिंसु।
तस्मिंयेव च काले पञ्चसता पुरिसा गामघातादीनि कत्वा चोरिकाय जीवन्ता जनपदमनुस्सेहि अनुबद्धा पलायमाना अरञ्ञं पविसित्वा तत्थ किञ्चि गहनं वा पटिसरणं वा अपस्सन्ता अविदूरे पासाणे वसन्तं अञ्ञतरं आरञ्ञिकं भिक्खुं दिस्वा वन्दित्वा ‘‘अम्हाकं, भन्ते, पटिसरणं होथा’’ति भणिंसु। थेरो ‘‘तुम्हाकं सीलसदिसं पटिसरणं नत्थि, सब्बे पञ्च सीलानि समादियथा’’ति आह। ते ‘‘साधू’’ति सम्पटिच्छित्वा सीलानि समादियिंसु। थेरो ‘‘तुम्हे सीलवन्तो, इदानि अत्तनो जीवितं विनासेन्तेसुपि मा मनो पदूसयित्था’’ति आह। ते ‘‘साधू’’ति सम्पटिच्छिंसु। अथ ते जानपदा सम्पत्ता इतो चितो च मग्गमाना ते चोरे दिस्वा सब्बेव जीविता वोरोपेसुम्। ते कालं कत्वा कामावचरदेवलोके निब्बत्तिंसु। तेसु जेट्ठकचोरो जेट्ठकदेवपुत्तो अहोसि, इतरे तस्सेव परिवारा।
ते अनुलोमपटिलोमं संसरन्ता एकं बुद्धन्तरं देवलोके खेपेत्वा अम्हाकं भगवतो काले देवलोकतो चवित्वा जेट्ठकदेवपुत्तो सावत्थिद्वारे केवट्टगामो अत्थि, तत्थ पञ्चसतकुलजेट्ठस्स केवट्टस्स पजापतिया कुच्छिम्हि पटिसन्धिं अग्गहेसि, इतरे अवसेसकेवट्टपजापतीनम्। एवं तेसं एकदिवसंयेव पटिसन्धिग्गहणञ्च गब्भवुट्ठानञ्च अहोसि। अथ केवट्टजेट्ठो ‘‘अत्थि नु खो इमस्मिं गामे अञ्ञेपि दारका अज्ज जाता’’ति विचिनन्तो ते दारके दिस्वा ‘‘इमे मे पुत्तस्स सहायका भविस्सन्ती’’ति सब्बेसं पोसावनिकं अदासि। ते सब्बे सहायका सहपंसुं कीळन्ता अनुपुब्बेन वयप्पत्ता अहेसुम्। यसोजो तेसं अग्गो अहोसि।
कपिलोपि तदा निरये पक्कावसेसेन अचिरवतिया सुवण्णवण्णो दुग्गन्धमुखो मच्छो हुत्वा निब्बत्ति। अथेकदिवसं सब्बेपि केवट्टदारका जालानि गहेत्वा ‘‘मच्छे बन्धिस्सामा’’ति नदिं गन्त्वा जालानि पक्खिपिंसु। तेसं जालं सो मच्छो पाविसि। तं दिस्वा सब्बो केवट्टगामो उच्चासद्दमहासद्दो अहोसि – ‘‘अम्हाकं पुत्ता पठमं मच्छे बन्धन्ता सुवण्णमच्छं बन्धिंसु, वुड्ढि नेसं दारकानं, इदानि च नो राजा पहूतं धनं दस्सती’’ति। अथ ते पञ्चसतापि दारकसहायका मच्छं नावाय पक्खिपित्वा नावं उक्खिपित्वा रञ्ञो सन्तिकं अगमंसु। राजा दिस्वा ‘‘किं एतं भणे’’ति आह। ‘‘मच्छो देवा’’ति। राजा सुवण्णवण्णं मच्छं दिस्वा ‘‘भगवा एतस्स वण्णकारणं जानिस्सती’’ति मच्छं गाहापेत्वा भगवतो सन्तिकं अगमासि। मच्छस्स मुखविवरणकाले जेतवनं अतिविय दुग्गन्धं होति।
राजा भगवन्तं पुच्छि – ‘‘कस्मा, भन्ते, मच्छो सुवण्णवण्णो जातो, कस्मा चस्स मुखतो दुग्गन्धो वायती’’ति? अयं, महाराज, कस्सपस्स भगवतो पावचने कपिलो नाम भिक्खु अहोसि, बहुस्सुतो आगतागमो। अत्तनो वचनं अगण्हन्तानं भिक्खूनं अक्कोसकपरिभासको। तस्स च भगवतो सासनविनासको। यं सो तस्स भगवतो सासनं विनासेसि, तेन कम्मेन अवीचिमहानिरये निब्बत्ति, विपाकावसेसेन च इदानि मच्छो जातो। यं दीघरत्तं बुद्धवचनं वाचेसि, बुद्धस्स वण्णं कथेसि, तस्स निस्सन्देन ईदिसं वण्णं पटिलभि। यं भिक्खूनं अक्कोसकपरिभासको अहोसि, तेनस्स मुखतो दुग्गन्धो वायति। ‘‘उल्लपापेमि नं महाराजा’’ति? ‘‘आम भगवा’’ति। अथ भगवा मच्छं आलपि – ‘‘त्वंसि कपिलो’’ति? ‘‘आम भगवा, अहं कपिलो’’ति। ‘‘कुतो आगतोसी’’ति? ‘‘अवीचिमहानिरयतो भगवा’’ति। ‘‘सोधनो कुहिं गतो’’ति? ‘‘परिनिब्बुतो भगवा’’ति। ‘‘साधनी कुहिं गता’’ति? ‘‘महानिरये निब्बत्ता भगवा’’ति। ‘‘तापना कुहिं गता’’ति? ‘‘महानिरये निब्बत्ता भगवा’’ति। ‘‘इदानि त्वं कुहिं गमिस्ससी’’ति? ‘‘महानिरयं भगवा’’ति। तावदेव विप्पटिसाराभिभूतो नावं सीसेन पहरित्वा कालकतो महानिरये निब्बत्ति। महाजनो संविग्गो अहोसि लोमहट्ठजातो। अथ भगवा तत्थ सम्पत्तगहट्ठपब्बजितपरिसाय तङ्खणानुरूपं धम्मं देसेन्तो इमं सुत्तमभासि।
२७७-८. तत्थ धम्मचरियन्ति कायसुचरितादि धम्मचरियम्। ब्रह्मचरियन्ति मग्गब्रह्मचरियम्। एतदाहु वसुत्तमन्ति एतं उभयम्पि लोकियलोकुत्तरं सुचरितं सग्गमोक्खसुखसम्पापकत्ता वसुत्तमन्ति आहु अरिया। वसुत्तमं नाम उत्तमरतनं, अनुगामिकं अत्ताधीनं राजादीनं असाधारणन्ति अधिप्पायो।
एत्तावता ‘‘गहट्ठस्स वा पब्बजितस्स वा सम्मापटिपत्तियेव पटिसरण’’न्ति दस्सेत्वा इदानि पटिपत्तिविरहिताय पब्बज्जाय असारकत्तदस्सनेन कपिलं अञ्ञे च तथारूपे गरहन्तो ‘‘पब्बजितोपि चे होती’’ति एवमादिमाह।
तत्रायं अत्थवण्णना – यो हि कोचि गिहिब्यञ्जनानि अपनेत्वा भण्डुकासावादिगहणमत्तं उपसङ्कमनेन पब्बजितोपि चे होति पुब्बे वुत्तत्थं अगारस्मा अनगारियं, सो चे मुखरजातिको होति फरुसवचनो, नानप्पकाराय विहेसाय अभिरतत्ता विहेसाभिरतो, हिरोत्तप्पाभावेन मगसदिसत्ता मगो, जीवितं तस्स पापियो, तस्स एवरूपस्स जीवितं अतिपापं अतिहीनम्। कस्मा? यस्मा इमाय मिच्छापटिपत्तिया रागादिमनेकप्पकारं रजं वड्ढेति अत्तनो।
२७९. न केवलञ्च इमिनाव कारणेनस्स जीवितं पापियो, अपिच खो पन अयं एवरूपो मुखरजातिकत्ता कलहाभिरतो भिक्खु सुभासितस्स अत्थविजाननसम्मोहनेन मोहधम्मेन आवुतो, ‘‘मा, आवुसो कपिल, एवं अवच, इमिनापि परियायेन तं गण्हाही’’ति एवमादिना नयेन पेसलेहि भिक्खूहि अक्खातम्पि न जानाति धम्मं बुद्धेन देसितम्। यो धम्मो बुद्धेन देसितो, तं नानप्पकारेन अत्तनो वुच्चमानम्पि न जानाति। एवम्पिस्स जीवितं पापियो।
२८०. तथा सो एवरूपो विहेसाभिरतत्ता विहेसं भावितत्तानं भावितत्ते खीणासवभिक्खू सोधनत्थेरपभुतिके ‘‘न तुम्हे विनयं जानाथ, न सुत्तं न अभिधम्मं, वुड्ढपब्बजिता’’तिआदिना नयेन विहेसन्तो । उपयोगप्पवत्तियञ्हि इदं सामिवचनम्। अथ वा यथावुत्तेनेव नयेन ‘‘विहेसं भावितत्तानं करोन्तो’’ति पाठसेसो वेदितब्बो। एवं निप्परियायमेव सामिवचनं सिज्झति। अविज्जाय पुरक्खतोति भावितत्तविहेसने आदीनवदस्सनपटिच्छादिकाय अविज्जाय पुरक्खतो पेसितो पयोजितो सेसपब्बजितानं भावितत्तानं विहेसभावेन पवत्तं दिट्ठेव धम्मे चित्तविबाधनेन सङ्किलेसं, आयतिञ्च निरयसम्पापनेन मग्गं निरयगामिनं न जानाति।
२८१. अजानन्तो च तेन मग्गेन चतुब्बिधापायभेदं विनिपातं समापन्नो। तत्थ च विनिपाते गब्भा गब्भं तमा तमं एकेकनिकाये सतक्खत्तुं सहस्सक्खत्तुम्पि मातुकुच्छितो मातुकुच्छिं चन्दिमसूरियेहिपि अविद्धंसनीया असुरकायतमा तमञ्च समापन्नो। स वे तादिसको भिक्खु पेच्च इतो परलोकं गन्त्वा अयं कपिलमच्छो विय नानप्पकारं दुक्खं निगच्छति।
२८२. किं कारणा? गूथकूपो यथा अस्स, सम्पुण्णो गणवस्सिको,यथा वच्चकुटिगूथकूपो गणवस्सिको अनेकवस्सिको बहूनि वस्सानि मुखतो गूथेन पूरियमानो सम्पुण्णो अस्स, सो उदककुम्भसतेहि उदककुम्भसहस्सेहि धोवियमानोपि दुग्गन्धदुब्बण्णियानपगमा दुब्बिसोधो होति, एवमेव यो एवरूपो अस्स दीघरत्तं संकिलिट्ठकम्मन्तो गूथकूपो विय गूथेन पापेन सम्पुण्णत्ता सम्पुण्णो पुग्गलो, सो दुब्बिसोधो हि साङ्गणो, चिरकालं तस्स अङ्गणस्स विपाकं पच्चनुभोन्तोपि न सुज्झति। तस्मा वस्सगणनाय अपरिमाणम्पि कालं स वे तादिसको भिक्खु पेच्च दुक्खं निगच्छतीति। अथ वा अयं इमिस्सा गाथाय सम्बन्धो – यं वुत्तं ‘‘स वे तादिसको भिक्खु, पेच्च दुक्खं निगच्छती’’ति, तत्र सिया तुम्हाकं ‘‘सक्का पनायं तथा कातुं, यथा पेच्च दुक्खं न निगच्छेय्या’’ति। न सक्का। कस्मा? यस्मा गूथकूपो…पे॰… साङ्गणोति।
२८३-४. यतो पटिकच्चेव यं एवरूपं जानाथ, भिक्खवो गेहनिस्सितं, यं एवरूपं पञ्चकामगुणनिस्सितं जानेय्याथ अभूतगुणपत्थनाकारप्पवत्ताय पापिकाय इच्छाय समन्नागतत्ता पापिच्छं, कामवितक्कादीहि समन्नागतत्ता पापसङ्कप्पं, कायिकवीतिक्कमादिना वेळुदानादिभेदेन च पापाचारेन समन्नागतत्ता पापाचारं, वेसियादिपापगोचरतो पापगोचरं, सब्बे समग्गा हुत्वान अभिनिब्बज्जियाथ नम्। तत्थ अभिनिब्बज्जियाथाति विवज्जेय्याथ मा भजेय्याथ, मा चस्स अभिनिब्बज्जनमत्तेनेव अप्पोस्सुक्कतं आपज्जेय्याथ, अपिच खो पन कारण्डवं निद्धमथ, कसम्बुं अपकस्सथ, तं कचवरभूतं पुग्गलं कचवरमिव अनपेक्खा निद्धमथ, कसटभूतञ्च नं खत्तियादीनं मज्झे पविट्ठं पभिन्नपग्घरितकुट्ठं चण्डालं विय अपकस्सथ, हत्थे वा सीसे वा गहेत्वा निक्कड्ढथ। सेय्यथापि आयस्मा महामोग्गल्लानो तं पुग्गलं पापधम्मं बाहाय गहेत्वा बहिद्वारकोट्ठका निक्खामेत्वा सूचिघटिकं अदासि, एवं अपकस्सथाति दस्सेति। किं कारणा? सङ्घारामो नाम सीलवन्तानं कतो, न दुस्सीलानम्।
२८५-६. यतो एतदेव ततो पलापे वाहेथ, अस्समणे समणमानिने, यथा हि पलापा अन्तो तण्डुलरहितापि बहि थुसेहि वीही विय दिस्सन्ति, एवं पापभिक्खू अन्तो सीलादिविरहितापि बहि कासावादिपरिक्खारेन भिक्खू विय दिस्सन्ति। तस्मा ‘‘पलापा’’ति वुच्चन्ति। ते पलापे वाहेथ, ओपुनाथ, विधमथ परमत्थतो अस्समणे वेसमत्तेन समणमानिने । एवं निद्धमित्वान…पे॰… पतिस्सता। तत्थ कप्पयव्होति कप्पेथ, करोथाति वुत्तं होति। पतिस्सताति अञ्ञमञ्ञं सगारवा सप्पतिस्सा। ततो समग्गा निपका, दुक्खस्सन्तं करिस्सथाति अथेवं तुम्हे सुद्धा सुद्धेहि संवासं कप्पेन्ता, दिट्ठिसीलसामञ्ञताय समग्गा, अनुपुब्बेन परिपाकगताय पञ्ञाय निपका, सब्बस्सेविमस्स वट्टदुक्खादिनो दुक्खस्स अन्तं करिस्सथाति अरहत्तनिकूटेनेव देसनं निट्ठपेसि।
देसनापरियोसाने ते पञ्चसता केवट्टपुत्ता संवेगमापज्जित्वा दुक्खस्सन्तकिरियं पत्थयमाना भगवतो सन्तिके पब्बजित्वा नचिरस्सेव दुक्खस्सन्तं कत्वा भगवता सद्धिं आनेञ्जविहारसमापत्तिधम्मपरिभोगेन एकपरिभोगा अहेसुम्। सा च नेसं एवं भगवता सद्धिं एकपरिभोगता उदाने वुत्तयसोजसुत्तवसेनेव वेदितब्बाति।
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय कपिलसुत्तवण्णना निट्ठिता।
७. ब्राह्मणधम्मिकसुत्तवण्णना
एवं मे सुतन्ति ब्राह्मणधम्मिकसुत्तम्। का उप्पत्ति? अयमेव यास्स निदाने ‘‘अथ खो सम्बहुला’’तिआदिना नयेन वुत्ता। तत्थ सम्बहुलाति बहू अनेके। कोसलकाति कोसलरट्ठवासिनो। ब्राह्मणमहासालाति जातिया ब्राह्मणा महासारताय महासाला। येसं किर निदहित्वा ठपितंयेव असीतिकोटिसङ्ख्यं धनमत्थि, ते ‘‘ब्राह्मणमहासाला’’ति वुच्चन्ति। इमे च तादिसा, तेन वुत्तं ‘‘ब्राह्मणमहासाला’’ति। जिण्णाति जज्जरीभूता जराय खण्डिच्चादिभावमापादिता। वुड्ढाति अङ्गपच्चङ्गानं वुड्ढिमरियादं पत्ता। महल्लकाति जातिमहल्लकताय समन्नागता, चिरकालप्पसुताति वुत्तं होति। अद्धगताति अद्धानं गता, द्वे तयो राजपरिवट्टे अतीताति अधिप्पायो। वयो अनुप्पत्ताति पच्छिमवयं सम्पत्ता। अपिच जिण्णाति पोराणा, चिरकालप्पवत्तकुलन्वयाति वुत्तं होति। वुड्ढाति सीलाचारादिगुणवुड्ढियुत्ता। महल्लकाति विभवमहन्तताय समन्नागता महद्धना महाभोगा। अद्धगताति मग्गपटिपन्ना ब्राह्मणानं वतचरियादिमरियादं अवीतिक्कम्म चरमाना। वयो अनुप्पत्ताति जातिवुड्ढभावम्पि अन्तिमवयं अनुप्पत्ताति एवम्पेत्थ योजना वेदितब्बा। सेसमेत्थ पाकटमेव।
भगवता सद्धिं सम्मोदिंसूति खमनीयादीनि पुच्छन्ता अञ्ञमञ्ञं समप्पवत्तमोदा अहेसुम्। याय च ‘‘कच्चि भोतो गोतमस्स खमनीयं, कच्चि यापनीयं, अप्पाबाधं, अप्पातङ्कं, बलं, लहुट्ठानं, फासुविहारो’’तिआदिकाय कथाय सम्मोदिंसु, तं पीतिपामोज्जसङ्खातसम्मोदजननतो सम्मोदितुं अरहतो च सम्मोदनीयं, अत्थब्यञ्जनमधुरताय सुचिरम्पि कालं सारेतुं निरन्तरं पवत्तेतुं अरहतो सरितब्बभावतो च सारणीयम्। सुय्यमानसुखतो च सम्मोदनीयं, अनुस्सरियमानसुखतो सारणीयं, तथा ब्यञ्जनपरिसुद्धताय सम्मोदनीयं, अत्थपरिसुद्धताय सारणीयन्ति एवं अनेकेहि परियायेहि सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा परियोसापेत्वा निट्ठापेत्वा येनत्थेन आगता, तं पुच्छितुकामा एकमन्तं निसीदिंसु। तं –
‘‘न पच्छतो न पुरतो, नापि आसन्नदूरतो।
न पस्से नापि पटिवाते, न चापि ओणतुण्णते’’ति॥ –
आदिना नयेन मङ्गलसुत्तवण्णनायं वुत्तमेव।
एवं एकमन्तं निसिन्ना खो ते ब्राह्मणमहासाला भगवन्तं एतदवोचुं – ‘‘किं त’’न्ति? ‘‘सन्दिस्सन्ति नु खो’’तिआदि। तं सब्बं उत्तानत्थमेव। केवलञ्हेत्थ ब्राह्मणानं ब्राह्मणधम्मेति देसकालादिधम्मे छड्डेत्वा यो ब्राह्मणधम्मो, तस्मिंयेव। तेन हि ब्राह्मणाति यस्मा मं तुम्हे याचित्थ, तस्मा ब्राह्मणा सुणाथ, सोतं ओदहथ, साधुकं मनसि करोथ, योनिसो मनसि करोथ। तथा पयोगसुद्धिया सुणाथ, आसयसुद्धिया साधुकं मनसि करोथ। अविक्खेपेन सुणाथ, पग्गहेन साधुकं मनसि करोथातिआदिना नयेन एतेसं पदानं पुब्बे अवुत्तोपि अधिप्पायो वेदितब्बो। अथ भगवता वुत्तं तं वचनं सम्पटिच्छन्ता ‘‘एवं भो’’ति खो ते ब्राह्मणमहासाला भगवतो पच्चस्सोसुं, भगवतो वचनं अभिमुखा हुत्वा अस्सोसुम्। अथ वा पटिस्सुणिंसु। ‘‘सुणाथ साधुकं मनसि करोथा’’ति वुत्तमत्थं कत्तुकामताय पटिजानिंसूति वुत्तं होति। अथ तेसं एवं पटिस्सुतवतं भगवा एतदवोच – ‘‘किं त’’न्ति? ‘‘इसयो पुब्बका’’तिआदि।
२८७. तत्थ पठमगाथाय ताव सञ्ञतत्ताति सीलसंयमेन संयतचित्ता। तपस्सिनोति इन्द्रियसंवरतपयुत्ता। अत्तदत्थमचारिसुन्ति मन्तज्झेनब्रह्मविहारभावनादिं अत्तनो अत्थं अकंसु। सेसं पाकटमेव।
२८८. दुतियगाथादीसुपि अयं सङ्खेपवण्णना – न पसू ब्राह्मणानासुन्ति पोराणानं ब्राह्मणानं पसू न आसुं, न ते पसुपरिग्गहमकंसु। न हिरञ्ञं न धानियन्ति हिरञ्ञञ्च ब्राह्मणानं अन्तमसो जतुमासकोपि नाहोसि , तथा वीहिसालियवगोधूमादि पुब्बण्णापरण्णभेदं धानियम्पि तेसं नाहोसि। ते हि निक्खित्तजातरूपरजता असन्निधिकारकाव हुत्वा केवलं सज्झायधनधञ्ञा अत्तनो मन्तज्झेनसङ्खातेनेव धनेन धञ्ञेन च समन्नागता अहेसुम्। यो चायं मेत्तादिविहारो सेट्ठत्ता अनुगामिकत्ता च ब्रह्मनिधीति वुच्चति, तञ्च ब्रह्मं निधिमपालयुं सदा तस्स भावनानुयोगेन।
२८९. एवं विहारीनं यं नेसं पकतं आसि, यं एतेसं पकतं एते ब्राह्मणे उद्दिस्स कतं अहोसि। द्वारभत्तं उपट्ठितन्ति ‘‘ब्राह्मणानं दस्सामा’’ति सज्जेत्वा तेहि तेहि दायकेहि अत्तनो अत्तनो घरद्वारे ठपितभत्तम्। सद्धापकतन्ति सद्धाय पकतं, सद्धादेय्यन्ति वुत्तं होति। एसानन्ति एसन्तीति एसा, तेसं एसानं, एसमानानं परियेसमानानन्ति वुत्तं होति। दातवेति दातब्बम्। तदमञ्ञिसुन्ति तं अमञ्ञिंसु, तं द्वारे सज्जेत्वा ठपितं भत्तं सद्धादेय्यं परियेसमानानं एतेसं ब्राह्मणानं दातब्बं अमञ्ञिंसु दायका जना, न ततो परम्। अनत्थिका हि ते अञ्ञेन अहेसुं, केवलं घासच्छादनपरमताय सन्तुट्ठाति अधिप्पायो।
२९०. नानारत्तेहीति नानाविधरागरत्तेहि वत्थेहि विचित्रत्थरणत्थतेहि, सयनेहि एकभूमिकद्विभूमिकादिपासादवरेहि। आवसथेहीति एवरूपेहि उपकरणेहि। फीता जनपदा रट्ठा एकेकप्पदेसभूता जनपदा च केचि केचि सकलरट्ठा च ‘‘नमो ब्राह्मणान’’न्ति सायं पातं ब्राह्मणे देवे विय नमस्सिंसु।
२९१. ते एवं नमस्सियमाना लोकेन अवज्झा ब्राह्मणा आसुं, न केवलञ्च अवज्झा, अजेय्या विहिंसितुम्पि अनभिभवनीयत्ता अजेय्या च अहेसुम्। किं कारणा? धम्मरक्खिता, यस्मा धम्मेन रक्खिता। ते हि पञ्च वरसीलधम्मे रक्खिंसु, ‘‘धम्मो हवे रक्खति धम्मचारि’’न्ति (जा॰ १.१०.१०२; १.१५.३८५) धम्मरक्खिता हुत्वा अवज्झा अजेय्या च अहेसुन्ति अधिप्पायो। न ने कोचि निवारेसीति ते ब्राह्मणे कुलानं द्वारेसु सब्बसो बाहिरेसु च अब्भन्तरेसु च सब्बद्वारेसु यस्मा तेसु पियसम्मतेसु वरसीलसमन्नागतेसु मातापितूसु विय अतिविस्सत्था मनुस्सा अहेसुं, तस्मा ‘‘इदं नाम ठानं तया न पविसितब्ब’’न्ति न कोचि निवारेसि।
२९२. एवं धम्मरक्खिता कुलद्वारेसु अनिवारिता चरन्ता अट्ठ च चत्तालीसञ्चाति अट्ठचत्तालीसं वस्सानि कुमारभावतो पभुति चरणेन कोमारं ब्रह्मचरियं चरिंसु ते। येपि ब्राह्मणचण्डाला अहेसुं, को पन वादो ब्रह्मसमादीसूति एवमेत्थ अधिप्पायो वेदितब्बो। एवं ब्रह्मचरियं चरन्ता एव हि विज्जाचरणपरियेट्ठिं अचरुं ब्राह्मणा पुरे, न अब्रह्मचारिनो हुत्वा। तत्थ विज्जापरियेट्ठीति मन्तज्झेनम्। वुत्तञ्चेतं ‘‘सो अट्ठचत्तालीस वस्सानि कोमारं ब्रह्मचरियं चरति मन्ते अधीयमानो’’ति (अ॰ नि॰ ५.१९२)। चरणपरियेट्ठीति सीलरक्खणम्। ‘‘विज्जाचरणपरियेट्ठु’’न्तिपि पाठो, विज्जाचरणं परियेसितुं अचरुन्ति अत्थो।
२९३. यथावुत्तञ्च कालं ब्रह्मचरियं चरित्वा ततो परं घरावासं कप्पेन्तापि न ब्राह्मणा अञ्ञमगमुं खत्तियं वा वेस्सादीसु अञ्ञतरं वा, ये अहेसुं देवसमा वा मरियादा वाति अधिप्पायो। तथा सतं वा सहस्सं वा दत्वा नपि भरियं किणिंसु ते, सेय्यथापि एतरहि एकच्चे किणन्ति। ते हि धम्मेन दारं परियेसन्ति। कथं? अट्ठचत्तालीसं वस्सानि ब्रह्मचरियं चरित्वा ब्राह्मणा कञ्ञाभिक्खं आहिण्डन्ति – ‘‘अहं अट्ठचत्तालीस वस्सानि चिण्णब्रह्मचरियो, यदि वयप्पत्ता दारिका अत्थि, देथ मे’’ति। ततो यस्स वयप्पत्ता दारिका होति, सो तं अलङ्करित्वा नीहरित्वा द्वारे ठितस्सेव ब्राह्मणस्स हत्थे उदकं आसिञ्चन्तो ‘‘इमं ते, ब्राह्मण, भरियं पोसावनत्थाय दम्मी’’ति वत्वा देति।
कस्मा पन ते एवं चिरं ब्रह्मचरियं चरित्वापि दारं परियेसन्ति, न यावजीवं ब्रह्मचारिनो होन्तीति? मिच्छादिट्ठिवसेन। तेसञ्हि एवंदिट्ठि होति – ‘‘यो पुत्तं न उप्पादेति, सो कुलवंसच्छेदकरो होति, ततो निरये पच्चती’’ति। चत्तारो किर अभायितब्बं भायन्ति गण्डुप्पादो किकी कुन्तनी ब्राह्मणाति। गण्डुप्पादा किर महापथविया खयभयेन मत्तभोजिनो होन्ति, न बहुं मत्तिकं खादन्ति। किकी सकुणिका आकासपतनभयेन अण्डस्स उपरि उत्ताना सेति। कुन्तनी सकुणिका पथविकम्पनभयेन पादेहि भूमिं न सुट्ठु अक्कमति। ब्राह्मणा कुलवंसूपच्छेदभयेन दारं परियेसन्ति। आह चेत्थ –
‘‘गण्डुप्पादो किकी चेव, कुन्ती ब्राह्मणधम्मिको।
एते अभयं भायन्ति, सम्मूळ्हा चतुरो जना’’ति॥
एवं धम्मेन दारं परियेसित्वापि च सम्पियेनेव संवासं सङ्गन्त्वा समरोचयुं, सम्पियेनेव अञ्ञमञ्ञं पेमेनेव कायेन च चित्तेन च मिस्सीभूता सङ्घटिता संसट्ठा हुत्वा संवासं समरोचयुं, न अप्पियेन न निग्गहेन चाति वुत्तं होति।
२९४. एवं सम्पियेनेव संवासं करोन्तापि च अञ्ञत्र तम्हाति, यो सो उतुसमयो, यम्हि समये ब्राह्मणी ब्राह्मणेन उपगन्तब्बा, अञ्ञत्र तम्हा समया ठपेत्वा तं समयं उतुतो विरतं उतुवेरमणिं पति भरियं, याव पुन सो समयो आगच्छति, ताव अट्ठत्वा अन्तरायेव। मेथुनं धम्मन्ति मेथुनाय धम्माय। सम्पदानवचनपत्तिया किरेतं उपयोगवचनम्। नास्सु गच्छन्तीति नेव गच्छन्ति। ब्राह्मणाति ये होन्ति देवसमा च मरियादा चाति अधिप्पायो।
२९५. अविसेसेन पन सब्बेपि ब्रह्मचरियञ्च…पे॰… अवण्णयुम्। तत्थ ब्रह्मचरियन्ति मेथुनविरति। सीलन्ति सेसानि चत्तारि सिक्खापदानि। अज्जवन्ति उजुभावो, अत्थतो असठता अमायाविता च। मद्दवन्ति मुदुभावो, अत्थतो अत्थद्धता अनतिमानिता च। तपोति इन्द्रियसंवरो। सोरच्चन्ति सुरतभावो सुखसीलता अप्पटिकूलसमाचारता। अविहिंसाति पाणिआदीहि अविहेसिकजातिकता सकरुणभावो। खन्तीति अधिवासनक्खन्ति। इच्चेते गुणे अवण्णयुम्। येपि नासक्खिंसु सब्बसो पटिपत्तिया आराधेतुं, तेपि तत्थ सारदस्सिनो हुत्वा वाचाय वण्णयिंसु पसंसिंसु।
२९६. एवं वण्णेन्तानञ्च यो नेसं…पे॰… नागमा, यो एतेसं ब्राह्मणानं परमो ब्रह्मा अहोसि, ब्रह्मसमो नाम उत्तमो ब्राह्मणो अहोसि, दळ्हेन परक्कमेन समन्नागतत्ता दळ्हपरक्कमो। स वाति विभावने वा-सद्दो, तेन सो एवरूपो ब्राह्मणोति तमेव विभावेति। मेथुनं धम्मन्ति मेथुनसमापत्तिम्। सुपिनन्तेपि नागमाति सुपिनेपि न अगमासि।
२९७. ततो तस्स वत्तं…पे॰… अवण्णयुम्। इमाय गाथाय नवमगाथाय वुत्तगुणेयेव आदिअन्तवसेन निद्दिसन्तो देवसमे ब्राह्मणे पकासेति। ते हि विञ्ञुजातिका पण्डिता तस्स ब्रह्मसमस्स ब्राह्मणस्स वत्तं अनुसिक्खन्ति पब्बज्जाय झानभावनाय च, ते च इमे ब्रह्मचरियादिगुणे पटिपत्तिया एव वण्णयन्तीति। ते सब्बेपि ब्राह्मणा पञ्चकनिपाते दोणसुत्ते (अ॰ नि॰ ५.१९२) वुत्तनयेनेव वेदितब्बा।
२९८. इदानि मरियादे ब्राह्मणे दस्सेन्तो आह – ‘‘तण्डुलं सयन’’न्ति। तस्सत्थो – तेसु ये होन्ति मरियादा, ते ब्राह्मणा सचे यञ्ञं कप्पेतुकामा होन्ति, अथ आमकधञ्ञपटिग्गहणा पटिविरतत्ता नानप्पकारकं तण्डुलञ्च, मञ्चपीठादिभेदं सयनञ्च, खोमादिभेदं वत्थञ्च, गोसप्पितिलतेलादिभेदं सप्पितेलञ्च याचिय धम्मेन, ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना’’ति एवं वुत्तेन उद्दिस्सठानसङ्खातेन धम्मेन याचित्वा, अथ यो यं इच्छति दातुं, तेन तं दिन्नतण्डुलादिं समोधानेत्वा संकड्ढित्वा। ‘‘समुदानेत्वा’’तिपि पाठो, एकोयेवत्थो। ततो यञ्ञमकप्पयुन्ति ततो गहेत्वा दानमकंसु ।
२९९. करोन्ता च एवमेतस्मिं उपट्ठितस्मिं दानसङ्खाते यञ्ञस्मिं नास्सु गावो हनिंसु ते, न ते गावियो हनिंसु। गावीमुखेन चेत्थ सब्बपाणा वुत्ताति वेदितब्बा। किंकारणा न हनिंसूति? ब्रह्मचरियादिगुणयुत्तत्ता। अपिच विसेसतो यथा माता…पे॰… नास्सु गावो हनिंसु ते। तत्थ यासु जायन्ति ओसधाति यासु पित्तादीनं भेसज्जभूता पञ्च गोरसा जायन्ति।
३००. अन्नदातिआदीसु यस्मा पञ्च गोरसे परिभुञ्जन्तानं खुदा वूपसम्मति, बलं वड्ढति, छविवण्णो विप्पसीदति, कायिकमानसिकं सुखं उप्पज्जति , तस्मा अन्नदा बलदा वण्णदा सुखदा चेताति वेदितब्बा। सेसमेत्थ उत्तानत्थमेव।
३०१. एवं ते यञ्ञेसु गावो अहनन्ता पुञ्ञप्पभावानुग्गहितसरीरा सुखुमाला…पे॰… सुखमेधित्थ यं पजा। तत्थ सुखुमाला मुदुतलुणहत्थपादादिताय, महाकाया आरोहपरिणाहसम्पत्तिया, वण्णवन्तो सुवण्णवण्णताय सण्ठानयुत्तताय च, यसस्सिनो लाभपरिवारसम्पदाय। सेहि धम्मेहीति सकेहि चारित्तेहि। किच्चाकिच्चेसु उस्सुकाति किच्चेसु ‘‘इदं कातब्बं’’, अकिच्चेसु ‘‘इदं न कातब्ब’’न्ति उस्सुक्कमापन्ना हुत्वाति अत्थो। एवं ते पोराणा ब्राह्मणा एवरूपा हुत्वा दस्सनीया पसादनीया लोकस्स परमदक्खिणेय्या इमाय पटिपत्तिया याव लोके अवत्तिंसु, ताव विगतईतिभयुपद्दवा हुत्वा नानप्पकारकं सुखं एधित्थ पापुणि, सुखं वा एधित्थ सुखं वुड्ढिं अगमासि। अयं पजाति सत्तलोकं निदस्सेति।
३०२-३. कालच्चयेन पन सम्भिन्नमरियादभावं आपज्जितुकामानं तेसं आसि विपल्लासो…पे॰… भागसो मिते। तत्थ विपल्लासोति विपरीतसञ्ञा। अणुतो अणुन्ति लामकट्ठेन परित्तट्ठेन अप्पस्सादट्ठेन अणुभूततो कामगुणतो उप्पन्नं झानसामञ्ञनिब्बानसुखानि उपनिधाय सङ्ख्यम्पि अनुपगमनेन अणुं कामसुखं, लोकुत्तरसुखं वा उपनिधाय अणुभूततो अत्तना पटिलद्धलोकियसमापत्तिसुखतो अणुं अप्पकतोपि अप्पकं कामसुखं दिस्वाति अधिप्पायो। राजिनो चाति रञ्ञो च। वियाकारन्ति सम्पत्तिम्। आजञ्ञसंयुत्तेति अस्साजानीयसंयुत्ते। सुकतेति दारुकम्मलोहकम्मेन सुनिट्ठिते। चित्तसिब्बनेति सीहचम्मादीहि अलङ्करणवसेन चित्रसिब्बने। निवेसनेति घरवत्थूनि। निवेसेति तत्थ पतिट्ठापितघरानि। विभत्तेति आयामवित्थारवसेन विभत्तानि। भागसो मितेति अङ्गणद्वारपासादकूटागारादिवसेन कोट्ठासं कोट्ठासं कत्वा मितानि। किं वुत्तं होति? तेसं ब्राह्मणानं अणुतो अणुसञ्ञितं कामसुखञ्च रञ्ञो ब्याकारञ्च अलङ्कतनारियो च वुत्तप्पकारे रथे च निवेसने निवेसे च दिस्वा दुक्खेसुयेव एतेसु वत्थूसु ‘‘सुख’’न्ति पवत्तत्ता पुब्बे पवत्तनेक्खम्मसञ्ञाविपल्लाससङ्खाता विपरीतसञ्ञा आसि।
३०४. ते एवं विपरीतसञ्ञा हुत्वा गोमण्डलपरिब्यूळ्हं…पे॰… ब्राह्मणा। तत्थ गोमण्डलपरिब्यूळ्हन्ति गोयूथेहि परिकिण्णम्। नारीवरगणायुतन्ति वरनारीगणसंयुत्तम्। उळारन्ति विपुलम्। मानुसं भोगन्ति मनुस्सानं निवेसनादिभोगवत्थुम्। अभिज्झायिंसूति ‘‘अहो वतिदं अम्हाकं अस्सा’’ति तण्हं वड्ढेत्वा अभिपत्थयमाना झायिंसु।
३०५. एवं अभिज्झायन्ता च ‘‘एते मनुस्सा सुन्हाता सुविलित्ता कप्पितकेसमस्सू आमुत्तमणिआभरणा पञ्चहि कामगुणेहि परिचारेन्ति, मयं पन एवं तेहि नमस्सियमानापि सेदमलकिलिट्ठगत्ता परूळ्हकच्छनखलोमा भोगरहिता परमकारुञ्ञतं पत्ता विहराम। एते च हत्थिक्खन्धअस्सपिट्ठिसिविकासुवण्णरथादीहि विचरन्ति, मयं पादेहि। एते द्विभूमिकादिपासादतलेसु वसन्ति, मयं अरञ्ञरुक्खमूलादीसु। एते च गोनकादीहि अत्थरणेहि अत्थतासु वरसेय्यासु सयन्ति, मयं तट्टिकाचम्मखण्डादीनि अत्थरित्वा भूमियम्। एते नानारसानि भोजनानि भुञ्जन्ति, मयं उञ्छाचरियाय यापेम। कथं नु खो मयम्पि एतेहि सदिसा भवेय्यामा’’ति चिन्तेत्वा ‘‘धनं इच्छितब्बं, न सक्का धनरहितेहि अयं सम्पत्ति पापुणितु’’न्ति च अवधारेत्वा वेदे भिन्दित्वा धम्मयुत्ते पुराणमन्ते नासेत्वा अधम्मयुत्ते कूटमन्ते गन्थेत्वा धनत्थिका ओक्काकराजानमुपसङ्कम्म सोत्थिवचनादीनि पयुञ्जित्वा ‘‘अम्हाकं, महाराज, ब्राह्मणवंसे पवेणिया आगतं पोराणमन्तपदं अत्थि, तं मयं आचरियमुट्ठिताय न कस्सचि भणिम्हा, तं महाराजा सोतुमरहती’’ति च वत्वा अस्समेधादियञ्ञं वण्णयिंसु। वण्णयित्वा च राजानं उस्साहेन्ता ‘‘यज, महाराज, एवं पहूतधनधञ्ञो त्वं, नत्थि ते यञ्ञसम्भारवेकल्लं, एवञ्हि ते यजतो सत्तकुलपरिवट्टा सग्गे उप्पज्जिस्सन्ती’’ति अवोचुम्। तेन नेसं तं पवत्तिं दस्सेन्तो आह भगवा ‘‘ते तत्थ मन्ते…पे॰… बहु ते धन’’न्ति।
तत्थ तत्थाति तस्मिं, यं भोगमभिज्झायिंसु, तन्निमित्तन्ति वुत्तं होति। निमित्तत्थे हि एतं भुम्मवचनम्। तदुपागमुन्ति तदा उपागमुम्। पहूतधनधञ्ञोसीति पहूतधनधञ्ञो भविस्ससि, अभिसम्परायन्ति अधिप्पायो। आसंसायञ्हि अनागतेपि वत्तमानवचनं इच्छन्ति सद्दकोविदा। यजस्सूति यजाहि। वित्तं धनन्ति जातरूपादिरतनमेव वित्तिकारणतो वित्तं, समिद्धिकारणतो धनन्ति वुत्तम्। अथ वा वित्तन्ति वित्तिकारणभूतमेव आभरणादि उपकरणं, यं ‘‘पहूतवित्तूपकरणो’’तिआदीसु (दी॰ नि॰ १.३३१) आगच्छति। धनन्ति हिरञ्ञसुवण्णादि। किं वुत्तं होति? ते ब्राह्मणा मन्ते गन्थेत्वा तदा ओक्काकं उपागमुम्। किन्ति? ‘‘महाराज, बहू ते वित्तञ्च धनञ्च, यजस्सु, आयतिम्पि पहूतधनधञ्ञो भविस्ससी’’ति।
३०६. एवं कारणं वत्वा सञ्ञापेन्तेहि ततो च राजा…पे॰… अदा धनम्। तत्थ सञ्ञत्तोति ञापितो। रथेसभोति महारथेसु खत्तियेसु अकम्पियट्ठेन उसभसदिसो। ‘‘अस्समेध’’न्तिआदीसु अस्समेत्थ मेधन्तीति अस्समेधो, द्वीहि परियञ्ञेहि यजितब्बस्स एकवीसतियूपस्स ठपेत्वा भूमिञ्च पुरिसे च अवसेससब्बविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनम्। पुरिसमेत्थ मेधन्तीति पुरिसमेधो, चतूहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया अस्समेधे वुत्तविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनम्। सम्ममेत्थ पासन्तीति सम्मापासो, दिवसे दिवसे सम्मं खिपित्वा तस्स पतितोकासे वेदिं कत्वा संहारिमेहि यूपादीहि सरस्सतिनदिया निमुग्गोकासतो पभुति पटिलोमं गच्छन्तेन यजितब्बस्स सत्रयागस्सेतं अधिवचनम्। वाजमेत्थ पिवन्तीति वाजपेय्यो। एकेन परियञ्ञेन सत्तरसहि पसूहि यजितब्बस्स बेलुवयूपस्स सत्तरसकदक्खिणस्स यञ्ञस्सेतं अधिवचनम्। नत्थि एत्थ अग्गळाति निरग्गळो, नवहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया च पुरिसेहि च अस्समेधे वुत्तविभवदक्खिणस्स सब्बमेधपरियायनामस्स अस्समेधविकप्पस्सेतं अधिवचनम्। सेसमेत्थ पाकटमेव।
३०७-८. इदानि यं वुत्तं ‘‘ब्राह्मणानमदा धन’’न्ति, तं दस्सेन्तो ‘‘गावो सयनञ्चा’’ति गाथाद्वयमाह। सो हि राजा ‘‘दीघरत्तं लूखाहारेन किलन्ता पञ्च गोरसे परिभुञ्जन्तू’’ति नेसं सपुङ्गवानि गोयूथानेव अदासि, तथा ‘‘दीघरत्तं थण्डिलसायिताय थूलसाटकनिवासनेन एकसेय्याय पादचारेन रुक्खमूलादिवासेन च किलन्ता गोनकादिअत्थतवरसयनादीसु सुखं अनुभोन्तू’’ति नेसं महग्घानि सयनादीनि च अदासि। एवमेतं नानप्पकारकं अञ्ञञ्च हिरञ्ञसुवण्णादिधनं अदासि। तेनाह भगवा – ‘‘गावो सयनञ्च वत्थञ्च…पे॰… ब्राह्मणानमदा धन’’न्ति।
३०९-१०. एवं तस्स रञ्ञो सन्तिका ते च तत्थ…पे॰… पुन मुपागमुम्। किं वुत्तं होति? तस्स रञ्ञो सन्तिका ते ब्राह्मणा तेसु यागेसु धनं लभित्वा दीघरत्तं दिवसे दिवसे एवमेव घासच्छादनं परियेसित्वा नानप्पकारकं वत्थुकाम सन्निधिं समरोचयुम्। ततो तेसं इच्छावतिण्णानं खीरादिपञ्चगोरसस्सादवसेन रसतण्हाय ओतिण्णचित्तानं ‘‘खीरादीनिपि ताव गुन्नं सादूनि, अद्धा इमासं मंसं सादुतरं भविस्सती’’ति एवं मंसं पटिच्च भिय्यो तण्हा पवड्ढथ। ततो चिन्तेसुं – ‘‘सचे मयं मारेत्वा खादिस्साम, गारय्हा भविस्साम, यंनून मन्ते गन्थेय्यामा’’ति। अथ पुनपि वेदं भिन्दित्वा तदनुरूपे ते तत्थ मन्ते गन्थेत्वा ते ब्राह्मणा तन्निमित्तं कूटमन्ते गन्थेत्वा ओक्काकराजानं पुन उपागमिंसु। इममत्थं भासमाना ‘‘यथा आपो च…पे॰… बहु ते धन’’न्ति।
किं वुत्तं होति? अम्हाकं, महाराज, मन्तेसु एतदागतं यथा आपो हत्थधोवनादिसब्बकिच्चेसु पाणीनं उपयोगं गच्छति, नत्थि तेसं ततोनिदानं पापम्। कस्मा? यस्मा परिक्खारो सो हि पाणिनं, उपकरणत्थाय उप्पन्नोति अधिप्पायो। यथा चायं महापथवी गमनट्ठानादिसब्बकिच्चेसु कहापणसङ्खातं हिरञ्ञं सुवण्णरजतादिभेदं धनं, यवगोधूमादिभेदं धानियञ्च, संवोहारादिसब्बकिच्चेसु उपयोगं गच्छति, एवं गावो मनुस्सानं सब्बकिच्चेसु उपयोगगमनत्थाय उप्पन्ना। तस्मा एता हनित्वा नानप्पकारके यागे यजस्सु बहु ते वित्तं, यजस्सु बहु ते धनन्ति।
३११-१२. एवं पुरिमनयेनेव ततो च राजा…पे॰… अघातयि, यं ततो पुब्बे कञ्चि सत्तं न पादा…पे॰… घातयि। तदा किर ब्राह्मणा यञ्ञावाटं गावीनं पूरेत्वा मङ्गलउसभं बन्धित्वा रञ्ञो मूलं नेत्वा ‘‘महाराज, गोमेधयञ्ञं यजस्सु, एवं ते ब्रह्मलोकस्स मग्गो विसुद्धो भविस्सती’’ति आहंसु। राजा कतमङ्गलकिच्चो खग्गं गहेत्वा पुङ्गवेन सह अनेकसतसहस्सा गावो मारेसि। ब्राह्मणा यञ्ञावाटे मंसानि छिन्दित्वा खादिंसु, पीतकोदातरत्तकम्बले च पारुपित्वा मारेसुम्। तदुपादाय किर गावो पारुते दिस्वा उब्बिज्जन्ति। तेनाह भगवा – ‘‘न पादा…पे॰… घातयी’’ति।
३१३. ततो देवाति एवं तस्मिं राजिनि गावियो घातेतुमारद्धे अथ तदनन्तरमेव तं गोघातकं दिस्वा एते चातुमहाराजिकादयो देवा च, पितरोति ब्राह्मणेसु लद्धवोहारा ब्रह्मानो च, सक्को देवानमिन्दो च, पब्बतपादनिवासिनो दानवयक्खसञ्ञिता असुररक्खसा च ‘‘अधम्मो अधम्मो’’ति एवं वाचं निच्छारेन्ता ‘‘धि मनुस्सा, धि मनुस्सा’’ति च वदन्ता पक्कन्दुम्। एवं भूमितो पभुति सो सद्दो मुहुत्तेन याव ब्रह्मलोका अगमासि, एकधिक्कारपरिपुण्णो लोको अहोसि। किं कारणं? यं सत्थं निपती गवे, यस्मा गाविम्हि सत्थं निपतीति वुत्तं होति।
३१४. न केवलञ्च देवादयो पक्कन्दुं, अयमञ्ञोपि लोके अनत्थो उदपादि – ये हि ते तयो रोगा पुरे आसुं, इच्छा अनसनं जरा, किञ्चि किञ्चिदेव पत्थनतण्हा च खुदा च परिपाकजरा चाति वुत्तं होति। ते पसूनञ्च समारम्भा, अट्ठानवुतिमागमुं, चक्खुरोगादिना भेदेन अट्ठनवुतिभावं पापुणिंसूति अत्थो।
३१५. इदानि भगवा तं पसुसमारम्भं निन्दन्तो आह ‘‘एसो अधम्मो’’ति। तस्सत्थो एसो पसुसमारम्भसङ्खातो कायदण्डादीनं तिण्णं दण्डानं अञ्ञतरदण्डभूतो धम्मतो अपेतत्ता अधम्मो ओक्कन्तो अहु, पवत्तो आसि, सो च खो ततो पभुति पवत्तत्ता पुराणो, यस्स ओक्कमनतो पभुति केनचि पादादिना अहिंसनतो अदूसिकायो गावो हञ्ञन्ति। या घातेन्ता धम्मा धंसन्ति चवन्ति परिहायन्ति याजका यञ्ञयाजिनो जनाति।
३१६. एवमेसो अणुधम्मोति एवं एसो लामकधम्मो हीनधम्मो, अधम्मोति वुत्तं होति। यस्मा वा एत्थ दानधम्मोपि अप्पको अत्थि , तस्मा तं सन्धायाह ‘‘अणुधम्मो’’ति। पोराणोति ताव चिरकालतो पभुति पवत्तत्ता पोराणो। विञ्ञूहि पन गरहितत्ता विञ्ञूगरहितोति वेदितब्बो। यस्मा च विञ्ञुगरहितो, तस्मा यत्थ एदिसकं पस्सति, याजकं गरहती जनो। कथं? ‘‘अब्बुदं ब्राह्मणेहि उप्पादितं, गावो वधित्वा मंसं खादन्ती’’ति एवमादीनि वत्वाति अयमेत्थ अनुस्सवो।
३१७. एवं धम्मे वियापन्नेति एवं पोराणे ब्राह्मणधम्मे नट्ठे। ‘‘वियावत्ते’’तिपि पाठो, विपरिवत्तित्वा अञ्ञथा भूतेति अत्थो। विभिन्ना सुद्दवेस्सिकाति पुब्बे समग्गा विहरन्ता सुद्दा च वेस्सा च ते विभिन्ना। पुथू विभिन्ना खत्तियाति खत्तियापि बहू अञ्ञमञ्ञं भिन्ना। पतिं भरियावमञ्ञथाति भरिया च घरावासत्थं इस्सरियबले ठपिता पुत्तबलादीहि उपेता हुत्वा पतिं अवमञ्ञथ, परिभवि अवमञ्ञि न सक्कच्चं उपट्ठासि।
३१८. एवं अञ्ञमञ्ञं विभिन्ना समाना खत्तिया ब्रह्मबन्धू च…पे॰… कामानं वसमन्वगुन्ति। खत्तिया च ब्राह्मणा च ये चञ्ञे वेस्ससुद्दा यथा सङ्करं नापज्जन्ति, एवं अत्तनो अत्तनो गोत्तेन रक्खितत्ता गोत्तरक्खिता। ते सब्बेपि तं जातिवादं निरंकत्वा, ‘‘अहं खत्तियो, अहं ब्राह्मणो’’ति एतं सब्बम्पि नासेत्वा पञ्चकामगुणसङ्खातानं कामानं वसं अन्वगुं आसत्तं पापुणिंसु, कामहेतु न किञ्चि अकत्तब्बं नाकंसूति वुत्तं होति।
एवमेत्थ भगवा ‘‘इसयो पुब्बका’’तिआदीहि नवहि गाथाहि पोराणानं ब्राह्मणानं वण्णं भासित्वा ‘‘यो नेसं परमो’’ति गाथाय ब्रह्मसमं, ‘‘तस्स वत्तमनुसिक्खन्ता’’ति गाथाय देवसमं, ‘‘तण्डुलं सयन’’न्तिआदिकाहि चतूहि गाथाहि मरियादं, ‘‘तेसं आसि विपल्लासो’’तिआदीहि सत्तरसहि गाथाहि सम्भिन्नमरियादं, तस्स विप्पटिपत्तिया देवादीनं पक्कन्दनादिदीपनत्थञ्च दस्सेत्वा देसनं निट्ठापेसि। ब्राह्मणचण्डालो पन इध अवुत्तोयेव। कस्मा? यस्मा विपत्तिया अकारणम्। ब्राह्मणधम्मसम्पत्तिया हि ब्रह्मसमदेवसममरियादा कारणं होन्ति, विपत्तिया सम्भिन्नमरियादो। अयं पन दोणसुत्ते (अ॰ नि॰ ५.१९२) वुत्तप्पकारो ब्राह्मणचण्डालो ब्राह्मणधम्मविपत्तियापि अकारणम्। कस्मा? विपन्ने धम्मे उप्पन्नत्ता। तस्मा तं अदस्सेत्वाव देसनं निट्ठापेसि। एतरहि पन सोपि ब्राह्मणचण्डालो दुल्लभो। एवमयं ब्राह्मणानं धम्मो विनट्ठो। तेनेवाह दोणो ब्राह्मणो – ‘‘एवं सन्ते मयं, भो गोतम, ब्राह्मणचण्डालम्पि न पूरेमा’’ति। सेसमेत्थ वुत्तनयमेव।
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय ब्राह्मणधम्मिकसुत्तवण्णना निट्ठिता।
८. धम्मसुत्त-(नावासुत्त)-वण्णना
३१९. यस्मा हि धम्मन्ति धम्मसुत्तं, ‘‘नावासुत्त’’न्तिपि वुच्चति। का उप्पत्ति? इदं सुत्तं आयस्मन्तं सारिपुत्तत्थेरं आरब्भ वुत्तम्। अयमेत्थ सङ्खेपो, वित्थारो पन द्विन्नं अग्गसावकानं उप्पत्तितो पभुति वेदितब्बो। सेय्यथिदं – अनुप्पन्ने किर भगवति द्वे अग्गसावका एकं असङ्ख्येय्यं कप्पसतसहस्सञ्च पारमियो पूरेत्वा देवलोके निब्बत्ता। तेसं पठमो चवित्वा राजगहस्स अविदूरे उपतिस्सगामो नाम ब्राह्मणानं भोगगामो अत्थि, तत्थ सट्ठिअधिकपञ्चकोटिसतधनविभवस्स गामसामिनो ब्राह्मणस्स रूपसारी नाम ब्राह्मणी, तस्सा कुच्छियं पटिसन्धिं अग्गहेसि। दुतियो तस्सेवाविदूरे कोलितगामो नाम ब्राह्मणानं भोगगामो अत्थि। तत्थ तथारूपविभवस्सेव गामसामिनो ब्राह्मणस्स मोग्गल्लानी नाम ब्राह्मणी, तस्सा कुच्छियं तं दिवसमेव पटिसन्धिं अग्गहेसि। एवं तेसं एकदिवसमेव पटिसन्धिग्गहणञ्च गब्भवुट्ठानञ्च अहोसि। एकदिवसेयेव च नेसं एकस्स उपतिस्सगामे जातत्ता उपतिस्सो, एकस्स कोलितगामे जातत्ता कोलितोति नाममकंसु।
ते सहपंसुं कीळन्ता सहायका अनुपुब्बेन वुड्ढिं पापुणिंसु, एकमेकस्स च पञ्चपञ्चमाणवकसतानि परिवारा अहेसुम्। ते उय्यानं वा नदीतित्थं वा गच्छन्ता सपरिवारायेव गच्छन्ति। एको पञ्चहि सुवण्णसिविकासतेहि, दुतियो पञ्चहि आजञ्ञरथसतेहि। तदा च राजगहे कालानुकालं गिरग्गसमज्जो नाम होति। सायन्हसमये नगरवेमज्झे यत्थ सकलअङ्गमगधवासिनो अभिञ्ञाता खत्तियकुमारादयो सन्निपतित्वा सुपञ्ञत्तेसु मञ्चपीठादीसु निसिन्ना समज्जविभूतिं पस्सन्ति। अथ ते सहायका तेन परिवारेन सद्धिं तत्थ गन्त्वा पञ्ञत्तासनेसु निसीदिंसु। ततो उपतिस्सो समज्जविभूतिं पस्सन्तो महाजनकायं सन्निपतितं दिस्वा ‘‘एत्तको जनकायो वस्ससतं अप्पत्वाव मरिस्सती’’ति चिन्तेसि। तस्स मरणं आगन्त्वा नलाटन्ते पतिट्ठितं विय अहोसि, तथा कोलितस्स। तेसं अनेकप्पकारेसु नटेसु नच्चन्तेसु दस्सनमत्तेपि चित्तं न नमि, अञ्ञदत्थु संवेगोयेव उदपादि।
अथ वुट्ठिते समज्जे पक्कन्ताय परिसाय सकपरिवारेन पक्कन्तेसु तेसु सहायेसु कोलितो उपतिस्सं पुच्छि – ‘‘किं, सम्म, नाटकादिदस्सनेन तव पमोदनमत्तम्पि नाहोसी’’ति? सो तस्स तं पवत्तिं आरोचेत्वा तम्पि तथेव पटिपुच्छि। सोपि तस्स अत्तनो पवत्तिं आरोचेत्वा ‘‘एहि, सम्म, पब्बजित्वा अमतं गवेसामा’’ति आह। ‘‘साधु सम्मा’’ति उपतिस्सो तं सम्पटिच्छि। ततो द्वेपि जना तं सम्पत्तिं छड्डेत्वा पुनदेव राजगहमनुप्पत्ता। तेन च समयेन राजगहे सञ्चयो नाम परिब्बाजको पटिवसति। ते तस्स सन्तिके पञ्चहि माणवकसतेहि सद्धिं पब्बजित्वा कतिपाहेनेव तयो वेदे सब्बञ्च परिब्बाजकसमयं उग्गहेसुम्। ते तेसं सत्थानं आदिमज्झपरियोसानं उपपरिक्खन्ता परियोसानं अदिस्वा आचरियं पुच्छिंसु – ‘‘इमेसं सत्थानं आदिमज्झं दिस्सति, परियोसानं पन न दिस्सति ‘इदं नाम इमेहि सत्थेहि पापुणेय्याति, यतो उत्तरि पापुणितब्बं नत्थी’’’ति। सोपि आह – ‘‘अहम्पि तेसं तथाविधं परियोसानं न पस्सामी’’ति। ते आहंसु – ‘‘तेन हि मयं इमेसं परियोसानं गवेसामा’’ति। ते आचरियो ‘‘यथासुखं गवेसथा’’ति आह। एवं ते तेन अनुञ्ञाता अमतं गवेसमाना आहिण्डन्ता जम्बुदीपे पाकटा अहेसुम्। तेहि खत्तियपण्डितादयो पञ्हं पुट्ठा उत्तरुत्तरिं न सम्पायन्ति। ‘‘उपतिस्सो कोलितो’’ति वुत्ते पन ‘‘के एते, न खो मयं जानामा’’ति भणन्ता नत्थि, एवं विस्सुता अहेसुम्।
एवं तेसु अमतपरियेसनं चरमानेसु अम्हाकं भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन राजगहमनुप्पत्तो। ते च परिब्बाजका सकलजम्बुदीपं चरित्वा तिट्ठतु अमतं, अन्तमसो परियोसानपञ्हविस्सज्जनमत्तम्पि अलभन्ता पुनदेव राजगहं अगमंसु। अथ खो आयस्मा अस्सजि पुब्बण्हसमयं निवासेत्वाति याव तेसं पब्बज्जा, ताव सब्बं पब्बज्जाक्खन्धके (महाव॰ ६०) आगतनयेनेव वित्थारतो दट्ठब्बम्।
एवं पब्बजितेसु तेसु द्वीसु सहायकेसु आयस्मा सारिपुत्तो अड्ढमासेन सावकपारमीञाणं सच्छाकासि। सो यदा अस्सजित्थेरेन सद्धिं एकविहारे वसति, तदा भगवतो उपट्ठानं गन्त्वा अनन्तरं थेरस्स उपट्ठानं गच्छति ‘‘पुब्बाचरियो मे अयमायस्मा, एतमहं निस्साय भगवतो सासनं अञ्ञासि’’न्ति गारवेन। यदा पन अस्सजित्थेरेन सद्धिं एकविहारे न वसति, तदा यस्सं दिसायं थेरो वसति, तं दिसं ओलोकेत्वा पञ्चपतिट्ठितेन वन्दित्वा अञ्जलिं पग्गय्ह नमस्सति। तं दिस्वा केचि भिक्खू कथं समुट्ठापेसुं – ‘‘सारिपुत्तो अग्गसावको हुत्वा दिसं नमस्सति, अज्जापि मञ्ञे ब्राह्मणदिट्ठि अप्पहीना’’ति। अथ भगवा दिब्बाय सोतधातुया तं कथासल्लापं सुत्वा पञ्ञत्तवरबुद्धासने निसिन्नंयेव अत्तानं दस्सेन्तो भिक्खू आमन्तेसि – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति ? ते तं पवत्तिं आचिक्खिंसु। ततो भगवा ‘‘न, भिक्खवे, सारिपुत्तो दिसं नमस्सति, यं निस्साय सासनं अञ्ञासि, तं अत्तनो आचरियं वन्दति नमस्सति सम्मानेति, आचरियपूजको, भिक्खवे, सारिपुत्तो’’ति वत्वा तत्थ सन्निपतितानं धम्मदेसनत्थं इमं सुत्तमभासि।
तत्थ यस्मा हि धम्मं पुरिसो विजञ्ञाति यतो पुग्गला पिटकत्तयप्पभेदं परियत्तिधम्मं वा, परियत्तिं सुत्वा अधिगन्तब्बं नवलोकुत्तरप्पभेदं पटिवेधधम्मं वा पुरिसो विजञ्ञा जानेय्य वेदेय्य। ‘‘यस्सा’’तिपि पाठो, सो एवत्थो। इन्दंव नं देवता पूजयेय्याति यथा सक्कं देवानमिन्दं द्वीसु देवलोकेसु देवता पूजेन्ति, एवं सो पुग्गलो तं पुग्गलं कालस्सेव वुट्ठाय उपाहनओमुञ्चनादिं सब्बं वत्तपटिवत्तं करोन्तो पूजेय्य सक्करेय्य गरुकरेय्य। किं कारणं? सो पूजितो…पे॰… पातुकरोति धम्मं, सो आचरियो एवं पूजितो तस्मिं अन्तेवासिम्हि पसन्नचित्तो परियत्तिपटिवेधवसेन बहुस्सुतो देसनावसेनेव परियत्तिधम्मञ्च, देसनं सुत्वा यथानुसिट्ठं पटिपत्तिया अधिगन्तब्बं पटिवेधधम्मञ्च पातुकरोति देसेति, देसनाय वा परियत्तिधम्मं, उपमावसेन अत्तना अधिगतपटिवेधधम्मं पातुकरोति।
३२०. तदट्ठिकत्वान निसम्म धीरोति एवं पसन्नेन आचरियेन पातुकतं धम्मं अट्ठिकत्वान सुणित्वा उपधारणसमत्थताय धीरो पुरिसो। धम्मानुधम्मं पटिपज्जमानोति लोकुत्तरधम्मस्स अनुलोमत्ता अनुधम्मभूतं विपस्सनं भावयमानो। विञ्ञू विभावी निपुणो च होतीति विञ्ञुतासङ्खाताय पञ्ञाय अधिगमेन विञ्ञू, विभावेत्वा परेसम्पि पाकटं कत्वा ञापनसमत्थताय विभावी, परमसुखुमत्थपटिवेधताय निपुणो च होति। यो तादिसं भजति अप्पमत्तोति यो तादिसं पुब्बे वुत्तप्पकारं बहुस्सुतं अप्पमत्तो तप्पसादनपरो हुत्वा भजति।
३२१. एवं पण्डिताचरियसेवनं पसंसित्वा इदानि बालाचरियसेवनं निन्दन्तो ‘‘खुद्दञ्च बाल’’न्ति इमं गाथमाह। तत्थ खुद्दन्ति खुद्देन कायकम्मादिना समन्नागतं, पञ्ञाभावतो बालम्। अनागतत्थन्ति अनधिगतपरियत्तिपटिवेधत्थम्। उसूयकन्ति इस्सामनकताय अन्तेवासिकस्स वुड्ढिं असहमानम्। सेसमेत्थ पाकटमेव पदतो। अधिप्पायतो पन यो बहुचीवरादिलाभी आचरियो अन्तेवासिकानं चीवरादीनि न सक्कोति दातुं, धम्मदाने पन अनिच्चदुक्खानत्तवचनमत्तम्पि न सक्कोति। एतेहि खुद्दतादिधम्मेहि समन्नागतत्ता तं खुद्दं बालं अनागतत्थं उसूयकं आचरियं उपसेवमानो ‘‘पूतिमच्छं कुसग्गेना’’ति (इतिवु॰ ७६; जा॰ १.१५.१८३) वुत्तनयेन सयम्पि बालो होति। तस्मा इध सासने किञ्चि अप्पमत्तकम्पि परियत्तिधम्मं पटिवेधधम्मं वा अविभावयित्वा च अविजानित्वा च यस्स धम्मेसु कङ्खा, तं अतरित्वा मरणं उपेतीति एवमस्स अत्थो वेदितब्बो।
३२२-३. इदानि तस्सेवत्थस्स पाकटकरणत्थं ‘‘यथा नरो’’ति गाथाद्वयमाह। तत्थ आपगन्ति नदिम्। महोदकन्ति बहुउदकम्। सलिलन्ति इतो चितो च गतं, वित्थिण्णन्ति वुत्तं होति। ‘‘सरित’’न्तिपि पाठो, सो एवत्थो। सीघसोतन्ति हारहारिकं, वेगवतिन्ति वुत्तं होति। किं सोति एत्थ ‘‘सो वुय्हमानो’’ति इमिना च सोकारेन तस्स नरस्स निद्दिट्ठत्ता निपातमत्तो सोकारो। किं सूति वुत्तं होति यथा ‘‘न भविस्सामि नाम सो, विनस्सिस्सामि नाम सो’’ति। धम्मन्ति पुब्बे वुत्तं दुविधमेव। अनिसामयत्थन्ति अनिसामेत्वा अत्थम्। सेसमेत्थ पाकटमेव पदतो।
अधिप्पायतो पन यथा यो कोचिदेव नरो वुत्तप्पकारं नदिं ओतरित्वा ताय नदिया वुय्हमानो अनुसोतगामी सोतमेव अनुगच्छन्तो परे पारत्थिके किं सक्खति पारं नेतुम्। ‘‘सक्कती’’तिपि पाठो। तथेव दुविधम्पि धम्मं अत्तनो पञ्ञाय अविभावयित्वा बहुस्सुतानञ्च सन्तिके अत्थं अनिसामेत्वा सयं अविभावितत्ता अजानन्तो अनिसामितत्ता च अवितिण्णकङ्खो परे किं सक्खति निज्झापेतुं पेक्खापेतुन्ति एवमेत्थ अत्थो दट्ठब्बो। ‘‘सो वत, चुन्द, अत्तना पलिपपलिपन्नो’’तिआदिकञ्चेत्थ (म॰ नि॰ १.८७) सुत्तपदं अनुस्सरितब्बम्।
३२४-५. एवं बालसेवनाय बालस्स परं निज्झापेतुं असमत्थताय पाकटकरणत्थं उपमं वत्वा इदानि ‘‘यो तादिसं भजति अप्पमत्तो’’ति एत्थ वुत्तस्स पण्डितस्स परे निज्झापेतुं समत्थताय पाकटकरणत्थं ‘‘यथापि नाव’’न्ति गाथाद्वयमाह। तत्थ फियेनाति दब्बिपदरेन। रित्तेनाति वेळुदण्डेन। तत्थाति तस्सं नावायम्। तत्रूपयञ्ञूति तस्सा नावाय आहरणपटिहरणादिउपायजाननेन मग्गपटिपादनेन उपायञ्ञू। सिक्खितसिक्खताय सुकुसलहत्थताय च कुसलो। उप्पन्नुपद्दवपटिकारसमत्थताय मुतीमा। वेदगूति वेदसङ्खातेहि चतूहि मग्गञाणेहि गतो। भावितत्तोति तायेव मग्गभावनाय भावितचित्तो। बहुस्सुतोति पुब्बे वुत्तनयेनेव। अवेधधम्मोति अट्ठहि लोकधम्मेहि अकम्पनियसभावो। सोतावधानूपनिसूपपन्नेति सोतओदहनेन च मग्गफलानं उपनिस्सयेन च उपपन्ने। सेसं उत्तानपदत्थमेव। अधिप्पाययोजनापि सक्का पुरिमनयेनेव जानितुन्ति न वित्थारिता।
३२६. एवं पण्डितस्स परे निज्झापेतुं समत्थभावपाकटकरणत्थं उपमं वत्वा तस्सा पण्डितसेवनाय नियोजेन्तो ‘‘तस्मा हवे’’ति इमं अवसानगाथमाह। तत्रायं सङ्खेपत्थो – यस्मा उपनिस्सयसम्पन्ना पण्डितसेवनेन विसेसं पापुणन्ति, तस्मा हवे सप्पुरिसं भजेथ। कीदिसं सप्पुरिसं भजेथ? मेधाविनञ्चेव बहुस्सुतञ्च, पञ्ञासम्पत्तिया च मेधाविनं वुत्तप्पकारसुतद्वयेन च बहुस्सुतम्। तादिसञ्हि भजमानो तेन भासितस्स धम्मस्स अञ्ञाय अत्थं एवं ञत्वा च यथानुसिट्ठं पटिपज्जमानो ताय पटिपत्तिया पटिवेधवसेन विञ्ञातधम्मो सो मग्गफलनिब्बानप्पभेदं लोकुत्तरसुखं लभेथ अधिगच्छेय्य पापुणेय्याति अरहत्तनिकूटेन देसनं समापेसीति।
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय धम्मसुत्तवण्णना निट्ठिता।
९. किंसीलसुत्तवण्णना
३२७. किंसीलोति किंसीलसुत्तम्। का उप्पत्ति? आयस्मतो सारिपुत्तस्स गिहिसहायको एको थेरस्सेव पितुनो वङ्गन्तब्राह्मणस्स सहायस्स ब्राह्मणस्स पुत्तो सट्ठिकोटिअधिकं पञ्चसतकोटिधनं परिच्चजित्वा आयस्मतो सारिपुत्तत्थेरस्स सन्तिके पब्बजित्वा सब्बं बुद्धवचनं परियापुणि। तस्स थेरो बहुसो ओवदित्वा कम्मट्ठानमदासि, सो तेन विसेसं नाधिगच्छति। ततो थेरो ‘‘बुद्धवेनेय्यो एसो’’ति ञत्वा तं आदाय भगवतो सन्तिकं गन्त्वा तं भिक्खुं आरब्भ पुग्गलं अनियमेत्वा ‘‘किंसीलो’’ति पुच्छि। अथस्स भगवा ततो परं अभासि। तत्थ किंसीलोति कीदिसेन वारित्तसीलेन समन्नागतो, कीदिसपकतिको वा। किंसमाचारोति कीदिसेन चारित्तेन युत्तो। कानि कम्मानि ब्रूहयन्ति कानि कायकम्मादीनि वड्ढेन्तो। नरो सम्मा निविट्ठस्साति अभिरतो नरो सासने सम्मा पतिट्ठितो भवेय्य। उत्तमत्थञ्च पापुणेति सब्बत्थानं उत्तमं अरहत्तञ्च पापुणेय्याति वुत्तं होति।
३२८. ततो भगवा ‘‘सारिपुत्तो अड्ढमासूपसम्पन्नो सावकपारमिप्पत्तो, कस्मा आदिकम्मिकपुथुज्जनपञ्हं पुच्छती’’ति आवज्जेन्तो ‘‘सद्धिविहारिकं आरब्भा’’ति ञत्वा पुच्छाय वुत्तं चारित्तसीलं अविभजित्वाव तस्स सप्पायवसेन धम्मं देसेन्तो ‘‘वुड्ढापचायी’’तिआदिमाह।
तत्थ पञ्ञावुड्ढो, गुणवुड्ढो, जातिवुड्ढो, वयोवुड्ढोति चत्तारो वुड्ढा। जातिया हि दहरोपि बहुस्सुतो भिक्खु अप्पस्सुतमहल्लकभिक्खूनमन्तरे बाहुसच्चपञ्ञाय वुड्ढत्ता पञ्ञावुड्ढो। तस्स हि सन्तिके महल्लकभिक्खूपि बुद्धवचनं परियापुणन्ति, ओवादविनिच्छयपञ्हविस्सज्जनानि च पच्चासीसन्ति। तथा दहरोपि भिक्खु अधिगमसम्पन्नो गुणवुड्ढो नाम। तस्स हि ओवादे पतिट्ठाय महल्लकापि विपस्सनागब्भं गहेत्वा अरहत्तफलं पापुणन्ति। तथा दहरोपि राजा खत्तियो मुद्धावसित्तो ब्राह्मणो वा सेसजनस्स वन्दनारहतो जातिवुड्ढो नाम। सब्बो पन पठमजातो वयोवुड्ढो नाम। तत्थ यस्मा पञ्ञाय सारिपुत्तत्थेरस्स सदिसो नत्थि ठपेत्वा भगवन्तं, तथा गुणेनपि अड्ढमासेन सब्बसावकपारमीञाणस्स पटिविद्धत्ता। जातियापि सो ब्राह्मणमहासालकुले उप्पन्नो, तस्मा तस्स भिक्खुनो वयेन समानोपि सो इमेहि तीहि कारणेहि वुड्ढो। इमस्मिं पनत्थे पञ्ञागुणेहि एव वुड्ढभावं सन्धाय भगवा आह – ‘‘वुड्ढापचायी’’ति। तस्मा तादिसानं वुड्ढानं अपचितिकरणेन वुड्ढापचायी, तेसमेव वुड्ढानं लाभादीसु उसूयविगमेन अनुसूयको च सियाति अयमादिपादस्स अत्थो।
कालञ्ञू चस्साति एत्थ पन रागे उप्पन्ने तस्स विनोदनत्थाय गरूनं दस्सनं गच्छन्तोपि कालञ्ञू, दोसे… मोहे… कोसज्जे उप्पन्ने तस्स विनोदनत्थाय गरूनं दस्सनं गच्छन्तोपि कालञ्ञू, यतो एवं कालञ्ञू च अस्स गरूनं दस्सनाय। धम्मिं कथन्ति समथविपस्सनायुत्तम्। एरयितन्ति वुत्तम्। खणञ्ञूति तस्सा कथाय खणवेदी, दुल्लभो वा अयं ईदिसाय कथाय सवनक्खणोति जानन्तो। सुणेय्य सक्कच्चाति तं कथं सक्कच्चं सुणेय्य। न केवलञ्च तमेव, अञ्ञानिपि बुद्धगुणादिपटिसंयुत्तानि सुभासितानि सक्कच्चमेव सुणेय्याति अत्थो।
३२९. ‘‘कालञ्ञू चस्स गरूनं दस्सनाया’’ति एत्थ वुत्तनयञ्च अत्तनो उप्पन्नरागादिविनोदनकालं ञत्वापि गरूनं सन्तिकं गच्छन्तो कालेन गच्छे गरूनं सकासं, ‘‘अहं कम्मट्ठानिको धुतङ्गधरो चा’’ति कत्वा न चेतियवन्दनबोधियङ्गणभिक्खाचारमग्गअतिमज्झन्हिकवेलादीसु यत्थ कत्थचि ठितमाचरियं दिस्वा परिपुच्छनत्थाय उपसङ्कमेय्य, सकसेनासने पन अत्तनो आसने निसिन्नं वूपसन्तदरथं सल्लक्खेत्वा कम्मट्ठानादिविधिपुच्छनत्थं उपसङ्कमेय्याति अत्थो। एवं उपसङ्कमन्तोपि च थम्भं निरंकत्वा निवातवुत्ति थद्धभावकरं मानं विनासेत्वा नीचवुत्ति पादपुञ्छनचोळकछिन्नविसाणुसभउद्धतदाठसप्पसदिसो हुत्वा उपसङ्कमेय्य। अथ तेन गरुना वुत्तं अत्थं धम्मं…पे॰… समाचरे च। अत्थन्ति भासितत्थम्। धम्मन्ति पाळिधम्मम्। संयमन्ति सीलम्। ब्रह्मचरियन्ति अवसेससासनब्रह्मचरियम्। अनुस्सरे चेव समाचरे चाति अत्थं कथितोकासे अनुस्सरेय्य, धम्मं संयमं ब्रह्मचरियं कथितोकासे अनुस्सरेय्य, अनुस्सरणमत्तेनेव च अतुस्सन्तो तं सब्बम्पि समाचरे समाचरेय्य समादाय वत्तेय्य। तासं कथानं अत्तनि पवत्तने उस्सुक्कं करेय्याति अत्थो। एवं करोन्तो हि किच्चकरो होति।
३३०. ततो परञ्च धम्मारामो धम्मरतो धम्मे ठितो धम्मविनिच्छयञ्ञू भवेय्य। सब्बपदेसु चेत्थ धम्मोति समथविपस्सना, आरामो रतीति एकोव अत्थो, धम्मे आरामो अस्साति धम्मारामो। धम्मे रतो, न अञ्ञं पिहेतीति धम्मरतो। धम्मे ठितो धम्मं वत्तनतो। धम्मविनिच्छयं जानाति ‘‘इदं उदयञाणं इदं वयञाण’’न्ति धम्मविनिच्छयञ्ञू, एवरूपो अस्स। अथ यायं राजकथादितिरच्छानकथा तरुणविपस्सकस्स बहिद्धारूपादीसु अभिनन्दनुप्पादनेन तं समथविपस्सनाधम्मं सन्दूसेति, तस्मा ‘‘धम्मसन्दोसवादो’’ति वुच्चति, तं नेवाचरे धम्मसन्दोसवादं, अञ्ञदत्थु आवासगोचरादिसप्पायानि सेवन्तो तच्छेहि नीयेथ सुभासितेहि। समथविपस्सनापटिसंयुत्तानेवेत्थ तच्छानि, तथारूपेहि सुभासितेहि नीयेथ नीयेय्य, कालं खेपेय्याति अत्थो।
३३१. इदानि ‘‘धम्मसन्दोसवाद’’न्ति एत्थ अतिसङ्खेपेन वुत्तं समथविपस्सनायुत्तस्स भिक्खुनो उपक्किलेसं पाकटं करोन्तो तदञ्ञेनपि उपक्किलेसेन सद्धिं ‘‘हस्सं जप्प’’न्ति इमं गाथमाह। हासन्तिपि पाठो। विपस्सकेन हि भिक्खुना हसनीयस्मिं वत्थुस्मिं सितमत्तमेव कातब्बं, निरत्थककथाजप्पो न भासितब्बो, ञातिब्यसनादीसु परिदेवो न कातब्बो, खाणुकण्टकादिम्हि मनोपदोसो न उप्पादेतब्बो। मायाकतन्ति वुत्ता माया, तिविधं कुहनं, पच्चयेसु गिद्धि, जातिआदीहि मानो, पच्चनीकसाततासङ्खातो सारम्भो, फरुसवचनलक्खणं कक्कसं, रागादयो कसावा, अधिमत्ततण्हालक्खणा मुच्छाति इमे च दोसा सुखकामेन अङ्गारकासु विय, सुचिकामेन गूथठानं विय, जीवितुकामेन आसिविसादयो विय च पहातब्बा। हित्वा च आरोग्यमदादिविगमा वीतमदेन चित्तविक्खेपाभावा ठितत्तेन चरितब्बम्। एवं पटिपन्नो हि सब्बुपक्किलेसपरिसुद्धाय भावनाय न चिरस्सेव अरहत्तं पापुणाति। तेनाह भगवा – ‘‘हस्सं जप्पं…पे॰… ठितत्तो’’ति।
३३२. इदानि य्वायं ‘‘हस्सं जप्प’’न्तिआदिना नयेन उपक्किलेसो वुत्तो, तेन समन्नागतो भिक्खु यस्मा साहसो होति अवीमंसकारी, रत्तो रागवसेन दुट्ठो दोसवसेन गच्छति, पमत्तो च होति कुसलानं धम्मानं भावनाय असातच्चकारी, तथारूपस्स च ‘‘सुणेय्य सक्कच्च सुभासितानी’’तिआदिना नयेन वुत्तो ओवादो निरत्थको, तस्मा इमस्स संकिलेसस्स पुग्गलाधिट्ठानाय देसनाय सुतादिवुद्धिपटिपक्खभावं दस्सेन्तो ‘‘विञ्ञातसारानी’’ति इमं गाथमाह।
तस्सत्थो – यानि हेतानि समथविपस्सनापटिसंयुत्तानि सुभासितानि, तेसं विजाननं सारो। यदि विञ्ञातानि साधु, अथ सद्दमत्तमेव गहितं, न किञ्चि कतं होति, येन एतानि सुतमयेन ञाणेन विञ्ञायन्ति, तं सुतं, एतञ्च सुतमयञाणं विञ्ञातसमाधिसारं, तेसु विञ्ञातेसु धम्मेसु यो समाधि चित्तस्साविक्खेपो तथत्ताय पटिपत्ति, अयमस्स सारो। न हि विजाननमत्तेनेव कोचि अत्थो सिज्झति। यो पनायं नरो रागादिवसेन वत्तनतो साहसो , कुसलानं धम्मानं भावनाय असातच्चकारिताय पमत्तो, सो सद्दमत्तग्गाहीयेव होति। तेन तस्स अत्थविजाननाभावतो सा सुभासितविजाननपञ्ञा च, तथत्ताय पटिपत्तिया अभावतो सुतञ्च न वड्ढतीति।
३३३. एवं पमत्तानं सत्तानं पञ्ञापरिहानिं सुतपरिहानिञ्च दस्सेत्वा इदानि अप्पमत्तानं तदुभयसाराधिगमं दस्सेन्तो आह – ‘‘धम्मे च ये…पे॰… सारमज्झगू’’ति। तत्थ अरियप्पवेदितो धम्मो नाम समथविपस्सनाधम्मो। एकोपि हि बुद्धो समथविपस्सनाधम्मं अदेसेत्वा परिनिब्बुतो नाम नत्थि। तस्मा एतस्मिं धम्मे च ये अरियप्पवेदिते रता निरता अप्पमत्ता सातच्चानुयोगिनो, अनुत्तरा ते वचसा मनसा कम्मुना च, ते चतुब्बिधेन वचीसुचरितेन तिविधेन मनोसुचरितेन तिविधेन कायसुचरितेन च समन्नागतत्ता वचसा मनसा कम्मुना च अनुत्तरा, अवसेससत्तेहि असमा अग्गाविसिट्ठा। एत्तावता सद्धिं पुब्बभागसीलेन अरियमग्गसम्पयुत्तं सीलं दस्सेति। एवं परिसुद्धसीला ते सन्तिसोरच्चसमाधिसण्ठिता, सुतस्स पञ्ञाय च सारमज्झगू, ये अरियप्पवेदिते धम्मे रता, ते न केवलं वाचादीहि अनुत्तरा होन्ति, अपिच खो पन सन्तिसोरच्चे समाधिम्हि च सण्ठिता हुत्वा सुतस्स पञ्ञाय च सारमज्झगू अधिगता इच्चेव वेदितब्बा। आसंसायं भूतवचनम्। तत्थ सन्तीति निब्बानं, सोरच्चन्ति सुन्दरे रतभावेन यथाभूतपटिवेधिका पञ्ञा, सन्तिया सोरच्चन्ति सन्तिसोरच्चं, निब्बानारम्मणाय मग्गपञ्ञायेतं अधिवचनम्। समाधीति तंसम्पयुत्तोव मग्गसमाधि। सण्ठिताति तदुभये पतिट्ठिता। सुतपञ्ञानं सारं नाम अरहत्तफलविमुत्ति। विमुत्तिसारञ्हि इदं ब्रह्मचरियम्।
एवमेत्थ भगवा धम्मेन पुब्बभागपटिपदं, ‘‘अनुत्तरा वचसा’’तिआदीहि सीलक्खन्धं, सन्तिसोरच्चसमाधीहि पञ्ञाक्खन्धसमाधिक्खन्धेति तीहिपि इमेहि खन्धेहि अपरभागपटिपदञ्च दस्सेत्वा सुतपञ्ञासारेन अकुप्पविमुत्तिं दस्सेन्तो अरहत्तनिकूटेन देसनं समापेसि। देसनापरियोसाने च सो भिक्खु सोतापत्तिफलं पत्वा पुन न चिरस्सेव अग्गफले अरहत्ते पतिट्ठासीति।
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय किंसीलसुत्तवण्णना निट्ठिता।
१०. उट्ठानसुत्तवण्णना
३३४. उट्ठहथाति उट्ठानसुत्तम्। का उप्पत्ति? एकं समयं भगवा सावत्थियं विहरन्तो रत्तिं जेतवनविहारे वसित्वा पुब्बण्हसमयं भिक्खुसङ्घपरिवुतो सावत्थियं पिण्डाय चरित्वा पाचीनद्वारेन नगरा निक्खमित्वा मिगारमातुपासादं अगमासि दिवाविहारत्थाय। आचिण्णं किरेतं भगवतो रत्तिं जेतवनविहारे वसित्वा मिगारमातुपासादे दिवाविहारूपगमनं, रत्तिञ्च मिगारमातुपासादे वसित्वा जेतवने दिवाविहारूपगमनम्। कस्मा? द्विन्नं कुलानं अनुग्गहत्थाय महापरिच्चागगुणपरिदीपनत्थाय च। मिगारमातुपासादस्स च हेट्ठा पञ्च कूटागारगब्भसतानि होन्ति, येसु पञ्चसता भिक्खू वसन्ति। तत्थ यदा भगवा हेट्ठापासादे वसति, तदा भिक्खू भगवतो गारवेन उपरिपासादं नारुहन्ति। तं दिवसं पन भगवा उपरिपासादे कूटागारगब्भं पाविसि, तेन हेट्ठापासादे पञ्चपि गब्भसतानि पञ्चसता भिक्खू पविसिंसु। ते च सब्बेव नवा होन्ति अधुनागता इमं धम्मविनयं उद्धता उन्नळा पाकतिन्द्रिया। ते पविसित्वा दिवासेय्यं सुपित्वा सायं उट्ठाय महातले सन्निपतित्वा ‘‘अज्ज भत्तग्गे तुय्हं किं अहोसि, त्वं कत्थ अगमासि, अहं आवुसो कोसलरञ्ञो घरं, अहं अनाथपिण्डिकस्स, तत्थ एवरूपो च एवरूपो च भोजनविधि अहोसी’’ति नानप्पकारं आमिसकथं कथेन्ता उच्चासद्दमहासद्दा अहेसुम्।
भगवा तं सद्दं सुत्वा ‘‘इमे मया सद्धिं वसन्तापि एवं पमत्ता, अहो अयुत्तकारिनो’’ति महामोग्गल्लानत्थेरस्स आगमनं चिन्तेसि। तावदेव आयस्मा महामोग्गल्लानो भगवतो चित्तं ञत्वा इद्धिया आगम्म पादमूले वन्दमानोयेव अहोसि। ततो नं भगवा आमन्तेसि – ‘‘एते ते, मोग्गल्लान, सब्रह्मचारिनो पमत्ता, साधु ने संवेजेही’’ति। ‘‘एवं भन्ते’’ति खो सो आयस्मा महामोग्गल्लानो भगवतो पटिस्सुणित्वा तावदेव आपोकसिणं समापज्जित्वा करीसभूमियं ठितं महापासादं नावं विय महावातो पादङ्गुट्ठकेन कम्पेसि सद्धिं पतिट्ठितपथविप्पदेसेन। अथ ते भिक्खू भीता विस्सरं करोन्ता सकसकचीवरानि छड्डेत्वा चतूहि द्वारेहि निक्खमिंसु। भगवा तेसं अत्तानं दस्सेन्तो अञ्ञेन द्वारेन गन्धकुटिं पविसन्तो विय अहोसि, ते भगवन्तं दिस्वा वन्दित्वा अट्ठंसु । भगवा ‘‘किं, भिक्खवे, भीतत्था’’ति पुच्छि, ते ‘‘अयं, भन्ते, मिगारमातुपासादो कम्पितो’’ति आहंसु । ‘‘जानाथ, भिक्खवे, केना’’ति? ‘‘न जानाम, भन्ते’’ति। अथ भगवा ‘‘तुम्हादिसानं, भिक्खवे, मुट्ठस्सतीनं असम्पजानानं पमादविहारीनं संवेगजननत्थं मोग्गल्लानेन कम्पितो’’ति वत्वा तेसं भिक्खूनं धम्मदेसनत्थं इमं सुत्तमभासि।
तत्थ उट्ठहथाति आसना उट्ठहथ घटथ वायमथ, मा कुसीता होथ। निसीदथाति पल्लङ्कं आभुजित्वा कम्मट्ठानानुयोगत्थाय निसीदथ। को अत्थो सुपितेन वोति को तुम्हाकं अनुपादापरिनिब्बानत्थाय पब्बजितानं सुपितेन अत्थो। न हि सक्का सुपन्तेन कोचि अत्थो पापुणितुम्। आतुरानञ्हि का निद्दा, सल्लविद्धान रुप्पतन्ति यत्र च नाम अप्पकेपि सरीरप्पदेसे उट्ठितेन चक्खुरोगादिना रोगेन आतुरानं एकद्वङ्गुलमत्तम्पि पविट्ठेन अयसल्लअट्ठिसल्लदन्तसल्लविसाणसल्लकट्ठसल्लानं अञ्ञतरेन सल्लेन रुप्पमानानं मनुस्सानं निद्दा नत्थि, तत्थ तुम्हाकं सकलचित्तसरीरसन्तानं भञ्जित्वा उप्पन्नेहि नानप्पकारकिलेसरोगेहि आतुरानञ्हि का निद्दा रागसल्लादीहि च पञ्चहि सल्लेहि अन्तोहदयं पविसिय विद्धत्ता सल्लविद्धानं रुप्पतम्।
३३५. एवं वत्वा पुन भगवा भिय्योसोमत्ताय ते भिक्खू उस्साहेन्तो संवेजेन्तो च आह – ‘‘उट्ठहथ…पे॰… वसानुगे’’ति। तत्रायं साधिप्पाययोजना अत्थवण्णना – एवं किलेससल्लविद्धानञ्हि वो, भिक्खवे, कालो पबुज्झितुम्। किं कारणं? मण्डपेय्यमिदं, भिक्खवे, ब्रह्मचरियं, सत्था सम्मुखीभूतो, इतो पुब्बे पन वो दीघरत्तं सुत्तं, गिरीसु सुत्तं, नदीसु सुत्तं, समेसु सुत्तं, विसमेसु सुत्तं, रुक्खग्गेसुपि सुत्तं अदस्सना अरियसच्चानं, तस्मा तस्सा निद्दाय अन्तकिरियत्थं उट्ठहथ निसीदथ दळ्हं सिक्खथ सन्तिया।
तत्थ पुरिमपादस्सत्थो वुत्तनयो एव। दुतियपादे पन सन्तीति तिस्सो सन्तियो – अच्चन्तसन्ति, तदङ्गसन्ति, सम्मुतिसन्तीति, निब्बानविपस्सनादिट्ठिगतानमेतं अधिवचनम्। इध पन अच्चन्तसन्ति निब्बानमधिप्पेतं, तस्मा निब्बानत्थं दळ्हं सिक्खथ, असिथिलपरक्कमा हुत्वा सिक्खथाति वुत्तं होति। किं कारणं? मा वो पमत्ते विञ्ञाय, मच्चुराजा अमोहयित्थ वसानुगे , मा तुम्हे ‘‘पमत्ता एते’’ति एवं ञत्वा मच्चुराजपरियायनामो मारो वसानुगे अमोहयित्थ, यथा तस्स वसं गच्छथ, एवं वसानुगे करोन्तो मा अमोहयित्थाति वुत्तं होति।
३३६. यतो तस्स वसं अनुपगच्छन्ता याय देवा मनुस्सा च…पे॰… समप्पिता, याय देवा च मनुस्सा च अत्थिका रूपसद्दगन्धरसफोट्ठब्बत्थिका, तं रूपादिं सिता निस्सिता अल्लीना हुत्वा तिट्ठन्ति, तरथ समतिक्कमथ एतं नानप्पकारेसु विसयेसु विसटवित्थिण्णविसालत्ता विसत्तिकं भवभोगतण्हम्। खणो वो मा उपच्चगा, अयं तुम्हाकं समणधम्मकरणक्खणो मा अतिक्कमि। येसञ्हि अयमेवरूपो खणो अतिक्कमति, ये च इमं खणं अतिक्कमन्ति, ते खणातीता हि सोचन्ति निरयम्हि समप्पिता, निरस्सादट्ठेन निरयसञ्ञिते चतुब्बिधेपि अपाये पतिट्ठिता ‘‘अकतं वत नो कल्याण’’न्तिआदिना नयेन सोचन्ति।
३३७. एवं भगवा ते भिक्खू उस्साहेत्वा संवेजेत्वा च इदानि तेसं तं पमादविहारं विगरहित्वा सब्बेव ते अप्पमादे नियोजेन्तो ‘‘पमादो रजो’’ति इमं गाथमाह। तत्थ पमादोति सङ्खेपतो सतिविप्पवासो, सो चित्तमलिनट्ठेन रजो। तं पमादमनुपतितो पमादानुपतितो, पमादानुपतितत्ता अपरापरुप्पन्नो पमादो एव, सोपि रजो। न हि कदाचि पमादो नाम अरजो अत्थि। तेन किं दीपेति? मा तुम्हे ‘‘दहरा ताव मयं पच्छा जानिस्सामा’’ति विस्सासमापज्जित्थ। दहरकालेपि हि पमादो रजो, मज्झिमकालेपि थेरकालेपि पमादानुपतितत्ता महारजो सङ्कारकूटो एव होति, यथा घरे एकद्वेदिवसिको रजो रजो एव, वड्ढमानो पन गणवस्सिको सङ्कारकूटो एव होति। एवं सन्तेपि पन पठमवये बुद्धवचनं परियापुणित्वा इतरवयेसु समणधम्मं करोन्तो, पठमवये वा परियापुणित्वा मज्झिमवये सुणित्वा पच्छिमवये समणधम्मं करोन्तोपि भिक्खु पमादविहारी न होति अप्पमादानुलोमपटिपदं पटिपन्नत्ता। यो पन सब्बवयेसु पमादविहारी दिवासेय्यं आमिसकथञ्च अनुयुत्तो, सेय्यथापि तुम्हे, तस्सेव सो पठमवये पमादो रजो, इतरवयेसु पमादानुपतितो महापमादो च महारजो एवाति।
एवं तेसं पमादविहारं विगरहित्वा अप्पमादे नियोजेन्तो आह – ‘‘अप्पमादेन विज्जाय, अब्बहे सल्लमत्तनो’’ति, तस्सत्थो – यस्मा एवमेसो सब्बदापि पमादो रजो, तस्मा सतिअविप्पवाससङ्खातेन अप्पमादेन आसवानं खयञाणसङ्खाताय च विज्जाय पण्डितो कुलपुत्तो उद्धरे अत्तनो हदयनिस्सितं रागादिपञ्चविधं सल्लन्ति अरहत्तनिकूटेन देसनं समापेसि। देसनापरियोसाने संवेगमापज्जित्वा तमेव धम्मदेसनं मनसि करित्वा पच्चवेक्खमाना विपस्सनं आरभित्वा पञ्चसतापि ते भिक्खू अरहत्ते पतिट्ठहिंसूति।
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय उट्ठानसुत्तवण्णना निट्ठिता।
११. राहुलसुत्तवण्णना
३३८. कच्चि अभिण्हसंवासाति राहुलसुत्तम्। का उप्पत्ति? भगवा सम्मासम्बोधिं अभिसम्बुज्झित्वा बोधिमण्डतो अनुपुब्बेन कपिलवत्थुं गन्त्वा तत्थ राहुलकुमारेन ‘‘दायज्जं मे समण देही’’ति दायज्जं याचितो सारिपुत्तत्थेरं आणापेसि – ‘‘राहुलकुमारं पब्बाजेही’’ति। तं सब्बं खन्धकट्ठकथायं (महाव॰ अट्ठ॰ १०५) वुत्तनयेनेव गहेतब्बम्। एवं पब्बजितं पन राहुलकुमारं वुड्ढिप्पत्तं सारिपुत्तत्थेरोव उपसम्पादेसि, महामोग्गल्लानत्थेरो अस्स कम्मवाचाचरियो अहोसि। तं भगवा ‘‘अयं कुमारो जातिआदिसम्पन्नो, सो जातिगोत्तकुलवण्णपोक्खरतादीनि निस्साय मानं वा मदं वा मा अकासी’’ति दहरकालतो पभुति याव न अरियभूमिं पापुणि, ताव ओवदन्तो अभिण्हं इमं सुत्तमभासि। तस्मा चेतं सुत्तपरियोसानेपि वुत्तं ‘‘इत्थं सुदं भगवा आयस्मन्तं राहुलं इमाहि गाथाहि अभिण्हं ओवदती’’ति। तत्थ पठमगाथायं अयं सङ्खेपत्थो ‘‘कच्चि त्वं, राहुल, अभिण्हं संवासहेतु जातिआदीनं अञ्ञतरेन वत्थुना न परिभवसि पण्डितं, ञाणपदीपस्स धम्मदेसनापदीपस्स च धारणतो उक्काधारो मनुस्सानं कच्चि अपचितो तया, कच्चि निच्चं पूजितो तया’’ति आयस्मन्तं सारिपुत्तं सन्धाय भणति।
३३९. एवं वुत्ते आयस्मा राहुलो ‘‘नाहं भगवा नीचपुरिसो विय संवासहेतु मानं वा मदं वा करोमी’’ति दीपेन्तो इमं पटिगाथमाह ‘‘नाहं अभिण्हसंवासा’’ति। सा उत्तानत्था एव।
३४०. ततो नं भगवा उत्तरिं ओवदन्तो पञ्च कामगुणेतिआदिका अवसेसगाथायो आह। तत्थ यस्मा पञ्च कामगुणा सत्तानं पियरूपा पियजातिका अतिविय सत्तेहि इच्छिता पत्थिता , मनो च नेसं रमयन्ति, ते चायस्मा राहुलो हित्वा सद्धाय घरा निक्खन्तो, न राजाभिनीतो, न चोराभिनीतो, न इणट्टो, न भयट्टो, न जीविकापकतो, तस्मा नं भगवा ‘‘पञ्च कामगुणे हित्वा, पियरूपे मनोरमे, सद्धाय घरा निक्खम्मा’’ति समुत्तेजेत्वा इमस्स नेक्खम्मस्स पतिरूपाय पटिपत्तिया नियोजेन्तो आह – ‘‘दुक्खस्सन्तकरो भवा’’ति।
तत्थ सिया ‘‘ननु चायस्मा दायज्जं पत्थेन्तो बलक्कारेन पब्बाजितो, अथ कस्मा भगवा आह – ‘सद्धाय घरा निक्खम्मा’’’ति वुच्चते – नेक्खम्माधिमुत्तत्ता। अयञ्हि आयस्मा दीघरत्तं नेक्खम्माधिमुत्तो पदुमुत्तरसम्मासम्बुद्धस्स पुत्तं उपरेवतं नाम सामणेरं दिस्वा सङ्खो नाम नागराजा हुत्वा सत्त दिवसे दानं दत्वा तथाभावं पत्थेत्वा ततो पभुति पत्थनासम्पन्नो अभिनीहारसम्पन्नो सतसहस्सकप्पे पारमियो पूरेत्वा अन्तिमभवं उपपन्नो। एवं नेक्खम्माधिमुत्ततञ्चस्स भगवा जानाति। तथागतबलञ्ञतरञ्हि एतं ञाणम्। तस्मा आह – ‘‘सद्धाय घरा निक्खम्मा’’ति। अथ वा दीघरत्तं सद्धायेव घरा निक्खम्म इदानि दुक्खस्सन्तकरो भवाति अयमेत्थ अधिप्पायो।
३४१. इदानिस्स आदितो पभुति वट्टदुक्खस्स अन्तकिरियाय पटिपत्तिं दस्सेतुं ‘‘मित्ते भजस्सु कल्याणे’’तिआदिमाह। तत्थ सीलादीहि अधिका कल्याणमित्ता नाम, ते भजन्तो हिमवन्तं निस्साय महासाला मूलादीहि विय सीलादीहि वड्ढति। तेनाह – ‘‘मित्ते भजस्सु कल्याणे’’ति। पन्तञ्च सयनासनं, विवित्तं अप्पनिग्घोसन्ति यञ्च सयनासनं पन्तं दूरं विवित्तं अप्पाकिण्णं अप्पनिग्घोसं, यत्थ मिगसूकरादिसद्देन अरञ्ञसञ्ञा उप्पज्जति, तथारूपं सयनासनञ्च भजस्सु। मत्तञ्ञू होहि भोजनेति पमाणञ्ञू होहि, पटिग्गहणमत्तं परिभोगमत्तञ्च जानाहीति अत्थो। तत्थ पटिग्गहणमत्तञ्ञुना देय्यधम्मेपि अप्पे दायकेपि अप्पं दातुकामे अप्पमेव गहेतब्बं, देय्यधम्मे अप्पे दायके पन बहुं दातुकामेपि अप्पमेव गहेतब्बं, देय्यधम्मे पन बहुतरे दायकेपि अप्पं दातुकामे अप्पमेव गहेतब्बं, देय्यधम्मेपि बहुतरे दायकेपि बहुं दातुकामे अत्तनो बलं जानित्वा गहेतब्बम्। अपिच मत्तायेव वण्णिता भगवताति परिभोगमत्तञ्ञुना पुत्तमंसं विय अक्खब्भञ्जनमिव च योनिसो मनसि करित्वा भोजनं परिभुञ्जितब्बन्ति।
३४२. एवमिमाय गाथाय ब्रह्मचरियस्स उपकारभूताय कल्याणमित्तसेवनाय नियोजेत्वा सेनासनभोजनमुखेन च पच्चयपरिभोगपारिसुद्धिसीले समादपेत्वा इदानि यस्मा चीवरादीसु तण्हाय मिच्छाआजीवो होति, तस्मा तं पटिसेधेत्वा आजीवपारिसुद्धिसीले समादपेन्तो ‘‘चीवरे पिण्डपाते चा’’ति इमं गाथमाह। तत्थ पच्चयेति गिलानप्पच्चये। एतेसूति एतेसु चतूसु चीवरादीसु भिक्खूनं तण्हुप्पादवत्थूसु। तण्हं माकासीति ‘‘हिरिकोपीनपटिच्छादनादिअत्थमेव ते चत्तारो पच्चया निच्चातुरानं पुरिसानं पटिकारभूता जज्जरघरस्सेविमस्स अतिदुब्बलस्स कायस्स उपत्थम्भभूता’’तिआदिना नयेन आदीनवं पस्सन्तो तण्हं मा जनेसि, अजनेन्तो अनुप्पादेन्तो विहराहीति वुत्तं होति। किं कारणं? मा लोकं पुनरागमि। एतेसु हि तण्हं करोन्तो तण्हाय आकड्ढियमानो पुनपि इमं लोकं आगच्छति। सो त्वं एतेसु तण्हं माकासि, एवं सन्ते न पुन इमं लोकं आगमिस्ससीति।
एवं वुत्ते आयस्मा राहुलो ‘‘चीवरे तण्हं माकासीति मं भगवा आहा’’ति चीवरपटिसंयुत्तानि द्वे धुतङ्गानि समादियि पंसुकूलिकङ्गञ्च, तेचीवरिकङ्गञ्च। ‘‘पिण्डपाते तण्हं माकासीति मं भगवा आहा’’ति पिण्डपातपटिसंयुत्तानि पञ्च धुतङ्गानि समादियि – पिण्डपातिकङ्गं, सपदानचारिकङ्गं, एकासनिकङ्गं, पत्तपिण्डिकङ्गं, खलुपच्छाभत्तिकङ्गन्ति। ‘‘सेनासने तण्हं माकासीति मं भगवा आहा’’ति सेनासनपटिसंयुत्तानि छ धुतङ्गानि समादियि – आरञ्ञिकङ्गं, अब्भोकासिकङ्गं, रुक्खमूलिकङ्गं, यथासन्थतिकङ्गं, सोसानिकङ्गं, नेसज्जिकङ्गन्ति। ‘‘गिलानप्पच्चये तण्हं माकासीति मं भगवा आहा’’ति सब्बप्पच्चयेसु यथालाभं यथाबलं यथासारुप्पन्ति तीहि सन्तोसेहि सन्तुट्ठो अहोसि, यथा तं सुब्बचो कुलपुत्तो पदक्खिणग्गाही अनुसासनिन्ति।
३४३. एवं भगवा आयस्मन्तं राहुलं आजीवपारिसुद्धिसीले समादपेत्वा इदानि अवसेससीले समथविपस्सनासु च समादपेतुं ‘‘संवुतो पातिमोक्खस्मि’’न्तिआदिमाह। तत्थ संवुतो पातिमोक्खस्मिन्ति एत्थ भवस्सूति पाठसेसो। भवाति अन्तिमपदेन वा सम्बन्धो वेदितब्बो, तथा दुतियपदे। एवमेतेहि द्वीहि वचनेहि पातिमोक्खसंवरसीले, इन्द्रियसंवरसीले च समादपेसि। पाकटवसेन चेत्थ पञ्चिन्द्रियानि वुत्तानि। लक्खणतो पन छट्ठम्पि वुत्तंयेव होतीति वेदितब्बम्। सति कायगता त्यत्थूति एवं चतुपारिसुद्धिसीले पतिट्ठितस्स तुय्हं चतुधातुववत्थानचतुब्बिधसम्पजञ्ञानापानस्सतिआहारेपटिकूलसञ्ञाभावनादिभेदा कायगता सति अत्थु भवतु, भावेहि नन्ति अत्थो। निब्बिदाबहुलो भवाति संसारवट्टे उक्कण्ठनबहुलो सब्बलोके अनभिरतसञ्ञी होहीति अत्थो।
३४४. एत्तावता निब्बेधभागियं उपचारभूमिं दस्सेत्वा इदानि अप्पनाभूमिं दस्सेन्तो ‘‘निमित्तं परिवज्जेही’’तिआदिमाह। तत्थ निमित्तन्ति रागट्ठानियं सुभनिमित्तम्। तेनेव नं परतो विसेसेन्तो आह – ‘‘सुभं रागूपसञ्हित’’न्ति। परिवज्जेहीति अमनसिकारेन परिच्चजाहि। असुभाय चित्तं भावेहीति यथा सविञ्ञाणके अविञ्ञाणके वा काये असुभभावना सम्पज्जति, एवं चित्तं भावेहि। एकग्गं सुसमाहितन्ति उपचारसमाधिना एकग्गं, अप्पनासमाधिना सुसमाहितम्। यथा ते ईदिसं चित्तं होति, तथा नं भावेहीति अत्थो।
३४५. एवमस्स अप्पनाभूमिं दस्सेत्वा विपस्सनं दस्सेन्तो ‘‘अनिमित्त’’न्तिआदिमाह। तत्थ अनिमित्तञ्च भावेहीति एवं निब्बेधभागियेन समाधिना समाहितचित्तो विपस्सनं भावेहीति वुत्तं होति। विपस्सना हि ‘‘अनिच्चानुपस्सनाञाणं निच्चनिमित्ततो विमुच्चतीति अनिमित्तो विमोक्खो’’तिआदिना नयेन रागनिमित्तादीनं वा अग्गहणेन अनिमित्तवोहारं लभति। यथाह –
‘‘सो ख्वाहं, आवुसो, सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरामि। तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो निमित्तानुसारि विञ्ञाणं होती’’ति (सं॰ नि॰ ४.३४०)।
मानानुसयमुज्जहाति इमाय अनिमित्तभावनाय अनिच्चसञ्ञं पटिलभित्वा ‘‘अनिच्चसञ्ञिनो, मेघिय, अनत्तसञ्ञा सण्ठाति, अनत्तसञ्ञी अस्मिमानसमुग्घातं पापुणाती’’ति एवमादिना (अ॰ नि॰ ९.३; उदा॰ ३१) अनुक्कमेन मानानुसयं उज्जह पजह परिच्चजाहीति अत्थो। ततो मानाभिसमया, उपसन्तो चरिस्ससीति अथेवं अरियमग्गेन मानस्स अभिसमया खया वया पहाना पटिनिस्सग्गा उपसन्तो निब्बुतो सीतिभूतो सब्बदरथपरिळाहविरहितो याव अनुपादिसेसाय निब्बानधातुया परिनिब्बासि, ताव सुञ्ञतानिमित्ताप्पणिहितानं अञ्ञतरञ्ञतरेन फलसमापत्तिविहारेन चरिस्ससि विहरिस्ससीति अरहत्तनिकूटेन देसनं निट्ठापेसि।
ततो परं ‘‘इत्थं सुदं भगवा’’तिआदि सङ्गीतिकारकानं वचनम्। तत्थ इत्थं सुदन्ति इत्थं सु इदं, एवमेवाति वुत्तं होति। सेसमेत्थ उत्तानत्थमेव। एवं ओवदियमानो चायस्मा राहुलो परिपाकगतेसु विमुत्तिपरिपाचनियेसु धम्मेसु चूळराहुलोवादसुत्तपरियोसाने अनेकेहि देवतासहस्सेहि सद्धिं अरहत्ते पतिट्ठासीति।
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय राहुलसुत्तवण्णना निट्ठिता।
१२. निग्रोधकप्पसुत्त-(वङ्गीससुत्त)-वण्णना
एवं मे सुतन्ति निग्रोधकप्पसुत्तं, ‘‘वङ्गीससुत्त’’न्तिपि वुच्चति। का उप्पत्ति? अयमेव यास्स निदाने वुत्ता। तत्थ एवं मेतिआदीनि वुत्तत्थानेव, यतो तानि अञ्ञानि च तथाविधानि छड्डेत्वा अवुत्तनयमेव वण्णयिस्साम। अग्गाळवे चेतियेति आळवियं अग्गचेतिये। अनुप्पन्ने हि भगवति अग्गाळवगोतमकादीनि अनेकानि चेतियानि अहेसुं यक्खनागादीनं भवनानि। तानि उप्पन्ने भगवति मनुस्सा विनासेत्वा विहारे अकंसु, तेनेव च नामेन वोहरिंसु। ततो अग्गाळवचेतियसङ्खाते विहारे विहरतीति वुत्तं होति। आयस्मतो वङ्गीसस्साति एत्थ आयस्माति पियवचनं, वङ्गीसोति तस्स थेरस्स नामम्। सो जातितो पभुति एवं वेदितब्बो – सो किर परिब्बाजकस्स पुत्तो परिब्बाजिकाय कुच्छिम्हि जातो अञ्ञतरं विज्जं जानाति, यस्सानुभावेन छवसीसं आकोटेत्वा सत्तानं गतिं जानाति। मनुस्सापि सुदं अत्तनो ञातीनं कालकतानं सुसानतो सीसानि आनेत्वा तं तेसं गतिं पुच्छन्ति। सो ‘‘असुकनिरये निब्बत्तो, असुकमनुस्सलोके’’ति वदति। ते तेन विम्हिता तस्स बहुं धनं देन्ति। एवं सो सकलजम्बुदीपे पाकटो अहोसि।
सो सतसहस्सकप्पं पूरितपारमी अभिनीहारसम्पन्नो पञ्चहि पुरिससहस्सेहि परिवुतो गामनिगमजनपदराजधानीसु विचरन्तो सावत्थिं अनुप्पत्तो। तेन च समयेन भगवा सावत्थियं विहरति, सावत्थिवासिनो पुरेभत्तं दानं दत्वा पच्छाभत्तं सुनिवत्था सुपारुता पुप्फगन्धादीनि गहेत्वा धम्मस्सवनत्थाय जेतवनं गच्छन्ति। सो ते दिस्वा ‘‘महाजनकायो कुहिं गच्छती’’ति पुच्छि। अथस्स ते आचिक्खिंसु – ‘‘बुद्धो लोके उप्पन्नो, सो बहुजनहिताय धम्मं देसेति, तत्थ गच्छामा’’ति। सोपि तेहि सद्धिं सपरिवारो गन्त्वा भगवता सद्धिं सम्मोदित्वा एकमन्तं निसीदि। अथ नं भगवा आमन्तेसि – ‘‘किं, वङ्गीस, जानासि किर तादिसं विज्जं, याय सत्तानं छवसीसानि आकोटेत्वा गतिं पवेदेसी’’ति? ‘‘एवं, भो गोतम, जानामी’’ति। भगवा निरये निब्बत्तस्स सीसं आहरापेत्वा दस्सेसि, सो नखेन आकोटेत्वा ‘‘निरये निब्बत्तस्स सीसं भो गोतमा’’ति आह। एवं सब्बगतिनिब्बत्तानं सीसानि दस्सेसि, सोपि तथेव ञत्वा आरोचेसि। अथस्स भगवा खीणासवसीसं दस्सेसि, सो पुनप्पुनं आकोटेत्वा न अञ्ञासि। ततो भगवा ‘‘अविसयो ते एत्थ वङ्गीस, ममेवेसो विसयो, खीणासवसीस’’न्ति वत्वा इमं गाथमभासि –
‘‘गती मिगानं पवनं, आकासो पक्खिनं गति।
विभवो गति धम्मानं, निब्बानं अरहतो गती’’ति॥ (परि॰ ३३९)।
वङ्गीसो गाथं सुत्वा ‘‘इमं मे, भो गोतम, विज्जं देही’’ति आह। भगवा ‘‘नायं विज्जा अपब्बजितानं सम्पज्जती’’ति आह। सो ‘‘पब्बाजेत्वा वा मं, भो गोतम, यं वा इच्छसि, तं कत्वा इमं विज्जं देही’’ति आह। तदा च भगवतो निग्रोधकप्पत्थेरो समीपे होति, तं भगवा आणापेसि – ‘‘तेन हि, निग्रोधकप्प, इमं पब्बाजेही’’ति। सो तं पब्बाजेत्वा तचपञ्चककम्मट्ठानं आचिक्खि। वङ्गीसो अनुपुब्बेन पटिसम्भिदाप्पत्तो अरहा अहोसि। एतदग्गे च भगवता निद्दिट्ठो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं पटिभानवन्तानं यदिदं वङ्गीसो’’ति (अ॰ नि॰ १.२१२)।
एवं समुदागतस्स आयस्मतो वङ्गीसस्स उपज्झायो वज्जावज्जादिउपनिज्झायनेन एवं लद्धवोहारो निग्रोधकप्पो नाम थेरो। कप्पोति तस्स थेरस्स नामं, निग्रोधमूले पन अरहत्तं अधिगतत्ता ‘‘निग्रोधकप्पो’’ति भगवता वुत्तो। ततो नं भिक्खूपि एवं वोहरन्ति। सासने थिरभावं पत्तोति थेरो। अग्गाळवे चेतिये अचिरपरिनिब्बुतो होतीति तस्मिं चेतिये अचिरपरिनिब्बुतो होति। रहोगतस्स पटिसल्लीनस्साति गणम्हा वूपकट्ठत्ता रहोगतस्स कायेन, पटिसल्लीनस्स चित्तेन तेहि तेहि विसयेहि पटिनिवत्तित्वा सल्लीनस्स। एवं चेतसो परिवितक्को उदपादीति इमिना आकारेन वितक्को उप्पज्जि। कस्मा पन उदपादीति। असम्मुखत्ता दिट्ठासेवनत्ता च। अयञ्हि तस्स परिनिब्बानकाले न सम्मुखा अहोसि, दिट्ठपुब्बञ्चानेन अस्स हत्थकुक्कुच्चादिपुब्बासेवनं, तादिसञ्च अखीणासवानम्पि होति खीणासवानम्पि पुब्बपरिचयेन।
तथा हि पिण्डोलभारद्वाजो पच्छाभत्तं दिवाविहारत्थाय उदेनस्स उय्यानमेव गच्छति पुब्बे राजा हुत्वा तत्थ परिचारेसीति इमिना पुब्बपरिचयेन, गवम्पतित्थेरो तावतिंसभवने सुञ्ञं देवविमानं गच्छति देवपुत्तो हुत्वा तत्थ परिचारेसीति इमिना पुब्बपरिचयेन। पिलिन्दवच्छो भिक्खू वसलवादेन समुदाचरति अब्बोकिण्णानि पञ्च जातिसतानि ब्राह्मणो हुत्वा तथा अभासीति इमिना पुब्बपरिचयेन। तस्मा असम्मुखत्ता दिट्ठासेवनत्ता चस्स एवं चेतसो परिवितक्को उदपादि ‘‘परिनिब्बुतो नु खो मे उपज्झायो, उदाहु नो परिनिब्बुतो’’ति। ततो परं उत्तानत्थमेव। एकंसं चीवरं कत्वाति एत्थ पन पुन सण्ठापनेन एवं वुत्तम्। एकंसन्ति च वामंसं पारुपित्वा ठितस्सेतं अधिवचनम्। यतो यथा वामंसं पारुपित्वा ठितं होति, तथा चीवरं कत्वाति एवमस्सत्थो वेदितब्बो। सेसं पाकटमेव।
३४६. अनोमपञ्ञन्ति ओमं वुच्चति परित्तं लामकं, न ओमपञ्ञं, अनोमपञ्ञं, महापञ्ञन्ति अत्थो। दिट्ठेव धम्मेति पच्चक्खमेव, इमस्मिंयेव अत्तभावेति वा अत्थो। विचिकिच्छानन्ति एवरूपानं परिवितक्कानम्। ञातोति पाकटो। यसस्सीति लाभपरिवारसम्पन्नो अभिनिब्बुतत्तोति गुत्तचित्तो अपरिडय्हमानचित्तो वा।
३४७. तया कतन्ति निग्रोधमूले निसिन्नत्ता ‘‘निग्रोधकप्पो’’ति वदता तया कतन्ति यथा अत्तना उपलक्खेति, तथा भणति। भगवा पन न निसिन्नत्ता एव तं तथा आलपि, अपिच खो तत्थ अरहत्तं पत्तत्ता। ब्राह्मणस्साति जातिं सन्धाय भणति। सो किर ब्राह्मणमहासालकुला पब्बजितो। नमस्सं अचरीति नमस्समानो विहासि। मुत्यपेक्खोति निब्बानसङ्खातं विमुत्तिं अपेक्खमानो, निब्बानं पत्थेन्तोति वुत्तं होति। दळ्हधम्मदस्सीति भगवन्तं आलपति। दळ्हधम्मो हि निब्बानं अभिज्जनट्ठेन, तञ्च भगवा दस्सेति। तस्मा तं ‘‘दळ्हधम्मदस्सी’’ति आह।
३४८. सक्यातिपि भगवन्तमेव कुलनामेन आलपति। मयम्पि सब्बेति निरवसेसपरिसं सङ्गण्हित्वा अत्तानं दस्सेन्तो भणति। समन्तचक्खूतिपि भगवन्तमेव सब्बञ्ञुतञ्ञाणेन आलपति। समवट्ठिताति सम्मा अवट्ठिता आभोगं कत्वा ठिता। नोति अम्हाकम्। सवनायाति इमस्स पञ्हस्स वेय्याकरणस्सवनत्थाय। सोताति सोतिन्द्रियानि। तुवं नो सत्था त्वमनुत्तरोसीति थुतिवचनमत्तमेवेतम्।
३४९. छिन्देव नो विचिकिच्छन्ति अकुसलविचिकिच्छाय निब्बिचिकिच्छो सो, विचिकिच्छापतिरूपकं पन तं परिवितक्कं सन्धायेवमाह। ब्रूहि मेतन्ति ब्रूहि मे एतं, यं मया याचितोसि ‘‘तं सावकं सक्य, मयम्पि सब्बे अञ्ञातुमिच्छामा’’ति, ब्रूवन्तो च तं ब्राह्मणं परिनिब्बुतं वेदय भूरिपञ्ञ मज्झेव नो भास, परिनिब्बुतं ञत्वा महापञ्ञं भगवा मज्झेव अम्हाकं सब्बेसं भास, यथा सब्बेव मयं जानेय्याम। सक्कोव देवान सहस्सनेत्तोति इदं पन थुतिवचनमेव। अपिचस्स अयं अधिप्पायो – यथा सक्को सहस्सनेत्तो देवानं मज्झे तेहि सक्कच्चं सम्पटिच्छितवचनो भासति, एवं अम्हाकं मज्झे अम्हेहि सम्पटिच्छितवचनो भासाति।
३५०. ये केचीति इमम्पि गाथं भगवन्तं थुनन्तोयेव वत्तुकामतं जनेतुं भणति। तस्सत्थो ये केचि अभिज्झादयो गन्था तेसं अप्पहाने मोहविचिकिच्छानं पहानाभावतो ‘‘मोहमग्गा’’ति च ‘‘अञ्ञाणपक्खा’’ति च ‘‘विचिकिच्छट्ठाना’’ति च वुच्चन्ति। सब्बे ते तथागतं पत्वा तथागतस्स देसनाबलेन विद्धंसिता न भवन्ति नस्सन्ति। किं कारणं? चक्खुञ्हि एतं परमं नरानं, यस्मा तथागतो सब्बगन्थविधमनपञ्ञाचक्खुजननतो नरानं परमं चक्खुन्ति वुत्तं होति।
३५१. नो चे हि जातूति इमम्पि गाथं थुनन्तोयेव वत्तुकामतं जनेन्तोव भणति। तत्थ जातूति एकंसवचनम्। पुरिसोति भगवन्तं सन्धायाह। जोतिमन्तोति पञ्ञाजोतिसमन्नागता सारिपुत्तादयो। इदं वुत्तं होति – यदि भगवा यथा पुरत्थिमादिभेदो वातो अब्भघनं विहनति, एवं देसनावेगेन किलेसे न विहनेय्य । तथा यथा अब्भघनेन निवुतो लोको तमोव होति एकन्धकारो, एवं अञ्ञाणनिवुतोपि तमोवस्स। येपि इमे दानि जोतिमन्तो खायन्ति सारिपुत्तादयो, तेपि नरा न तपेय्युन्ति।
३५२. धीरा चाति इमम्पि गाथं पुरिमनयेनेव भणति। तस्सत्थो धीरा च पण्डिता पुरिसा पज्जोतकरा भवन्ति, पञ्ञापज्जोतं उप्पादेन्ति। तस्मा अहं तं वीर पधानवीरियसमन्नागतो भगवा तथेव मञ्ञे धीरोति च पज्जोतकरोत्वेव च मञ्ञामि। मयञ्हि विपस्सिनं सब्बधम्मे यथाभूतं पस्सन्तं भगवन्तं जानन्ता एव उपागमुम्हा, तस्मा परिसासु नो आविकरोहि कप्पं, निग्रोधकप्पं आचिक्ख पकासेहीति।
३५३. खिप्पन्ति इमम्पि गाथं पुरिमनयेनेव भणति। तस्सत्थो खिप्पं गिरं एरय लहुं अचिरायमानो वचनं भास, वग्गुं मनोरमं भगवा। यथा सुवण्णहंसो गोचरपटिक्कन्तो जातस्सरवनसण्डं दिस्वा गीवं पग्गय्ह उच्चारेत्वा रत्ततुण्डेन सणिकं अतरमानो वग्गुं गिरं निकूजति निच्छारेति, एवमेव त्वम्पि सणिकं निकूज, इमिना महापुरिसलक्खणञ्ञतरेन बिन्दुस्सरेन सुविकप्पितेन सुट्ठुविकप्पितेन अभिसङ्खतेन। एते मयं सब्बेव उजुगता अविक्खित्तमानसा हुत्वा तव निकूजितं सुणोमाति।
३५४. पहीनजातिमरणन्ति इमम्पि गाथं पुरिमनयेनेव भणति। तत्थ न सेसेतीति असेसो, तं असेसम्। सोतापन्नादयो विय किञ्चि असेसेत्वा पहीनजातिमरणन्ति वुत्तं होति। निग्गय्हाति सुट्ठु याचित्वा निबन्धित्वा। धोनन्ति धुतसब्बपापम्। वदेस्सामीति कथापेस्सामि धम्मम्। न कामकारो हि पुथुज्जनानन्ति पुथुज्जनानमेव हि कामकारो नत्थि, यं पत्थेन्ति ञातुं वा वत्तुं वा, तं न सक्कोन्ति। सङ्खेय्यकारो च तथागतानन्ति तथागतानं पन वीमंसकारो पञ्ञापुब्बङ्गमा किरिया। ते यं पत्थेन्ति ञातुं वा वत्तुं वा, तं सक्कोन्तीति अधिप्पायो।
३५५. इदानि तं सङ्खेय्यकारं पकासेन्तो ‘‘सम्पन्नवेय्याकरण’’न्ति गाथमाह। तस्सत्थो – तथा हि तव भगवा इदं समुज्जुपञ्ञस्स तत्थ तत्थ समुग्गहीतं वुत्तं पवत्तितं सम्पन्नवेय्याकरणं, ‘‘सन्ततिमहामत्तो सत्ततालमत्तं अब्भुग्गन्त्वा परिनिब्बायिस्सति, सुप्पबुद्धो सक्को सत्तमे दिवसे पथविं पविसिस्सती’’ति एवमादीसु अविपरीतं दिट्ठम्। ततो पन सुट्ठुतरं अञ्जलिं पणामेत्वा आह – अयमञ्जली पच्छिमो सुप्पणामितो, अयमपरोपि अञ्जली सुट्ठुतरं पणामितो। मा मोहयीति मा नो अकथनेन मोहयि जानं जानन्तो कप्पस्स गतिम्। अनोमपञ्ञाति भगवन्तं आलपति।
३५६. परोवरन्ति इमं पन गाथं अपरेनपि परियायेन अमोहनमेव याचन्तो आह। तत्थ परोवरन्ति लोकियलोकुत्तरवसेन सुन्दरासुन्दरं दूरेसन्तिकं वा। अरियधम्मन्ति चतुसच्चधम्मम्। विदित्वाति पटिविज्झित्वा। जानन्ति सब्बं ञेय्यधम्मं जानन्तो। वाचाभिकङ्खामीति यथा घम्मनि घम्मतत्तो पुरिसो किलन्तो तसितो वारिं, एवं ते वाचं अभिकङ्खामि। सुतं पवस्साति सुतसङ्खातं सद्दायतनं पवस्स पग्घर मुञ्च पवत्तेहि। ‘‘सुतस्स वस्सा’’तिपि पाठो, वुत्तप्पकारस्स सद्दायतनस्स वुट्ठिं वस्साति अत्थो।
३५७. इदानि यादिसं वाचं अभिकङ्खति, तं पकासेन्तो –
‘‘यदत्थिकं ब्रह्मचरियं अचरी,
कप्पायनो कच्चिस्स तं अमोघम्।
निब्बायि सो आदु सउपादिसेसो,
यथा विमुत्तो अहु तं सुणोमा’’ति॥ –
गाथमाह । तत्थ कप्पायनोति कप्पमेव पूजावसेन भणति। यथा विमुत्तोति ‘‘किं अनुपादिसेसाय निब्बानधातुया यथा असेक्खा, उदाहु उपादिसेसाय यथा सेक्खा’’ति पुच्छति। सेसमेत्थ पाकटमेव।
३५८. एवं द्वादसहि गाथाहि याचितो भगवा तं वियाकरोन्तो –
‘‘अच्छेच्छि तण्हं इध नामरूपे, (इति भगवा)
कण्हस्स सोतं दीघरत्तानुसयितम्।
अतारि जातिं मरणं असेसं,
इच्चब्रवी भगवा पञ्चसेट्ठो’’ति॥ –
गाथमाह। तत्थ पुरिमपदस्स ताव अत्थो – यापि इमस्मिं नामरूपे कामतण्हादिभेदा तण्हादीघरत्तं अप्पहीनट्ठेन अनुसयिता कण्हनामकस्स मारस्स ‘‘सोत’’न्तिपि वुच्चति, तं कण्हस्स सोतभूतं दीघरत्तानुसयितं इध नामरूपे तण्हं कप्पायनो छिन्दीति। इति भगवाति इदं पनेत्थ सङ्गीतिकारानं वचनम्। अतारि जातिं मरणं असेसन्ति सो तं तण्हं छेत्वा असेसं जातिमरणं अतारि, अनुपादिसेसाय निब्बानधातुया परिनिब्बायीति दस्सेति। इच्चब्रवी भगवा पञ्चसेट्ठोति वङ्गीसेन पुट्ठो भगवा एतदवोच पञ्चन्नं पठमसिस्सानं पञ्चवग्गियानं सेट्ठो, पञ्चहि वा सद्धादीहि इन्द्रियेहि, सीलादीहि वा धम्मक्खन्धेहि अतिविसिट्ठेहि चक्खूहि च सेट्ठोति सङ्गीतिकारानमेविदं वचनम्।
३५९. एवं वुत्ते भगवतो भासितमभिनन्दमानसो वङ्गीसो ‘‘एस सुत्वा’’तिआदिगाथायो आह। तत्थ पठमगाथाय इसिसत्तमाति भगवा इसि च सत्तमो च उत्तमट्ठेन विपस्सीसिखीवेस्सभूककुसन्धकोणागमनकस्सपनामके छ इसयो अत्तना सह सत्त करोन्तो पातुभूतोतिपि इसिसत्तमो, तं आलपन्तो आह। न मं वञ्चेसीति यस्मा परिनिब्बुतो, तस्मा तस्स परिनिब्बुतभावं इच्छन्तं मं न वञ्चेसि, न विसंवादेसीति अत्थो। सेसमेत्थ पाकटमेव।
३६०. दुतियगाथाय यस्मा मुत्यपेक्खो विहासि, तस्मा तं सन्धायाह ‘‘यथावादी तथाकारी, अहु बुद्धस्स सावको’’ति। मच्चुनो जालं ततन्ति तेभूमकवट्टे वित्थतं मारस्स तण्हाजालम्। मायाविनोति बहुमायस्स। ‘‘तथा मायाविनो’’तिपि केचि पठन्ति, तेसं यो अनेकाहि मायाहि अनेकक्खत्तुम्पि भगवन्तं उपसङ्कमि, तस्स तथा मायाविनोति अधिप्पायो।
३६१. ततियगाथाय आदीति कारणम्। उपादानस्साति वट्टस्स। वट्टञ्हि उपादातब्बट्ठेन इध ‘‘उपादान’’न्ति वुत्तं, तस्सेव उपादानस्स आदिं अविज्जातण्हादिभेदं कारणं अद्दस कप्पोति एवं वत्तुं वट्टति भगवाति अधिप्पायेन वदति। अच्चगा वताति अतिक्कन्तो वत। मच्चुधेय्यन्ति मच्चु एत्थ धियतीति मच्चुधेय्यं, तेभूमकवट्टस्सेतं अधिवचनम्। तं सुदुत्तरं मच्चुधेय्यं अच्चगा वताति वेदजातो भणति। सेसमेत्थ पाकटमेवाति।
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय निग्रोधकप्पसुत्तवण्णना निट्ठिता।
१३. सम्मापरिब्बाजनीयसुत्त-(महासमयसुत्त)-वण्णना
३६२. पुच्छामि मुनिं पहूतपञ्ञन्ति सम्मापरिब्बाजनीयसुत्तं, ‘‘महासमयसुत्त’’न्तिपि वुच्चति महासमयदिवसे कथितत्ता। का उप्पत्ति? पुच्छावसिका उप्पत्ति। निम्मितबुद्धेन हि पुट्ठो भगवा इमं सुत्तमभासि, तं सद्धिं पुच्छाय ‘‘सम्मापरिब्बाजनीयसुत्त’’न्ति वुच्चति। अयमेत्थ सङ्खेपो, वित्थारतो पन साकियकोलियानं उप्पत्तितो पभुति पोराणेहि वण्णीयति।
तत्रायं उद्देसमग्गवण्णना – पठमकप्पिकानं किर रञ्ञो महासम्मतस्स रोजो नाम पुत्तो अहोसि। रोजस्स वररोजो, वररोजस्स कल्याणो, कल्याणस्स वरकल्याणो, वरकल्याणस्स मन्धाता, मन्धातुस्स वरमन्धाता, वरमन्धातुस्स उपोसथो, उपोसथस्स वरो, वरस्स उपवरो, उपवरस्स मघदेवो, मघदेवस्स परम्परा चतुरासीति खत्तियसहस्सानि अहेसुम्। तेसं परतो तयो ओक्काकवंसा अहेसुम्। तेसु ततियओक्काकस्स पञ्च महेसियो अहेसुं – हत्था, चित्ता, जन्तु, जालिनी, विसाखाति। एकेकिस्सा पञ्च पञ्च इत्थिसतानि परिवारा। सब्बजेट्ठाय चत्तारो पुत्ता – ओक्कामुखो, करकण्डु, हत्थिनिको, सिनिपुरोति; पञ्च धीतरो – पिया, सुप्पिया, आनन्दा, विजिता, विजितसेनाति। एवं सा नव पुत्ते लभित्वा कालमकासि।
अथ राजा अञ्ञं दहरं अभिरूपं राजधीतरं आनेत्वा अग्गमहेसिट्ठाने ठपेसि। सापि जन्तुं नाम एकं पुत्तं विजायि। तं जन्तुकुमारं पञ्चमदिवसे अलङ्करित्वा रञ्ञो दस्सेसि। राजा तुट्ठो महेसिया वरं अदासि। सा ञातकेहि सद्धिं मन्तेत्वा पुत्तस्स रज्जं याचि। राजा ‘‘नस्स वसलि, मम पुत्तानं अन्तरायमिच्छसी’’ति नादासि। सा पुनप्पुनं रहो राजानं परितोसेत्वा ‘‘न, महाराज, मुसावादो वट्टती’’तिआदीनि वत्वा याचति एव। अथ राजा पुत्ते आमन्तेसि – ‘‘अहं, ताता, तुम्हाकं कनिट्ठं जन्तुकुमारं दिस्वा तस्स मातुया सहसा वरं अदासिम्। सा पुत्तस्स रज्जं परिणामेतुं इच्छति। तुम्हे ममच्चयेन आगन्त्वा रज्जं कारेय्याथा’’ति अट्ठहि अमच्चेहि सद्धिं उय्योजेसि। ते भगिनियो आदाय चतुरङ्गिनिया सेनाय नगरा निक्खमिंसु। ‘‘कुमारा पितुअच्चयेन आगन्त्वा रज्जं कारेस्सन्ति, गच्छाम ने उपट्ठहामा’’ति चिन्तेत्वा बहू मनुस्सा अनुबन्धिंसु। पठमदिवसे योजनमत्ता सेना अहोसि, दुतियदिवसे द्वियोजनमत्ता, ततियदिवसे तियोजनमत्ता। कुमारा चिन्तेसुं – ‘‘महा अयं बलकायो, सचे मयं कञ्चि सामन्तराजानं अक्कमित्वा जनपदं गण्हिस्साम, सोपि नो न पहोस्सति, किं परेसं पीळं कत्वा लद्धरज्जेन, महा जम्बुदीपो, अरञ्ञे नगरं मापेस्सामा’’ति हिमवन्ताभिमुखा अगमिंसु।
तत्थ नगरमापनोकासं परियेसमाना हिमवति कपिलो नाम घोरतपो तापसो पटिवसति पोक्खरणितीरे महासाकसण्डे, तस्स वसनोकासं गता। सो ते दिस्वा पुच्छित्वा सब्बं पवत्तिं सुत्वा तेसु अनुकम्पं अकासि। सो किर भुम्मजालं नाम विज्जं जानाति, याय उद्धं असीतिहत्थे आकासे च हेट्ठा भूमियञ्च गुणदोसे पस्सति। अथेकस्मिं पदेसे सूकरमिगा सीहब्यग्घादयो तासेत्वा परिपातेन्ति, मण्डूकमूसिका सप्पे भिंसापेन्ति। सो ते दिस्वा ‘‘अयं भूमिप्पदेसो पथवीअग्ग’’न्ति तस्मिं पदेसे अस्समं मापेसि। ततो सो राजकुमारे आह – ‘‘सचे मम नामेन नगरं करोथ, देमि वो इमं ओकास’’न्ति। ते तथा पटिजानिंसु। तापसो ‘‘इमस्मिं ओकासे ठत्वा चण्डालपुत्तोपि चक्कवत्तिं बलेन अतिसेती’’ति वत्वा ‘‘अस्समे रञ्ञो घरं मापेत्वा नगरं मापेथा’’ति तं ओकासं दत्वा सयं अविदूरे पब्बतपादे अस्समं कत्वा वसि। ततो कुमारा तत्थ नगरं मापेत्वा कपिलस्स वुत्थोकासे कतत्ता ‘‘कपिलवत्थू’’ति नामं आरोपेत्वा तत्थ निवासं कप्पेसुम्।
अथ अमच्चा ‘‘इमे कुमारा वयप्पत्ता, यदि नेसं पिता सन्तिके भवेय्य, सो आवाहविवाहं कारेय्य। इदानि पन अम्हाकं भारो’’ति चिन्तेत्वा कुमारेहि सद्धिं मन्तेसुम्। कुमारा ‘‘अम्हाकं सदिसा खत्तियधीतरो न पस्साम, तासम्पि भगिनीनं सदिसे खत्तियकुमारे, जातिसम्भेदञ्च न करोमा’’ति। ते जातिसम्भेदभयेन जेट्ठभगिनिं मातुट्ठाने ठपेत्वा अवसेसाहि संवासं कप्पेसुम्। तेसं पिता तं पवत्तिं सुत्वा ‘‘सक्या वत, भो कुमारा, परमसक्या वत, भो कुमारा’’ति उदानं उदानेसि। अयं ताव सक्यानं उप्पत्ति। वुत्तम्पि चेतं भगवता –
‘‘अथ खो, अम्बट्ठ, राजा ओक्काको अमच्चे पारिसज्जे आमन्तेसि – ‘कहं नु खो, भो, एतरहि कुमारा सम्मन्ती’ति। अत्थि, देव, हिमवन्तपस्से पोक्खरणिया तीरे महासाकसण्डो, तत्थेतरहि कुमारा सम्मन्ति। ते जातिसम्भेदभया सकाहि भगिनीहि सद्धिं संवासं कप्पेन्तीति। अथ खो, अम्बट्ठ, राजा ओक्काको उदानं उदानेसि – ‘सक्या वत, भो कुमारा, परमसक्या वत, भो कुमारा’ति, तदग्गे खो पन , अम्बट्ठ, सक्या पञ्ञायन्ति, सो च सक्यानं पुब्बपुरिसो’’ति (दी॰ नि॰ १.२६७)।
ततो नेसं जेट्ठभगिनिया कुट्ठरोगो उदपादि, कोविळारपुप्फसदिसानि गत्तानि अहेसुम्। राजकुमारा ‘‘इमाय सद्धिं एकतो निसज्जट्ठानभोजनादीनि करोन्तानम्पि उपरि एस रोगो सङ्कमती’’ति चिन्तेत्वा उय्यानकीळं गच्छन्ता विय तं याने आरोपेत्वा अरञ्ञं पविसित्वा पोक्खरणिं खणापेत्वा तं तत्थ खादनीयभोजनीयेहि सद्धिं पक्खिपित्वा उपरि पदरं पटिच्छादापेत्वा पंसुं दत्वा पक्कमिंसु। तेन च समयेन रामो नाम राजा कुट्ठरोगी ओरोधेहि च नाटकेहि च जिगुच्छियमानो तेन संवेगेन जेट्ठपुत्तस्स रज्जं दत्वा अरञ्ञं पविसित्वा तत्थ पण्णमूलफलानि परिभुञ्जन्तो नचिरस्सेव अरोगो सुवण्णवण्णो हुत्वा, इतो चितो च विचरन्तो महन्तं सुसिररुक्खं दिस्वा तस्सब्भन्तरे सोळसहत्थप्पमाणं तं कोलापं सोधेत्वा, द्वारञ्च वातपानञ्च कत्वा निस्सेणिं बन्धित्वा तत्थ वासं कप्पेसि। सो अङ्गारकटाहे अग्गिं कत्वा रत्तिं विस्सरञ्च सुस्सरञ्च सुणन्तो सयति। सो ‘‘असुकस्मिं पदेसे सीहो सद्दमकासि, असुकस्मिं ब्यग्घो’’ति सल्लक्खेत्वा पभाते तत्थ गन्त्वा विघासमंसं आदाय पचित्वा खादति।
अथेकदिवसं सो पच्चूससमये अग्गिं जालेत्वा निसीदि। तेन च समयेन तस्सा राजधीताय गन्धं घायित्वा ब्यग्घो तं पदेसं खणित्वा पदरत्थरे विवरमकासि। तेन विवरेन सा ब्यग्घं दिस्वा भीता विस्सरमकासि। सो तं सद्दं सुत्वा ‘‘इत्थिसद्दो एसो’’ति च सल्लक्खेत्वा पातोव तत्थ गन्त्वा ‘‘को एत्था’’ति आह। ‘‘मातुगामो सामी’’ति। ‘‘निक्खमा’’ति। ‘‘न निक्खमामी’’ति। ‘‘किं कारणा’’ति? ‘‘खत्तियकञ्ञा अह’’न्ति। एवं सोब्भे निखातापि मानमेव करोति। सो सब्बं पुच्छित्वा ‘‘अहम्पि खत्तियो’’ति जातिं आचिक्खित्वा ‘‘एहि दानि खीरे पक्खित्तसप्पि विय जात’’न्ति आह। सा ‘‘कुट्ठरोगिनीम्हि सामि, न सक्का निक्खमितु’’न्ति आह। सो ‘‘कतकम्मो दानि अहं सक्का तिकिच्छितु’’न्ति निस्सेणिं दत्वा तं उद्धरित्वा अत्तनो वसनोकासं नेत्वा सयं परिभुत्तभेसज्जानि एव दत्वा नचिरस्सेव अरोगं सुवण्णवण्णमकासि। सो ताय सद्धिं संवासं कप्पेसि। सा पठमसंवासेनेव गब्भं गण्हित्वा द्वे पुत्ते विजायि, पुनपि द्वेति एवं सोळसक्खत्तुं विजायि। एवं ते द्वत्तिंस भातरो अहेसुम्। ते अनुपुब्बेन वुड्ढिप्पत्ते पिता सब्बसिप्पानि सिक्खापेसि।
अथेकदिवसं एको रामरञ्ञो नगरवासी पब्बते रतनानि गवेसन्तो तं पदेसं आगतो राजानं दिस्वा अञ्ञासि। ‘‘जानामहं, देव, तुम्हे’’ति आह। ‘‘कुतो त्वं आगतोसी’’ति च तेन पुट्ठो ‘‘नगरतो देवा’’ति आह। ततो नं राजा सब्बं पवत्तिं पुच्छि। एवं तेसु समुल्लपमानेसु ते दारका आगमिंसु। सो ते दिस्वा ‘‘इमे के देवा’’ति पुच्छि। ‘‘पुत्ता मे भणे’’ति। ‘‘इमेहि दानि, देव, द्वत्तिंसकुमारेहि परिवुतो वने किं करिस्ससि, एहि रज्जमनुसासा’’ति? ‘‘अलं, भणे, इधेव सुख’’न्ति। सो ‘‘लद्धं दानि मे कथापाभत’’न्ति नगरं गन्त्वा रञ्ञो पुत्तस्सारोचेसि। रञ्ञो पुत्तो ‘‘पितरं आनेस्सामी’’ति चतुरङ्गिनिया सेनाय तत्थ गन्त्वा नानप्पकारेहि पितरं याचि। सोपि ‘‘अलं, तात कुमार, इधेव सुख’’न्ति नेव इच्छि। ततो राजपुत्तो ‘‘न दानि राजा आगन्तुं इच्छति, हन्दस्स इधेव नगरं मापेमी’’ति चिन्तेत्वा तं कोलरुक्खं उद्धरित्वा घरं कत्वा नगरं मापेत्वा कोलरुक्खं अपनेत्वा कतत्ता ‘‘कोलनगर’’न्ति च ब्यग्घपथे कतत्ता ‘‘ब्यग्घपज्ज’’न्ति चाति द्वे नामानि आरोपेत्वा अगमासि।
ततो वयप्पत्ते कुमारे माता आणापेसि – ‘‘ताता, तुम्हाकं कपिलवत्थुवासिनो सक्या मातुला होन्ति, धीतरो नेसं गण्हथा’’ति। ते यं दिवसं खत्तियकञ्ञायो नदीकीळनं गच्छन्ति, तं दिवसं गन्त्वा नदीतित्थं उपरुन्धित्वा नामानि सावेत्वा पत्थिता पत्थिता राजधीतरो गहेत्वा अगमंसु। सक्यराजानो सुत्वा ‘‘होतु भणे, अम्हाकं ञातका एवा’’ति तुण्ही अहेसुम्। अयं कोलियानं उप्पत्ति।
एवं तेसं साकियकोलियानं अञ्ञमञ्ञं आवाहविवाहं करोन्तानं आगतो वंसो याव सीहहनुराजा, ताव वित्थारतो वेदितब्बो – सीहहनुरञ्ञो किर पञ्च पुत्ता अहेसुं – सुद्धोदनो, अमितोदनो, धोतोदनो, सक्कोदनो, सुक्कोदनोति। तेसु सुद्धोदने रज्जं कारयमाने तस्स पजापतिया अञ्जनरञ्ञो धीताय महामायादेविया कुच्छिम्हि पूरितपारमी महापुरिसो जातकनिदाने वुत्तनयेन तुसितपुरा चवित्वा पटिसन्धिं गहेत्वा अनुपुब्बेन कतमहाभिनिक्खमनो सम्मासम्बोधिं अभिसम्बुज्झित्वा पवत्तितवरधम्मचक्को अनुक्कमेन कपिलवत्थुं गन्त्वा सुद्धोदनमहाराजादयो अरियफले पतिट्ठापेत्वा जनपदचारिकं पक्कमित्वा पुनपि अपरेन समयेन पच्चागन्त्वा पन्नरसहि भिक्खुसतेहि सद्धिं कपिलवत्थुस्मिं विहरति निग्रोधारामे।
तत्थ विहरन्ते च भगवति साकियकोलियानं उदकं पटिच्च कलहो अहोसि। कथं? नेसं किर उभिन्नम्पि कपिलपुरकोलियपुरानं अन्तरे रोहिणी नाम नदी पवत्तति। सा कदाचि अप्पोदका होति, कदाचि महोदका। अप्पोदककाले सेतुं कत्वा साकियापि कोलियापि अत्तनो अत्तनो सस्सपायनत्थं उदकं आनेन्ति। तेसं मनुस्सा एकदिवसं सेतुं करोन्ता अञ्ञमञ्ञं भण्डन्ता ‘‘अरे तुम्हाकं राजकुलं भगिनीहि सद्धिं संवासं कप्पेसि कुक्कुटसोणसिङ्गालादितिरच्छाना विय, तुम्हाकं राजकुलं सुसिररुक्खे वासं कप्पेसि पिसाचिल्लिका विया’’ति एवं जातिवादेन खुंसेत्वा अत्तनो अत्तनो राजूनं आरोचेसुम्। ते कुद्धा युद्धसज्जा हुत्वा रोहिणीनदीतीरं सम्पत्ता। एवं सागरसदिसं बलं अट्ठासि।
अथ भगवा ‘‘ञातका कलहं करोन्ति, हन्द, ने वारेस्सामी’’ति आकासेनागन्त्वा द्विन्नं सेनानं मज्झे अट्ठासि। तम्पि आवज्जेत्वा सावत्थितो आगतोति एके। एवं ठत्वा च पन अत्तदण्डसुत्तं (सु॰ नि॰ ९४१ आदयो) अभासि। तं सुत्वा सब्बे संवेगप्पत्ता आवुधानि छड्डेत्वा भगवन्तं नमस्समाना अट्ठंसु, महग्घञ्च आसनं पञ्ञापेसुम्। भगवा ओरुय्ह पञ्ञत्तासने निसीदित्वा ‘‘कुठारीहत्थो पुरिसो’’तिआदिकं फन्दनजातकं (जा॰ १.१३.१४), ‘‘वन्दामि तं कुञ्जरा’’तिआदिकं लटुकिकजातकं (जा॰ १.५.३९)।
‘‘सम्मोदमाना गच्छन्ति, जालमादाय पक्खिनो।
यदा ते विवदिस्सन्ति, तदा एहिन्ति मे वस’’न्ति॥ (जा॰ १.१.३३) –
इमं वट्टकजातकञ्च कथेत्वा पुन तेसं चिरकालप्पवत्तं ञातिभावं दस्सेन्तो इमं महावंसं कथेसि। ते ‘‘पुब्बे किर मयं ञातका एवा’’ति अतिविय पसीदिंसु। ततो सक्या अड्ढतेय्यकुमारसते, कोलिया अड्ढतेय्यकुमारसतेति पञ्च कुमारसते भगवतो परिवारत्थाय अदंसु। भगवा तेसं पुब्बहेतुं दिस्वा ‘‘एथ भिक्खवो’’ति आह। ते सब्बे इद्धिया निब्बत्तअट्ठपरिक्खारयुत्ता आकासे अब्भुग्गन्त्वा आगम्म भगवन्तं वन्दित्वा अट्ठंसु। भगवा ते आदाय महावनं अगमासि। तेसं पजापतियो दूते पाहेसुं, ते ताहि नानप्पकारेहि पलोभियमाना उक्कण्ठिंसु। भगवा तेसं उक्कण्ठितभावं ञत्वा हिमवन्तं दस्सेत्वा तत्थ कुणालजातककथाय (जा॰ २.२१.२८९ कुणालजातकं) तेसं अनभिरतिं विनोदेतुकामो आह – ‘‘दिट्ठपुब्बो वो, भिक्खवे, हिमवा’’ति? ‘‘न भगवा’’ति। ‘‘एथ, भिक्खवे, पेक्खथा’’ति अत्तनो इद्धिया ते आकासेन नेन्तो ‘‘अयं सुवण्णपब्बतो, अयं रजतपब्बतो, अयं मणिपब्बतो’’ति नानप्पकारे पब्बते दस्सेत्वा कुणालदहे मनोसिलातले पच्चुट्ठासि। ततो ‘‘हिमवन्ते सब्बे चतुप्पदबहुप्पदादिभेदा तिरच्छानगता पाणा आगच्छन्तु, सब्बेसञ्च पच्छतो कुणालसकुणो’’ति अधिट्ठासि। आगच्छन्ते च ते जातिनामनिरुत्तिवसेन वण्णेन्तो ‘‘एते, भिक्खवे, हंसा, एते कोञ्चा , एते चक्कवाका, करवीका, हत्थिसोण्डका, पोक्खरसातका’’ति तेसं दस्सेसि।
ते विम्हितहदया पस्सन्ता सब्बपच्छतो आगच्छन्तं द्वीहि दिजकञ्ञाहि मुखतुण्डकेन डंसित्वा गहितकट्ठवेमज्झे निसिन्नं सहस्सदिजकञ्ञापरिवारं कुणालसकुणं दिस्वा अच्छरियब्भुतचित्तजाता भगवन्तं आहंसु – ‘‘कच्चि, भन्ते, भगवापि इध कुणालराजा भूतपुब्बो’’ति? ‘‘आम, भिक्खवे, मयावेस कुणालवंसो कतो। अतीते हि मयं चत्तारो जना इध वसिम्हा – नारदो देविलो इसि, आनन्दो गिज्झराजा, पुण्णमुखो फुस्सकोकिलो, अहं कुणालो सकुणो’’ति सब्बं महाकुणालजातकं कथेसि। तं सुत्वा तेसं भिक्खूनं पुराणदुतियिकायो आरब्भ उप्पन्ना अनभिरति वूपसन्ता। ततो तेसं भगवा सच्चकथं कथेसि, कथापरियोसाने सब्बपच्छिमको सोतापन्नो, सब्बउपरिमो अनागामी अहोसि, एकोपि पुथुज्जनो वा अरहा वा नत्थि। ततो भगवा ते आदाय पुनदेव महावने ओरुहि। आगच्छमाना च ते भिक्खू अत्तनोव इद्धिया आगच्छिंसु।
अथ नेसं भगवा उपरिमग्गत्थाय पुन धम्मं देसेसि। ते पञ्चसतापि विपस्सनं आरभित्वा अरहत्ते पतिट्ठहिंसु। पठमं पत्तो पठममेव अगमासि ‘‘भगवतो आरोचेस्सामी’’ति। आगन्त्वा च ‘‘अभिरमामहं भगवा, न उक्कण्ठामी’’ति वत्वा भगवन्तं वन्दित्वा एकमन्तं निसीदि। एवं ते सब्बेपि अनुक्कमेन आगन्त्वा भगवन्तं परिवारेत्वा निसीदिंसु जेट्ठमासउपोसथदिवसे सायन्हसमये। ततो पञ्चसतखीणासवपरिवुतं वरबुद्धासने निसिन्नं भगवन्तं ठपेत्वा असञ्ञसत्ते च अरूपब्रह्मानो च सकलदससहस्सचक्कवाळे अवसेसदेवतादयो मङ्गलसुत्तवण्णनायं वुत्तनयेन सुखुमत्तभावे निम्मिनित्वा सम्परिवारेसुं ‘‘विचित्रपटिभानं धम्मदेसनं सोस्सामा’’ति। तत्थ चत्तारो खीणासवब्रह्मानो समापत्तितो वुट्ठाय ब्रह्मगणं अपस्सन्ता ‘‘कुहिं गता’’ति आवज्जेत्वा तमत्थं ञत्वा पच्छा आगन्त्वा ओकासं अलभमाना चक्कवाळमुद्धनि ठत्वा पच्चेकगाथायो अभासिंसु। यथाह –
‘‘अथ खो चतुन्नं सुद्धावासकायिकानं देवतानं एतदहोसि – ‘अयं, खो, भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि। दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ति भगवन्तं दस्सनाय भिक्खुसङ्घञ्च । यंनून मयम्पि येन भगवा तेनुपसङ्कमेय्याम, उपसङ्कमित्वा भगवतो सन्तिके पच्चेकं गाथं भासेय्यामा’’’ति (दी॰ नि॰ २.३३१; सं॰ नि॰ १.३७)।
सब्बं सगाथावग्गे वुत्तनयेनेव वेदितब्बम्। एवं गन्त्वा च तत्थ एको ब्रह्मा पुरत्थिमचक्कवाळमुद्धनि ओकासं लभित्वा तत्थ ठितो इमं गाथं अभासि –
‘‘महासमयो पवनस्मिं…पे॰…
दक्खिताये अपराजितसङ्घ’’न्ति॥ (दी॰ नि॰ २.३३२; सं॰ नि॰ १.३७)।
इमञ्चस्स गाथं भासमानस्स पच्छिमचक्कवाळपब्बते ठितो सद्दं अस्सोसि।
दुतियो पच्छिमचक्कवाळमुद्धनि ओकासं लभित्वा तत्थ ठितो तं गाथं सुत्वा इमं गाथं अभासि –
‘‘तत्र भिक्खवो समादहंसु…पे॰…
इन्द्रियानि रक्खन्ति पण्डिता’’ति॥ (दी॰ नि॰ २.३३२; सं॰ नि॰ १.३७)।
ततियो दक्खिणचक्कवाळमुद्धनि ओकासं लभित्वा तत्थ ठितो तं गाथं सुत्वा इमं गाथं अभासि –
‘‘छेत्वा खीलं छेत्वा पलिघं…पे॰… सुसुनागा’’ति॥ (दी॰ नि॰ २.३३२; सं॰ नि॰ १.३७)।
चतुत्थो उत्तरचक्कवाळमुद्धनि ओकासं लभित्वा तत्थ ठितो तं गाथं सुत्वा इमं गाथमभासि –
‘‘ये केचि बुद्धं सरणं गतासे…पे॰…
देवकायं परिपूरेस्सन्ती’’ति॥ (दी॰ नि॰ २.३३२; सं॰ नि॰ १.३७)।
तस्सपि तं सद्दं दक्खिणचक्कवाळमुद्धनि ठितो अस्सोसि। एवं तदा इमे चत्तारो ब्रह्मानो परिसं थोमेत्वा ठिता अहेसुं, महाब्रह्मानो एकचक्कवाळं छादेत्वा अट्ठंसु।
अथ भगवा देवपरिसं ओलोकेत्वा भिक्खूनं आरोचेसि – ‘‘येपि ते, भिक्खवे, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेसम्पि भगवन्तानं एतप्परमायेव देवता सन्निपतिता अहेसुम्। सेय्यथापि मय्हं एतरहि, येपि ते, भिक्खवे, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेसम्पि भगवन्तानं एतप्परमायेव देवता सन्निपतिता भविस्सन्ति सेय्यथापि मय्हं एतरही’’ति। ततो तं देवपरिसं भब्बाभब्बवसेन द्विधा विभजि ‘‘एत्तका भब्बा, एत्तका अभब्बा’’ति। तत्थ ‘‘अभब्बपरिसा बुद्धसतेपि धम्मं देसेन्ते न बुज्झति, भब्बपरिसा सक्का बोधेतु’’न्ति ञत्वा पुन भब्बपुग्गले चरियवसेन छधा विभजि ‘‘एत्तका रागचरिता, एत्तका दोस-मोह-वितक्क-सद्धा-बुद्धिचरिता’’ति। एवं चरियवसेन परिग्गहेत्वा ‘‘अस्सा परिसाय कीदिसा धम्मदेसना सप्पाया’’ति धम्मकथं विचिनित्वा पुन तं परिसं मनसाकासि – ‘‘अत्तज्झासयेन नु खो जानेय्य, परज्झासयेन, अट्ठुप्पत्तिवसेन, पुच्छावसेना’’ति। ततो ‘‘पुच्छावसेन जानेय्या’’ति ञत्वा ‘‘पञ्हं पुच्छितुं समत्थो अत्थि, नत्थी’’ति पुन सकलपरिसं आवज्जेत्वा ‘‘नत्थि कोची’’ति ञत्वा ‘‘सचे अहमेव पुच्छित्वा अहमेव विस्सज्जेय्यं, एवमस्सा परिसाय सप्पायं न होति। यंनूनाहं निम्मितबुद्धं मापेय्यन्ति पादकज्झानं समापज्जित्वा वुट्ठाय मनोमयिद्धिया अभिसङ्खरित्वा निम्मितबुद्धं मापेसि। सब्बङ्गपच्चङ्गी लक्खणसम्पन्नो पत्तचीवरधरो आलोकितविलोकितादिसम्पन्नो होतू’’ति अधिट्ठानचित्तेन सह पातुरहोसि। सो पाचीनलोकधातुतो आगन्त्वा भगवतो समसमे आसने निसिन्नो एवं आगन्त्वा यानि भगवता इमम्हि समागमे चरियवसेन छ सुत्तानि (सु॰ नि॰ ८५४ आदयो, ८६८ आदयो, ८८४ आदयो, ९०१ आदयो, ९२१ आदयो) कथितानि। सेय्यथिदं – पुराभेदसुत्तं कलहविवादसुत्तं चूळब्यूहं महाब्यूहं तुवटकं इदमेव सम्मापरिब्बाजनीयन्ति। तेसु रागचरितदेवतानं सप्पायवसेन कथेतब्बस्स इमस्स सुत्तस्स पवत्तनत्थं पञ्हं पुच्छन्तो ‘‘पुच्छामि मुनिं पहूतपञ्ञ’’न्ति इमं गाथमाह।
तत्थ पहूतपञ्ञन्ति महापञ्ञम्। तिण्णन्ति चतुरोघतिण्णम्। पारङ्गतन्ति निब्बानप्पत्तम्। परिनिब्बुतन्ति सउपादिसेसनिब्बानवसेन परिनिब्बुतम्। ठितत्तन्ति लोकधम्मेहि अकम्पनीयचित्तम्। निक्खम्म घरा पनुज्ज कामेति वत्थुकामे पनुदित्वा घरावासा निक्खम्म। कथं भिक्खु सम्मा सो लोके परिब्बजेय्याति सो भिक्खु कथं लोके सम्मा परिब्बजेय्य विहरेय्य अनुपलित्तो लोकेन हुत्वा, लोकं अतिक्कमेय्याति वुत्तं होति। सेसमेत्थ वुत्तनयमेव।
३६३. अथ भगवा यस्मा आसवक्खयं अप्पत्वा लोके सम्मा परिब्बजन्तो नाम नत्थि, तस्मा तस्मिं रागचरितादिवसेन परिग्गहिते सब्बपुग्गलसमूहे तं तं तेसं तेसं समानदोसानं देवतागणानं आचिण्णदोसप्पहानत्थं ‘‘यस्स मङ्गला’’ति आरभित्वा अरहत्तनिकूटेनेव खीणासवपटिपदं पकासेन्तो पन्नरस गाथायो अभासि।
तत्थ पठमगाथाय ताव मङ्गलाति मङ्गलसुत्ते वुत्तानं दिट्ठमङ्गलादीनमेतं अधिवचनम्। समूहताति सुट्ठु ऊहता पञ्ञासत्थेन समुच्छिन्ना। उप्पाताति ‘‘उक्कापातदिसाडाहादयो एवं विपाका होन्ती’’ति एवं पवत्ता उप्पाताभिनिवेसा। सुपिनाति ‘‘पुब्बण्हसमये सुपिनं दिस्वा इदं नाम होति, मज्झन्हिकादीसु इदं, वामपस्सेन सयता दिट्ठे इदं नाम होति, दक्खिणपस्सादीहि इदं, सुपिनन्ते चन्दं दिस्वा इदं नाम होति, सूरियादयो दिस्वा इद’’न्ति एवं पवत्ता सुपिनाभिनिवेसा। लक्खणाति दण्डलक्खणवत्थलक्खणादिपाठं पठित्वा ‘‘इमिना इदं नाम होती’’ति एवं पवत्ता लक्खणाभिनिवेसा। ते सब्बेपि ब्रह्मजाले वुत्तनयेनेव वेदितब्बा। सो मङ्गलदोसविप्पहीनोति अट्ठतिंस महामङ्गलानि ठपेत्वा अवसेसा मङ्गलदोसा नाम। यस्स पनेते मङ्गलादयो समूहता, सो मङ्गलदोसविप्पहीनो होति। अथ वा मङ्गलानञ्च उप्पातादिदोसानञ्च पहीनत्ता मङ्गलदोसविप्पहीनो होति, न मङ्गलादीहि सुद्धिं पच्चेति अरियमग्गस्स अधिगतत्ता। तस्मा सम्मा सो लोके परिब्बजेय्य, सो खीणासवो सम्मा लोके परिब्बजेय्य अनुपलित्तो लोकेनाति।
३६४. दुतियगाथाय रागं विनयेथ मानुसेसु, दिब्बेसु कामेसु चापि भिक्खूति मानुसेसु च दिब्बेसु च कामगुणेसु अनागामिमग्गेन अनुप्पत्तिधम्मतं नेन्तो रागं विनयेथ। अतिक्कम्म भवं समेच्च धम्मन्ति एवं रागं विनेत्वा ततो परं अरहत्तमग्गेन सब्बप्पकारतो परिञ्ञाभिसमयादयो साधेन्तो चतुसच्चभेदम्पि समेच्च धम्मं इमाय पटिपदाय तिविधम्पि अतिक्कम्म भवम्। सम्मा सोति सोपि भिक्खु सम्मा लोके परिब्बजेय्य।
३६५. ततियगाथाय ‘‘अनुरोधविरोधविप्पहीनो’’ति सब्बवत्थूसु पहीनरागदोसो। सेसं वुत्तनयमेव सब्बगाथासु च ‘‘सोपि भिक्खु सम्मा लोके परिब्बजेय्या’’ति योजेतब्बम्। इतो परञ्हि योजनम्पि अवत्वा अवुत्तनयमेव वण्णयिस्साम।
३६६. चतुत्थगाथाय सत्तसङ्खारवसेन दुविधं पियञ्च अप्पियञ्च वेदितब्बं, तत्थ छन्दरागपटिघप्पहानेन हित्वा। अनुपादायाति चतूहि उपादानेहि कञ्चि धम्मं अग्गहेत्वा। अनिस्सितो कुहिञ्चीति अट्ठसतभेदेन तण्हानिस्सयेन द्वासट्ठिभेदेन दिट्ठिनिस्सयेन च कुहिञ्चि रूपादिधम्मे भवे वा अनिस्सितो। संयोजनियेहि विप्पमुत्तोति सब्बेपि तेभूमकधम्मा दसविधसंयोजनस्स विसयत्ता संयोजनिया, तेहि सब्बप्पकारतो मग्गभावनाय परिञ्ञातत्ता च विप्पमुत्तोति अत्थो। पठमपादेन चेत्थ रागदोसप्पहानं वुत्तं, दुतियेन उपादाननिस्सयाभावो, ततियेन सेसाकुसलेहि अकुसलवत्थूहि च विप्पमोक्खो। पठमेन वा रागदोसप्पहानं, दुतियेन तदुपायो, ततियेन तेसं पहीनत्ता संयोजनियेहि विप्पमोक्खोति वेदितब्बो।
३६७. पञ्चमगाथाय उपधीसूति खन्धुपधीसु। आदानन्ति आदातब्बट्ठेन तेयेव वुच्चन्ति। अनञ्ञनेय्योति अनिच्चादीनं सुदिट्ठत्ता ‘‘इदं सेय्यो’’ति केनचि अनेतब्बो। सेसं उत्तानपदत्थमेव। इदं वुत्तं होति – आदानेसु चतुत्थमग्गेन सब्बसो छन्दरागं विनेत्वा सो विनीतछन्दरागो, तेसु उपधीसु न सारमेति, सब्बे उपधी असारकत्तेनेव पस्सति। ततो तेसु दुविधेनपि निस्सयेन अनिस्सितो अञ्ञेन वा केनचि ‘‘इदं सेय्यो’’ति अनेतब्बो खीणासवो भिक्खु सम्मा सो लोके परिब्बजेय्य।
३६८. छट्ठगाथाय अविरुद्धोति एतेसं तिण्णं दुच्चरितानं पहीनत्ता सुचरितेहि सद्धिं अविरुद्धो। विदित्वा धम्मन्ति मग्गेन चतुसच्चधम्मं ञत्वा। निब्बानपदाभिपत्थयानोति अनुपादिसेसं खन्धपरिनिब्बानपदं पत्थयमानो। सेसं उत्तानत्थमेव।
३६९. सत्तमगाथाय अक्कुट्ठोति दसहि अक्कोसवत्थूहि अभिसत्तो। न सन्धियेथाति न उपनय्हेथ न कुप्पेय्य। लद्धा परभोजनं न मज्जेति परेहि दिन्नं सद्धादेय्यं लभित्वा ‘‘अहं ञातो यसस्सी लाभी’’ति न मज्जेय्य। सेसं उत्तानत्थमेव।
३७०. अट्ठमगाथाय लोभन्ति विसमलोभम्। भवन्ति कामभवादिभवम्। एवं द्वीहि पदेहि भवभोगतण्हा वुत्ता। पुरिमेन वा सब्बापि तण्हा, पच्छिमेन कम्मभवो। विरतो छेदनबन्धना चाति एवमेतेसं कम्मकिलेसानं पहीनत्ता परसत्तछेदनबन्धना च विरतोति। सेसं वुत्तनयमेव।
३७१. नवमगाथाय सारुप्पं अत्तनो विदित्वाति अत्तनो भिक्खुभावस्स पतिरूपं अनेसनादिं पहाय सम्माएसनादिआजीवसुद्धिं अञ्ञञ्च सम्मापटिपत्तिं तत्थ पतिट्ठहनेन विदित्वा। न हि ञातमत्तेनेव किञ्चि होति। यथातथियन्ति यथातथं यथाभूतम्। धम्मन्ति खन्धायतनादिभेदं यथाभूतञाणेन, चतुसच्चधम्मं वा मग्गेन विदित्वा। सेसं उत्तानत्थमेव।
३७२. दसमगाथाय सो निरासो अनासिसानोति यस्स अरियमग्गेन विनासितत्ता अनुसया च न सन्ति, अकुसलमूला च समूहता, सो निरासो नित्तण्हो होति। ततो आसाय अभावेन कञ्चि रूपादिधम्मं नासीसति। तेनाह ‘‘निरासो अनासिसानो’’ति। सेसं वुत्तनयमेव।
३७३. एकादसमगाथाय आसवखीणोति खीणचतुरासवो। पहीनमानोति पहीननवविधमानो। रागपथन्ति रागविसयभूतं तेभूमकधम्मजातम्। उपातिवत्तोति परिञ्ञापहानेहि अतिक्कन्तो। दन्तोति सब्बद्वारविसेवनं हित्वा अरियेन दमथेन दन्तभूमिं पत्तो। परिनिब्बुतोति किलेसग्गिवूपसमेन सीतिभूतो। सेसं वुत्तनयमेव।
३७४. द्वादसमगाथाय सद्धोति बुद्धादिगुणेसु परप्पच्चयविरहितत्ता सब्बाकारसम्पन्नेन अवेच्चप्पसादेन समन्नागतो, न परस्स सद्धाय पटिपत्तियं गमनभावेन। यथाह – ‘‘न ख्वाहं एत्थ भन्ते भगवतो सद्धाय गच्छामी’’ति (अ॰ नि॰ ५.३४)। सुतवाति वोसितसुतकिच्चत्ता परमत्थिकसुतसमन्नागतो। नियामदस्सीति संसारकन्तारमूळ्हे लोके अमतपुरगामिनो सम्मत्तनियामभूतस्स मग्गस्स दस्सावी, दिट्ठमग्गोति वुत्तं होति। वग्गगतेसु न वग्गसारीति वग्गगता नाम द्वासट्ठिदिट्ठिगतिका अञ्ञमञ्ञं पटिलोमत्ता, एवं वग्गाहि दिट्ठीहि गतेसु सत्तेसु न वग्गसारी – ‘‘इदं उच्छिज्जिस्सति, इदं तथेव भविस्सती’’ति एवं दिट्ठिवसेन अगमनतो। पटिघन्ति पटिघातकं, चित्तविघातकन्ति वुत्तं होति। दोसविसेसनमेवेतम्। विनेय्याति विनेत्वा। सेसं वुत्तनयमेव।
३७५. तेरसमगाथाय संसुद्धजिनोति संसुद्धेन अरहत्तमग्गेन विजितकिलेसो। विवट्टच्छदोति विवटरागदोसमोहछदनो। धम्मेसु वसीति चतुसच्चधम्मेसु वसिप्पत्तो। न हिस्स सक्का ते धम्मा यथा ञाता केनचि अञ्ञथा कातुं, तेन खीणासवो ‘‘धम्मेसु वसी’’ति वुच्चति। पारगूति पारं वुच्चति निब्बानं, तं गतो, सउपादिसेसवसेन अधिगतोति वुत्तं होति। अनेजोति अपगततण्हाचलनो। सङ्खारनिरोधञाणकुसलोति सङ्खारनिरोधो वुच्चति निब्बानं, तम्हि ञाणं अरियमग्गपञ्ञा, तत्थ कुसलो, चतुक्खत्तुं भावितत्ता छेकोति वुत्तं होति।
३७६. चुद्दसमगाथाय अतीतेसूति पवत्तिं पत्वा अतिक्कन्तेसु पञ्चक्खन्धेसु। अनागतेसूति पवत्तिं अप्पत्तेसु पञ्चक्खन्धेसु एव। कप्पातीतोति ‘‘अहं मम’’न्ति कप्पनं सब्बम्पि वा तण्हादिट्ठिकप्पं अतीतो। अतिच्च सुद्धिपञ्ञोति अतीव सुद्धिपञ्ञो, अतिक्कमित्वा वा सुद्धिपञ्ञो। किं अतिक्कमित्वा? अद्धत्तयम्। अरहा हि य्वायं अविज्जासङ्खारसङ्खातो अतीतो अद्धा, जातिजरामरणसङ्खातो अनागतो अद्धा, विञ्ञाणादिभवपरियन्तो पच्चुप्पन्नो च अद्धा, तं सब्बम्पि अतिक्कम्म कङ्खं वितरित्वा परमसुद्धिप्पत्तपञ्ञो हुत्वा ठितो। तेन वुच्चति ‘‘अतिच्च सुद्धिपञ्ञो’’ति। सब्बायतनेहीति द्वादसहायतनेहि। अरहा हि एवं कप्पातीतो। कप्पातीतत्ता अतिच्च सुद्धिपञ्ञत्ता च आयतिं न किञ्चि आयतनं उपेति। तेनाह – ‘‘सब्बायतनेहि विप्पमुत्तो’’ति।
३७७. पन्नरसमगाथाय अञ्ञाय पदन्ति ये ते ‘‘सच्चानं चतुरो पदा’’ति वुत्ता, तेसु एकेकपदं पुब्बभागसच्चववत्थापनपञ्ञाय ञत्वा। समेच्च धम्मन्ति ततो परं चतूहि अरियमग्गेहि चतुसच्चधम्मं समेच्च। विवटं दिस्वान पहानमासवानन्ति अथ पच्चवेक्खणञाणेन आसवक्खयसञ्ञितं निब्बानं विवटं पाकटमनावटं दिस्वा। सब्बुपधीनं परिक्खयाति सब्बेसं खन्धकामगुणकिलेसाभिसङ्खारभेदानं उपधीनं परिक्खीणत्ता कत्थचि असज्जमानो भिक्खु सम्मा सो लोके परिब्बजेय्य विहरेय्य, अनल्लीयन्तो लोकं गच्छेय्याति देसनं निट्ठापेसि।
३७८. ततो सो निम्मितो धम्मदेसनं थोमेन्तो ‘‘अद्धा हि भगवा’’ति इमं गाथमाह। तत्थ यो सो एवं विहारीति यो सो मङ्गलादीनि समूहनित्वा सब्बमङ्गलदोसप्पहानविहारी, योपि सो दिब्बमानुसकेसु कामेसु रागं विनेय्य भवातिक्कम्म धम्माभिसमयविहारीति एवं ताय ताय गाथाय निद्दिट्ठभिक्खुं दस्सेन्तो आह। सेसं उत्तानमेव। अयं पन योजना – अद्धा हि भगवा तथेव एतं यं त्वं ‘‘यस्स मङ्गला समूहता’’तिआदीनि वत्वा तस्सा तस्सा गाथाय परियोसाने ‘‘सम्मा सो लोके परिब्बजेय्या’’ति अवच। किं कारणं? यो सो एवंविहारी भिक्खु, सो उत्तमेन दमथेन दन्तो, सब्बानि च दसपि संयोजनानि चतुरो च योगे वीतिवत्तो होति। तस्मा सम्मा सो लोके परिब्बजेय्य, नत्थि मे एत्थ विचिकिच्छाति इति देसनाथोमनगाथम्पि वत्वा अरहत्तनिकूटेनेव देसनं निट्ठापेसि। सुत्तपरियोसाने कोटिसतसहस्सदेवतानं अग्गफलप्पत्ति अहोसि, सोतापत्तिसकदागामिअनागामिफलप्पत्ता पन गणनतो असङ्ख्येय्याति।
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सम्मापरिब्बाजनीयसुत्तवण्णना
निट्ठिता।
१४. धम्मिकसुत्तवण्णना
एवं मे सुतन्ति धम्मिकसुत्तम्। का उप्पत्ति? तिट्ठमाने किर भगवति लोकनाथे धम्मिको नाम उपासको अहोसि नामेन च पटिपत्तिया च। सो किर सरणसम्पन्नो सीलसम्पन्नो बहुस्सुतो पिटकत्तयधरो अनागामी अभिञ्ञालाभी आकासचारी अहोसि। तस्स परिवारा पञ्चसता उपासका, तेपि तादिसा एव अहेसुम्। तस्सेकदिवसं उपोसथिकस्स रहोगतस्स पटिसल्लीनस्स मज्झिमयामावसानसमये एवं परिवितक्को उदपादि – ‘‘यंनूनाहं अगारियअनगारियानं पटिपदं पुच्छेय्य’’न्ति। सो पञ्चहि उपासकसतेहि परिवुतो भगवन्तं उपसङ्कमित्वा तमत्थं पुच्छि, भगवा चस्स ब्याकासि। तत्थ पुब्बे वण्णितसदिसं वुत्तनयेनेव वेदितब्बं, अपुब्बं वण्णयिस्साम।
३७९. तत्थ पठमगाथाय ताव कथंकरोति कथं करोन्तो कथं पटिपज्जन्तो। साधु होतीति सुन्दरो अनवज्जो अत्थसाधनो होति। उपासकासेति उपासकाइच्चेव वुत्तं होति। सेसमत्थतो पाकटमेव। अयं पन योजना – यो वा अगारा अनगारमेति पब्बजति, ये वा अगारिनो उपासका, एतेसु दुविधेसु सावकेसु कथंकरो सावको साधु होतीति।
३८०-१. इदानि एवं पुट्ठस्स भगवतो ब्याकरणसमत्थतं दीपेन्तो ‘‘तुवञ्ही’’ति गाथाद्वयमाह। तत्थ गतिन्ति अज्झासयगतिम्। परायणन्ति निप्फत्तिम्। अथ वा गतिन्ति निरयादिपञ्चप्पभेदम्। परायणन्ति गतितो परं अयनं गतिविप्पमोक्खं परिनिब्बानं, न चत्थि तुल्योति तया सदिसो नत्थि। सब्बं तुवं ञाणमवेच्च धम्मं, पकासेसि सत्ते अनुकम्पमानोति त्वं भगवा यदत्थि ञेय्यं नाम, तं अनवसेसं अवेच्च पटिविज्झित्वा सत्ते अनुकम्पमानो सब्बं ञाणञ्च धम्मञ्च पकासेसि। यं यं यस्स हितं होति, तं तं तस्स आविकासियेव देसेसियेव, न ते अत्थि आचरियमुट्ठीति वुत्तं होति। विरोचसि विमलोति धूमरजादिविरहितो विय चन्दो, रागादिमलाभावेन विमलो विरोचसि। सेसमेत्थ उत्तानत्थमेव।
३८२. इदानि येसं तदा भगवा धम्मं देसेसि, ते देवपुत्ते कित्तेत्वा भगवन्तं पसंसन्तो ‘‘आगञ्छी ते सन्तिके’’ति गाथाद्वयमाह। तत्थ नागराजा एरावणो नामाति अयं किर एरावणो नाम देवपुत्तो कामरूपी दिब्बे विमाने वसति। सो यदा सक्को उय्यानकीळं गच्छति, तदा दियड्ढसतयोजनं कायं अभिनिम्मिनित्वा तेत्तिंस कुम्भे मापेत्वा एरावणो नाम हत्थी होति। तस्स एकेकस्मिं कुम्भे द्वे द्वे दन्ता होन्ति, एकेकस्मिं दन्ते सत्त सत्त पोक्खरणियो, एकेकिस्सा पोक्खरणिया सत्त सत्त पदुमिनियो, एकेकिस्सा पदुमिनिया सत्त सत्त पुप्फानि, एकेकस्मिं पुप्फे सत्त सत्त पत्तानि, एकेकस्मिं पत्ते सत्त सत्त अच्छरायो नच्चन्ति पदुमच्छरायोत्वेव विस्सुता सक्कस्स नाटकित्थियो, या च विमानवत्थुस्मिम्पि ‘‘भमन्ति कञ्ञा पदुमेसु सिक्खिता’’ति (वि॰ व॰ १०३४) आगता। तेसं पन तेत्तिसंकुम्भानं मज्झे सुदस्सनकुम्भो नाम तिंसयोजनमत्तो होति, तत्थ योजनप्पमाणो मणिपल्लङ्को तियोजनुब्बेधे पुप्फमण्डपे अत्थरीयति। तत्थ सक्को देवानमिन्दो अच्छरासङ्घपरिवुतो दिब्बसम्पत्तिं पच्चनुभोति। सक्के पन देवानमिन्दे उय्यानकीळातो पटिनिवत्ते पुन तं रूपं संहरित्वान देवपुत्तोव होति। तं सन्धायाह – ‘‘आगञ्छि ते सन्तिके नागराजा एरावणो नामा’’ति। जिनोति सुत्वाति ‘‘विजितपापधम्मो एस भगवा’’ति एवं सुत्वा। सोपि तया मन्तयित्वाति तया सद्धिं मन्तयित्वा, पञ्हं पुच्छित्वाति अधिप्पायो। अज्झगमाति अधिअगमा, गतोति वुत्तं होति। साधूति सुत्वान पतीतरूपोति तं पञ्हं सुत्वा ‘‘साधु भन्ते’’ति अभिनन्दित्वा तुट्ठरूपो गतोति अत्थो।
३८३. राजापि तं वेस्सवणो कुवेरोति एत्थ सो यक्खो रञ्जनट्ठेन राजा, विसाणाय राजधानिया रज्जं कारेतीति वेस्सवणो, पुरिमनामेन कुवेरोति वेदितब्बो। सो किर कुवेरो नाम ब्राह्मणमहासालो हुत्वा दानादीनि पुञ्ञानि कत्वा विसाणाय राजधानिया अधिपति हुत्वा निब्बत्तो। तस्मा ‘‘कुवेरो वेस्सवणो’’ति वुच्चति। वुत्तञ्चेतं आटानाटियसुत्ते –
‘‘कुवेरस्स खो पन, मारिस, महाराजस्स विसाणा नाम राजधानी, तस्मा कुवेरो महाराजा ‘वेस्सवणो’ति पवुच्चती’’ति (दी॰ नि॰ ३.२९१) –
सेसमेत्थ पाकटमेव।
तत्थ सिया – कस्मा पन दूरतरे तावतिंसभवने वसन्तो एरावणो पठमं आगतो, वेस्सवणो पच्छा, एकनगरेव वसन्तो अयं उपासको सब्बपच्छा, कथञ्च सो तेसं आगमनं अञ्ञासि, येन एवमाहाति? वुच्चते – वेस्सवणो किर तदा अनेकसहस्सपवाळपल्लङ्कं द्वादसयोजनं नारिवाहनं अभिरुय्ह पवाळकुन्तं उच्चारेत्वा दससहस्सकोटियक्खेहि परिवुतो ‘‘भगवन्तं पञ्हं पुच्छिस्सामी’’ति आकासट्ठकविमानानि परिहरित्वा मग्गेन मग्गं आगच्छन्तो वेळुकण्डकनगरे नन्दमाताय उपासिकाय निवेसनस्स उपरिभागं सम्पत्तो। उपासिकाय अयमानुभावो – परिसुद्धसीला होति, निच्चं विकालभोजना पटिविरता, पिटकत्तयधारिनी, अनागामिफले पतिट्ठिता। सा तम्हि समये सीहपञ्जरं उग्घाटेत्वा उतुग्गहणत्थाय मालुतेरितोकासे ठत्वा अट्ठकपारायनवग्गे परिमण्डलेहि पदब्यञ्जनेहि मधुरेन सरेन भासति। वेस्सवणो तत्थेव यानानि ठपेत्वा याव उपासिका ‘‘इदमवोच भगवा मगधेसु विहरन्तो पासाणके चेतिये परिचारकसोळसन्नं ब्राह्मणान’’न्ति निगमनं अभासि, ताव सब्बं सुत्वा वग्गपरियोसाने सुवण्णमुरजसदिसं महन्तं गीवं पग्गहेत्वा ‘‘साधु साधु भगिनी’’ति साधुकारमदासि। सा ‘‘को एत्था’’ति आह। ‘‘अहं भगिनि वेस्सवणो’’ति। उपासिका किर पठमं सोतापन्ना अहोसि, पच्छा वेस्सवणो। तं सो धम्मतो सहोदरभावं सन्धाय उपासिकं भगिनिवादेन समुदाचरति। उपासिकाय च ‘‘विकालो, भातिक भद्रमुख, यस्स दानि कालं मञ्ञसी’’ति वुत्तो ‘‘अहं भगिनि तयि पसन्नो पसन्नाकारं करोमी’’ति आह। तेन हि भद्रमुख, मम खेत्ते निप्फन्नं सालिं कम्मकरा आहरितुं न सक्कोन्ति, तं तव परिसाय आणापेहीति। सो ‘‘साधु भगिनी’’ति यक्खे आणापेसि। ते अड्ढतेरस कोट्ठागारसतानि पूरेसुम्। ततो पभुति कोट्ठागारं ऊनं नाम नाहोसि, ‘‘नन्दमातु कोट्ठागारं विया’’ति लोके निदस्सनं अहोसि। वेस्सवणो कोट्ठागारानि पूरेत्वा भगवन्तं उपसङ्कमि। भगवा ‘‘विकाले आगतोसी’’ति आह। अथ भगवतो सब्बं आरोचेसि। इमिना कारणेन आसन्नतरेपि चातुमहाराजिकभवने वसन्तो वेस्सवणो पच्छा आगतो। एरावणस्स पन न किञ्चि अन्तरा करणीयं अहोसि, तेन सो पठमतरं आगतो।
अयं पन उपासको किञ्चापि अनागामी पकतियाव एकभत्तिको, तथापि तदा उपोसथदिवसोति कत्वा उपोसथङ्गानि अधिट्ठाय सायन्हसमयं सुनिवत्थो सुपारुतो पञ्चसतउपासकपरिवुतो जेतवनं गन्त्वा धम्मदेसनं सुत्वा अत्तनो घरं आगम्म तेसं उपासकानं सरणसीलउपोसथानिसंसादिभेदं उपासकधम्मं कथेत्वा ते उपासके उय्योजेसि। तेसञ्च तस्सेव घरे मुट्ठिहत्थप्पमाणपादकानि पञ्च कप्पियमञ्चसतानि पाटेक्कोवरकेसु पञ्ञत्तानि होन्ति। ते अत्तनो अत्तनो ओवरकं पविसित्वा समापत्तिं अप्पेत्वा निसीदिंसु, उपासकोपि तथेवाकासि। तेन च समयेन सावत्थिनगरे सत्तपञ्ञास कुलसतसहस्सानि वसन्ति, मनुस्सगणनाय अट्ठारसकोटिमनुस्सा। तेन पठमयामे हत्थिअस्समनुस्सभेरिसद्दादीहि सावत्थिनगरं महासमुद्दो विय एकसद्दं होति। मज्झिमयामसमनन्तरे सो सद्दो पटिप्पस्सम्भति । तम्हि काले उपासको समापत्तितो वुट्ठाय अत्तनो गुणे आवज्जेत्वा ‘‘येनाहं मग्गसुखेन फलसुखेन सुखितो विहरामि, इदं सुखं कं निस्साय लद्ध’’न्ति चिन्तेत्वा ‘‘भगवन्तं निस्साया’’ति भगवति चित्तं पसादेत्वा ‘‘भगवा एतरहि कतमेन विहारेन विहरती’’ति आवज्जेन्तो दिब्बेन चक्खुना एरावणवेस्सवणे दिस्वा दिब्बाय सोतधातुया धम्मदेसनं सुत्वा चेतोपरियञाणेन तेसं पसन्नचित्ततं ञत्वा ‘‘यंनूनाहम्पि भगवन्तं उभयहितं पटिपदं पुच्छेय्य’’न्ति चिन्तेसि। तस्मा सो एकनगरे वसन्तोपि सब्बपच्छा आगतो, एवञ्च नेसं आगमनं अञ्ञासि। तेनाह – ‘‘आगञ्छि ते सन्तिके नागराजा…पे॰… सो चापि सुत्वान पतीतरूपो’’ति।
३८४. इदानि इतो बहिद्धा लोकसम्मतेहि समणब्राह्मणेहि उक्कट्ठभावेन भगवन्तं पसंसन्तो ‘‘ये केचिमे’’ति गाथाद्वयमाह। तत्थ तित्थियाति नन्दवच्छसंकिच्चेहि आदिपुग्गलेहि तीहि तित्थकरेहि कते दिट्ठितित्थे जाता, तेसं सासने पब्बजिता पूरणादयो छ सत्थारो। तत्थ नाटपुत्तो निगण्ठो, अवसेसा आजीवकाति ते सब्बे दस्सेन्तो आह ‘‘ये केचिमे तित्थिया वादसीला’’ति, ‘‘मयं सम्मा पटिपन्ना, अञ्ञे मिच्छा पटिपन्ना’’ति एवं वादकरणसीला लोकं मुखसत्तीहि वितुदन्ता विचरन्ति। आजीवका वाति ते एकज्झमुद्दिट्ठे भिन्दित्वा दस्सेति। नातितरन्तीति नातिक्कमन्ति। सब्बेति अञ्ञेपि ये केचि तित्थियसावकादयो, तेपि परिग्गण्हन्तो आह। ‘‘ठितो वजन्तं विया’’ति यथा कोचि ठितो गतिविकलो सीघगामिनं पुरिसं गच्छन्तं नातितरेय्य, एवं ते पञ्ञागतिया अभावेन ते ते अत्थप्पभेदे बुज्झितुं असक्कोन्ता ठिता, अतिजवनपञ्ञं भगवन्तं नातितरन्तीति अत्थो।
३८५. ब्राह्मणा वादसीला वुद्धा चाति एत्तावता चङ्कीतारुक्खपोक्खरसातिजाणुस्सोणिआदयो दस्सेति, अपि ब्राह्मणा सन्ति केचीति इमिना मज्झिमापि दहरापि केवलं ब्राह्मणा सन्ति अत्थि उपलब्भन्ति केचीति एवं अस्सलायनवासेट्ठअम्बट्ठउत्तरमाणवकादयो दस्सेति। अत्थबद्धाति ‘‘अपि नु खो इमं पञ्हं ब्याकरेय्य, इमं कङ्खं छिन्देय्या’’ति एवं अत्थबद्धा भवन्ति। ये चापि अञ्ञेति अञ्ञेपि ये ‘‘मयं वादिनो’’ति एवं मञ्ञमाना विचरन्ति खत्तियपण्डितब्राह्मणब्रह्मदेवयक्खादयो अपरिमाणा। तेपि सब्बे तयि अत्थबद्धा भवन्तीति दस्सेति।
३८६-७. एवं नानप्पकारेहि भगवन्तं पसंसित्वा इदानि धम्मेनेव तं पसंसित्वा धम्मकथं याचन्तो ‘‘अयञ्हि धम्मो’’ति गाथाद्वयमाह। तत्थ अयञ्हि धम्मोति सत्ततिंस बोधिपक्खियधम्मे सन्धायाह। निपुणोति सण्हो दुप्पटिविज्झो। सुखोति पटिविद्धो समानो लोकुत्तरसुखमावहति, तस्मा सुखावहत्ता ‘‘सुखो’’ति वुच्चति। सुप्पवुत्तोति सुदेसितो। सुस्सूसमानाति सोतुकामम्हाति अत्थो। तं नो वदाति तं धम्मं अम्हाकं वद। ‘‘त्वं नो’’तिपि पाठो, त्वं अम्हाकं वदाति अत्थो। सब्बेपिमे भिक्खवोति तङ्खणं निसिन्नानि किर पञ्च भिक्खुसतानि होन्ति, तानि दस्सेन्तो याचति। उपासका चापीति अत्तनो परिवारे अञ्ञे च दस्सेति। सेसमेत्थ पाकटमेव।
३८८. अथ भगवा अनगारियपटिपदं ताव दस्सेतुं भिक्खू आमन्तेत्वा ‘‘सुणाथ मे भिक्खवो’’तिआदिमाह। तत्थ धम्मं धुतं तञ्च चराथ सब्बेति किलेसे धुनातीति धुतो, एवरूपं किलेसधुननकं पटिपदाधम्मं सावयामि वो, तञ्च मया सावितं सब्बे चरथ पटिपज्जथ, मा पमादित्थाति वुत्तं होति। इरियापथन्ति गमनादिचतुब्बिधम्। पब्बजितानुलोमिकन्ति समणसारुप्पं सतिसम्पजञ्ञयुत्तम्। अरञ्ञे कम्मट्ठानानुयोगवसेन पवत्तमेवाति अपरे। सेवेथ नन्ति तं इरियापथं भजेय्य । अत्थदसोति हितानुपस्सी। मुतीमाति बुद्धिमा। सेसमेत्थ गाथाय पाकटमेव।
३८९. नो वे विकालेति एवं पब्बजितानुलोमिकं इरियापथं सेवमानो च दिवामज्झन्हिकवीतिक्कमं उपादाय विकाले न चरेय्य भिक्खु, युत्तकाले एव पन गामं पिण्डाय चरेय्य। किं कारणं? अकालचारिञ्हि सजन्ति सङ्गा, अकालचारिं पुग्गलं रागसङ्गादयो अनेके सङ्गा सजन्ति परिस्सजन्ति उपगुहन्ति अल्लीयन्ति। तस्मा विकाले न चरन्ति बुद्धा, तस्मा ये चतुसच्चबुद्धा अरियपुग्गला, न ते विकाले पिण्डाय चरन्तीति। तेन किर समयेन विकालभोजनसिक्खापदं अप्पञ्ञत्तं होति, तस्मा धम्मदेसनावसेनेवेत्थ पुथुज्जनानं आदीनवं दस्सेन्तो इमं गाथमाह। अरिया पन सह मग्गपटिलाभा एव ततो पटिविरता होन्ति, एसा धम्मता।
३९०. एवं विकालचरियं पटिसेधेत्वा ‘‘काले चरन्तेनपि एवं चरितब्ब’’न्ति दस्सेन्तो आह ‘‘रूपा च सद्दा चा’’ति। तस्सत्थो – ये ते रूपादयो नानप्पकारकं मदं जनेन्ता सत्ते सम्मदयन्ति, तेसु पिण्डपातपारिसुद्धिसुत्तादीसु (म॰ नि॰ ३.४३८ आदयो) वुत्तनयेन छन्दं विनोदेत्वा युत्तकालेनेव पातरासं पविसेय्याति। एत्थ च पातो असितब्बोति पातरासो, पिण्डपातस्सेतं नामम्। यो यत्थ लब्भति, सो पदेसोपि तं योगेन ‘‘पातरासो’’ति इध वुत्तो। यतो पिण्डपातं लभति, तं ओकासं गच्छेय्याति एवमेत्थ अत्थो वेदितब्बो।
३९१. एवं पविट्ठो –
‘‘पिण्डञ्च भिक्खु समयेन लद्धा,
एको पटिक्कम्म रहो निसीदे।
अज्झत्तचिन्ती न मनो बहिद्धा,
निच्छारये सङ्गहितत्तभावो’’॥
तत्थ पिण्डन्ति मिस्सकभिक्खं, सा हि ततो ततो समोधानेत्वा सम्पिण्डितट्ठेन ‘‘पिण्डो’’ति वुच्चति। समयेनाति अन्तोमज्झन्हिककाले। एको पटिक्कम्माति कायविवेकं सम्पादेन्तो अदुतियो निवत्तित्वा। अज्झत्तचिन्तीति तिलक्खणं आरोपेत्वा खन्धसन्तानं चिन्तेन्तो। न मनो बहिद्धा निच्छारयेति बहिद्धा रूपादीसु रागवसेन चित्तं न नीहरे। सङ्गहितत्तभावोति सुट्ठु गहितचित्तो।
३९२. एवं विहरन्तो च –
‘‘सचेपि सो सल्लपे सावकेन,
अञ्ञेन वा केनचि भिक्खुना वा।
धम्मं पणीतं तमुदाहरेय्य,
न पेसुणं नोपि परूपवादं’’॥
किं वुत्तं होति? सो योगावचरो किञ्चिदेव सोतुकामताय उपगतेन सावकेन वा केनचि अञ्ञतित्थियगहट्ठादिना वा इधेव पब्बजितेन भिक्खुना वा सद्धिं सचेपि सल्लपे, अथ य्वायं मग्गफलादिपटिसंयुत्तो दसकथावत्थुभेदो वा अतप्पकट्ठेन पणीतो धम्मो। तं धम्मं पणीतं उदाहरेय्य, अञ्ञं पन पिसुणवचनं वा परूपवादं वा अप्पमत्तकम्पि न उदाहरेय्याति।
३९३. इदानि तस्मिं परूपवादे दोसं दस्सेन्तो आह ‘‘वादञ्हि एके’’ति। तस्सत्थो – इधेकच्चे मोघपुरिसा परूपवादसञ्हितं नानप्पकारं विग्गाहिककथाभेदं वादं पटिसेनियन्ति विरुज्झन्ति, युज्झितुकामा हुत्वा सेनाय पटिमुखं गच्छन्ता विय होन्ति, ते मयं लामकपञ्ञे न पसंसाम। किं कारणं? ततो ततो ने पसजन्ति सङ्गा, यस्मा ते तादिसके पुग्गले ततो ततो वचनपथतो समुट्ठाय विवादसङ्गा सजन्ति अल्लीयन्ति। किं कारणा सजन्तीति? चित्तञ्हि ते तत्थ गमेन्ति दूरे, यस्मा ते पटिसेनियन्ता चित्तं तत्थ गमेन्ति, यत्थ गतं समथविपस्सनानं दूरे होतीति।
३९४-५. एवं परित्तपञ्ञानं पवत्तिं दस्सेत्वा इदानि महापञ्ञानं पवत्तिं दस्सेन्तो आह ‘‘पिण्डं विहारं…पे॰… सावको’’ति। तत्थ विहारेन पतिस्सयो, सयनासनेन मञ्चपीठन्ति तीहिपि पदेहि सेनासनमेव वुत्तम्। आपन्ति उदकम्। सङ्घाटिरजूपवाहनन्ति पंसुमलादिनो सङ्घाटिरजस्स धोवनम्। सुत्वान धम्मं सुगतेन देसितन्ति सब्बासवसंवरादीसु ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवति सीतस्स पटिघाताया’’तिआदिना (म॰ नि॰ १.२३; अ॰ नि॰ ६.५८) नयेन भगवता देसितं धम्मं सुत्वा। सङ्खाय सेवे वरपञ्ञसावकोति एतं इध पिण्डन्ति वुत्तं पिण्डपातं, विहारादीहि वुत्तं सेनासनं, आपमुखेन दस्सितं गिलानपच्चयं, सङ्घाटिया चीवरन्ति चतुब्बिधम्पि पच्चयं सङ्खाय ‘‘यावदेव इमस्स कायस्स ठितिया’’तिआदिना (म॰ नि॰ १.२३; अ॰ नि॰ ६.५८) नयेन पच्चवेक्खित्वा सेवे वरपञ्ञसावको, सेवितुं सक्कुणेय्य वरपञ्ञस्स तथागतस्स सावको सेक्खो वा पुथुज्जनो वा, निप्परियायेन च अरहा। सो हि चतुरापस्सेनो ‘‘सङ्खायेकं पटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेती’’ति (दी॰ नि॰ ३.३०८; म॰ नि॰ २.१६८; अ॰ नि॰ १०.२०) वुत्तो। यस्सा च सङ्खाय सेवे वरपञ्ञसावको, तस्मा हि पिण्डे…पे॰… यथा पोक्खरे वारिबिन्दु, तथा होतीति वेदितब्बो।
३९६. एवं खीणासवपटिपत्तिं दस्सेन्तो अरहत्तनिकूटेन अनगारियपटिपदं निट्ठापेत्वा इदानि अगारियपटिपदं दस्सेतुं ‘‘गहट्ठवत्तं पन वो’’तिआदिमाह। तत्थ पठमगाथाय ताव सावकोति अगारियसावको। सेसं उत्तानत्थमेव। अयं पन योजना – यो मया इतो पुब्बे केवलो अब्यामिस्सो सकलो परिपुण्णो भिक्खुधम्मो कथितो। एस खेत्तवत्थुआदिपरिग्गहेहि सपरिग्गहेन न लब्भा फस्सेतुं न सक्का अधिगन्तुन्ति।
३९७. एवं तस्स भिक्खुधम्मं पटिसेधेत्वा गहट्ठधम्ममेव दस्सेन्तो आह ‘‘पाणं न हने’’ति। तत्थ पुरिमड्ढेन तिकोटिपरिसुद्धा पाणातिपातावेरमणि वुत्ता, पच्छिमड्ढेन सत्तेसु हितपटिपत्ति। ततियपादो चेत्थ खग्गविसाणसुत्ते (सु॰ नि॰ ३५ आदयो) चतुत्थपादे थावरतसभेदो मेत्तसुत्तवण्णनायं (सु॰ नि॰ १४३ आदयो) सब्बप्पकारतो वण्णितो। सेसं उत्तानत्थमेव। उप्पटिपाटिया पन योजना कातब्बा – तसथावरेसु सब्बेसु भूतेसु निधाय दण्डं न हने न घातयेय्य नानुजञ्ञाति। ‘‘निधाय दण्ड’’न्ति इतो वा परं ‘‘वत्तेय्या’’ति पाठसेसो आहरितब्बो। इतरथा हि न पुब्बेनापरं सन्धियति।
३९८. एवं पठमसिक्खापदं दस्सेत्वा इदानि दुतियसिक्खापदं दस्सेन्तो आह ‘‘ततो अदिन्न’’न्ति। तत्थ किञ्चीति अप्पं वा बहुं वा। क्वचीति गामे वा अरञ्ञे वा। सावकोति अगारियसावको। बुज्झमानोति ‘‘परसन्तकमिद’’न्ति जानमानो। सब्बं अदिन्नं परिवज्जयेय्याति एवञ्हि पटिपज्जमानो सब्बं अदिन्नं परिवज्जेय्य, नो अञ्ञथाति दीपेति। सेसमेत्थ वुत्तनयञ्च पाकटञ्चाति।
३९९. एवं दुतियसिक्खापदम्पि तिकोटिपरिसुद्धं दस्सेत्वा उक्कट्ठपरिच्छेदतो पभुति ततियं दस्सेन्तो आह ‘‘अब्रह्मचरिय’’न्ति। तत्थ असम्भुणन्तोति असक्कोन्तो।
४००. इदानि चतुत्थसिक्खापदं दस्सेन्तो आह ‘‘सभग्गतो वा’’ति। तत्थ सभग्गतोति सन्थागारादिगतो। परिसग्गतोति पूगमज्जगतो। सेसमेत्थ वुत्तनयञ्च पाकटञ्चाति।
४०१. एवं चतुत्थसिक्खापदम्पि तिकोटिपरिसुद्धं दस्सेत्वा पञ्चमं दस्सेन्तो आह ‘‘मज्जञ्च पान’’न्ति। तत्थ मज्जञ्च पानन्ति गाथाबन्धसुखत्थं एवं वुत्तम्। अयं पनत्थो ‘‘मज्जपानञ्च न समाचरेय्या’’ति। धम्मं इमन्ति इमं मज्जपानवेरमणीधम्मम्। उम्मादनन्तन्ति उम्मादनपरियोसानम्। यो हि सब्बलहुको मज्जपानस्स विपाको, सो मनुस्सभूतस्स उम्मत्तकसंवत्तनिको होति। इति नं विदित्वाति इति नं मज्जपानं ञत्वा। सेसमेत्थ वुत्तनयञ्च पाकटञ्चाति।
४०२. एवं पञ्चमसिक्खापदम्पि तिकोटिपरिसुद्धं दस्सेत्वा इदानि पुरिमसिक्खापदानम्पि मज्जपानमेव संकिलेसकरञ्च भेदकरञ्च दस्सेत्वा दळ्हतरं ततो वेरमणियं नियोजेन्तो आह ‘‘मदा हि पापानि करोन्ती’’ति। तत्थ मदाति मदहेतु। हिकारो पदपूरणमत्ते निपातो। पापानि करोन्तीति पाणातिपातादीनि सब्बाकुसलानि करोन्ति। उम्मादनं मोहनन्ति परलोके उम्मादनं इहलोके मोहनम्। सेसं उत्तानत्थमेव।
४०३-४. एत्तावता अगारियसावकस्स निच्चसीलं दस्सेत्वा इदानि उपोसथङ्गानि दस्सेन्तो ‘‘पाणं न हने’’ति गाथाद्वयमाह। तत्थ अब्रह्मचरियाति असेट्ठचरियभूता। मेथुनाति मेथुनधम्मसमापत्तितो। रत्तिं न भुञ्जेय्य विकालभोजनन्ति रत्तिम्पि न भुञ्जेय्य, दिवापि कालातिक्कन्तभोजनं न भुञ्जेय्य। न च गन्धन्ति एत्थ गन्धग्गहणेन विलेपनचुण्णादीनिपि गहितानेवाति वेदितब्बानि। मञ्चेति कप्पियमञ्चे। सन्थतेति तट्टिकादीहि कप्पियत्थरणेहि अत्थते। छमायं पन गोनकादिसन्थतायपि वट्टति। अट्ठङ्गिकन्ति पञ्चङ्गिकं विय तूरियं, न अङ्गविनिमुत्तम्। दुक्खन्तगुनाति वट्टदुक्खस्स अन्तगतेन। सेसमेत्थ पाकटमेव। पच्छिमड्ढुं पन सङ्गीतिकारकेहि वुत्तन्तिपि आहु।
४०५. एवं उपोसथङ्गानि दस्सेत्वा इदानि उपोसथकालं दस्सेन्तो आह ‘‘ततो च पक्खस्सा’’ति। तत्थ ततोति पदपूरणमत्ते निपातो। पक्खस्सुपवस्सुपोसथन्ति एवं परपदेन योजेतब्बं ‘‘पक्खस्स चातुद्दसिं पञ्चदसिं अट्ठमिन्ति एते तयो दिवसे उपवस्स उपोसथं, एतं अट्ठङ्गिकउपोसथं उपगम्म वसित्वा’’ति। पाटिहारियपक्खञ्चाति एत्थ पन वस्सूपनायिकाय पुरिमभागे आसाळ्हमासो, अन्तोवस्सं तयो मासा, कत्तिकमासोति इमे पञ्च मासा ‘‘पाटिहारियपक्खो’’ति वुच्चन्ति। आसाळ्हकत्तिकफग्गुणमासा तयो एवाति अपरे। पक्खुपोसथदिवसानं पुरिमपच्छिमदिवसवसेन पक्खे पक्खे तेरसीपाटिपदसत्तमीनवमीसङ्खाता चत्तारो चत्तारो दिवसाति अपरे। यं रुच्चति, तं गहेतब्बम्। सब्बं वा पन पुञ्ञकामीनं भासितब्बम्। एवमेतं पाटिहारियपक्खञ्च पसन्नमानसो सुसमत्तरूपं सुपरिपुण्णरूपं एकम्पि दिवसं अपरिच्चजन्तो अट्ठङ्गुपेतं उपोसथं उपवस्साति सम्बन्धितब्बम्।
४०६. एवं उपोसथकालं दस्सेत्वा इदानि तेसु कालेसु एतं उपोसथं उपवस्स यं कातब्बं, तं दस्सेन्तो आह ‘‘ततो च पातो’’ति। एत्थापि ततोति पदपूरणमत्ते निपातो, अनन्तरत्थे वा, अथाति वुत्तं होति। पातोति अपरज्जुदिवसपुब्बभागे। उपवुत्थुपोसथोति उपवसितउपोसथो। अन्नेनाति यागुभत्तादिना। पानेनाति अट्ठविधपानेन। अनुमोदमानोति अनुपमोदमानो, निरन्तरं मोदमानोति अत्थो। यथारहन्ति अत्तनो अनुरूपेन, यथासत्ति यथाबलन्ति वुत्तं होति। संविभजेथाति भाजेय्य पतिमानेय्य। सेसं पाकटमेव।
४०७. एवं उपवुत्थुपोसथस्स किच्चं वत्वा इदानि यावजीविकं गरुवत्तं आजीवपारिसुद्धिञ्च कथेत्वा ताय पटिपदाय अधिगन्तब्बट्ठानं दस्सेन्तो आह ‘‘धम्मेन मातापितरो’’ति। तत्थ धम्मेनाति धम्मलद्धेन भोगेन । भरेय्याति पोसेय्य। धम्मिकं सो वणिज्जन्ति सत्तवणिज्जा, सत्थवणिज्जा, विसवणिज्जा, मंसवणिज्जा, सुरावणिज्जाति इमा पञ्च अधम्मवणिज्जा वज्जेत्वा अवसेसा धम्मिकवणिज्जा। वणिज्जामुखेन चेत्थ कसिगोरक्खादि अपरोपि धम्मिको वोहारो सङ्गहितो। सेसमुत्तानत्थमेव। अयं पन योजना – सो निच्चसीलउपोसथसीलदानधम्मसमन्नागतो अरियसावको पयोजये धम्मिकं वणिज्जं, ततो लद्धेन च धम्मतो अनपेतत्ता धम्मेन भोगेन मातापितरो भरेय्य। अथ सो गिही एवं अप्पमत्तो आदितो पभुति वुत्तं इमं वत्तं वत्तयन्तो कायस्स भेदा ये ते अत्तनो आभाय अन्धकारं विधमेत्वा आलोककरणेन सयम्पभाति लद्धनामा छ कामावचरदेवा, ते सयम्पभे नाम देवे उपेति भजति अल्लीयति, तेसं निब्बत्तट्ठाने निब्बत्ततीति।
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय धम्मिकसुत्तवण्णना निट्ठिता।
निट्ठितो च दुतियो वग्गो अत्थवण्णनानयतो, नामेन
चूळवग्गोति।