०३. तिकनिपातो

३. तिकनिपातो
१. पठमवग्गो

१. मूलसुत्तवण्णना

५०. तिकनिपातस्स पठमे तीणीति गणनपरिच्छेदो। इमानीति अभिमुखीकरणम्। अकुसलमूलानीति परिच्छिन्नधम्मनिदस्सनम्। तत्थ अकुसलानि च तानि मूलानि चाति अकुसलमूलानि। अथ वा अकुसलानं हेतुपच्चयपभवजनकसमुट्ठापकनिब्बत्तकट्ठेन मूलानि चाति अकुसलमूलानि, अकुसलधम्मानं कारणानीति अत्थो। कारणञ्हि यथा हिनोति एतस्मा फलं पवत्ततीति हेतु, पटिच्च एतस्मा एतीति पच्चयो, पभवति एतस्माति पभवो, अत्तनो फलं जनेतीति जनकं, समुट्ठापेतीति समुट्ठापकं, निब्बत्तेतीति निब्बत्तकन्ति च वुच्चति। एवं पतिट्ठट्ठेन मूलन्ति, तस्मा अकुसलमूलानीति अकुसलानं सुप्पतिट्ठितभावसाधनानि, कारणानीति वुत्तं होति।
केचि पन ‘‘सालिआदीनं सालिबीजादीनि विय मणिप्पभादीनं मणिवण्णादयो विय च अकुसलानं अकुसलभावसाधको लोभादीनं मूलट्ठो’’ति वदन्ति। एवं सन्ते अकुसलचित्तसमुट्ठानरूपेसु तेसं हेतुपच्चयभावो न सिया। न हि तानि तेसं अकुसलभावं साधेन्ति, न च पच्चया न होन्ति। वुत्तञ्हेतं –
‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’ति (पट्ठा॰ १.पच्चयनिद्देस.१)।
अहेतुकस्स च मोहस्स अकुसलभावो न सिया अकुसलभावसाधकस्स मूलन्तरस्स अभावतो। अथापि सिया लोभादीनं सभावसिद्धो अकुसलादिभावो, तंसम्पयुत्तानं पन लोभादिपटिबद्धोति। एवम्पि यथा लोभादीनं, एवं अलोभादीनम्पि सभावसिद्धो कुसलादिभावोति अलोभादयो कुसला एव सियुं, न अब्याकता, न च होन्ति। तस्मा यथा सम्पयुत्तेसु, एवं मूलेसुपि कुसलादिभावो परियेसितब्बो। योनिसोमनसिकारादिको विय हि कुसलभावस्स, अयोनिसोमनसिकारादिको अकुसलभावस्स कारणन्ति गहेतब्बम्। एवं अकुसलभावसाधनवसेन लोभादीनं मूलट्ठं अग्गहेत्वा सुप्पतिट्ठितभावसाधनवसेन गय्हमाने न कोचि दोसो। लद्धहेतुपच्चया हि धम्मा विरूळ्हमूला विय पादपा थिरा होन्ति सुप्पतिट्ठिता, हेतुरहिता पन तिलबीजकादिसेवाला विय न सुप्पतिट्ठिताति हेतुआदिअत्थेन अकुसलानं उपकारकत्ता मूलानीति अकुसलमूलानि। यस्मा पन मूलेन मुत्तो अकुसलचित्तुप्पादो नत्थि, तस्मा तीहि मूलेहि सब्बो अकुसलरासि परियादियित्वा दस्सितोति दट्ठब्बम्।
तानि अकुसलमूलानि सरूपतो दस्सेतुं ‘‘लोभो अकुसलमूल’’न्तिआदि वुत्तम्। तत्थ लोभादीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव। तत्थ पन ततियमग्गवज्झा लोभादयो आगता, इध पन अनवसेसाति अयमेव विसेसो।
गाथायं पापचेतसन्ति अकुसलधम्मसमायोगतो लामकचित्तम्। हिंसन्तीति अत्तनो पवत्तिक्खणे आयतिं विपाकक्खणे च विबाधेन्ति। अत्तसम्भूताति अत्तनि जाता। तचसारन्ति गण्ठितं, वेळुन्ति अत्थो। सम्फलन्ति अत्तनो फलम्। इदं वुत्तं होति – खदिरसीसपादयो विय अन्तोसारो अहुत्वा बहिसारताय तचसारन्ति लद्धनामं वेळुआदिं यथा अत्तसम्भूतमेव फलं हिंसति विनासेति, एवमेव अन्तो सीलादिसाररहितं लामकचित्तं पुग्गलं अत्तसम्भूतायेव लोभादयो विनासेन्तीति।
पठमसुत्तवण्णना निट्ठिता।

२. धातुसुत्तवण्णना

५१. दुतिये धातुयोति अत्तनो फलस्स सभावस्स च धारणट्ठेन धातुयो। यञ्चेत्थ फलनिब्बत्तकं, तं अत्तनो फलस्स सभावस्स च, इतरं सभावस्सेव धारणट्ठेन धातु। रूपधातूति रूपभवो। धातुया आगतट्ठाने भवेन परिच्छिन्दितब्बं, भवस्स आगतट्ठाने धातुया परिच्छिन्दितब्बन्ति इध भवेन परिच्छेदो कथितो। तस्मा –
‘‘कतमे धम्मा रूपावचरा? हेट्ठतो ब्रह्मलोकं परियन्तं करित्वा उपरितो अकनिट्ठे देवे अन्तो करित्वा एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना, इमे धम्मा रूपावचरा’’ति (ध॰ स॰ १२८९) –
एवं वुत्ता रूपावचरधम्मा रूपधातु। अरूपधातूति अरूपभवो। इधापि भवेन परिच्छेदो कथितोति –
‘‘कतमे धम्मा अरूपावचरा? हेट्ठतो आकासानञ्चायतनूपगे देवे अन्तो करित्वा, उपरितो नेवसञ्ञानासञ्ञायतनूपगे देवे अन्तो करित्वा, एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना, इमे धम्मा अरूपावचरा’’ति (ध॰ स॰ १२९१) –
एवं वुत्ता अरूपावचरधम्मा अरूपधातु। निरोधधातूति निब्बानं वेदितब्बम्।
अपरो नयो – रूपसहिता, रूपपटिबद्धा, धम्मप्पवत्ति रूपधातु, पञ्चवोकारभवो, एकवोकारभवो च, तेन सकलो कामभवो रूपभवो च सङ्गहितो। रूपरहिता धम्मप्पवत्ति अरूपधातु, चतुवोकारभवो, तेन अरूपभवो सङ्गहितो। इति द्वीहि पदेहि तयो भवा सब्बा संसारप्पवत्ति दस्सिता। ततियपदेन पन असङ्खतधातुयेव सङ्गहिताति मग्गफलानि इध तिकविनिमुत्तधम्मा नाम जाता। केचि पन ‘‘रूपधातूति रूपसभावा धम्मा, अरूपधातूति अरूपसभावा धम्माति पदद्वयेन अनवसेसतो पञ्चक्खन्धा गहिता’’ति। ‘‘रूपतण्हाय विसयभूता धम्मा रूपधातु, अरूपतण्हाय विसयभूता अरूपधातू’’ति च वदन्ति, तं सब्बं इध नाधिप्पेतम्। तस्मा वुत्तनयेनेव अत्थो वेदितब्बो।
गाथासु रूपधातुं परिञ्ञायाति रूपपटिबद्धधम्मपवत्तिं ञातपरिञ्ञादीहि तीहि परिञ्ञाहि परिजानित्वा। आरुप्पेसु असण्ठिताति अरूपावचरधम्मेसु भवरागवसेन भवदिट्ठिवसेन च न पतिट्ठिता अनल्लीना। ‘‘अरूपेसु असण्ठिता’’ति च पठन्ति, सो एव अत्थो। एत्तावता तेभूमकधम्मानं परिञ्ञा वुत्ता। निरोधे ये विमुच्चन्तीति ये निब्बाने आरम्मणभूते अग्गमग्गफलवसेन समुच्छेदपटिप्पस्सद्धीहि अनवसेसकिलेसतो विमुच्चन्ति। ते जना मच्चुहायिनोति ते खीणासवजना मरणं समतीता।
एवं धातुत्तयसमतिक्कमेन अमताधिगमं दस्सेत्वा ‘‘अयञ्च पटिपदा मया गतमग्गो च तुम्हाकं दस्सितो’’ति तत्थ नेसं उस्साहं जनेन्तो दुतियं गाथमाह। तत्थ कायेनाति नामकायेन मग्गफलेहि। फुसयित्वाति पत्वा। निरूपधिन्ति खन्धादिसब्बूपधिरहितम्। उपधिप्पटिनिस्सग्गन्ति तेसंयेव च उपधीनं पटिनिस्सज्जनकारणम्। निब्बानस्स हि मग्गञाणेन सच्छिकिरियाय सब्बे उपधयो पटिनिस्सट्ठा होन्तीति तं तेसं पटिनिस्सज्जनकारणम्। सच्छिकत्वाति कालेन कालं फलसमापत्तिसमापज्जनेन अत्तपच्चक्खं कत्वा अनासवो सम्मासम्बुद्धो तमेव असोकं विरजं निब्बानपदं देसेति। तस्मा तदधिगमाय उस्सुक्कं कातब्बन्ति।
दुतियसुत्तवण्णना निट्ठिता।

३. पठमवेदनासुत्तवण्णना

५२. ततिये वेदनाति आरम्मणरसं वेदियन्ति अनुभवन्तीति वेदना। ता विभागतो दस्सेतुं ‘‘सुखा वेदना’’तिआदि वुत्तम्। तत्थ सुख-सद्दो अत्थुद्धारवसेन हेट्ठा वुत्तोयेव। दुक्ख-सद्दो पन ‘‘जातिपि दुक्खा’’तिआदीसु (दी॰ नि॰ २.३८७; विभ॰ १९०) दुक्खवत्थुस्मिं आगतो। ‘‘यस्मा च खो, महालि, रूपं दुक्खं दुक्खानुपतितं दुक्खावक्कन्त’’न्तिआदीसु (सं॰ नि॰ ३.६०) दुक्खारम्मणे। ‘‘दुक्खो पापस्स उच्चयो’’तिआदीसु (ध॰ प॰ ११७) दुक्खपच्चये। ‘‘यावञ्चिदं, भिक्खवे, न सुकरा अक्खानेन पापुणितुं, याव दुक्खा निरया’’तिआदीसु (म॰ नि॰ ३.२५०) दुक्खपच्चयट्ठाने। ‘‘सुखस्स च पहाना दुक्खस्स च पहाना’’तिआदीसु (दी॰ नि॰ १.२३२; ध॰ स॰ १६५) दुक्खवेदनायम्। इधापि दुक्खवेदनायमेव।
वचनत्थतो पन सुखयतीति सुखा। दुक्खयतीति दुक्खा। न दुक्खा न सुखाति अदुक्खमसुखा, मकारो पदसन्धिवसेन वुत्तो। तासु इट्ठानुभवनलक्खणा सुखा, अनिट्ठानुभवनलक्खणा दुक्खा, उभयविपरीतानुभवनलक्खणा अदुक्खमसुखा। तस्मा सुखदुक्खवेदनानं उप्पत्ति पाकटा, न अदुक्खमसुखाय। यदा हि सुखं उप्पज्जति, सकलसरीरं भेन्तं मद्दन्तं फरमानं सतधोतसप्पिं खादापेन्तं विय, सतपाकतेलं मक्खेन्तं विय, घटसहस्सेन परिळाहं निब्बापयमानं विय च ‘‘अहो सुखं, अहो सुख’’न्ति वाचं निच्छारयमानमेव उप्पज्जति। यदा दुक्खं उप्पज्जति, सकलसरीरं खोभेन्तं मद्दन्तं फरमानं तत्तफालं पवेसेन्तं विय विलीनतम्बलोहं आसिञ्चन्तं विय च ‘‘अहो दुक्खं, अहो दुक्ख’’न्ति विप्पलापेन्तमेव उप्पज्जति। इति सुखदुक्खवेदनानं उप्पत्ति पाकटा।
अदुक्खमसुखा पन दुब्बिजाना दुद्दीपना अन्धकारा अविभूता। सा सुखदुक्खानं अपगमे सातासातपटिपक्खवसेन मज्झत्ताकारभूता नयतो गण्हन्तस्सेव पाकटा होति। यथा किं? यथा पुब्बापरं सपंसुके पदेसे उपचरितमग्गवसेन पिट्ठिपासाणे मिगेन गतमग्गो, एवं इट्ठानिट्ठारम्मणेसु सुखदुक्खानुभवनेनपि मज्झत्तारम्मणानुभवनभावेन विञ्ञायति। मज्झत्तारम्मणग्गहणं पिट्ठिपासाणगमनं विय इट्ठानिट्ठारम्मणग्गहणाभावतो । यञ्च तत्रानुभवनं, सा अदुक्खमसुखाति।
एवमेत्थ सुखदुक्खअदुक्खमसुखभावेन तिधा वुत्तापि कत्थचि सुखदुक्खभावेन द्विधा वुत्ता। यथाह – ‘‘द्वेपि मया, आनन्द, वेदना वुत्ता, परियायेन सुखा वेदना, दुक्खा वेदना’’ति (म॰ नि॰ २.८९)। कत्थचि तिस्सोपि विसुं विसुं सुखदुक्खअदुक्खमसुखभावेन ‘‘सुखा वेदना ठितिसुखा विपरिणामदुक्खा, दुक्खा वेदना ठितिदुक्खा विपरिणामसुखा, अदुक्खमसुखा वेदना ञाणसुखा अञ्ञाणदुक्खा’’ति (म॰ नि॰ १.४६५)। कत्थचि सब्बापि दुक्खभावेन। वुत्तञ्हेतं ‘‘यं किञ्चि वेदयितं, सब्बं तं दुक्खस्मिन्ति वदामी’’ति (सं॰ नि॰ ४.२५९)।
तत्थ सिया – यदि तिस्सो वेदना यथा इध वुत्ता, अञ्ञेसु च एदिसेसु सुत्तेसु अभिधम्मे च एवं अवत्वा कस्मा एवं वुत्तं ‘‘यं किञ्चि वेदयितं, सब्बं तं दुक्खस्मिन्ति वदामी’’ति, ‘‘द्वेपि मया, आनन्द, वेदना वुत्ता’’ति च? सन्धायभासितमेतं, तस्मा सा परियायदेसना। वुत्तञ्हेतं भगवता –
‘‘सङ्खारानिच्चतं, आनन्द, मया सन्धाय भासितं सङ्खारविपरिणामतं, ‘यं किञ्चि वेदयितं, सब्बं तं दुक्खस्मि’’’न्ति (सं॰ नि॰ ४.२५९)।
‘‘द्वेपि मया, आनन्द, वेदना वुत्ता परियायेना’’ति च (सं॰ नि॰ ४.२५९)।
एत्थ हि सुखा अदुक्खमसुखाति इमासं द्विन्नं वेदनानं निप्परियायेन दुक्खभावो नत्थि, वेनेय्यज्झासयेन पन तत्थ निच्छन्ददस्सनत्थं परियायेन दुक्खभावो वुत्तोति सा तादिसी परियायदेसना। अयं पन वेदनत्तयदेसना सभावकथाति कत्वा निप्परियायदेसनाति अयमेत्थ आचरियानं समानकथा।
वितण्डवादी पनाह ‘‘दुक्खताद्वयवचनतो परियायदेसनाव वेदनत्तयदेसना’’ति। सो ‘‘मा हेव’’न्तिस्स वचनीयो, यस्मा भगवता सब्बासं वेदनानं दुक्खभावो अधिप्पायवसेन वुत्तो ‘‘सङ्खारानिच्चतं, आनन्द, मया सन्धाय भासितं सङ्खारविपरिणामतं ‘यं किञ्चि वेदयितं, सब्बं तं दुक्खस्मि’’’न्ति। यदि पनेत्थ वेदनत्तयदेसना परियायदेसना सिया, ‘‘इदं मया सन्धाय भासितं तिस्सो वेदना’’ति वत्तब्बं सिया, न पनेतं वुत्तम्।
अपिचायमेव वत्तब्बो ‘‘को, पनावुसो, वेदनत्तयदेसनाय अधिप्पायो’’ति? सचे वदेय्य ‘‘मुदुका दुक्खा वेदना सुखा, अधिमत्ता दुक्खा, मज्झिमा अदुक्खमसुखाति वेनेय्यज्झासयेन वुत्ता। तासु हि न सत्तानं सुखादिवड्ढी’’ति। सो वत्तब्बो – को पनावुसो दुक्खवेदनाय सभावो, येन ‘‘सब्बा वेदना दुक्खा’’ति वुच्चेय्युं? यदि याय उप्पन्नाय सत्ता वियोगमेव इच्छन्ति, सो दुक्खवेदनाय सभावो। याय च पन उप्पन्नाय सत्ता अवियोगमेव इच्छन्ति, याय न उभयं इच्छन्ति, सा कथं दुक्खवेदना सिया? अथ या अत्तनो निस्सयस्स उपघातकारी, सा दुक्खा। या अनुग्गहकारी, सा कथं दुक्खा सिया। अथ पन यदरिया दुक्खतो पस्सन्ति, सो दुक्खवेदनाय सभावो, सङ्खारदुक्खताय वेदनं अरिया दुक्खतो पस्सन्ति, सा च अभिण्हसभावाति कथं तासं वेदनानं मुदुमज्झिमाधिमत्तदुक्खभावो सिया? यदि च सङ्खारदुक्खताय एव वेदनानं दुक्खभावो सिया, ‘‘तिस्सो इमा, भिक्खवे, दुक्खतायो दुक्खदुक्खता, विपरिणामदुक्खता, सङ्खारदुक्खता’’ति (दी॰ नि॰ ३.३०५) अयं दुक्खतानं विभागदेसना निप्पयोजना सिया। तथा च सति सुत्तमेव पटिबाहितं सिया, पुरिमेसु च तीसु रूपावचरज्झानेसु मुदुका दुक्खा वेदनाति आपज्जति सुखवेदनावचनतो। चतुत्थज्झाने अरूपज्झानेसु च मज्झिमा, अदुक्खमसुखवेदनावचनतो। एवं सन्ते पुरिमा तिस्सो रूपावचरसमापत्तियो चतुत्थज्झानसमापत्तिया अरूपसमापत्तीहि च सन्ततराति आपज्जति। कथं वा सन्ततरप्पणीततरासु समापत्तीसु दुक्खवेदनाय अधिकभावो युज्जति? तस्मा वेदनत्तयदेसनाय परियायदेसनाभावो न युत्तोति।
यं पन वुत्तं ‘‘दुक्खे सुखन्ति सञ्ञाविपल्लासो’’ति (अ॰ नि॰ ४.४९; पटि॰ म॰ १.२३६), तं कथन्ति? विपरिणामदुक्खताय सङ्खारदुक्खताय च यथाभूतानवबोधेन या एकन्ततो सुखसञ्ञा, या च दुक्खनिमित्ते सुखनिमित्तसञ्ञा, तं सन्धाय वुत्तम्। एवम्पि ‘‘सुखा, भिक्खवे, वेदना दुक्खतो दट्ठब्बा’’ति (इतिवु॰ ५३) इदं पन कथन्ति? इदं पन विपरिणामदस्सने सन्नियोजनत्थं वुत्तं तस्स तत्थ विरागुप्पत्तिया उपायभावतो सुखवेदनाय बहुदुक्खानुगतभावतो च। तथा हि दुक्खस्स हेतुभावतो अनेकेहि दुक्खधम्मेहि अनुबद्धत्ता च पण्डिता सुखम्पि दुक्खमिच्चेव पटिपन्ना।
एवम्पि नत्थेव सुखा वेदना, सुखहेतूनं नियमाभावतो। ये हि सुखवेदनाय हेतुसम्मता घासच्छादनादयो, ते एव अधिमत्तं अकाले च पटिसेवियमाना दुक्खवेदनाय हेतुभावमापज्जन्ति। न च येनेव हेतुना सुखं, तेनेव दुक्खन्ति युत्तं वत्तुम्। तस्मा न ते सुखहेतू, दुक्खन्तरापगमे पन अविञ्ञूनं सुखसञ्ञा यथा चिरतरं ठानादिइरियापथसमङ्गी हुत्वा तदञ्ञइरियापथसमायोगे महन्तञ्च भारं वहतो भारनिक्खेपे चेव वूपसमे च, तस्मा नत्थेव सुखन्ति? तयिदं सम्मदेव सुखहेतुं अपरिञ्ञाय तस्स नियमाभावपरिकप्पनम्। आरम्मणमत्तमेव हि केवलं सुखहेतुं मनसिकत्वा एवं वुत्तं, अज्झत्तिकसरीरस्स अवत्थाविसेसं समुदितं पन एकज्झं तदुभयं सुखादिहेतूति वेदितब्बम्। यादिसञ्च तदुभयं सुखवेदनाय हेतु, तादिसं न कदाचिपि दुक्खवेदनाय हेतु होतीति ववत्थिता एव सुखादिहेतु। यथा नाम तेजोधातु सालियवडाकसस्सादीनं यादिसमवत्थन्तरं पत्वा सातमधुरभावहेतु होति, न तादिसमेव पत्वा कदाचिपि असातअमधुरभावहेतु होति, एवंसम्पदमिदं दट्ठब्बम्।
दुक्खापगमेव कदाचि सुखवेदनन्तरं उपलब्भति। तत्थ सुखेयेव सुखसञ्ञा, न दुक्खापगममत्ते यथा अद्धानगमनपरिस्समकिलन्तस्स सम्बाहने इरियापथपरिवत्तने च, अञ्ञथा कालन्तरेपि परिस्समापगमे तादिसी सुखसञ्ञा सिया। दुक्खापगममत्ते पन सुखन्ति परिकप्पना वेदनाविसेसस्स अनुपलब्भमानत्ता। एकन्तेनेव चेतं एवं सम्पटिच्छितब्बं, यतो पणीतप्पणीतानियेव आरम्मणानि महता आयासेन सत्ता अभिपत्थयन्ति, न च नेसं येन केनचि यथालद्धमत्तेन पच्चयेन पतिकारं कातुं सक्का तण्हुप्पादेनाति । वेदनापच्चया हि तण्हाउपादि, तथाभावे च सुगन्धमधुरसुखसम्फस्सादिवत्थूनं इतरीतरभावेन सुखविसेससञ्ञा जायमाना कतमस्स दुक्खविसेसस्स अपगमने घानजिव्हाकायद्वारेसु, सोतद्वारे च दिब्बसङ्गीतसदिसपञ्चङ्गिकतूरियसद्दावधारणे। तस्मा न दुक्खवेदनायमेव दुक्खन्तरापगमे सुखसञ्ञा, नापि केवले दुक्खापगममत्तेति आगमतो युत्तितोपि ववत्थिता तिस्सो वेदनाति भगवतो वेदनत्तयदेसना नीतत्थायेव, न नेय्यत्थाति सञ्ञापेतब्बम्। एवञ्चेतं उपेति, इच्चेतं कुसलं, नो चे, कम्मं कत्वा उय्योजेतब्बो ‘‘गच्छ यथासुख’’न्ति।
एवमेता अञ्ञमञ्ञपटिपक्खसभावववत्थितलक्खणा एव तिस्सो वेदना भगवता देसिता। तञ्च खो विपस्सनाकम्मिकानं योगावचरानं वेदनामुखेन अरूपकम्मट्ठानदस्सनत्थम्। दुविधञ्हि कम्मट्ठानं रूपकम्मट्ठानं, अरूपकम्मट्ठानन्ति। तत्थ भगवा रूपकम्मट्ठानं कथेन्तो सङ्खेपमनसिकारवसेन वा वित्थारमनसिकारवसेन वा चतुधातुववत्थानादिवसेन वा कथेति। अरूपकम्मट्ठानं पन कथेन्तो फस्सवसेन वा वेदनावसेन वा चित्तवसेन वा कथेति। एकच्चस्स हि आपाथगते आरम्मणे आवज्जतो तत्थ चित्तचेतसिकानं पठमाभिनिपातो फस्सो तं आरम्मणं फुसन्तो उप्पज्जमानो पाकटो होति, एकच्चस्स तं आरम्मणं अनुभवन्ती उप्पज्जमाना वेदना पाकटा होति, एकच्चस्स तं आरम्मणं विजानन्तं उप्पज्जमानं विञ्ञाणं पाकटं होति। इति तेसं तेसं पुग्गलानं अज्झासयेन यथापाकटं फस्सादिमुखेन तिधा अरूपकम्मट्ठानं कथेति।
तत्थ यस्स फस्सो पाकटो होति, सोपि ‘‘न केवलं फस्सोव उप्पज्जति, तेन सद्धिं तदेव आरम्मणं अनुभवमाना वेदनापि उप्पज्जति, सञ्जानमाना सञ्ञापि, चेतयमाना चेतनापि, विजानमानं विञ्ञाणम्पि उप्पज्जती’’ति फस्सपञ्चमकेयेव परिग्गण्हाति। यस्स वेदना पाकटा होति, सोपि ‘‘न केवलं वेदनाव उप्पज्जति, ताय सद्धिं फुसमानो फस्सोपि उप्पज्जति, सञ्जानमाना सञ्ञापि, चेतयमाना चेतनापि , विजानमानं विञ्ञाणम्पि उप्पज्जती’’ति फस्सपञ्चमकेयेव परिग्गण्हाति। यस्स विञ्ञाणं पाकटं होति, सोपि ‘‘न केवलं विञ्ञाणमेव उप्पज्जति, तेन सद्धिं तदेवारम्मणं फुसमानो फस्सोपि उप्पज्जति, अनुभवमाना वेदनापि, सञ्जानमाना सञ्ञापि, चेतयमाना चेतनापि उप्पज्जती’’ति फस्सपञ्चमकेयेव परिग्गण्हाति।
सो ‘‘इमे फस्सपञ्चमका धम्मा किंनिस्सिता’’ति उपधारेन्तो ‘‘वत्थुनिस्सिता’’ति पजानाति। वत्थु नाम करजकायो। यं सन्धाय वुत्तं ‘‘इदञ्च पन मे विञ्ञाणं एत्थसितं एत्थपटिबद्ध’’न्ति (दी॰ नि॰ १.२३५; म॰ नि॰ २.२५२)। सो अत्थतो भूता चेव उपादारूपानि च, एवमेत्थ वत्थु रूपं, फस्सपञ्चमका नामन्ति नामरूपमत्तमेव पस्सति। रूपञ्चेत्थ रूपक्खन्धो, नामं चत्तारो अरूपिनो खन्धाति पञ्चक्खन्धमत्तं होति। नामरूपविनिमुत्ता हि पञ्चक्खन्धा, पञ्चक्खन्धविनिमुत्तं वा नामरूपं नत्थि। सो ‘‘इमे पञ्चक्खन्धा किंहेतुका’’ति उपपरिक्खन्तो ‘‘अविज्जादिहेतुका’’ति, ततो ‘‘पच्चयो चेव पच्चयुप्पन्नञ्च इदं, अञ्ञो सत्तो वा पुग्गलो वा नत्थि, सुद्धसङ्खारपुञ्जमत्तमेवा’’ति सप्पच्चयनामरूपवसेन तिलक्खणं आरोपेत्वा विपस्सनापटिपाटिया ‘‘अनिच्चं दुक्खमनत्ता’’ति सम्मसन्तो विचरति। सो ‘‘अज्ज अज्जा’’ति पटिवेधं आकङ्खमानो तथारूपे समये उतुसप्पायं, पुग्गलसप्पायं, भोजनसप्पायं, धम्मस्सवनसप्पायं वा लभित्वा एकपल्लङ्केन निसिन्नोव विपस्सनं मत्थकं पापेत्वा अरहत्ते पतिट्ठाति। एवं इमेसं तिण्णं जनानं याव अरहत्ता कम्मट्ठानं वेदितब्बम्। इध पन भगवा वेदनावसेन बुज्झनकानं अज्झासयेन अरूपकम्मट्ठानं कथेन्तो वेदनावसेन कथेसि। तत्थ –
‘‘लक्खणञ्च अधिट्ठानं, उप्पत्ति अनुसयो तथा।
ठानं पवत्तिकालो च, इन्द्रियञ्च द्विधादिता’’ति॥ –
इदं पकिण्णकं वेदितब्बं – तत्थ लक्खणं हेट्ठा वुत्तमेव। अधिट्ठानन्ति फस्सो। ‘‘फस्सपच्चया वेदना’’ति हि वचनतो फस्सो वेदनाय अधिट्ठानम्। तथा हि सो वेदनाधिट्ठानभावतो निच्चम्मगावीउपमाय उपमितो। तत्थ सुखवेदनीयो फस्सो सुखाय वेदनाय अधिट्ठानं, दुक्खवेदनीयो फस्सो दुक्खाय वेदनाय, अदुक्खमसुखवेदनीयो फस्सो अदुक्खमसुखाय वेदनाय अधिट्ठानं, आसन्नकारणन्ति अत्थो। वेदना कस्स पदट्ठानं? ‘‘वेदनापच्चया तण्हा’’ति वचनतो तण्हाय पदट्ठानं अभिपत्थनीयभावतो। सुखा वेदना ताव तण्हाय पदट्ठानं होतु, इतरा पन कथन्ति? वुच्चते सुखसमङ्गीपि ताव तंसदिसं ततो वा उत्तरितरं सुखं अभिपत्थेति, किमङ्ग पन दुक्खसमङ्गीभूतो। अदुक्खमसुखा च सन्तभावेन सुखमिच्चेव वुच्चतीति तिस्सोपि वेदना तण्हाय पदट्ठानम्।
उप्पत्तीति उप्पत्तिकारणम्। इट्ठारम्मणभूता हि सत्तसङ्खारा सुखवेदनाय उप्पत्तिकारणं, ते एव अनिट्ठारम्मणभूता दुक्खवेदनाय, मज्झत्तारम्मणभूता अदुक्खमसुखाय। विपाकतो तदाकारग्गहणतो चेत्थ इट्ठानिट्ठता वेदितब्बा।
अनुसयोति इमासु तीसु वेदनासु सुखाय वेदनाय रागानुसयो अनुसेति, दुक्खाय वेदनाय पटिघानुसयो, अदुक्खमसुखाय वेदनाय अविज्जानुसयो अनुसेति। वुत्तञ्हेतं –
‘‘सुखाय खो, आवुसो विसाख, वेदनाय रागानुसयो अनुसेती’’तिआदि (म॰ नि॰ १.४६५)।
दिट्ठिमानानुसया चेत्थ रागपक्खिया कातब्बा। सुखाभिनन्दनेन हि दिट्ठिगतिका ‘‘सस्सत’’न्तिआदिना सक्काये अभिनिविसन्ति, मानजातिका च मानं जप्पेन्ति ‘‘सेय्योहमस्मी’’तिआदिना। विचिकिच्छानुसयो पन अविज्जापक्खिको कातब्बो। तथा हि वुत्तं पटिच्चसमुप्पादविभङ्गे (विभ॰ २८८-२८९) ‘‘वेदनापच्चया विचिकिच्छा’’ति। अनुसयानञ्च तत्थ तत्थ सन्ताने अप्पहीनभावेन थामगमनम्। तस्मा ‘‘सुखाय वेदनाय रागानुसयो अनुसेती’’ति मग्गेन अप्पहीनत्ता अनुरूपकारणलाभे उप्पज्जनारहो रागो, तत्थ सयितो विय होतीति अत्थो। एस नयो सेसेसुपि।
ठानन्ति कायो चित्तञ्च वेदनाय ठानम्। वुत्तञ्हेतं – ‘‘यं तस्मिं समये कायिकं सुखं कायसम्फस्सजं सातं सुखं वेदयितं (ध॰ स॰ ४४९)। यं तस्मिं समये चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयित’’न्ति (ध॰ स॰ ४७१) च।
पवत्तिकालोति पवत्तिक्खणो, पवत्तनाकलनञ्च। पवत्तिक्खणेन हि सुखदुक्खवेदनानं सुखदुक्खभावो ववत्थितो। यथाह –
‘‘सुखा खो, आवुसो विसाख, वेदना ठितिसुखा विपरिणामदुक्खा, दुक्खा खो, आवुसो विसाख, वेदना ठितिदुक्खा विपरिणामसुखा’’ति (म॰ नि॰ १.४६५)।
सुखाय वेदनाय अत्थिभावो सुखं, नत्थिभावो दुक्खम्। दुक्खाय वेदनाय अत्थिभावो दुक्खं, नत्थिभावो सुखन्ति अत्थो। अदुक्खमसुखाय वेदनाय पवत्तनाकलनं पवत्तिया आकलनं अनाकलनञ्च जाननं अजाननञ्च सुखदुक्खभावववत्थानम्। वुत्तम्पि चेतं –
‘‘अदुक्खमसुखा खो, आवुसो विसाख, वेदना ञाणसुखा अञ्ञाणदुक्खा’’ति।
इन्द्रियन्ति एता हि सुखादयो तिस्सो वेदना सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियन्ति अधिपतेय्यट्ठेन इन्द्रियतो पञ्चधा विभत्ता। कायिकञ्हि सातं सुखिन्द्रियन्ति वुत्तं, असातं दुक्खिन्द्रियन्ति। मानसं पन सातं सोमनस्सिन्द्रियन्ति वुत्तं, असातं दोमनस्सिन्द्रियन्ति। दुविधम्पि नेव सातं नासातं उपेक्खिन्द्रियन्ति। किं पनेत्थ कारणं – यथा कायिकचेतसिका सुखदुक्खवेदना ‘‘सुखिन्द्रियं सोमनस्सिन्द्रियं, दुक्खिन्द्रियं दोमनस्सिन्द्रिय’’न्ति विभजित्वा वुत्ता, न एवं अदुक्खमसुखाति? भेदाभावतो। यथेव हि अनुग्गहसभावा बाधकसभावा च सुखदुक्खवेदना अञ्ञथा कायस्स अनुग्गहं बाधकञ्च करोन्ति, चित्तस्स च अञ्ञथा, न एवं अदुक्खमसुखा, तस्मा भेदाभावतो विभजित्वा न वुत्ता।
द्विधादिताति सब्बापि हि वेदना वेदयितट्ठेन एकविधापि निस्सयभेदेन दुविधा – कायिका चेतसिकाति, सुखा, दुक्खा, अदुक्खमसुखाति तिविधा, चतुयोनिवसेन चतुब्बिधा, इन्द्रियवसेन, गतिवसेन च पञ्चविधा, द्वारवसेन च आरम्मणवसेन च छब्बिधा, सत्तविञ्ञाणधातुयोगेन सत्तविधा, अट्ठलोकधम्मपच्चयताय अट्ठविधा, सुखादीनं पच्चेकं अतीतादिविभागेन नवविधा, ता एव अज्झत्तबहिद्धाभेदेन अट्ठारसविधा, तथा रूपादीसु छसु आरम्मणेसु एकेकस्मिं सुखादिवसेन तिस्सो तिस्सो कत्वा। रूपारम्मणस्मिञ्हि सुखापि उप्पज्जति, दुक्खापि, अदुक्खमसुखापि, एवं इतरेसुपि। अथ वा अट्ठारसमनोपविचारवसेन अट्ठारस। वुत्तञ्हि –
‘‘चक्खुना रूपं दिस्वा सोमनस्सट्ठानियं रूपं उपविचरति, दोमनस्सट्ठानियं, उपेक्खाट्ठानियं रूपं उपविचरति, सोतेन सद्दं…पे॰… मनसा धम्मं विञ्ञाय सोमनस्सट्ठानियं धम्मं उपविचरति, दोमनस्सट्ठानियं, उपेक्खाट्ठानियं धम्मं उपविचरती’’ति (अ॰ नि॰ ३.६२)।
एवं अट्ठारसविधा होन्ति। तथा छ गेहस्सितानि सोमनस्सानि, छ गेहस्सितानि दोमनस्सानि, छ गेहस्सिता उपेक्खा, तथा नेक्खम्मस्सिता सोमनस्सादयोति एवं छत्तिंसविधा । अतीते छत्तिंस, अनागते छत्तिंस, पच्चुप्पन्ने छत्तिंसाति अट्ठुत्तरसतम्पि भवन्ति। एवमेत्थ द्विधादिता वेदितब्बाति।
पकिण्णककथा निट्ठिता।
गाथासु समाहितोति उपचारप्पनाभेदेन समाधिना समाहितो। तेन समथभावनानुयोगं दस्सेति। सम्पजानोति सात्थकसम्पजञ्ञादिना चतुब्बिधेन सम्पजञ्ञेन सम्पजानो। तेन विपस्सनानुयोगं दस्सेति। सतोति सतोकारी। तेन समथविपस्सनानयेन धम्मा भावनापारिपूरिं गच्छन्ति। तेन समन्नागतत्तं दस्सेति। वेदना च पजानातीति ‘‘इमा वेदना, एत्तका वेदना’’ति सभावतो विभागतो ‘‘अनिच्चा दुक्खा विपरिणामधम्मा’’ति अनिच्चादिलक्खणतो च पुब्बभागे तीहि परिञ्ञाहि परिजानन्तो विपस्सनं वड्ढेत्वा अरियमग्गेन परिञ्ञापटिवेधेन पजानाति। वेदनानञ्च सम्भवन्ति समुदयसच्चम्। यत्थ चेता निरुज्झन्तीति एत्तावता वेदना यत्थ निरुज्झन्ति, तं निरोधसच्चम्। खयगामिनन्ति वेदनानं खयगामिनं अरियमग्गञ्च पजानातीति सम्बन्धो। वेदनानं खयाति एवं चत्तारि सच्चानि पटिविज्झन्तेन अरियमग्गेन वेदनानं अनुप्पादनिरोधा। निच्छातो परिनिब्बुतोति नित्तण्हो, पहीनतण्हो, किलेसपरिनिब्बानेन, खन्धपरिनिब्बानेन च परिनिब्बुतो होति।
ततियसुत्तवण्णना निट्ठिता।

४. दुतियवेदनासुत्तवण्णना

५३. चतुत्थे दुक्खतो दट्ठब्बाति सुखवेदना विपरिणामदुक्खवसेन दुक्खाति ञाणचक्खुना पस्सितब्बा। सल्लतो दट्ठब्बाति दुन्नीहरणट्ठेन अन्तोतुदनट्ठेन पीळनट्ठेन दुक्खदुक्खभावेन दुक्खवेदना सल्लन्ति पस्सितब्बा। अनिच्चतोति हुत्वा अभावतो उदयब्बयवन्ततो तावकालिकतो निच्चपटिपक्खतो च अदुक्खमसुखा वेदना अनिच्चाति पस्सितब्बा। कामञ्चेत्थ सब्बापि वेदना अनिच्चतो पस्सितब्बा, अनिच्चदस्सनतो पन सातिसयं विरागनिमित्तं दुक्खदस्सनन्ति इममत्थं दस्सेन्तो सत्था ‘‘सुखा, भिक्खवे, वेदना दुक्खतो दट्ठब्बा, दुक्खा वेदना सल्लतो दट्ठब्बा’’ति आह। अथ वा यत्थ पुथुज्जना सुखाभिनिवेसिनो, तत्थ निब्बेदजननत्थं तथा वुत्तम्। तेनस्सा सङ्खारदुक्खताय दुक्खभावो दस्सितो। यदनिच्चं, तं दुक्खन्ति विपरिणामदुक्खताय ‘‘सुखा, भिक्खवे, वेदना दुक्खतो दट्ठब्बा’’ति वत्वा ‘‘सुखापि ताव एदिसी, दुक्खा नु खो कीदिसी’’ति चिन्तेन्तानं दुक्खदुक्खताय ‘‘दुक्खा वेदना सल्लतो दट्ठब्बा’’ति आह, इतरा पन सङ्खारदुक्खताय एव दुक्खाति दस्सेन्तो ‘‘अदुक्खमसुखा वेदना अनिच्चतो दट्ठब्बा’’ति अवोच।
एत्थ च ‘‘सुखा वेदना दुक्खतो दट्ठब्बा’’ति एतेन रागस्स समुग्घातनूपायो दस्सितो। सुखवेदनाय हि रागानुसयो अनुसेति। ‘‘दुक्खा वेदना सल्लतो दट्ठब्बा’’ति एतेन दोसस्स समुग्घातनूपायो दस्सितो। दुक्खवेदनाय हि पटिघानुसयो अनुसेति। ‘‘अदुक्खमसुखा वेदना अनिच्चतो दट्ठब्बा’’ति एतेन मोहस्स समुग्घातनूपायो दस्सितो। अदुक्खमसुखवेदनाय हि अविज्जानुसयो अनुसेति।
तथा पठमेन तण्हासंकिलेसस्स पहानं दस्सितं तस्स सुखस्सादहेतुकत्ता, दुतियेन दुच्चरितसंकिलेसस्स पहानम्। यथाभूतञ्हि दुक्खं अपरिजानन्ता तस्स परिहरणत्थं दुच्चरितं चरन्ति। ततियेन दिट्ठिसंकिलेसस्स पहानं अनिच्चतो पस्सन्तस्स दिट्ठिसंकिलेसाभावतो अविज्जानिमित्तत्ता दिट्ठिसंकिलेसस्स, अविज्जानिमित्तञ्च अदुक्खमसुखा वेदना। पठमेन वा विपरिणामदुक्खपरिञ्ञा, दुतियेन दुक्खदुक्खपरिञ्ञा, ततियेन सङ्खारदुक्खपरिञ्ञा। पठमेन वा इट्ठारम्मणपरिञ्ञा, दुतियेन अनिट्ठारम्मणपरिञ्ञा, ततियेन मज्झत्तारम्मणपरिञ्ञा। विरत्तेसु हि तदारम्मणधम्मेसु आरम्मणानिपि विरत्तानेव होन्तीति। पठमेन वा रागप्पहानपरिकित्तनेन दुक्खानुपस्सनाय अप्पणिहितविमोक्खो दीपितो होति, दुतियेन दोसप्पहानपरिकित्तनेन अनिच्चानुपस्सनाय अनिमित्तविमोक्खो, ततियेन मोहप्पहानपरिकित्तनेन अनत्तानुपस्सनाय सुञ्ञतविमोक्खो दीपितो होतीति वेदितब्बम्।
यतोति यदा, यस्मा वा। अरियोति किलेसेहि आरका ठितो परिसुद्धो। सम्मद्दसोति सब्बासं वेदनानं चतुन्नम्पि वा सच्चानं अविपरीतदस्सावी। अच्छेच्छि तण्हन्ति वेदनामूलकं तण्हं अग्गमग्गेन छिन्दि, अनवसेसतो समुच्छिन्दि। विवत्तयि संयोजनन्ति दसविधं संयोजनं परिवत्तयि, निम्मूलमकासि। सम्माति हेतुना कारणेन। मानाभिसमयाति मानस्स दस्सनाभिसमया, पहानाभिसमया वा। अरहत्तमग्गो हि किच्चवसेन मानं पस्सति, अयमस्स दस्सनाभिसमयो। तेन दिट्ठो पन सो तावदेव पहीयति दिट्ठविसेन दिट्ठसत्तानं जीवितं विय, अयमस्स पहानाभिसमयो। अन्तमकासि दुक्खस्साति एवं अरहत्तमग्गेन मानस्स दिट्ठत्ता पहीनत्ता च सब्बस्सेव वट्टदुक्खस्स कोटिसङ्खातं अन्तं परिच्छेदं परिवटुमं अकासि, अन्तिमसमुस्सयमत्तावसेसं दुक्खमकासीति वुत्तं होति।
गाथासु योति यो अरियसावको। अद्दाति अद्दस, सुखवेदनं दुक्खतो पस्सीति अत्थो। सुखवेदना हि विसमिस्सं विय भोजनं परिभोगकाले अस्सादं ददमाना विपरिणामकाले दुक्खायेवाति। दुक्खमद्दक्खि सल्लतोति यथा सल्लं सरीरं अनुपविसन्तम्पि पविट्ठम्पि उद्धरियमानम्पि पीळमेव जनेति, एवं दुक्खवेदना उप्पज्जमानापि ठितिप्पत्तापि भिज्जमानापि विबाधतियेवाति तं सल्लतो विपस्सीति वुत्तम्। अद्दक्खि नं अनिच्चतोति सुखदुक्खतो सन्तसभावताय सन्ततरजातिकम्पि नं अदुक्खमसुखं अनिच्चन्तिकताय अनिच्चतो पस्सि।
स वे सम्मद्दसोति सो एवं तिस्सन्नं वेदनानं सम्मदेव दुक्खादितो दस्सावी। यतोति यस्मा। तत्थाति वेदनायम्। विमुच्चतीति समुच्छेदविमुत्तिवसेन विमुच्चति। इदं वुत्तं होति – यस्मा सुखादीनि दुक्खादितो अद्दस, तस्मा तत्थ वेदनाय तप्पटिबद्धछन्दरागप्पहानेन समुच्छेदवसेन विमुच्चति। यंसद्दे हि वुत्ते तंसद्दो आहरित्वा वत्तब्बो। अथ वा यतोति कायवाचाचित्तेहि संयतो यतत्तो, यतति पदहतीति वा यतो, आयततीति अत्थो। अभिञ्ञावोसितोति वेदनामुखेन चतुसच्चकम्मट्ठानं भावेत्वा छट्ठाभिञ्ञाय परियोसितो कतकिच्चो। सन्तोति रागादिकिलेसवूपसमेन सन्तो। योगातिगोति कामयोगादिं चतुब्बिधम्पि योगं अतिक्कन्तो। उभयहितमुननतो मुनीति।
चतुत्थसुत्तवण्णना निट्ठिता।

५. पठमएसनासुत्तवण्णना

५४. पञ्चमे एसनाति गवेसना परियेसना मग्गना। ता विभागतो दस्सेतुं ‘‘कामेसना’’तिआदि वुत्तम्। तत्थ कामेसनाति कामानं एसना, कामसङ्खाता वा एसना कामेसना। वुत्तञ्हेतं –
‘‘तत्थ कतमा कामेसना? यो कामेसु कामच्छन्दो, कामरागो, कामनन्दी, कामस्नेहो , कामपिपासा, काममुच्छा, कामज्झोसानं, अयं वुच्चति कामेसना’’ति (विभ॰ ९१९)।
तस्मा कामरागो कामेसनाति वेदितब्बो। भवेसनायपि एसेव नयो। वुत्तम्पि चेतं –
‘‘तत्थ कतमा भवेसना? यो भवेसु भवच्छन्दो…पे॰… भवज्झोसानं, अयं वुच्चति भवेसना’’ति (विभ॰ ९१९)।
तस्मा भवेसनरागो रूपारूपभवपत्थना भवेसनाति वेदितब्बा। ब्रह्मचरियस्स एसना ब्रह्मचरियेसना। यथाह –
‘‘तत्थ कतमा ब्रह्मचरियेसना? सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा, या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसञ्ञोजनं गाहो पतिट्ठाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियेसग्गाहो, अयं वुच्चति ब्रह्मचरियेसना’’ति (विभ॰ ९१९)।
तस्मा दिट्ठिगतसम्मतस्स ब्रह्मचरियस्स एसना दिट्ठिब्रह्मचरियेसनाति वेदितब्बाति। एत्तावता रागदिट्ठियो एसनाति दस्सिता होन्ति। न केवलञ्च रागदिट्ठियोव एसना, तदेकट्ठं कम्मम्पि। वुत्तम्पि चेतं –
‘‘तत्थ कतमा कामेसना? कामरागो तदेकट्ठं अकुसलं कायकम्मं वचीकम्मं मनोकम्मं, अयं वुच्चति कामेसना। तत्थ कतमा भवेसना? भवरागो तदेकट्ठं अकुसलं कायकम्मं वचीकम्मं मनोकम्मं, अयं वुच्चति भवेसना। तत्थ कतमा ब्रह्मचरियेसना? अन्तग्गाहिका दिट्ठि तदेकट्ठं अकुसलं कायकम्मं, वचीकम्मं, मनोकम्मं, अयं वुच्चति ब्रह्मचरियेसना’’ति (विभ॰ ९१९) –
एवमेता तिस्सो एसना वेदितब्बा।
गाथासु सम्भवन्ति एत्थ एसनानं उप्पत्तिहेतुभूता अविज्जादयो तण्हा चाति सम्भवो, समुदयोति अत्थो। यत्थ चेता निरुज्झन्तीति ब्रह्मचरियेसना पठममग्गेन निरुज्झति, कामेसना अनागामिमग्गेन, भवेसना अरहत्तमग्गेन निरुज्झतीति वेदितब्बम्। सेसं वुत्तनयमेव।
पञ्चमसुत्तवण्णना निट्ठिता।

६. दुतियएसनासुत्तवण्णना

५५. छट्ठे ब्रह्मचरियेसना सहाति ब्रह्मचरियेसनाय सद्धिम्। विभत्तिलोपेन हि अयं निद्देसो, करणत्थे वा एतं पच्चत्तवचनम्। इदं वुत्तं होति ‘‘ब्रह्मचरियेसनाय सद्धिं कामेसना, भवेसनाति तिस्सो एसना’’ति। तासु ब्रह्मचरियेसनं सरूपतो दस्सेतुं ‘‘इतिसच्चपरामासो, दिट्ठिट्ठाना समुस्सया’’ति वुत्तम्। तस्सत्थो – इति एवं सच्चन्ति परामासो इतिसच्चपरामासो। इदमेव सच्चं, मोघमञ्ञन्ति दिट्ठिया पवत्तिआकारं दस्सेति। दिट्ठियो एव सब्बानत्थहेतुभावतो दिट्ठिट्ठाना। वुत्तञ्हेतं – ‘‘मिच्छादिट्ठिपरमाहं, भिक्खवे, वज्जं वदामी’’ति (अ॰ नि॰ १.३१०)। ता एव च उपरूपरि वड्ढमाना लोभादिकिलेससमुस्सयेन च समुस्सया, ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति मिच्छाभिनिविसमाना सब्बानत्थहेतुभूता किलेसदुक्खूपचयहेतुभूता च दिट्ठियो ब्रह्मचरियेसनाति वुत्तं होति। एतेन पवत्तिआकारतो निब्बत्तितो च ब्रह्मचरियेसना दस्सिताति वेदितब्बा।
सब्बरागविरत्तस्साति सब्बेहि कामरागभवरागेहि विरत्तस्स। ततो एव तण्हक्खयसङ्खाते निब्बाने विमुत्तत्ता तण्हक्खयविमुत्तिनो अरहतो। एसना पटिनिस्सट्ठाति कामेसना, भवेसना च सब्बसो निस्सट्ठा पहीना। दिट्ठिट्ठाना समूहताति ब्रह्मचरियेसनासङ्खाता दिट्ठिट्ठाना च पठममग्गेनेव समुग्घातिता। एसनानं खयाति एवमेतासं तिस्सन्नं एसनानं खया अनुप्पादनिरोधा भिन्नकिलेसत्ता। भिक्खूति च सब्बसो आसाभा वा। निरासोति च दिट्ठेकट्ठस्स विचिकिच्छाकथंकथासल्लस्स पहीनत्ता अकथंकथीति च वुच्चतीति।
छट्ठसुत्तवण्णना निट्ठिता।

७-८. आसवसुत्तद्वयवण्णना

५६-५७. सत्तमे कामासवोति कामेसु आसवो, कामसङ्खातो वा आसवो कामासवो , अत्थतो पन कामरागो रूपादिअभिरति च कामासवो। रूपारूपभवेसु छन्दरागो झाननिकन्ति सस्सतदिट्ठिसहगतो रागो भवपत्थना च भवासवो। अविज्जाव अविज्जासवो।
आसवानञ्च सम्भवन्ति एत्थ अयोनिसोमनसिकारो अविज्जादयो च किलेसा आसवानं सम्भवो। वुत्तञ्हेतं –
‘‘अयोनिसो, भिक्खवे, मनसिकरोतो अनुप्पन्ना चेव आसवा उप्पज्जन्ति, उप्पन्ना च आसवा पवड्ढन्ती’’ति (म॰ नि॰ १.१५)।
‘‘अविज्जा, भिक्खवे, पुब्बङ्गमा अकुसलानं धम्मानं समापत्तिया अन्वदेव अहिरिकं अनोत्तप्प’’न्ति (इतिवु॰ ४०) च।
मग्गञ्च खयगामिनन्ति आसवानं खयगामिनं अरियमग्गञ्च। तत्थ कामासवो अनागामिमग्गेन पहीयति, भवासवो अविज्जासवो च अरहत्तमग्गेन। कामुपादानं विय कामासवोपि अग्गमग्गवज्झोति च वदन्ति। सेसं वुत्तनयमेव। अट्ठमे अपुब्बं नत्थि।
सत्तमअट्ठमसुत्तवण्णना निट्ठिता।

९. तण्हासुत्तवण्णना

५८. नवमे तण्हायनट्ठेन तण्हा, रूपादिविसयं तसतीति वा तण्हा। इदानि तं विभजित्वा दस्सेतुं ‘‘कामतण्हा’’तिआदि वुत्तम्। तत्थ पञ्चकामगुणिको रागो कामतण्हा। रूपारूपभवेसु छन्दरागो झाननिकन्ति सस्सतदिट्ठिसहगतो रागो भववसेन पत्थना च भवतण्हा। उच्छेददिट्ठिसहगतो रागो विभवतण्हा। अपिच पच्छिमतण्हाद्वयं ठपेत्वा सेसा सब्बापि तण्हा कामतण्हा एव। यथाह –
‘‘तत्थ कतमा भवतण्हा? सस्सतदिट्ठिसहगतो रागो सारागो चित्तस्स सारागो – अयं वुच्चति भवतण्हा। तत्थ कतमा विभवतण्हा? उच्छेददिट्ठिसहगतो रागो सारागो चित्तस्स सारागो, अयं वुच्चति विभवतण्हा । अवसेसा तण्हा कामतण्हा’’ति (विभ॰ ९१६)।
इमा च तिस्सो तण्हा रूपतण्हा…पे॰… धम्मतण्हाति विसयभेदतो पच्चेकं छब्बिधाति कत्वा अट्ठारस होन्ति। ता अज्झत्तरूपादीसु अट्ठारस, बहिद्धारूपादीसु अट्ठारसाति छत्तिंस, इति अतीता छत्तिंस, अनागता छत्तिंस, पच्चुप्पन्ना छत्तिंसाति विभागतो अट्ठसतं होन्ति। पुन सङ्गहे करियमाने कालभेदं अनामसित्वा गय्हमाना छत्तिंसेव होन्ति, रूपादीनं अज्झत्तिकबाहिरविभागे अकरियमाने अट्ठारसेव, रूपादिआरम्मणविभागमत्ते गय्हमाने छळेव, आरम्मणविभागम्पि अकत्वा गय्हमाना तिस्सोयेव होन्तीति।
गाथासु तण्हायोगेनाति तण्हासङ्खातेन योगेन, कामयोगेन, भवयोगेन च। संयुत्ताति सम्बन्धा, भवादीसु संयोजिता वा। तेनेवाह ‘‘रत्तचित्ता भवाभवे’’ति। खुद्दके चेव महन्ते च भवे लग्गचित्ताति अत्थो। अथ वा भवोति सस्सतदिट्ठि, अभवोति उच्छेददिट्ठि। तस्मा भवाभवे सस्सतुच्छेददिट्ठीसु सत्तविसत्तचित्ताति। एतेन भवतण्हा, विभवतण्हा च दस्सिता। इमस्मिं पक्खे ‘‘तण्हायोगेना’’ति इमिना कामतण्हाव दस्सिताति वेदितब्बा। ते योगयुत्ता मारस्साति ते एवंभूता पुग्गला मारस्स पाससङ्खातेन योगेन युत्ता बद्धा। रागो हि मारयोगो मारपासोति वुच्चति। यथाह –
‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो।
तेन तं बाधयिस्सामि, न मे समण मोक्खसी’’ति॥ (सं॰ नि॰ १.१५१; महाव॰ ३३)।
चतूहि योगेहि अनुपद्दुतत्ता योगक्खेमं, निब्बानं अरहत्तञ्च, तस्स अनधिगमेन अयोगक्खेमिनो। उपरूपरि किलेसाभिसङ्खारानं जननतो जना, पाणिनो। रूपादीसु सत्ता विसत्ताति सत्ता।
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च।
अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चती’’ति॥ –
एवं वुत्तं खन्धादीनं अपरापरुप्पत्तिसङ्खातं संसारं गच्छन्ति, ततो न मुच्चन्ति। कस्मा? तण्हायोगयुत्तत्ता । जातिमरणगामिनो पुनप्पुनं जननमरणस्सेव उपगमनसीलाति। एत्तावता वट्टं दस्सेत्वा इदानि विवट्टं दस्सेतुं ‘‘ये च तण्हं पहन्त्वाना’’ति गाथमाह। सा हेट्ठा वुत्तनयत्ता सुविञ्ञेय्याव।
नवमसुत्तवण्णना निट्ठिता।

१०. मारधेय्यसुत्तवण्णना

५९. दसमस्स का उप्पत्ति? एकदिवसं किर सत्था सेक्खबहुलाय परिसाय परिवुतो निसिन्नो तेसं अज्झासयं ओलोकेत्वा उपरि विसेसाधिगमाय उस्साहं जनेतुं असेक्खभूमिं थोमेन्तो इदं सुत्तं अभासि। तत्थ अतिक्कम्मातिआदीसु अयं सङ्खेपत्थो – अतिक्कम्म अतिक्कमित्वा अभिभवित्वा। मारधेय्यं मारस्स विसयं इस्सरियट्ठानम्। आदिच्चोव यथा आदिच्चो अब्भादिउपक्किलेसविमुत्तो अत्तनो इद्धिया आनुभावेन तेजसाति तीहि गुणेहि समन्नागतो नभं अब्भुस्सक्कमानो सब्बं आकासगतं तमं अतिक्कम्म अतिक्कमित्वा अभिभवित्वा विधमित्वा विरोचति, ओभासति, तपति; एवमेव खीणासवो भिक्खु तीहि धम्मेहि समन्नागतो सब्बुपक्किलेसविमुत्तो मारधेय्यसङ्खातं तेभूमकधम्मप्पवत्तं अभिभवित्वा विरोचतीति।
असेक्खेनाति एत्थ सिक्खासु जाताति सेक्खा, सत्तन्नं सेक्खानं एतेति वा सेक्खा, अपरियोसितसिक्खत्ता सयमेव सिक्खन्तीति वा सेक्खा मग्गधम्मा हेट्ठिमफलत्तयधम्मा च। अग्गफलधम्मा पन उपरि सिक्खितब्बाभावेन न सेक्खाति असेक्खा। यत्थ हि सेक्खभावासङ्का अत्थि, तत्थायं पटिसेधोति लोकियधम्मेसु निब्बाने च असेक्खभावानापत्ति दट्ठब्बा। सीलसमाधिपञ्ञासङ्खाता हि सिक्खा अत्तनो पटिपक्खकिलेसेहि विप्पयुत्ता परिसुद्धा उपक्किलेसानं आरम्मणभावम्पि अनुपगमनतो सातिसयं सिक्खाति वत्तुं युत्ता, अट्ठसुपि मग्गफलेसु विज्जन्ति; तस्मा चतुमग्गहेट्ठिमफलत्तयधम्मा विय अरहत्तफलधम्मापि ‘‘तासु सिक्खासु जाता’’ति च, तंसिक्खासमङ्गिनो अरहतो इतरेसं विय सेक्खत्ते सति ‘‘सेक्खस्स एते’’ति च ‘‘सिक्खा सीलं एतेस’’न्ति च सेक्खाति आसङ्का सियुन्ति तदासङ्कानिवत्तनत्थं असेक्खाति यथावुत्तसेक्खभावप्पटिसेधं कत्वा वुत्तम्। अरहत्तफले पवत्तमाना हि सिक्खा परिनिट्ठितकिच्चत्ता न सिक्खाकिच्चं करोन्ति, केवलं सिक्खाफलभावेन पवत्तन्ति। तस्मा ता न सिक्खावचनं अरहन्ति, नापि तंसमङ्गिनो सेक्खवचनं, न च तंसम्पयुत्तधम्मा सिक्खनसीला। ‘‘सिक्खासु जाता’’ति एवमादिअत्थेहि अग्गफलधम्मा सेक्खा न होन्ति। हेट्ठिमफलेसु पन सिक्खा सकदागामिमग्गविपस्सनादीनं उपनिस्सयभावतो सिक्खाकिच्चं करोन्तीति सिक्खावचनं अरहन्ति, तंसमङ्गिनो च सेक्खवचनं, तंसम्पयुत्ता धम्मा च सिक्खनसीला। सेक्खधम्मा यथावुत्तेहि अत्थेहि सेक्खा होन्तियेव।
अथ वा सेक्खाति अपरियोसितसिक्खानं वचनन्ति, असेक्खाति पदं परियोसितसिक्खानं दस्सनन्ति न लोकियधम्मनिब्बानानं असेक्खभावापत्ति। वुड्ढिप्पत्ता सेक्खा असेक्खा च सेक्खधम्मेसु एव केसञ्चि वुड्ढिप्पत्तानं असेक्खता आपज्जतीति अरहत्तमग्गधम्मा वुड्ढिप्पत्ता। यथावुत्तेहि च अत्थेहि सेक्खाति कत्वा असेक्खा आपन्नाति चे? तं न, सदिसेसु तब्बोहारतो। अरहत्तमग्गतो हि निन्नानाकरणं अरहत्तफलं ठपेत्वा परिञ्ञादिकिच्चकरणं विपाकभावञ्च, तस्मा ते एव सेक्खा धम्मा अरहत्तफलभावं आपन्नाति सक्का वत्तुम्। कुसलसुखतो च विपाकसुखं सन्ततरताय पणीततरन्ति वुड्ढिप्पत्ताव ते धम्मा होन्तीति ‘‘असेक्खा’’ति वुच्चन्ति।
ते पन असेक्खधम्मे खन्धवसेन इध तिधा विभजित्वा तेहि समन्नागमेन खीणासवस्स आनुभावं विभावेन्तो भगवा ‘‘असेक्खेन सीलक्खन्धेना’’तिआदिमाह। तत्थ सीलसद्दस्स अत्थो हेट्ठा वुत्तो। खन्धसद्दो पन रासिम्हि पञ्ञत्तियं रुळ्हियं गुणेति बहूसु अत्थेसु दिट्ठप्पयोगो। तथा हि ‘‘असङ्खेय्यो अप्पमेय्यो महाउदकक्खन्धोत्वेव सङ्ख्यं गच्छती’’तिआदीसु (अ॰ नि॰ ४.५१; ६.३७) रासिम्हि आगतो। ‘‘अद्दसा खो भगवा महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमान’’न्तिआदीसु (सं॰ नि॰ ४.२४१) पञ्ञत्तियम्। ‘‘चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं विञ्ञाणं विञ्ञाणक्खन्धो’’तिआदीसु (ध॰ स॰ ६३, ६५) रुळ्हियम्। ‘‘न खो, आवुसो विसाख, अरियेन अट्ठङ्गिकेन मग्गेन तयो खन्धा सङ्गहिता, तीहि च खो, आवुसो विसाख, खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो’’तिआदीसु (म॰ नि॰ १.४६२) गुणे। इधापि गुणेयेव दट्ठब्बो। तस्मा असेक्खेन सीलसङ्खातेन गुणेनाति अत्थो। समन्नागतोति सम्पयुत्तो समङ्गीभूतो। समादहति एतेन, सयं वा समादहति, समाधानमेव वाति समाधि। पकारेहि जानाति यथासभावं पटिविज्झतीति पञ्ञा। सीलमेव खन्धो सीलक्खन्धो। सेसेसुपि एसेव नयो।
तत्थ अग्गफलभूता सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो च सभावेनेव असेक्खो सीलक्खन्धो नाम, तथा सम्मासमाधि असेक्खो समाधिक्खन्धो। तदुपकारकतो पन सम्मावायामसम्मासतियो समाधिक्खन्धे सङ्गहं गच्छन्ति। तथा सम्मादिट्ठि असेक्खो पञ्ञाक्खन्धो। तदुपकारकतो सम्मासङ्कप्पो पञ्ञाक्खन्धे सङ्गहं गच्छतीति एवमेत्थ अट्ठपि अरहत्तफलधम्मा तीहि खन्धेहि सङ्गहेत्वा दस्सिताति वेदितब्बम्।
यस्स एते सुभाविताति येन अरहता एते सीलादयो असेक्खधम्मक्खन्धा सुभाविता सुट्ठु वड्ढिता, सो आदिच्चोव विरोचतीति सम्बन्धो। ‘‘यस्स चेते’’तिपि पठन्ति। तेसञ्च सद्दो निपातमत्तम्। एवमेतस्मिं वग्गे पठमसुत्ते वट्टं, परियोसानसुत्ते विवट्टं, इतरेसु वट्टविवट्टं कथितम्।
दसमसुत्तवण्णना निट्ठिता।
पठमवग्गवण्णना निट्ठिता।
२. दुतियवग्गो

१. पुञ्ञकिरियवत्थुसुत्तवण्णना

६०. दुतियवग्गस्स पठमे पुञ्ञकिरियवत्थूनीति पुज्जभवफलं निब्बत्तेन्ति, अत्तनो सन्तानं पुनन्तीति वा पुञ्ञानि, पुञ्ञानि च तानि हेतुपच्चयेहि कत्तब्बतो किरिया चाति पुञ्ञकिरिया। ता एव च तेसं तेसं आनिसंसानं वत्थुभावतो पुञ्ञकिरियवत्थूनि। दानमयन्ति अनुपच्छिन्नभवमूलस्स अनुग्गहवसेन पूजावसेन वा अत्तनो देय्यधम्मस्स परेसं परिच्चागचेतना दीयति एतायाति दानं, दानमेव दानमयम्। चीवरादीसु हि चतूसु पच्चयेसु अन्नादीसु वा दससु दानवत्थूसु रूपादीसु वा छसु आरम्मणेसु तं तं देन्तस्स तेसं उप्पादनतो पट्ठाय पुब्बभागे परिच्चागकाले पच्छा सोमनस्सचित्तेन अनुस्सरणे चाति तीसु कालेसु वुत्तनयेन पवत्तचेतना दानमयं पुञ्ञकिरियवत्थु नाम।
सीलमयन्ति निच्चसीलउपोसथनियमादिवसेन पञ्च, अट्ठ, दस वा सीलानि समादियन्तस्स सीलपूरणत्थं पब्बजिस्सामीति विहारं गच्छन्तस्स पब्बजन्तस्स मनोरथं मत्थकं पापेत्वा ‘‘पब्बजितो वतम्हि साधु सुट्ठू’’ति आवज्जेन्तस्स सद्धाय पातिमोक्खं परिपूरेन्तस्स पञ्ञाय चीवरादिके पच्चवेक्खन्तस्स सतिया आपाथगतेसु रूपादीसु चक्खुद्वारादीनि संवरन्तस्स वीरियेन आजीवं सोधेन्तस्स च पवत्ता चेतना सीलतीति सीलमयं पुञ्ञकिरियवत्थु नाम।
तथा पटिसम्भिदायं (पटि॰ म॰ १.४८) वुत्तेन विपस्सनामग्गेन चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्तस्स सोतं, घानं, जिव्हं, कायं, मनम्। रूपे…पे॰… धम्मे, चक्खुविञ्ञाणं…पे॰… मनोविञ्ञाणम्। चक्खुसम्फस्सं…पे॰… मनोसम्फस्सं, चक्खुसम्फस्सजं वेदनं…पे॰… मनोसम्फस्सजं वेदनम्। रूपसञ्ञं…पे॰… धम्मसञ्ञम्। जरामरणं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्तस्स या चेतना, या च पथवीकसिणादीसु अट्ठतिंसाय आरम्मणेसु पवत्ता झानचेतना, या च अनवज्जेसु कम्मायतनसिप्पायतनविज्जाट्ठानेसु परिचयमनसिकारादिवसेन पवत्ता चेतना, सब्बा भावेति एतायाति भावनामयं वुत्तनयेन पुञ्ञकिरियवत्थु चाति।
एकमेकञ्चेत्थ यथारहं पुब्बभागतो पट्ठाय कायेन करोन्तस्स कायकम्मं होति, तदत्थं वाचं निच्छारेन्तस्स वचीकम्मं, कायङ्गं वाचङ्गञ्च अचोपेत्वा मनसा चिन्तेन्तस्स मनोकम्मम्। अन्नादीनि देन्तस्स चापि ‘‘अन्नदानादीनि देमी’’ति वा दानपारमिं आवज्जेत्वा वा दानकाले दानमयं पुञ्ञकिरियवत्थु होति। वत्तसीसे ठत्वा ददतो सीलमयं, खयतो वयतो कम्मतो सम्मसनं पट्ठपेत्वा ददतो भावनामयं पुञ्ञकिरियवत्थु होति।
अपरानिपि सत्त पुञ्ञकिरियवत्थूनि – अपचितिसहगतं पुञ्ञकिरियवत्थु वेय्यावच्चसहगतं पत्तिअनुप्पदानं अब्भनुमोदनं देसनामयं सवनमयं दिट्ठिजुगतं पुञ्ञकिरियवत्थूति। सरणगमनम्पि हि दिट्ठिजुगतेनेव सङ्गय्हति। यं पनेत्थ वत्तब्बं, तं परतो आवि भविस्सति।
तत्थ वुड्ढतरं दिस्वा पच्चुग्गमनपत्तचीवरपटिग्गहणाभिवादनमग्गसम्पदानादिवसेन अपचायनसहगतं वेदितब्बम्। वुड्ढतरानं वत्तपटिपत्तिकरणवसेन, गामं पिण्डाय पविट्ठं भिक्खुं दिस्वा पत्तं गहेत्वा गामे भिक्खं सम्पादेत्वा उपसंहरणवसेन ‘‘गच्छ भिक्खूनं पत्तं आहरा’’ति सुत्वा वेगेन गन्त्वा पत्ताहरणादिवसेन च वेय्यावच्चसहगतं वेदितब्बम्। चत्तारो पच्चये दत्वा पुप्फगन्धादीहि रतनत्तयस्स पूजं कत्वा अञ्ञं वा तादिसं पुञ्ञं कत्वा ‘‘सब्बसत्तानं पत्ति होतू’’ति परिणामवसेन पत्तिअनुप्पदानं वेदितब्बम्। तथा परेहि दिन्नाय पत्तिया केवलं वा परेहि कतं पुञ्ञं ‘‘साधु, सुट्ठू’’ति अनुमोदनवसेन अब्भनुमोदनं वेदितब्बम्। अत्तनो पगुणधम्मं अपच्चासीसन्तो हितज्झासयेन परेसं देसेति – इदं देसनामयं पुञ्ञकिरियवत्थु नाम। यं पन एको ‘‘एवं मं धम्मकथिकोति जानिस्सन्ती’’ति इच्छाय ठत्वा लाभसक्कारसिलोकसन्निस्सितो धम्मं देसेति, तं न महप्फलं होति। ‘‘अद्धा अयं अत्तहितपरहितानं पटिपज्जनूपायो’’ति योनिसोमनसिकारपुरेचारिकहितफरणेन मुदुचित्तेन धम्मं सुणाति, इदं सवनमयं पुञ्ञकिरियवत्थु होति। यं पनेको ‘‘इति मं सद्धोति जानिस्सन्ती’’ति सुणाति, तं न महप्फलं होति। दिट्ठिया उजुगमनं दिट्ठिजुगतं, ‘‘अत्थि दिन्न’’न्तिआदिनयप्पवत्तस्स सम्मादस्सनस्स एतं अधिवचनम्। इदञ्हि पुब्बभागे वा पच्छाभागे वा ञाणविप्पयुत्तम्पि उजुकरणकाले ञाणसम्पयुत्तमेव होति। अपरे पनाहु ‘‘विजाननपजाननवसेन दस्सनं दिट्ठि कुसलञ्च विञ्ञाणं कम्मस्सकताञाणादि च सम्मादस्सन’’न्ति । तत्थ कुसलेन विञ्ञाणेन ञाणस्स अनुप्पादेपि अत्तना कतपुञ्ञानुस्सरणवण्णारहवण्णनादीनं सङ्गहो, कम्मस्सकताञाणेन कम्मपथसम्मादिट्ठिया । इतरं पन दिट्ठिजुगतं सब्बेसं नियमलक्खणम्। यञ्हि किञ्चि पुञ्ञं करोन्तस्स दिट्ठिया उजुभावेनेव तं महप्फलं होति।
इमेसं पन सत्तन्नं पुञ्ञकिरियवत्थूनं पुरिमेहि तीहि दानमयादीहि पुञ्ञकिरियवत्थूहि सङ्गहो। तत्थ हि अपचायनवेय्यावच्चानि सीलमये, पत्तिअनुप्पदानअब्भनुमोदनानि दानमये, धम्मदेसनासवनानि भावनामये, दिट्ठिजुगतं तीसुपि। तेनाह भगवा –
‘‘तीणिमानि, भिक्खवे, पुञ्ञकिरियवत्थूनि। कतमानि तीणि? दानमयं…पे॰… भावनामयं पुञ्ञकिरियवत्थू’’ति (अ॰ नि॰ ८.३६)।
एत्थ च अट्ठन्नं कामावचरकुसलचेतनानं वसेन तिण्णम्पि पुञ्ञकिरियवत्थूनं पवत्ति होति। यथा हि पगुणं धम्मं परिवत्तेन्तस्स एकच्चे अनुसन्धिं असल्लक्खेन्तस्सेव गच्छन्ति, एवं पगुणं समथविपस्सनाभावनं अनुयुञ्जन्तस्स अन्तरन्तरा ञाणविप्पयुत्तचित्तेनापि मनसिकारो पवत्तति। सब्बं तं पन महग्गतकुसलचेतनानं वसेन भावनामयमेव पुञ्ञकिरियवत्थु होति, न इतरानि। गाथाय अत्थो हेट्ठा वुत्तोयेव।
पठमसुत्तवण्णना निट्ठिता।

२. चक्खुसुत्तवण्णना

६१. दुतिये चक्खूनीति चक्खन्तीति चक्खूनि, समविसमं आचिक्खन्तानि विय पवत्तन्तीति अत्थो। अथ वा चक्खनट्ठेन चक्खूनि। किमिदं चक्खनं नाम? अस्सादनं, तथा हि वदन्ति ‘‘मधुं चक्खति ब्यञ्जनं चक्खती’’ति इमानि च आरम्मणरसं अनुभवन्तानि अस्सादेन्तानि विय होन्तीति चक्खनट्ठेन चक्खूनि। तानि पन सङ्खेपतो द्वे चक्खूनि – ञाणचक्खु, मंसचक्खु चाति। तेसु मंसचक्खु हेट्ठा वुत्तमेव। ञाणचक्खु दिब्बचक्खु, पञ्ञाचक्खूति इध द्विधा कत्वा वुत्तम्।
तत्थ दिब्बचक्खूति दिब्बसदिसत्ता दिब्बम्। देवतानञ्हि सुचरितकम्मनिब्बत्तं पित्तसेम्हरुहिरादीहि अपलिबुद्धं उपक्किलेसविमुत्तताय दूरेपि आरम्मणग्गहणसमत्थं दिब्बं पसादचक्खु होति। इदञ्चापि वीरियभावनाबलनिब्बत्तं ञाणचक्खु तादिसमेवाति दिब्बसदिसत्ता दिब्बं, दिब्बविहारवसेन पटिलद्धत्ता अत्तनो च दिब्बविहारसन्निस्सितत्ता आलोकपरिग्गहेन महाजुतिकत्ता। तिरोकुट्टादिगतरूपदस्सनेन महागतिकत्तापि दिब्बम्। तं सब्बं सद्दसत्थानुसारेन वेदितब्बम्। दस्सनट्ठेन चक्खुकिच्चकरणेन चक्खुमिवातिपि चक्खु, दिब्बञ्च तं चक्खु चाति दिब्बचक्खु।
पजानातीति पञ्ञा। किं पजानाति? चत्तारि अरियसच्चानि ‘‘इदं दुक्ख’’न्तिआदिना। वुत्तञ्हेतं –
‘‘पजानातीति खो, आवुसो, तस्मा पञ्ञाति वुच्चति। किञ्च पजानाति? इदं दुक्ख’’न्तिआदि (म॰ नि॰ १.४४९)।
अट्ठकथायं पन ‘‘पञ्ञापनवसेन पञ्ञा। किन्ति पञ्ञापेति? अनिच्चन्ति पञ्ञापेति, दुक्खन्ति पञ्ञापेति, अनत्ताति पञ्ञापेती’’ति वुत्तम्। सा पनायं लक्खणादितो यथासभावपटिवेधलक्खणा, अक्खलितपटिवेधलक्खणा वा कुसलिस्सासखित्तउसुपटिवेधो विय, विसयोभासनरसा पदीपो विय, असम्मोहपच्चुपट्ठाना अरञ्ञगतसुदेसको विय। विसेसतो पनेत्थ आसवक्खयञाणसङ्खाता पञ्ञा चतुसच्चदस्सनट्ठेन पञ्ञाचक्खूति अधिप्पेता। यं सन्धाय वुत्तं ‘‘चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादी’’ति (सं॰ नि॰ ५.१०८१; महाव॰ १५)।
एतेसु च मंसचक्खु परित्तं, दिब्बचक्खु महग्गतं, इतरं अप्पमाणम्। मंसचक्खु रूपं, इतरानि अरूपानि। मंसचक्खु दिब्बचक्खु च लोकियानि सासवानि रूपविसयानि, इतरं लोकुत्तरं अनासवं चतुसच्चविसयम्। मंसचक्खु अब्याकतं, दिब्बचक्खु सिया कुसलं सिया अब्याकतं, तथा पञ्ञाचक्खु। मंसचक्खु कामावचरं, दिब्बचक्खु रूपावचरं, इतरं लोकुत्तरन्ति एवमादि विभागा वेदितब्बा।
गाथासु अनुत्तरन्ति पञ्ञाचक्खुं सन्धाय वुत्तम्। तञ्हि आसवक्खयञाणभावतो अनुत्तरम्। अक्खासि पुरिसुत्तमोति पुरिसानं उत्तमो अग्गो सम्मासम्बुद्धो देसेसि। उप्पादोति मंसचक्खुस्स पवत्ति। मग्गोति उपायो, दिब्बचक्खुस्स कारणम्। पकतिचक्खुमतो एव हि दिब्बचक्खु उप्पज्जति, यस्मा कसिणालोकं वड्ढेत्वा दिब्बचक्खुञाणस्स उप्पादनं, सो च कसिणमण्डले उग्गहनिमित्तेन विना नत्थीति। यतोति यदा। ञाणन्ति आसवक्खयञाणम्। तेनेवाह ‘‘पञ्ञाचक्खु अनुत्तर’’न्ति। यस्स चक्खुस्स पटिलाभाति यस्स अरियस्स पञ्ञाचक्खुस्स उप्पत्तिया भावनाय सब्बस्मा वट्टदुक्खतो पमुच्चति परिमुच्चतीति।
दुतियसुत्तवण्णना निट्ठिता।

३. इन्द्रियसुत्तवण्णना

६२. ततिये इन्द्रियानीति अधिपतेय्यट्ठेन इन्द्रियानि। यानि हि सहजातधम्मेसु इस्सरा विय हुत्वा तेहि अनुवत्तितब्बानि, तानि इन्द्रियानि नाम। अपिच इन्दो भगवा धम्मिस्सरो परमेन चित्तिस्सरियेन समन्नागतो। तेन इन्देन सब्बपठमं दिट्ठत्ता अधिगतत्ता परेसञ्च दिट्ठत्ता देसितत्ता विहितत्ता गोचरभावनासेवनाहि दिट्ठत्ता च इन्द्रियानि। इन्दं वा मग्गाधिगमस्स उपनिस्सयभूतं पुञ्ञकम्मं, तस्स लिङ्गानीतिपि इन्द्रियानि। अनञ्ञातञ्ञस्सामीतिन्द्रियन्ति ‘‘अनमतग्गे संसारे अनञ्ञातं अनधिगतं अमतपदं चतुसच्चधम्ममेव वा जानिस्सामी’’ति पटिपन्नस्स इमिना पुब्बभागेन उप्पन्नं इन्द्रियं, सोतापत्तिमग्गपञ्ञायेतं अधिवचनम्। अञ्ञिन्द्रियन्ति आजाननइन्द्रियम्। तत्रायं वचनत्थो – आजानाति पठममग्गञाणेन दिट्ठमरियादं अनतिक्कमित्वाव जानातीति अञ्ञा। यथेव हि पठममग्गपञ्ञा दुक्खादीसु परिञ्ञाभिसमयादिवसेन पवत्तति, तथेव अयम्पि पवत्ततीति अञ्ञा च सा यथावुत्तेनट्ठेन इन्द्रियं चाति अञ्ञिन्द्रियम्। आजाननट्ठेनेव अञ्ञस्स वा अरियपुग्गलस्स इन्द्रियन्ति अञ्ञिन्द्रियं, सोतापत्तिफलतो पट्ठाय छसु ठानेसु ञाणस्सेतं अधिवचनम्। अञ्ञाताविन्द्रियन्ति अञ्ञाताविनो चतूसु सच्चेसु निट्ठितञाणकिच्चस्स खीणासवस्स उप्पज्जनतो इन्द्रियट्ठसम्भवतो च अञ्ञाताविन्द्रियम्। एत्थ च पठमपच्छिमानि पठममग्गचतुत्थफलवसेन एकट्ठानिकानि, इतरं इतरमग्गफलवसेन छट्ठानिकन्ति वेदितब्बम्।
गाथासु सिक्खमानस्साति अधिसीलसिक्खादयो सिक्खमानस्स भावेन्तस्स। उजुमग्गानुसारिनोति उजुमग्गो वुच्चति अरियमग्गो, अन्तद्वयविवज्जितत्ता तस्स अनुस्सरणतो उजुमग्गानुसारिनो, पटिपाटिया मग्गे उप्पादेन्तस्साति अत्थो। खयस्मिन्ति अनवसेसकिलेसानं खेपनतो खयसङ्खाते अग्गमग्गे ञाणं पठमं पुरेयेव उप्पज्जति। ततो अञ्ञा अनन्तराति ततो मग्गञाणतो अनन्तरा अरहत्तं उप्पज्जति। अथ वा उजुमग्गानुसारिनोति लीनुद्धच्चपतिट्ठानायूहनादिके वज्जेत्वा समथविपस्सनं युगनद्धं कत्वा भावनावसेन पवत्तं पुब्बभागमग्गं अनुस्सरन्तस्स अनुगच्छन्तस्स पटिपज्जन्तस्स गोत्रभुञाणानन्तरं दिट्ठेकट्ठानं किलेसानं खेपनतो खयस्मिं सोतापत्तिमग्गे पठमं ञाणं अनञ्ञातञ्ञस्सामीतिन्द्रियं उप्पज्जति। ततो अञ्ञा अनन्तराति ततो पठमञाणतो अनन्तरा अनन्तरतो पट्ठाय याव अग्गमग्गा अञ्ञा अञ्ञिन्द्रियं उप्पज्जति।
ततो अञ्ञा विमुत्तस्साति ततो अञ्ञा अञ्ञिन्द्रियतो पच्छा अरहत्तमग्गञाणानन्तरा अरहत्तफलेन पञ्ञाविमुत्तिया अञ्ञाताविन्द्रियेन विमुत्तस्स। ञाणं वे होति तादिनोति अरहत्तफलुप्पत्तितो उत्तरकाले इट्ठानिट्ठादीसु तादिलक्खणप्पत्तस्स खीणासवस्स पच्चवेक्खणञाणं उप्पज्जति। कथं उप्पज्जतीति आह ‘‘अकुप्पा मे विमुत्ती’’ति। तस्स अकुप्पभावस्स कारणं दस्सेति ‘‘भवसंयोजनक्खया’’ति।
इदानि तादिसं खीणासवं थोमेन्तो ‘‘स वे इन्द्रियसम्पन्नो’’ति ततियं गाथमाह। तत्थ इन्द्रियसम्पन्नोति यथावुत्तेहि तीहि लोकुत्तरिन्द्रियेहि समन्नागतो, सुद्धेहिपि वा पटिप्पस्सद्धिलद्धेहि सद्धादीहि इन्द्रियेहि समन्नागतो परिपुण्णो, ततो एव चक्खादीहि सुट्ठु वूपसन्तेहि निब्बिसेवनेहि इन्द्रियेहि समन्नागतो। तेनाह ‘‘सन्तो’’ति, सब्बकिलेसपरिळाहवूपसमेन उपसन्तोति अत्थो। सन्तिपदे रतोति निब्बाने अभिरतो अधिमुत्तो। एत्थ च ‘‘इन्द्रियसम्पन्नो’’ति एतेन भावितमग्गता, परिञ्ञातक्खन्धता चस्स दस्सिता। ‘‘सन्तो’’ति एतेन पहीनकिलेसता, ‘‘सन्तिपदे रतो’’ति एतेन सच्छिकतनिरोधताति। सेसं वुत्तनयमेव।
ततियसुत्तवण्णना निट्ठिता।

४. अद्धासुत्तवण्णना

६३. चतुत्थे अद्धाति काला। अतीतो अद्धातिआदीसु द्वे परियाया – सुत्तन्तपरियायो, अभिधम्मपरियायो च। तत्थ सुत्तन्तपरियायेन पटिसन्धितो पुब्बे अतीतो अद्धा नाम, चुतितो पच्छा अनागतो अद्धा नाम, सह चुतिपटिसन्धीहि तदनन्तरं पच्चुप्पन्नो अद्धा नाम। अभिधम्मपरियायेन उप्पादो, ठिति, भङ्गोति इमे तयो खणे पत्वा निरुद्धधम्मा अतीतो अद्धा नाम, तयोपि खणे असम्पत्ता अनागतो अद्धा नाम, खणत्तयसमङ्गिनो पच्चुप्पन्नो अद्धा नाम।
अपरो नयो – अयञ्हि अतीतादिविभागो अद्धासन्ततिसमयखणवसेन चतुधा वेदितब्बो। तेसु अद्धाविभागो वुत्तो। सन्ततिवसेन सभागा एकउतुसमुट्ठाना, एकाहारसमुट्ठाना च पुब्बापरियवसेन वत्तमानापि पच्चुप्पन्ना। ततो पुब्बे विसभागउतुआहारसमुट्ठाना अतीता पच्छा अनागता। चित्तजा एकवीथिएकजवनएकसमापत्तिसमुट्ठाना पच्चुप्पन्ना नाम, ततो पुब्बे अतीता, पच्छा अनागता। कम्मसमुट्ठानानं पाटियेक्कं सन्ततिवसेन अतीतादिभेदो नत्थि, तेसंयेव पन उतुआहारचित्तसमुट्ठानानं उपत्थम्भकवसेन तस्स अतीतादिभावो वेदितब्बो। समयवसेन एकमुहुत्तपुब्बण्हसायन्हरत्तिदिवादीसु समयेसु सन्तानवसेन पवत्तमाना तंतंसमये पच्चुप्पन्ना नाम, ततो पुब्बे अतीता, पच्छा अनागता। अयं ताव रूपधम्मेसु नयो। अरूपधम्मेसु पन खणवसेन उप्पादादिक्खणत्तयपरियापन्ना पच्चुप्पन्ना, ततो पुब्बे अतीता, पच्छा अनागता। अपिच अतिक्कन्तहेतुपच्चयकिच्चा अतीता, निट्ठितहेतुकिच्चा अनिट्ठितपच्चयकिच्चा पच्चुप्पन्ना, उभयकिच्चं असम्पत्ता अनागता। अत्तनो वा किच्चक्खणे पच्चुप्पन्ना, ततो पुब्बे अतीता, पच्छा अनागता। एत्थ च खणादिकथाव निप्परियाया, सेसा परियाया। अयञ्हि अतीतादिभेदो नाम धम्मानं होति, न कालस्स। अतीतादिभेदे पन धम्मे उपादाय परमत्थतो अविज्जमानोपि कालो इध तेनेव वोहारेन अतीतोतिआदिना वुत्तोति वेदितब्बो।
गाथासु अक्खेय्यसञ्ञिनोति एत्थ अक्खायति, कथीयति, पञ्ञापीयतीति अक्खेय्यं, कथावत्थु, अत्थतो रूपादयो पञ्चक्खन्धा। वुत्तञ्हेतं –
‘‘अतीतं वा अद्धानं आरब्भ कथं कथेय्य, अनागतं वा…पे॰… पच्चुप्पन्नं वा अद्धानं आरब्भ कथं कथेय्या’’ति (दी॰ नि॰ ३.३०५)।
तथा –
‘‘यं, भिक्खवे , रूपं अतीतं निरुद्धं विपरिणतं, ‘अहोसी’ति तस्स सङ्खा, ‘अहोसी’ति तस्स समञ्ञा, ‘अहोसी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा अत्थीति, न तस्स सङ्खा भविस्सती’’ति (सं॰ नि॰ ३.६२) –
एवं वुत्तेन निरुत्तिपथसुत्तेनपि एत्थ अत्थो दीपेतब्बो। एवं कथावत्थुभावेन अक्खेय्यसङ्खाते खन्धपञ्चके अहन्ति च ममन्ति च देवोति च मनुस्सोति च इत्थीति च पुरिसोति च आदिना पवत्तसञ्ञावसेन अक्खेय्यसञ्ञिनो, पञ्चसु उपादानक्खन्धेसु सत्तपुग्गलादिसञ्ञिनोति अत्थो। अक्खेय्यस्मिं तण्हादिट्ठिग्गाहवसेन पतिट्ठिता, रागादिवसेन वा अट्ठहाकारेहि पतिट्ठिता। रत्तो हि रागवसेन पतिट्ठितो होति, दुट्ठो दोसवसेन, मूळ्हो मोहवसेन, परामट्ठो दिट्ठिवसेन, थामगतो अनुसयवसेन, विनिबद्धो मानवसेन, अनिट्ठङ्गतो विचिकिच्छावसेन, विक्खेपगतो उद्धच्चवसेन पतिट्ठितो होतीति।
अक्खेय्यं अपरिञ्ञायाति तं अक्खेय्यं तेभूमकधम्मे तीहि परिञ्ञाहि अपरिजानित्वा तस्स अपरिजाननहेतु। योगमायन्ति मच्चुनोति मरणस्स योगं तेन संयोगं उपगच्छन्ति, न विसंयोगन्ति अत्थो।
अथ वा योगन्ति उपायं, तेन योजितं पसारितं मारसेनट्ठानियं अनत्थजालं किलेसजालञ्च उपगच्छन्तीति वुत्तं होति। तथा हि वुत्तं –
‘‘न हि नो सङ्गरं तेन, महासेनेन मच्चुना’’ति॥ (म॰ नि॰ ३.२७२; जा॰ २.२२.१२१; नेत्ति॰ १०३)।
एत्तावता वट्टं दस्सेत्वा इदानि विवट्टं दस्सेतुं ‘‘अक्खेय्यञ्च परिञ्ञाया’’तिआदि वुत्तम्। तत्थ च-सद्दो ब्यतिरेके, तेन अक्खेय्यपरिजाननेन लद्धब्बं वक्खमानमेव विसेसं जोतेति। परिञ्ञायाति विपस्सनासहिताय मग्गपञ्ञाय दुक्खन्ति परिच्छिज्ज जानित्वा, तप्पटिबद्धकिलेसप्पहानेन वा तं समतिक्कमित्वा तिस्सन्नम्पि परिञ्ञानं किच्चं मत्थकं पापेत्वा। अक्खातारं न मञ्ञतीति सब्बसो मञ्ञनानं पहीनत्ता खीणासवो अक्खातारं न मञ्ञति, कारकादिसभावं किञ्चि अत्तानं न पच्चेतीति अत्थो। फुट्ठो विमोक्खो मनसा, सन्तिपदमनुत्तरन्ति यस्मा सब्बसङ्खतविमुत्तत्ता ‘‘विमोक्खो’’ति सब्बकिलेससन्तापवूपसमनट्ठानताय ‘‘सन्तिपद’’न्ति लद्धनामो निब्बानधम्मो फुट्ठो फुसितो पत्तो, तस्मा अक्खातारं न मञ्ञतीति। अथ वा ‘‘परिञ्ञाया’’ति पदेन दुक्खसच्चस्स परिञ्ञाभिसमयं समुदयसच्चस्स पहानाभिसमयञ्च वत्वा इदानि ‘‘फुट्ठो विमोक्खो मनसा, सन्तिपदमनुत्तर’’न्ति इमिना मग्गनिरोधानं भावनासच्छिकिरियाभिसमयं वदति। तस्सत्थो – समुच्छेदवसेन सब्बकिलेसेहि विमुच्चतीति विमोक्खो, अरियमग्गो। सो पनस्स मग्गचित्तेन फुट्ठो फुसितो भावितो, तेनेव अनुत्तरं सन्तिपदं निब्बानं फुट्ठं फुसितं सच्छिकतन्ति।
अक्खेय्यसम्पन्नोति अक्खेय्यनिमित्तं विविधाहि विपत्तीहि उपद्दुते लोके पहीनविपल्लासताय ततो सुपरिमुत्तो अक्खेय्यपरिञ्ञाभिनिब्बत्ताहि सम्पत्तीहि सम्पन्नो समन्नागतो। सङ्खाय सेवीति पञ्ञावेपुल्लप्पत्तिया चीवरादिपच्चये सङ्खाय परितुलेत्वाव सेवनसीलो, सङ्खातधम्मत्ता च आपाथगतं सब्बम्पि विसयं छळङ्गुपेक्खावसेन सङ्खाय सेवनसीलो। धम्मट्ठोति असेक्खधम्मेसु निब्बानधम्मे एव वा ठितो। वेदगूति वेदितब्बस्स चतुसच्चस्स पारङ्गतत्ता वेदगू। एवंगुणो अरहा भवादीसु कत्थचि आयतिं पुनब्भवाभावतो मनुस्सदेवाति सङ्ख्यं न उपेति, अपञ्ञत्तिकभावमेव गच्छतीति अनुपादापरिनिब्बानेन देसनं निट्ठापेसि।
चतुत्थसुत्तवण्णना निट्ठिता।

५. दुच्चरितसुत्तवण्णना

६४. पञ्चमे दुट्ठु चरितानि, दुट्ठानि वा चरितानि दुच्चरितानि। कायेन दुच्चरितं, कायतो वा पवत्तं दुच्चरितं कायदुच्चरितम्। सेसेसुपि एसेव नयो । इमानि च दुच्चरितानि पञ्ञत्तिया वा कथेतब्बानि कम्मपथेहि वा। तत्थ पञ्ञत्तिया ताव कायद्वारे पञ्ञत्तसिक्खापदस्स वीतिक्कमो कायदुच्चरितं, वचीद्वारे पञ्ञत्तसिक्खापदस्स वीतिक्कमो वचीदुच्चरितं, उभयत्थ पञ्ञत्तस्स वीतिक्कमो मनोदुच्चरितन्ति अयं पञ्ञत्तिकथा। पाणातिपातादयो पन तिस्सो चेतना कायद्वारेपि, वचीद्वारेपि, उप्पन्ना कायदुच्चरितं, तथा चतस्सो मुसावादादिचेतना वचीदुच्चरितं, अभिज्झा, ब्यापादो, मिच्छादिट्ठीति तयो चेतनासम्पयुत्तधम्मा मनोदुच्चरितन्ति अयं कम्मपथकथा।
गाथायं कम्मपथप्पत्तोयेव पापधम्मो कायदुच्चरितादिभावेन वुत्तोति तदञ्ञं पापधम्मं सङ्गण्हितुं ‘‘यञ्चञ्ञं दोससञ्हित’’न्ति वुत्तम्। तत्थ दोससञ्हितन्ति रागादिकिलेससंहितम्। सेसं सुविञ्ञेय्यमेव।
पञ्चमसुत्तवण्णना निट्ठिता।

६. सुचरितसुत्तवण्णना

६५. छट्ठे सुट्ठु चरितानि, सुन्दरानि वा चरितानि सुचरितानि। कायेन सुचरितं, कायतो वा पवत्तं सुचरितं कायसुचरितम्। सेसेसुपि एसेव नयो। इधापि पन पञ्ञत्तिवसेन, कम्मपथवसेन चाति दुविधा कथा। तत्थ कायद्वारे पञ्ञत्तसिक्खापदस्स अवीतिक्कमो कायसुचरितं, वचीद्वारे पञ्ञत्तसिक्खापदस्स अवीतिक्कमो वचीसुचरितं, उभयत्थ पञ्ञत्तस्स अवीतिक्कमो मनोसुचरितन्ति अयं पञ्ञत्तिकथा। पाणातिपातादीहि पन विरमन्तस्स उप्पन्ना तिस्सो चेतनापि विरतियोपि कायसुचरितं, मुसावादादीहि विरमन्तस्स चतस्सो चेतनापि विरतियोपि वचीसुचरितं, अनभिज्झा, अब्यापादो, सम्मादिट्ठीति तयो चेतनासम्पयुत्तधम्मा मनोसुचरितन्ति अयं कम्मपथकथा। सेसं वुत्तनयमेव।
छट्ठसुत्तवण्णना निट्ठिता।

७. सोचेय्यसुत्तवण्णना

६६. सत्तमे सोचेय्यानीति सुचिभावा। कायसोचेय्यन्ति कायसुचरितं, वचीमनोसोचेय्यानिपि वचीमनोसुचरितानेव। तथा हि वुत्तं ‘‘तत्थ कतमं कायसोचेय्यं? पाणातिपाता वेरमणी’’तिआदि (अ॰ नि॰ ३.१२१-१२२)।
गाथायं समुच्छेदवसेन पहीनसब्बकायदुच्चरितत्ता कायेन सुचीति कायसुचि। सोचेय्यसम्पन्नन्ति पटिप्पस्सद्धकिलेसत्ता सुपरिसुद्धाय सोचेय्यसम्पत्तिया उपेतम्। सेसं वुत्तनयमेव।
सत्तमसुत्तवण्णना निट्ठिता।

८. मोनेय्यसुत्तवण्णना

६७. अट्ठमे मोनेय्यानीति एत्थ इधलोकपरलोकं अत्तहितपरहितञ्च मुनातीति मुनि, कल्याणपुथुज्जनेन सद्धिं सत्त सेक्खा अरहा च। इध पन अरहाव अधिप्पेतो। मुनिनो भावाति मोनेय्यानि, अरहतो कायवचीमनोसमाचारा।
अथ वा मुनिभावकरा मोनेय्यपटिपदाधम्मा मोनेय्यानि। तेसमयं वित्थारो –
‘‘तत्थ कतमं कायमोनेय्यं? तिविधकायदुच्चरितस्स पहानं कायमोनेय्यं, तिविधं कायसुचरितं कायमोनेय्यं, कायारम्मणे ञाणं कायमोनेय्यं, कायपरिञ्ञा कायमोनेय्यं, परिञ्ञासहगतो मग्गो कायमोनेय्यं, कायस्मिं छन्दरागप्पहानं कायमोनेय्यं, कायसङ्खारनिरोधा चतुत्थज्झानसमापत्ति कायमोनेय्यम्।
‘‘तत्थ कतमं वचीमोनेय्यं? चतुब्बिधवचीदुच्चरितस्स पहानं वचीमोनेय्यं, चतुब्बिधं वचीसुचरितं, वाचारम्मणे ञाणं, वाचापरिञ्ञा, परिञ्ञासहगतो मग्गो, वाचाय छन्दरागप्पहानं, वचीसङ्खारनिरोधा दुतियज्झानसमापत्ति वचीमोनेय्यम्।
‘‘तत्थ कतमं मनोमोनेय्यं? तिविधमनोदुच्चरितस्स पहानं मनोमोनेय्यं, तिविधं मनोसुचरितं, मनारम्मणे ञाणं, मनोपरिञ्ञा, परिञ्ञासहगतो मग्गो, मनस्मिं छन्दरागप्पहानं, चित्तसङ्खारनिरोधा सञ्ञावेदयितनिरोधसमापत्ति मनोमोनेय्य’’न्ति (महानि॰ १४; चूळनि॰ मेत्तगूमाणवपुच्छानिद्देस २१)।
निन्हातपापकन्ति अग्गमग्गजलेन सुट्ठु विक्खालितपापमलम्।
अट्ठमसुत्तवण्णना निट्ठिता।

९. पठमरागसुत्तवण्णना

६८. नवमे यस्स कस्सचीति अनियमितवचनं, तस्मा यस्स कस्सचि पुग्गलस्स गहट्ठस्स वा पब्बजितस्स वा। रागो अप्पहीनोति रञ्जनट्ठेन रागो समुच्छेदवसेन न पहीनो, मग्गेन अनुप्पत्तिधम्मतं न आपादितो। दोसमोहेसुपि एसेव नयो। तत्थ अपायगमनीया रागदोसमोहा पठममग्गेन, ओळारिका कामरागदोसा दुतियमग्गेन, तेयेव अनवसेसा ततियमग्गेन, भवरागो अवसिट्ठमोहो च चतुत्थमग्गेन पहीयन्ति। एवमेतेसु पहीयन्तेसु तदेकट्ठतो सब्बेपि किलेसा पहीयन्तेव। एवमेते रागादयो यस्स कस्सचि भिक्खुस्स वा भिक्खुनिया वा उपासकस्स वा उपासिकाय वा मग्गेन अप्पहीना। बद्धो मारस्साति किलेसमारेन बद्धोति वुच्चति। यदग्गेन च किलेसमारेन बद्धो, तदग्गेन अभिसङ्खारमारादीहिपि बद्धोयेव होति। पटिमुक्कस्स मारपासोति पटिमुक्को अस्स अनेन अप्पहीनकिलेसेन पुग्गलेन तायेव अप्पहीनकिलेसताय मारपाससङ्खातो किलेसो अत्तनो चित्तसन्ताने पटिमुक्को पवेसितो, तेन सयं बन्धापितोति अत्थो। अथ वा पटिमुक्को अस्स भवेय्य मारपासो। सुक्कपक्खे ओमुक्कस्साति अवमुक्को मोचितो अपनीतो अस्स। सेसं वुत्तविपरियायेन वेदितब्बम्।
इध गाथा सुक्कपक्खवसेनेव आगता। तत्रायं सङ्खेपत्थो – यस्स अरियपुग्गलस्स रागदोसाविज्जा विराजिता अग्गमग्गेन निरोधिता, तं भावितकायसीलचित्तपञ्ञताय भावितत्तेसु अरहन्तेसु अञ्ञतरं अब्भन्तरं एकं ब्रह्मभूतं ब्रह्मं वा सेट्ठं अरहत्तफलं पत्तम्। यथा अञ्ञे खीणासवा पुब्बूपनिस्सयसम्पत्तिसमन्नागता हुत्वा आगता, यथा च ते अन्तद्वयरहिताय सीलसमाधिपञ्ञाक्खन्धसहगताय मज्झिमाय पटिपदाय निब्बानं गता अधिगता। यथा वा ते खन्धादीनं तथलक्खणं याथावतो पटिविज्झिंसु, यथा च ते तथधम्मे दुक्खादयो अविपरीततो अब्भञ्ञिंसु, रूपादिके च विसये यथा ते दिट्ठमत्तादिवसेनेव पस्सिंसु, यथा वा पन ते अट्ठ अनरियवोहारे वज्जेत्वा अरियवोहारवसेनेव पवत्तवाचा, वाचानुरूपञ्च पवत्तकाया, कायानुरूपञ्च पवत्तवाचा, तथा अयम्पि अरियपुग्गलोति तथागतं, चतुसच्चबुद्धताय बुद्धं, पुग्गलवेरं किलेसवेरं अत्तानुवादादिभयञ्च अतिक्कन्तन्ति वेरभयातीतम्। सब्बेसं किलेसाभिसङ्खारादीनं पहीनत्ता सब्बप्पहायिनं बुद्धादयो अरिया आहु कथेन्ति कित्तेन्तीति।
नवमसुत्तवण्णना निट्ठिता।

१०. दुतियरागसुत्तवण्णना

६९. दसमे अतरीति तिण्णो, न तिण्णो अतिण्णो। समुद्दन्ति संसारसमुद्दं, चक्खायतनादिसमुद्दं वा। तदुभयम्पि दुप्पूरणट्ठेन समुद्दो वियाति समुद्दम्। अथ वा समुद्दनट्ठेन समुद्दं, किलेसवस्सनेन सत्तसन्तानस्स किलेससदनतोति अत्थो। सवीचिन्ति कोधूपायासवीचीहि सवीचिम्। वुत्तञ्हेतं ‘‘वीचिभयन्ति खो, भिक्खु, कोधूपायासस्सेतं अधिवचन’’न्ति (इतिवु॰ १०९; म॰ नि॰ २.१६२)। सावट्टन्ति पञ्चकामगुणावट्टेहि सह आवट्टम्। वुत्तम्पि चेतं ‘‘आवट्टभयन्ति खो, भिक्खु, पञ्चन्नेतं कामगुणानं अधिवचन’’न्ति (इतिवु॰ १०९; म॰ नि॰ २.१६४; अ॰ नि॰ ४.१२२)। सगहं सरक्खसन्ति अत्तनो गोचरगतानं अनत्थजननतो चण्डमकरमच्छकच्छपरक्खससदिसेहि विसभागपुग्गलेहि सहितम्। तथा चाह ‘‘सगहं सरक्खसन्ति खो, भिक्खु, मातुगामस्सेतं अधिवचन’’न्ति (इतिवु॰ १०९)। अतरीति मग्गपञ्ञानावाय यथावुत्तं समुद्दं उत्तरि। तिण्णोति नित्तिण्णो। पारङ्गतोति तस्स समुद्दस्स पारं परतीरं निरोधं उपगतो। थले तिट्ठतीति ततो एव संसारमहोघं कामादिमहोघञ्च अतिक्कमित्वा थले परतीरे निब्बाने बाहितपापब्राह्मणो तिट्ठतीति वुच्चति।
इधापि गाथा सुक्कपक्खवसेनेव आगता। तत्थ ऊमिभयन्ति यथावुत्तऊमिभयं, भायितब्बं एतस्माति तं ऊमि भयम्। दुत्तरन्ति दुरतिक्कमम्। अच्चतारीति अतिक्कमि।
सङ्गातिगोति रागादीनं पञ्चन्नं सङ्गानं अतिक्कन्तत्ता पहीनत्ता सङ्गातिगो। अत्थङ्गतो सो न पमाणमेतीति सो एवंभूतो अरहा रागादीनं पमाणकरधम्मानं अच्चन्तमेव अत्थं गतत्ता अत्थङ्गतो, ततो एव सीलादिधम्मक्खन्धपारिपूरिया च ‘‘एदिसो सीलेन समाधिना पञ्ञाया’’ति केनचि पमिणितुं असक्कुणेय्यो पमाणं न एति, अथ वा अनुपादिसेसनिब्बानसङ्खातं अत्थं गतो सो अरहा ‘‘इमाय नाम गतिया ठितो, एदिसो च नामगोत्तेना’’ति पमिणितुं असक्कुणेय्यताय पमाणं न एति न उपगच्छति। ततो एव अमोहयि मच्चुराजं, तेन अनुबन्धितुं असक्कुणेय्योति वदामीति अनुपादिसेसनिब्बानधातुयाव देसनं निट्ठापेसि। इति इमस्मिं वग्गे पठमपञ्चमछट्ठेसु वट्टं कथितं, दुतियसत्तमअट्ठमेसु विवट्टं, सेसेसु वट्टविवट्टं कथितन्ति वेदितब्बम्।
दसमसुत्तवण्णना निट्ठिता।
दुतियवग्गवण्णना निट्ठिता।
३. ततियवग्गो

१. मिच्छादिट्ठिकसुत्तवण्णना

७०. ततियवग्गस्स पठमे दिट्ठा मयाति मया दिट्ठा, मम समन्तचक्खुना दिब्बचक्खुना चाति द्वीहिपि चक्खूहि दिट्ठा पच्चक्खतो विदिता। तेन अनुस्सवादिं पटिक्खिपति, अयञ्च अत्थो इदानेव पाळियं आगमिस्सति। कायदुच्चरितेन समन्नागताति कायदुच्चरितेन समङ्गीभूता। अरियानं उपवादकाति बुद्धादीनं अरियानं अन्तमसो गिहिसोतापन्नानम्पि गुणपरिधंसनेन अभूतब्भक्खानेन उपवादका अक्कोसका गरहका। मिच्छादिट्ठिकाति विपरीतदस्सना। मिच्छादिट्ठिकम्मसमादानाति मिच्छादस्सनहेतु समादिन्ननानाविधकम्मा ये च, मिच्छादिट्ठिमूलकेसु कायकम्मादीसु अञ्ञेपि समादपेन्ति। एत्थ च वचीमनोदुच्चरितग्गहणेनेव अरियूपवादमिच्छादिट्ठीसु गहितासु पुनवचनं महासावज्जभावदस्सनत्थं नेसम्। महासावज्जो हि अरियूपवादो आनन्तरियसदिसो। यथाह –
‘‘सेय्यथापि, सारिपुत्त, भिक्खु सीलसम्पन्नो, समाधिसम्पन्नो, पञ्ञासम्पन्नो, दिट्ठेव धम्मे अञ्ञं आराधेय्य; एवंसम्पदमिदं, सारिपुत्त, वदामि तं वाचं अप्पहाय, तं चित्तं अप्पहाय, तं दिट्ठिं अप्पटिनिस्सज्जित्वा यथाभतं निक्खित्तो एवं निरये’’ति (म॰ नि॰ १.१४९)।
मिच्छादिट्ठितो च महासावज्जतरं नाम अञ्ञं नत्थि। यथाह –
‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं महासावज्जतरं यथयिदं, भिक्खवे, मिच्छादिट्ठि। मिच्छादिट्ठिपरमानि, भिक्खवे, वज्जानी’’ति (अ॰ नि॰ १.३१०)।
तं खो पनातिआदि यथावुत्तस्स अत्थस्स अत्तपच्चक्खभावं दळ्हतरं कत्वा दस्सेतुं आरद्धम्। तम्पि सुविञ्ञेय्यमेव।
गाथासु मिच्छा मनं पणिधायाति अभिज्झादीनं वसेन चित्तं अयोनिसो ठपेत्वा। मिच्छा वाचञ्च भासियाति मिच्छा मुसावादादिवसेन वाचं भासित्वा। मिच्छा कम्मानि कत्वानाति पाणातिपातादिवसेन कायकम्मानि कत्वा। अथ वा मिच्छा मनं पणिधायाति मिच्छादिट्ठिवसेन चित्तं विपरीतं ठपेत्वा। सेसपदद्वयेपि एसेव नयो। इदानिस्स तथा दुच्चरितचरणे कारणं दस्सेति अप्पस्सुतोति, अत्तनो परेसञ्च हितावहेन सुतेन विरहितोति अत्थो। अपुञ्ञकरोति ततो एव अरियधम्मस्स अकोविदताय किब्बिसकारी पापधम्मो। अप्पस्मिं इध जीवितेति इध मनुस्सलोके जीविते अतिपरित्ते। तथा चाह ‘‘यो चिरं जीवति, सो वस्ससतं अप्पं वा भिय्यो’’ति (दी॰ नि॰ २.९३; सं॰ नि॰ १.१४५), ‘‘अप्पमायु मनुस्सान’’न्ति (सं॰ नि॰ १.१४५; महानि॰ १०) च। तस्मा बहुस्सुतो सप्पञ्ञो सीघं पुञ्ञानि कत्वा सग्गूपगो निब्बानपतिट्ठो वा होति। यो पन अप्पस्सुतो अपुञ्ञकरो, कायस्स भेदा दुप्पञ्ञो निरयं सो उपपज्जतीति।
पठमसुत्तवण्णना निट्ठिता।

२. सम्मादिट्ठिकसुत्तवण्णना

७१. दुतिये पठमसुत्ते वुत्तविपरियायेन अत्थो वेदितब्बो।
दुतियसुत्तवण्णना निट्ठिता।

३. निस्सरणियसुत्तवण्णना

७२. ततिये निस्सरणियाति निस्सरणपटिसंयुत्ता। धातुयोति सत्तसुञ्ञसभावा। कामानन्ति किलेसकामानञ्चेव वत्थुकामानञ्च। अथ वा कामानन्ति किलेसकामानम्। किलेसकामतो हि निस्सरणा वत्थुकामेहिपि निस्सरणंयेव होति, न अञ्ञथा। वुत्तञ्हेतं –
‘‘न ते कामा यानि चित्रानि लोके,
सङ्कप्परागो पुरिसस्स कामो।
तिट्ठन्ति चित्रानि तथेव लोके,
अथेत्थ धीरा विनयन्ति छन्द’’न्ति॥ (अ॰ नि॰ ६.६३)।
निस्सरणन्ति अपगमो। नेक्खम्मन्ति पठमज्झानं, विसेसतो तं असुभारम्मणं दट्ठब्बम्। यो पन तं झानं पादकं कत्वा सङ्खारे सम्मसित्वा ततियमग्गं पत्वा अनागामिमग्गेन निब्बानं सच्छिकरोति, तस्स चित्तं अच्चन्तमेव कामेहि निस्सटन्ति इदं उक्कट्ठतो कामानं निस्सरणं वेदितब्बम्। रूपानन्ति रूपधम्मानं, विसेसेन सद्धिं आरम्मणेहि कुसलविपाककिरियाभेदतो सब्बेसं रूपावचरधम्मानम्। आरुप्पन्ति अरूपावचरज्झानम्। केचि पन ‘‘कामान’’न्ति पदस्स ‘‘सब्बेसं कामावचरधम्मान’’न्ति अत्थं वदन्ति। ‘‘नेक्खम्म’’न्ति च ‘‘पञ्च रूपावचरज्झानानी’’ति। तं अट्ठकथासु नत्थि, न युज्जति च। भूतन्ति जातम्। सङ्खतन्ति समेच्च सम्भुय्य पच्चयेहि कतम्। पटिच्चसमुप्पन्नन्ति कारणतो निब्बत्तम्। तीहिपि पदेहि तेभूमके धम्मे अनवसेसतो परियादियति। निरोधोति निब्बानम्। एत्थ च पठमाय धातुया कामपरिञ्ञा वुत्ता, दुतियाय रूपपरिञ्ञा, ततियाय सब्बसङ्खतपरिञ्ञा सब्बभवसमतिक्कमो वुत्तो।
गाथासु कामनिस्सरणं ञत्वाति ‘‘इदं कामनिस्सरणं – एवञ्च कामतो निस्सरण’’न्ति जानित्वा। अतिक्कमति एतेनाति अतिक्कमो, अतिक्कमनूपायो, तं अतिक्कमं आरुप्पं ञत्वा। सब्बे सङ्खारा समन्ति वूपसमन्ति एत्थाति सब्बसङ्खारसमथो, निब्बानं, तं फुसं फुसन्तो। सेसं हेट्ठा वुत्तनयमेव।
ततियसुत्तवण्णना निट्ठिता।

४. सन्ततरसुत्तवण्णना

७३. चतुत्थे रूपेहीति रूपावचरधम्मेहि। सन्ततराति अतिसयेन सन्ता। रूपावचरधम्मा हि किलेसविक्खम्भनतो वितक्कादिओळारिकङ्गप्पहानतो समाधिभूमिभावतो च सन्ता नाम, आरुप्पा पन तेहिपि अङ्गसन्तताय चेव आरम्मणसन्तताय च अतिसयेन सन्तवुत्तिका, तेन सन्ततराति वुत्ता। निरोधोति निब्बानम्। सङ्खारावसेससुखुमभावप्पत्तितोपि हि चतुत्थारुप्पतो फलसमापत्तियोव सन्ततरा किलेसदरथपटिपस्सद्धितो निब्बानारम्मणतो च, किमङ्गं पन सब्बसङ्खारसमथो निब्बानम्। तेन वुत्तं ‘‘आरुप्पेहि निरोधो सन्ततरो’’ति।
गाथासु रूपूपगाति रूपभवूपगा। रूपभवो हि इध रूपन्ति वुत्तो, ‘‘रूपूपपत्तिया मग्गं भावेती’’तिआदीसु विय। अरूपट्ठायिनोति अरूपावचरा। निरोधं अप्पजानन्ता, आगन्तारो पुनब्भवन्ति एतेन रूपारूपावचरधम्मेहि निरोधस्स सन्तभावमेव दस्सेति। अरूपेसु असण्ठिताति अरूपरागेन अरूपभवेसु अप्पतिट्ठहन्ता, तेपि परिजानन्ताति अत्थो। निरोधे ये विमुच्चन्तीति एत्थ येति निपातमत्तम्। सेसं हेट्ठा वुत्तनयमेव।
चतुत्थसुत्तवण्णना निट्ठिता।

५. पुत्तसुत्तवण्णना

७४. पञ्चमे पुत्ताति अत्रजा ओरसपुत्ता, दिन्नकादयोपि वा। सन्तोति भवन्ता संविज्जमाना लोकस्मिन्ति इमस्मिं लोके उपलब्भमाना। अत्थिभावेन सन्तो, पाकटभावेन विज्जमाना। अतिजातोति अत्तनो गुणेहि मातापितरो अतिक्कमित्वा जातो, तेहि अधिकगुणोति अत्थो। अनुजातोति गुणेहि मातापितूनं अनुरूपो हुत्वा जातो, तेहि समानगुणोति अत्थो। अवजातोति गुणेहि मातापितूनं अधमो हुत्वा जातो, तेहि हीनगुणोति अत्थो। येहि पन गुणेहि युत्तो मातापितूनं अधिको समो हीनोति च अधिप्पेतो, ते विभजित्वा दस्सेतुं ‘‘कथञ्च, भिक्खवे, पुत्तो अतिजातो होती’’ति कथेतुकम्यताय पुच्छं कत्वा ‘‘इध, भिक्खवे, पुत्तस्सा’’तिआदिना निद्देसो आरद्धो।
तत्थ न बुद्धं सरणं गतातिआदीसु बुद्धोति सब्बधम्मेसु अप्पटिहतञाणनिमित्तानुत्तरविमोक्खाधिगमपरिभावितं खन्धसन्तानं, सब्बञ्ञुतञ्ञाणपदट्ठानं वा सच्चाभिसम्बोधिं उपादाय पञ्ञत्तिको सत्तातिसयो बुद्धो। यथाह –
‘‘बुद्धोति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पत्तो, बलेसु च वसीभाव’’न्ति (चूळनि॰ पारायनत्थुतिगाथानिद्देस ९७; पटि॰ म॰ १.१६१) –
अयं ताव अत्थतो बुद्धविभावना।
ब्यञ्जनतो पन सवासनाय किलेसनिद्दाय अच्चन्तविगमेन बुद्धवा पटिबुद्धवाति बुद्धो, बुद्धिया वा विकसितभावेन बुद्धवा विबुद्धवाति बुद्धो, बुज्झिताति बुद्धो, बोधेताति बुद्धोति एवमादिना नयेन वेदितब्बो। यथाह –
‘‘बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो, सब्बञ्ञुताय बुद्धो, सब्बदस्साविताय बुद्धो, अनञ्ञनेय्यताय बुद्धो, विसविताय बुद्धो, खीणासवसङ्खातेन बुद्धो, निरुपक्किलेससङ्खातेन बुद्धो, एकन्तवीतरागोति बुद्धो, एकन्तवीतदोसोति बुद्धो, एकन्तवीतमोहोति बुद्धो, एकन्तनिक्किलेसोति बुद्धो, एकायनमग्गं गतोति बुद्धो, एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धो, अबुद्धिविहतत्ता बुद्धिपटिलाभाति बुद्धो, बुद्धोति चेतं नामं न मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं, न समणब्राह्मणेहि कतं, न देवताहि कतं, अथ खो विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिका पञ्ञत्ति, यदिदं बुद्धो’’ति (चूळनि॰ पारायनत्थुतिगाथानिद्देस ९७; पटि॰ म॰ १.१६२)।
हिंसतीति सरणं, सब्बं अनत्थं अपायदुक्खं सब्बं संसारदुक्खं हिंसति विनासेति विद्धंसेतीति अत्थो। सरणं गताति ‘‘बुद्धो भगवा अम्हाकं सरणं गति परायणं पटिसरणं अघस्स हन्ता हितस्स विधाता’’ति इमिना अधिप्पायेन बुद्धं भगवन्तं गच्छाम भजाम सेवाम पयिरुपासाम। एवं वा जानाम बुज्झामाति एवं गता उपगता बुद्धं सरणं गता। तप्पटिक्खेपेन न बुद्धं सरणं गता।
धम्मं सरणं गताति अधिगतमग्गे सच्छिकतनिरोधे यथानुसिट्ठं पटिपज्जमाने चतूसु अपायेसु अपतमाने कत्वा धारेतीति धम्मो। सो अत्थतो अरियमग्गो चेव निब्बानञ्च। वुत्तञ्हेतं –
‘‘यावता, भिक्खवे, धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायती’’ति वित्थारो (अ॰ नि॰ ४.३४)।
न केवलञ्च अरियमग्गनिब्बानानि एव, अपिच खो अरियफलेहि सद्धिं परियत्तिधम्मो च। वुत्तञ्हेतं छत्तमाणवकविमाने –
‘‘रागविरागमनेजमसोकं,
धम्ममसङ्खतमप्पटिकूलम्।
मधुरमिमं पगुणं सुविभत्तं,
धम्ममिमं सरणत्थमुपेही’’ति॥ (वि॰ व॰ ८८७)।
तत्थ हि रागविरागोति मग्गो कथितो, अनेजमसोकन्ति फलं, धम्मसङ्खतन्ति निब्बानं, अप्पटिकूलं मधुरमिमं पगुणं सुविभत्तन्ति पिटकत्तयेन विभत्ता सब्बधम्मक्खन्धा कथिता। तं धम्मं वुत्तनयेन सरणन्ति गता धम्मं सरणं गता। तप्पटिक्खेपेन न धम्मं सरणं गता।
दिट्ठिसीलसङ्घातेन संहतोति सङ्घो। सो अत्थतो अट्ठअरियपुग्गलसमूहो। वुत्तञ्हेतं तस्मिं एव विमाने –
‘‘यत्थ च दिन्न महप्फलमाहु,
चतूसु सुचीसु पुरिसयुगेसु।
अट्ठ च पुग्गल धम्मदसा ते,
सङ्घमिमं सरणत्थमुपेही’’ति॥ (वि॰ व॰ ८८८)।
तं सङ्घं वुत्तनयेन सरणन्ति गता सङ्घं सरणं गता। तप्पटिक्खेपेन न सङ्घं सरणं गताति।
एत्थ च सरणगमनकोसल्लत्थं सरणं सरणगमनं, यो च सरणं गच्छति सरणगमनप्पभेदो, फलं, संकिलेसो, भेदो, वोदानन्ति अयं विधि वेदितब्बो।
तत्थ पदत्थतो ताव हिंसतीति सरणं, सरणगतानं तेनेव सरणगमनेन भयं सन्तासं दुक्खं दुग्गतिं परिकिलेसं हनति विनासेतीति अत्थो, रतनत्तयस्सेतं अधिवचनम्। अथ वा हिते पवत्तनेन अहिता निवत्तनेन च सत्तानं भयं हिंसतीति बुद्धो सरणं, भवकन्तारतो उत्तारणेन अस्सासदानेन च धम्मो, अप्पकानम्पि कारानं विपुलफलपटिलाभकरणेन सङ्घो। तस्मा इमिनापि परियायेन रतनत्तयं सरणम्। तप्पसादतग्गरुताहि विहतकिलेसो तप्परायणताकारप्पवत्तो चित्तुप्पादो सरणगमनम्। तंसमङ्गिसत्तो सरणं गच्छति, वुत्तप्पकारेन चित्तुप्पादेन ‘‘एतानि मे तीणि रतनानि सरणं, एतानि परायण’’न्ति एवं उपेतीति अत्थो। एवं ताव सरणं सरणगमनं, यो च सरणं गच्छतीति इदं तयं वेदितब्बम्।
पभेदतो पन दुविधं सरणगमनं – लोकियं, लोकुत्तरञ्च। तत्थ लोकुत्तरं दिट्ठसच्चानं मग्गक्खणे सरणगमनुपक्किलेससमुच्छेदेन आरम्मणतो निब्बानारम्मणं हुत्वा किच्चतो सकलेपि रतनत्तये इज्झति, लोकियं पुथुज्जनानं सरणगमनुपक्किलेसविक्खम्भनेन आरम्मणतो बुद्धादिगुणारम्मणं हुत्वा इज्झति। तं अत्थतो बुद्धादीसु वत्थूसु सद्धापटिलाभो , सद्धामूलिका च सम्मादिट्ठि दससु पुञ्ञकिरियवत्थूसु दिट्ठिजुकम्मन्ति वुच्चति।
तयिदं चतुधा पवत्तति – अत्तसन्निय्यातनेन, तप्परायणताय, सिस्सभावूपगमनेन, पणिपातेनाति। तत्थ अत्तसन्निय्यातनं नाम ‘‘अज्ज आदिं कत्वा अहं अत्तानं बुद्धस्स निय्यातेमि, धम्मस्स, सङ्घस्सा’’ति एवं बुद्धादीनं अत्तपरिच्चजनम्। तप्परायणं नाम ‘‘अज्ज आदिं कत्वा अहं बुद्धपरायणो, धम्मपरायणो, सङ्घपरायणो इति मं धारेही’’ति एवं तप्पटिसरणभावो तप्परायणता। सिस्सभावूपगमनं नाम ‘‘अज्ज आदिं कत्वा अहं बुद्धस्स अन्तेवासिको, धम्मस्स, सङ्घस्स इति मं धारेतू’’ति एवं सिस्सभावस्स उपगमनम्। पणिपातो नाम ‘‘अज्ज आदिं कत्वा अहं अभिवादनपच्चुट्ठानअञ्जलिकम्मसामीचिकम्मं बुद्धादीनं एव तिण्णं वत्थूनं करोमि इति मं धारेतू’’ति एवं बुद्धादीसु परमनिपच्चकारो। इमेसञ्हि चतुन्नं आकारानं अञ्ञतरं करोन्तेन गहितं एव होति सरणगमनम्।
अपिच ‘‘भगवतो अत्तानं परिच्चजामि, धम्मस्स, सङ्घस्स अत्तानं परिच्चजामि, जीवितं परिच्चजामि, परिच्चत्तो एव मे अत्ता जीवितञ्च, जीवितपरियन्तिकं बुद्धं सरणं गच्छामि, बुद्धो मे सरणं ताणं लेण’’न्ति एवम्पि अत्तसन्निय्यातनं वेदितब्बम्। ‘‘सत्थारञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यं; सुगतञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यं; सम्मासम्बुद्धञ्च वताहं पस्सेय्यं; भगवन्तमेव पस्सेय्य’’न्ति (सं॰ नि॰ २.१५४) एवं महाकस्सपत्थेरस्स सरणगमनं विय सिस्सभावूपगमनं दट्ठब्बम्।
‘‘सो अहं विचरिस्सामि, गामा गामं पुरा पुरम्।
नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मत’’न्ति॥ (सं॰ नि॰ १.२४६; सु॰ नि॰ १९४) –
एवं आळवकादीनं सरणगमनं विय तप्परायणता वेदितब्बा। ‘‘अथ खो, ब्रह्मायु, ब्राह्मणो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा भगवतो पादेसु सिरसा निपतित्वा भगवतो पादानि मुखेन च परिचुम्बति, पाणीहि च परिसम्बाहति, नामञ्च सावेति ‘ब्रह्मायु अहं, भो गोतम, ब्राह्मणो, ब्रह्मायु अहं, भो गोतम, ब्राह्मणो’’’ति (म॰ नि॰ २.३९४) एवं पणिपातो दट्ठब्बो।
सो पनेस ञातिभयाचरियदक्खिणेय्यवसेन चतुब्बिधो होति। तत्थ दक्खिणेय्यपणिपातेन सरणगमनं होति, न इतरेहि। सेट्ठवसेनेव हि सरणं गय्हति, सेट्ठवसेन भिज्जति। तस्मा यो ‘‘अयमेव लोके सब्बसत्तुत्तमो अग्गदक्खिणेय्यो’’ति वन्दति, तेनेव सरणं गहितं होति, न ञातिभयाचरियसञ्ञाय वन्दन्तेन। एवं गहितसरणस्स उपासकस्स वा उपासिकाय वा अञ्ञतित्थियेसु पब्बजितम्पि ‘‘ञातको मे अय’’न्ति वन्दतो सरणं न भिज्जति, पगेव अपब्बजितम्। तथा राजानं भयेन वन्दतो। सो हि रट्ठपूजितत्ता अवन्दियमानो अनत्थम्पि करेय्याति। तथा यंकिञ्चि सिप्पं सिक्खापकं तित्थियम्पि ‘‘आचरियो मे अय’’न्ति वन्दतोपि न भिज्जति। एवं सरणगमनस्स पभेदो वेदितब्बो।
एत्थ च लोकुत्तरस्स सरणगमनस्स चत्तारि सामञ्ञफलानि विपाकफलं, सब्बदुक्खक्खयो आनिसंसफलम्। वुत्तञ्हेतं –
‘‘यो च बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो।
चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सति॥
‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमम्।
अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं॥
‘‘एतं खो सरणं खेमं, एतं सरणमुत्तमम्।
एतं सरणमागम्म, सब्बदुक्खा पमुच्चती’’ति॥ (ध॰ प॰ १९०-१९२)।
अपिच निच्चतो अनुपगमनादीनिपि एतस्स आनिसंसफलं वेदितब्बम्। वुत्तञ्हेतं –
‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य, सुखतो उपगच्छेय्य, कञ्चि धम्मं अत्ततो उपगच्छेय्य, मातरं जीविता वोरोपेय्य, पितरं जीविता वोरोपेय्य, अरहन्तं जीविता वोरोपेय्य, दुट्ठचित्तो तथागतस्स लोहितं उप्पादेय्य, सङ्घं भिन्देय्य, अञ्ञं सत्थारं उद्दिसेय्य नेतं ठानं विज्जती’’ति (म॰ नि॰ ३.१२७-१२८; अ॰ नि॰ १.२६८-२७६; विभ॰ ८०९)।
लोकियस्स पन सरणगमनस्स भवसम्पदापि भोगसम्पदापि फलमेव। वुत्तञ्हेतं –
‘‘ये केचि बुद्धं सरणं गतासे,
न ते गमिस्सन्ति अपायभूमिम्।
पहाय मानुसं देहं,
देवकायं परिपूरेस्सन्ती’’ति॥ (सं॰ नि॰ १.३७)।
अपरम्पि वुत्तं –
‘‘अथ खो सक्को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि…पे॰… एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच – ‘साधु खो, देवानमिन्द, बुद्धं सरणगमनं होति। बुद्धं सरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेहि…पे॰… धम्मं, सङ्घं…पे॰… फोट्ठब्बेही’’’ति (सं॰ नि॰ ४.३४१)।
वेलामसुत्तादिवसेनपि (अ॰ नि॰ ९.२०) सरणगमनस्स फलविसेसो वेदितब्बो। एवं सरणगमनस्स फलं वेदितब्बम्।
लोकियसरणगमनञ्चेत्थ तीसु वत्थूसु अञ्ञाणसंसयमिच्छाञाणादीहि संकिलिस्सति, न महाजुतिकं होति न महाविप्फारम्। लोकुत्तरस्स पन संकिलेसो नत्थि। लोकियस्स च सरणगमनस्स दुविधो भेदो – सावज्जो, अनवज्जो च। तत्थ सावज्जो अञ्ञसत्थारादीसु अत्तसन्निय्यातनादीहि होति, सो अनिट्ठफलो। अनवज्जो कालकिरियाय, सो अविपाकत्ता अफलो। लोकुत्तरस्स पन नेवत्थि भेदो। भवन्तरेपि हि अरियसावको अञ्ञं सत्थारं न उद्दिसतीति एवं सरणगमनस्स संकिलेसो च भेदो च वेदितब्बो।
वोदानम्पि च लोकियस्सेव यस्स हि संकिलेसो, तस्सेव ततो वोदानेन भवितब्बम्। लोकुत्तरं पन निच्चवोदानमेवाति।
पाणातिपाताति एत्थ पाणस्स सरसेनेव पतनसभावस्स अन्तरा एव अतिपातनं अतिपातो, सणिकं पतितुं अदत्वा सीघं पातनन्ति अत्थो। अतिक्कम्म वा सत्थादीहि अभिभवित्वा पातनं अतिपातो, पाणघातोति वुत्तं होति। पाणोति चेत्थ खन्धसन्तानो, यो सत्तोति वोहरीयति, परमत्थतो रूपारूपजीवितिन्द्रियम्। रूपजीवितिन्द्रिये हि विकोपिते इतरम्पि तंसम्बन्धताय विनस्सतीति। तस्मिं पन पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता वधकचेतना पाणातिपातो। याय हि चेतनाय पवत्तमानस्स जीवितिन्द्रियस्स निस्सयभूतेसु उपक्कमकरणहेतुकमहाभूतपच्चया उप्पज्जनकमहाभूता पुरिमसदिसा न उप्पज्जन्ति, विसदिसा एव उप्पज्जन्ति, सा तादिसप्पयोगसमुट्ठापिका चेतना पाणातिपातो। लद्धूपक्कमानि हि भूतानि पुरिमभूतानि विय न विसदानीति समानजातियानं कारणानि न होन्तीति। ‘‘कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता’’ति इदं मनोद्वारे पवत्ताय वधकचेतनाय पाणातिपाततासम्भवदस्सनम्। कुलुम्बसुत्तेपि हि ‘‘इधेकच्चो समणो वा ब्राह्मणो वा इद्धिमा चेतो वसिप्पत्तो अञ्ञिस्सा कुच्छिगतं गब्भं पापकेन मनसा अनुपेक्खिता होती’’ति विज्जामयिद्धि अधिप्पेता। सा च वचीद्वारं मुञ्चित्वा न सक्का निब्बत्तेतुन्ति वचीद्वारवसेनेव निप्पज्जति। ये पन ‘‘भावनामयिद्धि तत्थ अधिप्पेता’’ति वदन्ति, तेसं वादो कुसलत्तिकवेदनत्तिकवितक्कत्तिकभूमन्तरेहि विरुज्झति।
स्वायं पाणातिपातो गुणरहितेसु तिरच्छानगतादीसु खुद्दके पाणे अप्पसावज्जो, महासरीरे महासावज्जो। कस्मा? पयोगमहन्तताय। पयोगसमत्तेपि वत्थुमहन्ततादीहि महासावज्जो, गुणवन्तेसु मनुस्सादीसु अप्पगुणे पाणे अप्पसावज्जो, महागुणे महासावज्जो । सरीरगुणानं पन समभावे सति किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जो, तिब्बताय महासावज्जो।
एत्थ च पयोगवत्थुमहन्ततादीहि महासावज्जता तेहि पच्चयेहि उप्पज्जमानाय चेतनाय बलवभावतो वेदितब्बा। यथाधिप्पेतस्स पयोगस्स सहसा निप्फादनवसेन सकिच्चसाधिकाय बहुक्खत्तुं पवत्तजवनेहि लद्धासेवनाय च सन्निट्ठापकचेतनाय पयोगस्स महन्तभावो। सतिपि कदाचि खुद्दके चेव महन्ते च पाणे पयोगस्स समभावे महन्तं हनन्तस्स चेतना तिब्बतरा उप्पज्जतीति वत्थुमहन्ततापि चेतनाय बलवभावस्स कारणम्। इति उभयम्पेतं चेतनाबलवभावेनेव महासावज्जताय हेतु होति। तथा हन्तब्बस्स महागुणभावे तत्थ पवत्तउपकारचेतना विय खेत्तविसेसनिप्फत्तिया अपकारचेतनापि बलवती तिब्बतरा उप्पज्जतीति तस्स महासावज्जता दट्ठब्बा। तस्मा पयोगवत्थुआदिपच्चयानं अमहत्तेपि गुणमहन्ततादिपच्चयेहि चेतनाय बलवभाववसेनेव महासावज्जता वेदितब्बा।
तस्स पाणो, पाणसञ्ञिता, वधकचित्तं, उपक्कमो, तेन मरणन्ति पञ्च सम्भारा। पञ्चसम्भारयुत्तो पाणातिपातोति पञ्चसम्भाराविनिमुत्तो दट्ठब्बो। तेसु पाणसञ्ञितावधकचित्तानि पुब्बभागियानिपि होन्ति, उपक्कमो वधकचेतनासमुट्ठापितो। तस्स छ पयोगा – साहत्थिको, आणत्तिको, निस्सग्गियो, थावरो, विज्जामयो, इद्धिमयोति। तेसु सहत्थेन निब्बत्तो साहत्थिको। परेसं आणापनवसेन पवत्तो आणत्तिको। उसुसत्तिआदीनं निस्सज्जनवसेन पवत्तो निस्सग्गियो। ओपातखणनादिवसेन पवत्तो थावरो। आथब्बणिकादीनं विय मन्तपरिजप्पनपयोगो विज्जामयो। दाठाकोट्टनादीनं विय कम्मविपाकजिद्धिमयो।
एत्थाह – खणे खणे निरुज्झनसभावेसु सङ्खारेसु, को हन्ता, को वा हञ्ञति? यदि चित्तचेतसिकसन्तानो, सो अरूपिताय न छेदनभेदनादिवसेन विकोपनसमत्थो, नापि विकोपनीयो, अथ रूपसन्तानो, सो अचेतनताय कट्ठकलिङ्गरूपमोति न तत्थ छेदनादिना पाणातिपातो लब्भति, यथा मतसरीरे। पयोगोपि पाणातिपातस्स यथावुत्तो पहरणप्पहारादिको अतीतेसु सङ्खारेसु भवेय्य अनागतेसु पच्चुप्पन्नेसु वा। तत्थ न ताव अतीतेसु अनागतेसु च सम्भवति तेसं अविज्जमानसभावत्ता, पच्चुप्पन्नेसु च सङ्खारानं खणिकत्ता सरसेनेव निरुज्झनसभावताय विनासाभिमुखेसु निप्पयोजनो पयोगो सिया, विनासस्स च कारणरहितत्ता न पहरणप्पहारादिप्पयोगहेतुकं मरणं, निरीहत्ता च सङ्खारानं कस्स सो पयोगो, खणिकभावेन वधाधिप्पायसमकालमेव भिज्जनकस्स याव किरियापरियोसानकालमनवट्ठानतो कस्स वा पाणातिपातो कम्मबन्धोति?
वुच्चते – यथावुत्तवधकचेतनासमङ्गी सङ्खारानं पुञ्जो सत्तसङ्खातो हन्ता। तेन पवत्तितवधप्पयोगनिमित्तं अपगतुस्माविञ्ञाणजीवितिन्द्रियो मतोति वोहारस्स वत्थुभूतो यथावुत्तवधप्पयोगाकरणे पुब्बे विय उद्धं पवत्तनारहो रूपारूपधम्मपुञ्जो हञ्ञति, चित्तचेतसिकसन्तानो एव वा। वधप्पयोगाविसयभावेपि तस्स पञ्चवोकारभवे रूपसन्तानाधीनवुत्तिताय भूतरूपेसु कतप्पयोगवसेन जीवितिन्द्रियविच्छेदेन सोपि विच्छिज्जतीति न पाणातिपातस्स असम्भवो, नापि अहेतुको, न च पयोगो निप्पयोजनो। पच्चुप्पन्नेसु सङ्खारेसु कतप्पयोगवसेन तदनन्तरं उप्पज्जनारहस्स सङ्खारकलापस्स तथा अनुप्पत्तितो खणिकानञ्च सङ्खारानं खणिकमरणस्स इध मरणभावेन अनधिप्पेतत्ता सन्ततिमरणस्स च यथावुत्तनयेन सहेतुकभावतो न अहेतुकं मरणं, निरीहकेसुपि सङ्खारेसु यथापच्चयं उप्पज्जित्वा अत्थिभावमत्तेनेव अत्तनो अत्तनो अनुरूपफलुप्पादननियतानि कारणानियेव करोन्तीति वुच्चति, यथा पदीपो पकासेतीति, तथेव घातकवोहारो। न च केवलस्स वधाधिप्पायसहभुनो चित्तचेतसिककलापस्स पाणातिपातो इच्छितो, सन्तानवसेन वत्तमानस्सेव पन इच्छितोति अत्थेव पाणातिपातेन कम्मबन्धो। सन्तानवसेन वत्तमानानञ्च पदीपादीनं अत्थकिरियासिद्धि दिस्सतीति। अयञ्च विचारणा अदिन्नादानादीसुपि यथासम्भवं विभावेतब्बा। तस्मा पाणातिपाता। न पटिविरताति अप्पटिविरता।
अदिन्नस्स आदानं अदिन्नादानं, परस्स हरणं थेय्यं चोरिकाति वुत्तं होति। तत्थ अदिन्नन्ति परपरिग्गहितं, यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो च होति। तस्मिं परपरिग्गहिते परपरिग्गहितसञ्ञिनो तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना अदिन्नादानम्। तं हीने परसन्तके अप्पसावज्जं, पणीते महासावज्जम्। कस्मा? वत्थुपणीतताय। तथा खुद्दके परसन्तके अप्पसावज्जं, महन्ते महासावज्जम्। कस्मा? वत्थुमहन्तताय पयोगमहन्तताय च। वत्थुसमत्ते पन सति गुणाधिकानं सन्तके वत्थुस्मिं महासावज्जं, तंतंगुणाधिकं उपादाय ततो ततो हीनगुणस्स सन्तके वत्थुस्मिं अप्पसावज्जम्। वत्थुगुणानं पन समभावे सति किलेसानं पयोगस्स च मुदुभावे अप्पसावज्जं, तिब्बभावे महासावज्जम्।
तस्स पञ्च सम्भारा – परपरिग्गहितं, परपरिग्गहितसञ्ञिता, थेय्यचित्तं, उपक्कमो, तेन हरणन्ति। छ पयोगा साहत्थिकादयोव। ते च खो यथानुरूपं थेय्यावहारो, पसय्हावहारो, परिकप्पावहारो, पटिच्छन्नावहारो, कुसावहारोति इमेसं अवहारानं वसेन पवत्ता। एत्थ च मन्तपरिजप्पनेन परसन्तकहरणं विज्जामयो पयोगो। विना मन्तेन तादिसेन इद्धानुभावसिद्धेन कायवचीपयोगेन परसन्तकस्स आकड्ढनं इद्धिमयो पयोगोति वेदितब्बो।
कामेसूति मेथुनसमाचारेसु। मिच्छाचारोति एकन्तनिन्दितो लामकाचारो। लक्खणतो पन असद्धम्माधिप्पायेन कायद्वारप्पवत्ता अगमनीयट्ठानवीतिक्कमचेतना कामेसु मिच्छाचारो। तत्थ अगमनीयट्ठानं नाम पुरिसानं ताव मातुरक्खितादयो दस, धनक्कीतादयो दसाति वीसति इत्थियो, इत्थीसु पन द्विन्नं सारक्खसपरिदण्डानं, दसन्नञ्च धनक्कीतादीनन्ति द्वादसन्नं इत्थीनं अञ्ञपुरिसा। स्वायं मिच्छाचारो सीलादिगुणरहिते अगमनीयट्ठाने अप्पसावज्जो, सीलादिगुणसम्पन्ने महासावज्जो। गुणरहितेपि च अभिभवित्वा मिच्छा चरन्तस्स महासावज्जो, उभिन्नं समानच्छन्दताय अप्पसावज्जो। समानच्छन्दभावेपि किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जो, तिब्बताय महासावज्जो। तस्स चत्तारो सम्भारा – अगमनीयवत्थु, तस्मिं सेवनचित्तं, सेवनपयोगो, मग्गेनमग्गप्पटिपत्तिअधिवासनन्ति। तत्थ अत्तनो रुचिया पवत्तितस्स तयो, बलक्कारेन पवत्तितस्स तयोति अनवसेसग्गहणेन चत्तारो दट्ठब्बा, अत्थसिद्धि पन तीहेव। एको पयोगो साहत्थिकोव।
मुसाति विसंवादनपुरेक्खारस्स अत्थभञ्जको कायवचीपयोगो, विसंवादनाधिप्पायेन पनस्स परविसंवादककायवचीपयोगसमुट्ठापिका चेतना मुसावादो। अपरो नयो मुसाति अभूतं वत्थु, वादोति तस्स भूततो तच्छतो विञ्ञापनम्। तस्मा अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञापनपयोगसमुट्ठापिका चेतना मुसावादो।
सो यमत्थं भञ्जति, तस्स अप्पताय अप्पसावज्जो, महन्तताय महासावज्जो। अपिच गहट्ठानं अत्तनो सन्तकं अदातुकामताय नत्थीति आदिनयप्पवत्तो अप्पसावज्जो, सक्खिना हुत्वा अत्थभञ्जनवसेन वुत्तो महासावज्जो। पब्बजितानं अप्पकम्पि तेलं वा सप्पिं वा लभित्वा हसाधिप्पायेन ‘‘अज्ज गामे तेलं नदी मञ्ञे सन्दती’’ति पूरणकथानयेन पवत्तो अप्पसावज्जो, अदिट्ठंयेव पन ‘‘दिट्ठ’’न्तिआदिना नयेन वदन्तानं महासावज्जो। तथा यस्स अत्थं भञ्जति, तस्स अप्पगुणताय अप्पसावज्जो, महागुणताय महासावज्जो। किलेसानं मुदुतिब्बतावसेन च अप्पसावज्जमहासावज्जता लब्भतेव।
तस्स चत्तारो सम्भारा – अतथं वत्थु, विसंवादनचित्तं, तज्जो वायामो, परस्स तदत्थविजाननन्ति। विसंवादनाधिप्पायेन हि पयोगे कतेपि परेन तस्मिं अत्थे अविञ्ञाते विसंवादनस्स असिज्झनतो परस्स तदत्थविजाननम्पि एको सम्भारो वेदितब्बो। केचि पन ‘‘अभूतवचनं, विसंवादनचित्तं, परस्स तदत्थविजाननन्ति तयो सम्भारा’’ति वदन्ति। सचे पन परो दन्धताय विचारेत्वा तमत्थं जानाति, सन्निट्ठापकचेतनाय पवत्तत्ता किरियासमुट्ठापकचेतनाक्खणेयेव मुसावादकम्मुना बज्झति।
सुराति पिट्ठसुरा, पूवसुरा, ओदनसुरा, किण्णपक्खित्ता, सम्भारसंयुत्ताति पञ्च सुरा। मेरयन्ति पुप्फासवो, फलासवो, मध्वासवो, गुळासवो सम्भारसंयुत्तोति पञ्च आसवा। तदुभयम्पि मदनीयट्ठेन मज्जम्। याय चेतनाय तं पिवति, सा पमादकारणत्ता पमादट्ठानम्। लक्खणतो पन यथावुत्तस्स सुरामेरयसङ्खातस्स मज्जस्स बीजतो पट्ठाय मदवसेन कायद्वारप्पवत्ता पमादचेतना सुरामेरयमज्जपमादट्ठानम्। तस्स मज्जभावो, पातुकम्यताचित्तं, तज्जो वायामो, अज्झोहरणन्ति चत्तारो सम्भारा। अकुसलचित्तेनेव चस्स पातब्बतो एकन्तेन सावज्जभावो । अरियसावकानं पन वत्थुं अजानन्तानम्पि मुखं न पविसति, पगेव जानन्तानम्। अड्ढपसतमत्तस्स पानं अप्पसावज्जं, अद्धाळ्हकमत्तस्स पानं ततो महन्तं महासावज्जं, कायसञ्चालनसमत्थं बहुं पिवित्वा गामघातकादिकम्मं करोन्तस्स महासावज्जमेव। पापकम्मञ्हि पाणातिपातं पत्वा खीणासवे महासावज्जं, अदिन्नादानं पत्वा खीणासवस्स सन्तके महासावज्जं, मिच्छाचारं पत्वा खीणासवाय भिक्खुनिया वीतिक्कमे, मुसावादं पत्वा मुसावादेन सङ्घभेदे, सुरापानं पत्वा कायसञ्चालनसमत्थं बहुं पिवित्वा गामघातकादिकम्मं महासावज्जम्। सब्बेहिपि चेतेहि मुसावादेन सङ्घभेदोव महासावज्जो। तञ्हि कत्वा कप्पं निरये पच्चति।
इदानि एतेसु सभावतो, आरम्मणतो, वेदनतो, मूलतो, कम्मतो, फलतोति छहि आकारेहि विनिच्छयो वेदितब्बो। तत्थ सभावतो पाणातिपातादयो सब्बेपि चेतनासभावाव। आरम्मणतो पाणातिपातो जीवितिन्द्रियारम्मणतो सङ्खारारम्मणो, अदिन्नादानं सत्तारम्मणं वा सङ्खारारम्मणं वा, मिच्छाचारो फोट्ठब्बवसेन सङ्खारारम्मणो, सत्तारम्मणोति एके। मुसावादो सत्तारम्मणो वा सङ्खारारम्मणो वा, सुरापानं सङ्खारारम्मणम्। वेदनतो पाणातिपातो दुक्खवेदनो, अदिन्नादानं तिवेदनं, मिच्छाचारो सुखमज्झत्तवसेन द्विवेदनो, तथा सुरापानम्। सन्निट्ठापकचित्तेन पन उभयम्पि मज्झत्तवेदनं न होति। मुसावादो तिवेदनो। मूलतो पाणातिपातो दोसमोहवसेन द्विमूलको, अदिन्नादानं मुसावादो च दोसमोहवसेन वा लोभमोहवसेन वा, मिच्छाचारो सुरापानञ्च लोभमोहवसेन द्विमूलम्। कम्मतो मुसावादोयेवेत्थ वचीकम्मं, सेसं चतुब्बिधम्पि कायकम्ममेव। फलतो सब्बेपि अपायूपपत्तिफला चेव सुगतियम्पि अप्पायुकतादिनानाविधअनिट्ठफला चाति एवमेत्थ सभावादितो विनिच्छयो वेदितब्बो।
अप्पटिविरताति समादानविरतिया सम्पत्तविरतिया च अभावेन न पटिविरता। दुस्सीलाति ततो एव पञ्चसीलमत्तस्सापि अभावेन निस्सीला। पापधम्माति लामकधम्मा, हीनाचारा। पाणातिपाता पटिविरतोति सिक्खापदसमादानेन पाणातिपाततो विरतो, आरका ठितो। एस नयो सेसेसुपि।
इधापि पाणातिपातावेरमणिआदीनं सभावतो आरम्मणतो , वेदनतो, मूलतो, कम्मतो, समादानतो, भेदतो, फलतो च विञ्ञातब्बो विनिच्छयो। तत्थ सभावतो पञ्चपि चेतनायोपि होन्ति विरतियोपि, विरतिवसेन पन देसना आगता। या पाणातिपाता विरमन्तस्स ‘‘या तस्मिं समये पाणातिपाता आरति विरती’’ति एवं वुत्ता कुसलचित्तसम्पयुत्ता विरति। सा पभेदतो तिविधा – सम्पत्तविरति, समादानविरति, समुच्छेदविरतीति। तत्थ असमादिन्नसिक्खापदानं अत्तनो जातिवयबाहुसच्चादीनि पच्चवेक्खित्वा ‘‘अयुत्तमेतं अम्हाकं कातु’’न्ति सम्पत्तवत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति सम्पत्तविरति नाम। समादिन्नसिक्खापदानं सिक्खापदसमादाने तदुत्तरि च अत्तनो जीवितम्पि परिच्चजित्वा वत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति समादानविरति नाम। अरियमग्गसम्पयुत्ता पन विरति समुच्छेदविरति नाम, यस्सा उप्पत्तितो पट्ठाय अरियपुग्गलानं ‘‘पाणं घातेस्सामा’’ति चित्तम्पि न उप्पज्जति। तासु समादानविरति इधाधिप्पेता।
आरम्मणतो पाणातिपातादीनं आरम्मणानेव एतेसं आरम्मणानि। वीतिक्कमितब्बतोयेव हि विरति नाम होति। यथा पन निब्बानारम्मणो अरियमग्गो किलेसे पजहति, एवं जीवितिन्द्रियादिआरम्मणायेव एते कुसलधम्मा पाणातिपातादीनि दुस्सील्यानि पजहन्ति। वेदनतो सब्बापि सुखवेदनाव।
मूलतो ञाणसम्पयुत्तचित्तेन विरमन्तस्स अलोभअदोसअमोहवसेन तिमूला होन्ति, ञाणविप्पयुत्तचित्तेन विरमन्तस्स अलोभअदोसवसेन द्विमूला। कम्मतो मुसावादा वेरमणि वचीकम्मं , सेसा कायकम्मम्। समादानतो अञ्ञस्स गरुट्ठानियस्स सन्तिके तं अलभन्तेन सयमेव वा पञ्च सीलानि एकज्झं पाटियेक्कं वा समादियन्तेन समादिन्नानि होन्ति। भेदतो गहट्ठानं यं यं वीतिक्कन्तं, तं तदेव भिज्जति, इतरं न भिज्जति। कस्मा? गहट्ठा हि अनिबद्धसीला होन्ति, यं यं सक्कोन्ति, तं तदेव रक्खन्ति। पब्बजितानं पन एकस्मिं वीतिक्कन्ते सब्बानि भिज्जन्तीति।
फलतोति पाणातिपाता वेरमणिया चेत्थ अङ्गपच्चङ्गसम्पन्नता, आरोहपरिणाहसम्पत्ति, जवनसम्पत्ति, सुप्पतिट्ठितपादता, चारुता, मुदुता, सुचिता, सूरता, महब्बलता, विस्सट्ठवचनता, सत्तानं पियमनापता, अभिज्जपरिसता, अच्छम्भिता, दुप्पधंसियता, परूपक्कमेन अमरणता, महापरिवारता, सुवण्णता, सुसण्ठानता, अप्पाबाधता, असोकता, पियमनापेहि अविप्पयोगो, दीघायुकताति एवमादीनि फलानि।
अदिन्नादाना वेरमणिया महाधनधञ्ञता, अनन्तभोगता, थिरभोगता, इच्छितानं भोगानं खिप्पं पटिलाभो, राजादीहि असाधारणभोगता, उळारभोगता, तत्थ तत्थ जेट्ठकभावो, नत्थिभावस्स अजाननता, सुखविहारिताति एवमादीनि।
अब्रह्मचरिया वेरमणिया विगतपच्चत्थिकता, सब्बसत्तानं पियमनापता, अन्नपानवत्थच्छादनादीनं लाभिता, सुखसुपनता, सुखपटिबुज्झनता, अपायभयविमोक्खो, इत्थिभावनपुंसकभावानं अभब्बता, अक्कोधनता, सच्चकारिता, अमङ्कुता, आराधनसुखता, परिपुण्णिन्द्रियता, परिपुण्णलक्खणता, निरासङ्कता, अप्पोस्सुक्कता, सुखविहारिता, अकुतोभयता, पियविप्पयोगाभावोति एवमादीनि। यस्मा पन मिच्छाचारावेरमणिया फलानिपि एत्थेव अन्तोगधानि, तस्मा (अब्रह्मचरिया वेरमणिया)।
मुसावादा वेरमणिया विप्पसन्निन्द्रियता, विस्सट्ठमधुरभाणिता, समसितसुद्धदन्तता, नातिथूलता, नातिकिसता, नातिरस्सता, नातिदीघता, सुखसम्फस्सता, उप्पलगन्धमुखता, सुस्सूसकपरिसता, आदेय्यवचनता, कमलदलसदिसमुदुलोहिततनुजिव्हता, अलीनता, अनुद्धतताति एवमादीनि।
सुरामेरयमज्जपमादट्ठाना वेरमणिया अतीतानागतपच्चुप्पन्नेसु किच्चकरणीयेसु अप्पमादता, ञाणवन्तता, सदा उपट्ठितस्सतिता, उप्पन्नेसु किच्चकरणीयेसु ठानुप्पत्तिकपटिभानवन्तता , अनलसता, अजळता, अनुम्मत्तता, अच्छम्भिता, असारम्भिता, अनिस्सुकिता, अमच्छरिता, सच्चवादिता, अपिसुणअफरुसअसम्फप्पलापवादिता, कतञ्ञुता , कतवेदिता, चागवन्तता, सीलवन्तता, उजुकता, अक्कोधनता, हिरोत्तप्पसम्पन्नता , उजुदिट्ठिता, महन्तता, पण्डितता, अत्थानत्थकुसलताति एवमादीनि फलानि। एवमेत्थ पाणातिपातावेरमणिआदीनम्पि सभावादितो विनिच्छयो वेदितब्बो।
सीलवाति यथावुत्तपञ्चसीलवसेन सीलवा। कल्याणधम्मोति सुन्दरधम्मो, सरणगमनपरिदीपिताय दिट्ठिसम्पत्तिया सम्पन्नपञ्ञोति अत्थो। यो पन पुत्तो मातापितूसु अस्सद्धेसु दुस्सीलेसु च सयम्पि तादिसो, सोपि अवजातोयेवाति वेदितब्बो। अस्सद्धियादयो हि इध अवजातभावस्स लक्खणं वुत्ता, ते च तस्मिं संविज्जन्ति। मातापितरो पन उपादाय पुत्तस्स अतिजातादिभावो वुच्चतीति।
यो होति कुलगन्धनोति कुलच्छेदको कुलविनासको। छेदनत्थो हि इध गन्धसद्दो, ‘‘उप्पलगन्धपच्चत्थिका’’तिआदीसु (पारा॰ ६५) विय। केचि पन ‘‘कुलधंसनो’’ति पठन्ति, सो एवत्थो।
एते खो पुत्ता लोकस्मिन्ति एते अतिजातादयो तयो पुत्ता एव इमस्मिं सत्तलोके पुत्ता नाम, न इतो विनिमुत्ता अत्थि। इमेसु पन ये भवन्ति उपासका ये सरणगमनसम्पत्तिया उपासका भवन्ति कम्मस्सकताञाणेन कम्मस्स कोविदा, ते च पण्डिता पञ्ञवन्तो, पञ्चसीलदससीलेन सम्पन्ना परिपुण्णा। याचकानं वचनं जानन्ति, तेसं मुखाकारदस्सनेनेव अधिप्पायपूरणतोति वदञ्ञू, तेसं वा ‘‘देही’’ति वचनं सुत्वा ‘‘इमे पुब्बे दानं अदत्वा एवंभूता, मया पन एवं न भवितब्ब’’न्ति तेसं परिच्चागेन तदत्थं जानन्तीति वदञ्ञू, पण्डितानं वा कम्मस्सकतादिदीपकं वचनं जानन्तीति वदञ्ञू। ‘‘पदञ्ञू’’ति च पठन्ति, पदानिया परिच्चागसीलाति अत्थो। ततो एव विगतमच्छेरमलत्ता वीतमच्छरा। अब्भघनाति अब्भसङ्खाता घना, घनमेघपटला वा मुत्तो चन्दोविय, उपासकादिपरिसासु खत्तियादिपरिसासु च विरोचरे विरोचन्ति, सोभन्तीति अत्थो।
पञ्चमसुत्तवण्णना निट्ठिता।

६. अवुट्ठिकसुत्तवण्णना

७५. छट्ठे अवुट्ठिकसमोति अवुट्ठिकमेघसमो। एकच्चो हि मेघो सतपटलसहस्सपटलो हुत्वा उट्ठहित्वा थनन्तो गज्जन्तो विज्जोतन्तो एकं उदकबिन्दुम्पि अपातेत्वा विगच्छति, तथूपमो एकच्चो पुग्गलोति दस्सेन्तो आह ‘‘अवुट्ठिकसमो’’ति। पदेसवस्सीति एकदेसवस्सिमेघसमो। पदेसवस्सी वियाति हि पदेसवस्सी। एकच्चो एकस्मिंयेव ठाने ठितेसु मनुस्सेसु यथा एकच्चे तेमेन्ति, एकच्चे न तेमेन्ति, एवं मन्दं वस्सति, तथूपमं एकच्चं पुग्गलं दस्सेति ‘‘पदेसवस्सी’’ति। सब्बत्थाभिवस्सीति सब्बस्मिं पथवीपब्बतसमुद्दादिके जगतिप्पदेसे अभिवस्सिमेघसमो। एकच्चो हि सकलचक्कवाळगब्भं पत्थरित्वा सब्बत्थकमेव अभिवस्सति, तं चातुद्दीपिकमहामेघं एकच्चस्स पुग्गलस्स उपमं कत्वा वुत्तं ‘‘सब्बत्थाभिवस्सी’’ति।
सब्बेसानन्ति सब्बेसं, अयमेव वा पाठो। न दाता होतीति अदानसीलो होति, थद्धमच्छरिताय न कस्सचि किञ्चि देतीति अत्थो। इदानि दानस्स खेत्तं देय्यधम्मञ्च विभागेन दस्सेतुं ‘‘समणब्राह्मणा’’तिआदिमाह। तत्थ समितपापसमणा चेव पब्बज्जमत्तसमणा च बाहितपापब्राह्मणा चेव जातिमत्तब्राह्मणा च इध ‘‘समणब्राह्मणा’’ति अधिप्पेता। कपणा नाम दुग्गता दलिद्दमनुस्सा। अद्धिका नाम पथाविनो परिब्बयविहीना। वनिब्बका नाम ये ‘‘इट्ठं देथ कन्तं मनापं कालेन अनवज्जं उदग्गचित्ता पसन्नचित्ता, एवं देन्ता गच्छथ सुगतिं, गच्छथ ब्रह्मलोक’’न्तिआदिना नयेन दाने नियोजेन्ता दानस्स वण्णं थोमेन्ता विचरन्ति। याचका नाम ये केवलं ‘‘मुट्ठिमत्तं देथ, पसतमत्तं देथ, सरावमत्तं देथा’’ति अप्पकम्पि याचमाना विचरन्ति। तत्थ समणब्राह्मणग्गहणेन गुणखेत्तं उपकारिखेत्तञ्च दस्सेति, कपणादिग्गहणेन करुणाखेत्तम्। अन्नन्ति यंकिञ्चि खादनीयं भोजनीयम्। पानन्ति अम्बपानादिपानकम्। वत्थन्ति निवासनपारुपनादिअच्छादनम्। यानन्ति रथवय्हादि अन्तमसो उपाहनं उपादाय गमनसाधनम्। मालाति गन्थितागन्थितभेदं सब्बं पुप्फम्। गन्धन्ति यंकिञ्चि गन्धजातं पिसितं अपिसितं गन्धूपकरणञ्च। विलेपनन्ति छविरागकरणम्। सेय्याति मञ्चपीठादि चेव पावारकोजवादि च सयितब्बवत्थु। सेय्यग्गहणेन चेत्थ आसनम्पि गहितन्ति दट्ठब्बम्। आवसथन्ति वातातपादिपरिस्सयविनोदनं पतिस्सयम्। पदीपेय्यन्ति दीपकपल्लिकादिपदीपूपकरणम्।
एवं खो, भिक्खवेति विज्जमानेपि देय्यधम्मे पटिग्गाहकानं एवं दातब्बवत्थुं सब्बेन सब्बं अदेन्तो पुग्गलो अवस्सिकमेघसदिसो होति। इदं वुत्तं होति – भिक्खवे, यथा सो मेघो सतपटलसहस्सपटलो हुत्वा उट्ठहित्वा न किञ्चि वस्सि विगच्छति, एवमेव यो उळारं विपुलञ्च भोगं संहरित्वा गेहं आवसन्तो कस्सचि कटच्छुमत्तं भिक्खं वा उळुङ्कमत्तं यागुं वा अदत्वा विगच्छति, विवसो मच्चुवसं गच्छति, सो अवुट्ठिकसमो नाम होतीति। इमिना नयेन सेसेसुपि निगमनं वेदितब्बम्। इमेसु च तीसु पुग्गलेसु पठमो एकंसेनेव गरहितब्बो, दुतियो पसंसनीयो, ततियो, पसंसनीयतरो। पठमो वा एकन्तेनेव सब्बनिहीनो, दुतियो मज्झिमो, ततियो उत्तमोति वेदितब्बो।
गाथासु समणेति उपयोगवसेन बहुवचनं तथा सेसेसुपि। लद्धानाति लभित्वा, समणे दक्खिणेय्ये पवारेत्वा पुट्ठो न संविभजति। अन्नं पानञ्च भोजनन्ति अन्नं वा पानं वा अञ्ञं वा भुञ्जितब्बयुत्तकं भोजनं, तं न संविभजति। अयञ्हेत्थ सङ्खेपत्थो – यो अत्थिकभावेन उपगते सम्पटिग्गाहके लभित्वा अन्नादिना संविभागमत्तम्पि न करोति, किं सो अञ्ञं दानं दस्सति, तं एवरूपं थद्धमच्छरियं पुरिसाधमं निहीनपुग्गलं पण्डिता अवुट्ठिकसमोति आहु कथयन्तीति।
एकच्चानं न ददातीति विज्जमानेपि महति दातब्बधम्मे एकेसं सत्तानं तेसु कोधवसेन वा, देय्यधम्मे लोभवसेन वा न ददाति। एकच्चानं पवेच्छतीति एकेसंयेव पन ददाति। मेधाविनोति पञ्ञवन्तो पण्डिता जना।
सुभिक्खवाचोति यो उपगतानं याचकानं ‘‘अन्नं देथ, पानं देथा’’तिआदिना तं तं दापेति, सो सुलभभिक्खताय सुभिक्खा वाचा एतस्साति सुभिक्खवाचो। ‘‘सुभिक्खवस्सी’’तिपि पठन्ति। यथा लोको सुभिक्खो होति, एवं सब्बत्थाभिवस्सितमहामेघो सुभिक्खवस्सी नाम होति। एवमयम्पि महादानेहि सब्बत्थाभिवस्सी सुभिक्खवस्सीति। आमोदमानो पकिरेतीति तुट्ठहट्ठमानसो सहत्थेन दानं देन्तो पटिग्गाहकखेत्ते देय्यधम्मं पकिरेन्तो विय होति, वाचायपि ‘‘देथ देथा’’ति भासति।
इदानि नं सुभिक्खवस्सितभावं दस्सेतुं ‘‘यथापि मेघो’’तिआदि वुत्तम्। तत्रायं सङ्खेपत्थो – यथा महामेघो पठमं मन्दनिग्घोसेन थनयित्वा पुन सकलनदीकन्दरानि एकनिन्नादं करोन्तो गज्जयित्वा पवस्सति, सब्बत्थकमेव वारिना उदकेन थलं निन्नञ्च अभिसन्दन्तो पूरेति एकोघं करोति, एवमेव इध इमस्मिं सत्तलोके एकच्चो उळारपुग्गलो सब्बसमताय सो महामेघो विय वस्सितब्बत्ता तादिसो यथा धनं उट्ठानाधिगतं अत्तनो उट्ठानवीरियाभिनिब्बत्तं होति, एवं अनलसो हुत्वा तञ्च धम्मेन ञायेन संहरित्वा तन्निब्बत्तेन अन्नेन पानेन अञ्ञेन च देय्यधम्मेन पत्ते सम्पत्ते वनिब्बके सम्मा सम्मदेव देसकालानुरूपञ्चेव इच्छानुरूपञ्च तप्पेति सम्पवारेतीति।
छट्ठसुत्तवण्णना निट्ठिता।

७. सुखपत्थनासुत्तवण्णना

७६. सत्तमे सुखानीति सुखनिमित्तानि। पत्थयमानोति इच्छमानो आकङ्खमानो। सीलन्ति गहट्ठसीलं पब्बजितसीलञ्च। गहट्ठो चे गहट्ठसीलं, पब्बजितो चे चतुपारिसुद्धिसीलन्ति अधिप्पायो। रक्खेय्याति समादियित्वा अवीतिक्कमन्तो सम्मदेव गोपेय्य। पसंसा मे आगच्छतूति ‘‘मम कल्याणो कित्तिसद्दो आगच्छतू’’ति इच्छन्तो पण्डितो सप्पञ्ञो सीलं रक्खेय्य। सीलवतो हि गहट्ठस्स ताव ‘‘असुको असुककुलस्स पुत्तो सीलवा कल्याणधम्मो सद्धो पसन्नो दायको कारको’’तिआदिना परिसमज्झे कल्याणो कित्तिसद्दो अब्भुग्गच्छति, पब्बजितस्स ‘‘असुको नाम भिक्खु सीलवा वत्तसम्पन्नो सोरतो सुखसंवासो सगारवो सप्पतिस्सो’’तिआदिना…पे॰… अब्भुग्गच्छतीति। वुत्तञ्हेतं –
‘‘पुन चपरं, गहपतयो, सीलवतो सीलसम्पन्नस्स कल्याणो कित्तिसद्दो अब्भुग्गच्छती’’ति (अ॰ नि॰ ५.२१३; उदा॰ ७६; महाव॰ २८५)।
तथा –
‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘सब्रह्मचारीनं पियो चस्सं मनापो, गरु च भावनीयो चा’ति, सीलेस्वेवस्स परिपूरकारी’’तिआदि (म॰ नि॰ १.६५)।
भोगा मे उप्पज्जन्तूति एत्थ गहट्ठस्स ताव सीलवतो कल्याणधम्मस्स येन येन सिप्पट्ठानेन जीविकं कप्पेति – यदि कसिया, यदि वणिज्जाय, यदि राजपोरिसेन, तं तं यथाकालं यथाविधिञ्च अतिविय अप्पमत्तभावतो अथस्स अनुप्पन्ना चेव भोगा उप्पज्जन्ति, उप्पन्ना च भोगा फातिं गमिस्सन्ति। पब्बजितस्स पन सीलाचारसम्पन्नस्स अप्पमादविहारिस्स सतो सीलसम्पन्नस्स सीलसम्पदाय अप्पिच्छतादिगुणेसु च पसन्ना मनुस्सा उळारुळारे पच्चये अभिहरन्ति, एवमस्स अनुप्पन्ना चेव भोगा उप्पज्जन्ति, उप्पन्ना च थिरा होन्ति। तथा हि वुत्तं –
‘‘पुन चपरं, गहपतयो, सीलवा सीलसम्पन्नो अप्पमादाधिकरणं महन्तं भोगक्खन्धं अधिगच्छती’’ति (अ॰ नि॰ ५.२१३; उदा॰ ७६; महाव॰ २८५)।
तथा –
‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘लाभी अस्स चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’न्ति, सीलेस्वेवस्स परिपूरकारी’’ति (म॰ नि॰ १.६५) च –
सेसं वुत्तनयमेव।
गाथासु पत्थयानोति पत्थयन्तो। तयो सुखेति तीणि सुखानि। वित्तलाभन्ति धनलाभं, भोगुप्पत्तिन्ति अत्थो। विसेसतो चेत्थ पसंसाय चेतसिकसुखं, भोगेहि कायिकसुखं, इतरेन उपपत्तिसुखं; तथा पठमेन दिट्ठधम्मसुखं, ततियेन सम्परायसुखं, दुतियेन उभयसुखं गहितन्ति वेदितब्बम्।
इदानि पसंसादिकारणस्स सीलस्स विय पसंसादीनम्पि विसेसकारणं पापमित्तपरिवज्जनं कल्याणमित्तसेवनञ्च आदीनवानिसंसेहि सद्धिं दस्सेन्तो ‘‘अकरोन्तो’’तिआदिमाह। तत्थ सङ्कियोति पापस्मिं परिसङ्कितब्बो ‘‘अद्धा इमिना पापं कतं वा करिस्सति वा, तथा हेस पापपुरिसेहि सद्धिं सञ्चरती’’ति। अस्साति इमस्स पापजनसेविनो पुग्गलस्स उपरि, अस्स वा पुग्गलस्स अवण्णो अभूतोपि पापजनसेविताय रुहति विरूळ्हिं वेपुल्लं आपज्जति पत्थरति। अस्साति वा भुम्मत्थे सामिवचनं, तस्मिं पुग्गलेति अत्थो। स वे तादिसको होतीति यो यादिसं पापमित्तं वा कल्याणमित्तं वा भजति उपसेवति च, सो पुग्गलो भूमिभागवसेन उदकं विय तादिसोव होति, पापधम्मो कल्याणधम्मो वा होति। कस्मा? सहवासो हि तादिसो; यस्मा सहवासो संसग्गो उपरागो विय फलिकमणीसु पुरिसउपनिस्सयभूतं पुग्गलाकारं गाहापेति, तस्मा पापपुग्गलेन सह वासो न कातब्बोति अधिप्पायो।
सेवमानो सेवमानन्ति परं पकतिसुद्धं पुग्गलं कालेन कालं अत्तानं सेवमानं सेवमानो भजमानो पापपुग्गलो, तेन वा सेवियमानो। सम्फुट्ठो सम्फुसन्ति तेन पकतिसुद्धेन पुग्गलेन सहवासेन संसग्गेन सम्फुट्ठो पापपुग्गलो सयम्पि, तथा तं फुसन्तो। सरो दिद्धो कलापं वाति यथा नाम सरो विसेन दिद्धो लित्तो सरकलापगतो सरसमूहसङ्खातं सरकलापं अत्तना फुट्ठं अलित्तम्पि उपलिम्पति, एवं पापेन उपलेपभया धीरोति धितिसम्पन्नत्ता धीरो पण्डितपुरिसो पापसहायो न भवेय्य।
पूतिमच्छं कुसग्गेनाति यथा कुच्छितभावेन पूतिभूतं मच्छं कुसतिणग्गेन यो पुरिसो उपनय्हति पुटबन्धवसेन बन्धति, तस्स ते कुसा अपूतिकापि पूतिमच्छसम्बन्धेन पूति दुग्गन्धमेव वायन्ति। एवं बालूपसेवनाति एवंसम्पदा बालजनूपसेवना दट्ठब्बा। एवं धीरूपसेवनाति यथा असुरभिनोपि पत्ता तगरसम्बन्धेन सुरभिं वायन्ति, एवं पण्डितूपसेवना पकतिया असीलवतो सीलसमादानादिवसेन सीलगन्धवायनस्स कारणं होति।
तस्माति यस्मा अकल्याणमित्तसेवनाय कल्याणमित्तसेवनाय च अयं एदिसो आदीनवो आनिसंसो च, तस्मा पत्तपुटस्सेव पलासपुटस्स विय दुग्गन्धसुगन्धवत्थुसंसग्गेन असाधुसाधुजनसन्निस्सयेन च। ञत्वा सम्पाकमत्तनोति अत्तनो दुक्खुद्रयं सुखुद्रयञ्च फलनिप्फत्तिं ञत्वा जानित्वा असन्ते पापमित्ते न उपसेवेय्य, सन्ते उपसन्ते वन्तदोसे पसत्थे वा पण्डिते सेवेय्य। तथा हि असन्तो निरयं नेन्ति, सन्तो पापेन्ति सुग्गतिन्ति। इति भगवा पठमगाथाय यथावुत्तानि तीणि सुखनिमित्तानि दस्सेत्वा ततो पराहि पञ्चहि गाथाहि पटिपक्खपरिवज्जनेन सद्धिं पसंसासुखस्स आगमनं दस्सेत्वा ओसानगाथाय तिण्णम्पि सुखानं आगमनकारणेन सद्धिं ओसानसुखं दस्सेति।
सत्तमसुत्तवण्णना निट्ठिता।

८. भिदुरसुत्तवण्णना

७७. अट्ठमे भिदुरायन्ति भिदुरो अयम्। कायोति रूपकायो। सो हि अङ्गपच्चङ्गानं केसादीनञ्च समूहट्ठेन, एवं कुच्छितानं जेगुच्छानं आयो उप्पत्तिदेसोतिपि कायो। तत्रायं वचनत्थो – आयन्ति एत्थाति आयो। के आयन्ति? कुच्छिता केसादयो। इति कुच्छितानं आयोतिपि कायो । अत्थतो पन चतुसन्ततिवसेन पवत्तमानानं भूतुपादायधम्मानं पुञ्जो। इदं वुत्तं होति – भिक्खवे, अयं चतुमहाभूतमयो रूपकायो भिदुरो भेदनसीलो भेदनसभावो खणे खणे विद्धंसनसभावोति। ‘‘भिन्दराय’’न्तिपि पाठो, सो एवत्थो। विञ्ञाणन्ति तेभूमकं कुसलादिचित्तम्। वचनत्थो पन – तं तं आरम्मणं विजानातीति विञ्ञाणम्। यञ्हि सञ्जाननपजाननविधुरं आरम्मणविजाननं उपलद्धि, तं विञ्ञाणम्। विरागधम्मन्ति विरज्जनधम्मं, पलुज्जनसभावन्ति अत्थो। सब्बे उपधीति खन्धूपधि, किलेसूपधि, अभिसङ्खारूपधि, पञ्चकामगुणूपधीति एते ‘‘उपधीयति एत्थ दुक्ख’’न्ति उपधिसञ्ञिता सब्बेपि उपादानक्खन्धकिलेसाभिसङ्खारपञ्चकामगुणधम्मा हुत्वा अभावट्ठेन अनिच्चा, उदयब्बयप्पटिपीळनट्ठेन दुक्खा, जराय मरणेन चाति द्विधा विपरिणामेतब्बसभावताय पकतिविजहनट्ठेन विपरिणामधम्मा। एवमेत्थ अनिच्चदस्सनसुखताय रूपधम्मे विञ्ञाणञ्च विसुं गहेत्वा पुन उपधिविभागेन सब्बेपि तेभूमकधम्मे एकज्झं गहेत्वा अनिच्चदुक्खानुपस्सनामुखेन तथाबुज्झनकानं पुग्गलानं अज्झासयेन सम्मसनचारो.कथितो। कामञ्चेत्थ लक्खणद्वयमेव पाळियं आगतं, ‘‘यं दुक्खं, तदनत्ता’’ति (सं॰ नि॰ ३.१५) पन वचनतो दुक्खलक्खणेनेव अनत्तलक्खणम्पि दस्सितमेवाति वेदितब्बम्।
गाथायं उपधीसु भयं दिस्वाति उपधीसु भयतुपट्ठानञाणवसेन भयं दिस्वा, तेसं भायितब्बतं पस्सित्वा। इमिना बलवविपस्सनं दस्सेति। भयतुपट्ठानञाणमेव हि विभजित्वा विसेसवसेन आदीनवानुपस्सना निब्बिदानुपस्सनाति च वुच्चति। जातिमरणमच्चगाति एवं सम्मसन्तो विपस्सनाञाणं मग्गेन घटेत्वा मग्गपरम्पराय अरहत्तं पत्तो जातिमरणं अतीतो नाम होति। कथं? सम्पत्वा परमं सन्तिन्ति परमं उत्तमं अनुत्तरं सन्तिं सब्बसङ्खारूपसमं निब्बानं अधिगन्त्वा। एवंभूतो च कालं कङ्खति भावितत्तोति चतुन्नं अरियमग्गानं वसेन भावनाभिसमयनिप्फत्तिया भावितकायसीलचित्तपञ्ञत्ता भावितत्तो मरणं जीवितञ्च अनभिनन्दन्तो केवलं अत्तनो खन्धपरिनिब्बानकालं कङ्खति उदिक्खति, न तस्स कत्थचि पत्थना होतीति। तेनाह –
‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितम्।
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा’’ति॥ (थेरगा॰ ६०६)।
अट्ठमसुत्तवण्णना निट्ठिता।

९. धातुसोसंसन्दनसुत्तवण्णना

७८. नवमे धातुसोति धातुतो। धातूति च अज्झासयधातु अज्झासयसभावो अधिप्पेतो, यो अधिमुत्तीतिपि वुच्चति। संसन्दन्तीति ताय धातुसभागताय यथाधातु यथाअज्झासयं अल्लीयन्ति एकतो होन्ति। समेन्तीति ताय एव समानज्झासयताय एकचित्ता हुत्वा समागच्छन्ति अञ्ञमञ्ञं भजन्ति उपसङ्कमन्ति, अत्तनो रुचिभावखन्तिदिट्ठियो वा तत्थ तत्थ समे करोन्ता पवत्तन्ति। हीनाधिमुत्तिकाति हीने कामगुणादिके अधिमुत्ति एतेसन्ति हीनाधिमुत्तिका, हीनज्झासया। कल्याणाधिमुत्तिकाति कल्याणे नेक्खम्मादिके अधिमुत्ति एतेसन्ति कल्याणाधिमुत्तिका, पणीतज्झासया। सचे हि आचरियुपज्झाया न सीलवन्तो , अन्तेवासिकसद्धिविहारिका च सीलवन्तो, ते आचरियुपज्झायेपि न उपसङ्कमन्ति, अत्तनो सदिसे सारुप्पभिक्खूयेव उपसङ्कमन्ति। सचे पन आचरियुपज्झाया सीलवन्तो, इतरे न सीलवन्तो, तेपि न आचरियुपज्झाये उपसङ्कमन्ति, अत्तनो सदिसे हीनाधिमुत्तिकेयेव उपसङ्कमन्ति। एवं उपसङ्कमनं पन न केवलं एतरहि एव, अथ खो अतीतानागतेपीति दस्सेन्तो ‘‘अतीतम्पि, भिक्खवे’’तिआदिमाह। सङ्खेपतो संकिलेसधम्मेसु अभिनिविट्ठा हीनाधिमुत्तिका , वोदानधम्मेसु अभिनिविट्ठा कल्याणाधिमुत्तिका।
इदं पन दुस्सीलानं दुस्सीलसेवनमेव, सीलवन्तानं सीलवन्तसेवनमेव, दुप्पञ्ञानं दुप्पञ्ञसेवनमेव, पञ्ञवन्तानं पञ्ञवन्तसेवनमेव को नियामेतीति? अज्झासयधातु नियामेति। सम्बहुला किर भिक्खू एकस्मिं गामे भिक्खाचारं चरन्ति। ते मनुस्सा बहुं भत्तं आहरित्वा पत्तानि पूरेत्वा ‘‘यथासभागं परिभुञ्जथा’’ति वत्वा उय्योजेसुम्। भिक्खू आहंसु ‘‘आवुसो, मनुस्सा धातुसंयुत्तकम्मे पयोजेन्ती’’ति। एवं अज्झासयधातु नियामेतीति। धातुसंयुत्तेन अयमत्थो दीपेतब्बो – गिज्झकूटपब्बतस्मिञ्हि गिलानसेय्याय निपन्नो भगवा आरक्खत्थाय परिवारेत्वा वसन्तेसु सारिपुत्तमोग्गल्लानादीसु एकमेकं अत्तनो परिसाय सद्धिं चङ्कमन्तं ओलोकेत्वा भिक्खू आमन्तेसि ‘‘पस्सथ नो तुम्हे, भिक्खवे, सारिपुत्तं सम्बहुलेहि भिक्खूहि सद्धिं चङ्कमन्तन्ति। एवं, भन्ते। सब्बे खो एते, भिक्खवे, भिक्खू महापञ्ञा’’ति (सं॰ नि॰ २.९९) सब्बं वित्थारेतब्बम्।
गाथासु संसग्गाति संकिलेसतो सहवासादिवसेन समायोगतो, अथ वा दस्सनसंसग्गो, सवनसंसग्गो, समुल्लापसंसग्गो, सम्भोगसंसग्गो, कायसंसग्गोति एवं पञ्चविधे संसग्गे यतो कुतोचि संसग्गतो। वनथो जातोति किलेसो उप्पन्नो मग्गेन असमूहतो। असंसग्गेन छिज्जतीति संसग्गपटिक्खेपेन कायविवेकादिना पुब्बभागे छिज्जित्वा पुन अच्चन्तासंसग्गेन समुच्छेदविवेकेन छिज्जति पहीयति। एत्तावता सङ्खेपतो हीनाधिमुत्तिया समुदयो अत्थङ्गमो च दस्सितो होति।
यस्मा पन ते संसग्गा ते च किलेसा कोसज्जवसेन उप्पज्जन्ति चेव वड्ढन्ति च, न वीरियारम्भवसेन, तस्मा हीनाधिमुत्तिके कुसीतपुग्गले वज्जेत्वा कल्याणाधिमुत्तिके आरद्धवीरिये सेवन्तेन असंसग्गेन संसग्गजो वनथो छिन्दितब्बोति यथावुत्तमत्थं वित्थारतो दस्सेन्तो कुसीतसेवनाय ताव आदीनवं पकासेतुं ‘‘परित्तं दारु’’न्तिआदिमाह।
तत्थ परित्तं दारुन्ति खुद्दकं कट्ठमयं कुल्लम्। यथा सीदे महण्णवेति यथा खुद्दकं कुल्लं आरुहित्वा महासमुद्दं तरितुकामो तीरं अप्पत्वा समुद्दमज्झेयेव सीदेय्य, पतित्वा मच्छकच्छपभक्खो भवेय्य। एवं कुसीतं आगम्म, साधुजीवीपि सीदतीति एवमेव कुसीतं वीरियारम्भरहितं किलेसवसिकं पुग्गलं निस्साय तेन कतसंसग्गो साधुजीवीपि परिसुद्धाजीवो परिसुद्धसीलोपि समानो हीनसंसग्गतो उप्पन्नेहि कामवितक्कादीहि खज्जमानो पारं गन्तुं असमत्थो संसारण्णवेयेव सीदति। तस्माति यस्मा एवं अनत्थावहो कुसीतसंसग्गो, तस्मा तं आगम्म आलसियानुयोगेन कुच्छितं सीदतीति कुसीतम्। ततो एव हीनवीरियं निब्बीरियं अकल्याणमित्तं परिवज्जेय्य। एकन्तेनेव पन कायविवेकादीनञ्चेव तदङ्गविवेकादीनञ्च वसेन पविवित्तेहि, ततो एव किलेसेहि आरकत्ता अरियेहि परिसुद्धेहि निब्बानं पटिपेसितत्तभावतो पहितत्तेहि आरम्मणलक्खणूपनिज्झानानं वसेन झायनतो झायीहि सब्बकालं पग्गहितवीरियताय आरद्धवीरियेहि पण्डितेहि सप्पञ्ञेहियेव सह आवसेय्य संवसेय्याति।
नवमसुत्तवण्णना निट्ठिता।

१०. परिहानसुत्तवण्णना

७९. दसमे परिहानाय संवत्तन्तीति अवुद्धिया भवन्ति, मग्गाधिगमस्स परिपन्थाय होन्ति। अधिगतस्स पन मग्गस्स परिहानि नाम नत्थि। ‘‘तयो धम्मा’’ति धम्माधिट्ठानवसेन उद्दिट्ठधम्मे पुग्गलाधिट्ठानाय देसनाय विभजन्तो ‘‘इध, भिक्खवे, सेखो भिक्खू’’तिआदिमाह।
तत्थ कम्मं आरमितब्बतो आरामो एतस्साति कम्मारामो। कम्मे रतोति कम्मरतो। कम्मारामतं कम्माभिरतिं अनुयुत्तो पयुत्तोति कम्मारामतमनुयुत्तो। तत्थ कम्मं नाम इतिकत्तब्बं कम्मं, सेय्यथिदं – चीवरविचारणं, चीवरकरणं, उपत्थम्भनं, पत्तत्थविकं, अंसबन्धनं, कायबन्धनं, धमकरणं, आधारकं, पादकथलिकं, सम्मज्जनीति एवमादीनं उपकरणानं करणं, यञ्च विहारे खण्डफुल्लादिपटिसङ्खरणम्। एकच्चो हि एतानि करोन्तो सकलदिवसं एतानेव करोति। तं सन्धायेतं वुत्तम्। यो पन एतेसं करणवेलायमेव एतानि करोति, उद्देसवेलायं उद्देसं गण्हाति, सज्झायवेलायं सज्झायति, चेतियङ्गणवत्तादिकरणवेलायं चेतियङ्गणवत्तादीनि करोति, मनसिकारवेलायं मनसिकारं करोति सब्बत्थककम्मट्ठाने वा पारिहारियकम्मट्ठाने वा, न सो कम्मारामो नाम। तस्स तं –
‘‘यानि खो पन तानि सब्रह्मचारीनं उच्चावचानि किंकरणीयानि, तत्थ दक्खो होति अनलसो, तत्रुपायाय वीमंसाय समन्नागतो, अलं कातुं अलं संविधातु’’न्ति (दी॰ नि॰ ३.३४५; अ॰ नि॰ १०.१८) –
आदिना सत्थारा अनुञ्ञातकरणमेव होति।
भस्सारामोति यो भगवता पटिक्खित्तराजकथादिवसेन रत्तिन्दिवं वीतिनामेति, अयं भस्से परियन्तकारी न होतीति भस्सारामो नाम। यो पन रत्तिम्पि दिवापि धम्मं कथेति, पञ्हं विस्सज्जेति, अयं अप्पभस्सो भस्से परियन्तकारीयेव। कस्मा? ‘‘सन्निपतितानं वो, भिक्खवे, द्वयं करणीयं – धम्मी वा कथा, अरियो वा तुण्हीभावो’’ति (म॰ नि॰ १.२७३) वुत्तविधिंयेव पटिपन्नोति।
निद्दारामोति यो यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं, पस्ससुखं, मिद्धसुखं अनुयुञ्जति, यो च गच्छन्तोपि निसिन्नोपि ठितोपि थिनमिद्धाभिभूतो निद्दायति, अयं निद्दारामो नाम। यस्स पन करजकायगेलञ्ञेन चित्तं भवङ्गं ओतरति, नायं निद्दारामो, तेनेवाह –
‘‘अभिजानामि खो पनाहं, अग्गिवेस्सन, गिम्हानं पच्छिमे मासे पच्छाभत्तं पिण्डपातप्पटिक्कन्तो चतुग्गुणं सङ्घाटिं पञ्ञापेत्वा दक्खिणेन पस्सेन सतो सम्पजानो निद्दं ओक्कमिता’’ति (म॰ नि॰ १.३८७)।
एत्थ च पुथुज्जनकल्याणकोपि सेखोत्वेव वेदितब्बो। तस्मा तस्स सब्बस्सपि विसेसाधिगमस्स इतरेसं उपरि विसेसाधिगमस्स च परिहानाय वत्तन्तीति वेदितब्बम्। सुक्कपक्खस्स वुत्तविपरियायेन अत्थविभावना वेदितब्बा।
गाथासु उद्धतोति चित्तविक्खेपकरेन उद्धच्चेन उद्धतो अवूपसन्तो। अप्पकिच्चस्साति अनुञ्ञातस्सपि वुत्तप्पकारस्स किच्चस्स युत्तप्पयुत्तकालेयेव करणतो अप्पकिच्चो अस्स भवेय्य। अप्पमिद्धोति ‘‘दिवसं चङ्कमेन निसज्जाया’’तिआदिना वुत्तजागरियानुयोगेन निद्दारहितो अस्स। अनुद्धतोति भस्सारामताय उप्पज्जनकचित्तविक्खेपस्स अभस्सारामो हुत्वा परिवज्जनेन न उद्धतो वूपसन्तचित्तो, समाहितोति अत्थो। सेसं पुब्बे वुत्तनयत्ता सुविञ्ञेय्यमेव। इति इमस्मिं वग्गे पठमदुतियपञ्चमछट्ठसत्तमअट्ठमनवमेसु सुत्तेसु वट्टं कथितं, इतरेसु वट्टविवट्टम्।
दसमसुत्तवण्णना निट्ठिता।
ततियवग्गवण्णना निट्ठिता।
४. चतुत्थवग्गो

१. वितक्कसुत्तवण्णना

८०. चतुत्थवग्गस्स पठमे अकुसलवितक्काति अकोसल्लसम्भूता वितक्का, मिच्छावितक्काति अत्थो। अनवञ्ञत्तिपटिसंयुत्तोति एत्थ अनवञ्ञत्तीति अनवञ्ञा परेहि अत्तनो अहीळितता अपरिभूतता, ‘‘अहो वत मं परे न अवजानेय्यु’’न्ति एवं पवत्तो इच्छाचारो, ताय अनवञ्ञत्तिया पटिसंयुत्तो संसट्ठो, तं वा आरब्भ पवत्तो अनवञ्ञत्तिपटिसंयुत्तो वितक्को। तस्मा ‘‘कथं नु खो मं परे गहट्ठा चेव पब्बजिता च न ओरकतो दहेय्यु’’न्ति सम्भावनकम्यताय इच्छाचारे, ठत्वा पवत्तितवितक्कस्सेतं अधिवचनम्। लाभसक्कारसिलोकपटिसंयुत्तोति चीवरादिलाभेन चेव सक्कारेन च कित्तिसद्देन च आरम्मणकरणवसेन पटिसंयुत्तो। परानुद्दयतापटिसंयुत्तोति परेसु अनुद्दयतापतिरूपकेन गेहसितपेमेन पटिसंयुत्तो। यं सन्धाय वुत्तं –
‘‘संसट्ठो विहरति राजूहि राजमहामत्तेहि ब्राह्मणेहि गहपतिकेहि तित्थियेहि तित्थियसावकेहि सहनन्दी सहसोकी, सुखितेसु सुखितो, दुक्खितेसु दुक्खितो, उप्पन्नेसु किच्चकरणीयेसु अत्तनाव योगं आपज्जती’’ति (सं॰ नि॰ ३.३; ४.२४१; विभ॰ ८८८)।
गाथासु अनवञ्ञत्तिया पटिसंयुत्तो पुग्गलो अनवञ्ञत्तिसंयुत्तो। लाभसक्कारे गारवो एतस्स, न धम्मेति लाभसक्कारगारवो। सुखदुक्खेसु अमा सह भवाति अमच्चा, सहायसदिसा उपट्ठाका। तेहि गेहसितपेमवसेन सह नन्दनसीलो सहनन्दी अमच्चेहि, इमिना परानुद्दयतापटिसंयुत्तं वितक्कं दस्सेति। आरा संयोजनक्खयाति इमेहि तीहि वितक्केहि अभिभूतो पुग्गलो संयोजनक्खयतो अरहत्ततो दूरे, तस्स तं दुल्लभन्ति अत्थो।
पुत्तपसुन्ति पुत्ते च पसवो च। पुत्तसद्देन चेत्थ दारादयो; पसुसद्देन अस्समहिंसखेत्तवत्थादयो च सङ्गहिता। विवाहेति विवाहकारापने। इमिना आवाहोपि सङ्गहितो। संहरानीति परिग्गहानि, परिक्खारसङ्गहानीति अत्थो। ‘‘सन्थवानी’’ति च पठन्ति, मित्तसन्थवानीति अत्थो। सब्बत्थ हित्वाति सम्बन्धो। भब्बो सो तादिसो भिक्खूति सो यथावुत्तं सब्बं पपञ्चं परिच्चजित्वा यथा सत्थारा वुत्ताय सम्मापटिपत्तिया, तथा पस्सितब्बतो तादिसो संसारे भयं इक्खतीति भिक्खु उत्तमं सम्बोधिं अरहत्तं पत्तुं अरहति।
पठमसुत्तवण्णना निट्ठिता।

२. सक्कारसुत्तवण्णना

८१. दुतिये सक्कारेनाति सक्कारेन हेतुभूतेन, अथ वा सक्कारेनाति सक्कारहेतुना, सक्कारहेतुकेन वा। सक्कारञ्हि निस्साय इधेकच्चे पुग्गला पापिच्छा इच्छापकता इच्छाचारे ठत्वा ‘‘सक्कारं निब्बत्तेस्सामा’’ति अनेकविहितं अनेसनं अप्पतिरूपं आपज्जित्वा इतो चुता अपायेसु निब्बत्तन्ति, अपरे यथासक्कारं लभित्वा तन्निमित्तं मानमदमच्छरियादिवसेन पमादं आपज्जित्वा इतो चुता अपायेसु निब्बत्तन्ति। यं सन्धाय वुत्तं – ‘‘सक्कारेन अभिभूता परियादिन्नचित्ता’’ति। तत्थ अभिभूताति अज्झोत्थटा। परियादिन्नचित्ताति खेपितचित्ता, इच्छाचारेन मानमदादिना च खयं पापितकुसलचित्ता। अथ वा परियादिन्नचित्ताति परितो आदिन्नचित्ता, वुत्तप्पकारेन अकुसलकोट्ठासेन यथा कुसलचित्तस्स उप्पत्तिवारो न होति, एवं समन्ततो गहितचित्तसन्तानाति अत्थो। असक्कारेनाति हीळेत्वा परिभवित्वा परेहि अत्तनि पवत्तितेन असक्कारेन हेतुना, असक्कारहेतुकेन वा मानादिना। सक्कारेन च असक्कारेन चाति केहिचि पवत्तितेन सक्कारेन केहिचि पवत्तितेन असक्कारेन च। ये हि केहिचि पठमं सक्कता हुत्वा तेहियेव असारभावं ञत्वा पच्छा असक्कता होन्ति, तादिसे सन्धाय वुत्तं ‘‘सक्कारेन च असक्कारेन चा’’ति।
एत्थ सक्कारेन अभिभूता देवदत्तादयो निदस्सेतब्बा। वुत्तम्पि चेतं –
‘‘फलं वे कदलिं हन्ति, फलं वेळुं फलं नळम्।
सक्कारो कापुरिसं हन्ति, गब्भो अस्सतरिं यथा’’ति॥ (सं॰ नि॰ १.१८३; अ॰ नि॰ ४.६८; चूळव॰ ३३५)।
साधूनं उपरि कतेन असक्कारेन अभिभूता दण्डकीराजकालिङ्गराजमज्झराजादयो निदस्सेतब्बा। वुत्तम्पि चेतं –
‘‘किसञ्हि वच्छं अवकिरिय दण्डकी,
उच्छिन्नमूलो सजनो सरट्ठो।
कुक्कुळनामे निरयम्हि पच्चति,
तस्स फुलिङ्गानि पतन्ति काये॥
‘‘यो सञ्ञते पब्बजिते अवञ्चयि,
धम्मं भणन्ते समणे अदूसके।
तं नाळिकेरं सुनखा परत्थ,
सङ्गम्म खादन्ति विफन्दमानं’’॥ (जा॰ २.१७.७०-७१)।
‘‘उपहच्च मनं मज्झो, मातङ्गस्मिं यसस्सिने।
सपारिसज्जो उच्छिन्नो, मज्झारञ्ञं तदा अहू’’ति॥ (जा॰ २.१९.९६)।
सक्कारेन च असक्कारेन च अभिभूता अञ्ञतित्थिया नाटपुत्तादयो निदस्सेतब्बा।
गाथासु उभयन्ति उभयेन सक्कारेन च असक्कारेन च। समाधि न विकम्पतीति न चलति, एकग्गभावेन तिट्ठति। कस्स पन न चलतीति आह ‘‘अप्पमादविहारिनो’’ति। यो पमादकरधम्मानं रागादीनं सुट्ठु पहीनत्ता अप्पमादविहारी अरहा, तस्स। सो हि लोकधम्मेहि न विकम्पति। सुखुमदिट्ठिविपस्सकन्ति फलसमापत्तिअत्थं सुखुमाय दिट्ठिया पञ्ञाय अभिण्हं पवत्तविपस्सनत्ता सुखुमदिट्ठिविपस्सकम्। उपादानक्खयारामन्ति चतुन्नं उपादानानं खयं परियोसानभूतं अरहत्तफलं आरमितब्बं एतस्साति उपादानक्खयारामम्। सेसं वुत्तनयमेव।
दुतियसुत्तवण्णना निट्ठिता।

३. देवसद्दसुत्तवण्णना

८२. ततिये देवेसूति ठपेत्वा अरूपावचरदेवे चेव असञ्ञदेवे च तदञ्ञेसु उपपत्तिदेवेसु। देवसद्दाति देवानं पीतिसमुदाहारसद्दा। निच्छरन्तीति अञ्ञमञ्ञं आलापसल्लापवसेन पवत्तन्ति। समया समयं उपादायाति समयतो समयं पटिच्च। इदं वुत्तं होति – यस्मिं काले ठिता ते देवा तं कालं आगम्म नं पस्सिस्सन्ति, ततो तं समयं सम्पत्तं आगम्माति। ‘‘समयं समयं उपादाया’’ति च केचि पठन्ति, तेसं तं तं समयं पटिच्चाति अत्थो। यस्मिं समयेति यदा ‘‘अट्ठिकङ्कलूपमा कामा’’तिआदिना (म॰ नि॰ १.२३४; पाचि॰ ४१७), ‘‘सम्बाधो घरावासो’’तिआदिना (दी॰ नि॰ १.१९१; सं॰ नि॰ २.१५४) च कामेसु घरावासे च आदीनवा, तप्पटिपक्खतो नेक्खम्मे आनिसंसा च सुदिट्ठा होन्ति, तस्मिं समये। तदा हिस्स एकन्तेन पब्बज्जाय चित्तं नमति। अरियसावकोति अरियस्स बुद्धस्स भगवतो सावको, सावकभावं उपगन्तुकामो, अरियसावको वा अवस्संभावी । अन्तिमभविकं सावकबोधिसत्तं सन्धाय अयमारम्भो। केसमस्सुं ओहारेत्वाति केसे च मस्सुञ्च ओहारेत्वा अपनेत्वा। कासायानि वत्थानि अच्छादेत्वाति कसायेन रत्तताय कासायानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि निवासेत्वा चेव पारुपित्वा च। अगारस्मा अनगारियं पब्बज्जाय चेतेतीति अगारस्मा घरा निक्खमित्वा अनगारियं पब्बज्जं पब्बजेय्यन्ति पब्बज्जाय चेतेति पकप्पेति, पब्बजतीति अत्थो। एत्थ च यस्मा अगारस्स हितं कसिवणिज्जादिकम्मं अगारियन्ति वुच्चति, तञ्च पब्बज्जाय नत्थि, तस्मा पब्बज्जा अनगारियन्ति ञातब्बा।
मारेनाति किलेसमारेन। सङ्गामाय चेतेतीति युज्झनत्थाय चित्तं उप्पादेति, मारं अभिविजेतुं सन्नय्हति। यस्मा पन एवरूपस्स पटिपज्जनकपुग्गलस्स देवपुत्तमारोपि अन्तरायाय उपक्कमति, तस्मा तस्सपि वसेन मारेनाति एत्थ देवपुत्तमारेनातिपि अत्थो वेदितब्बो। तस्सापि अयं इच्छाविघातं करिस्सतेवाति। यस्मा पन पब्बजितदिवसतो पट्ठाय खुरग्गतो वा पट्ठाय सीलानि समादियन्तो परिसोधेन्तो समथविपस्सनासु कम्मं करोन्तो यथारहं तदङ्गप्पहानविक्खम्भनप्पहानानं वसेन किलेसमारं परिपातेति नाम, न युज्झति नाम सम्पहारस्स अभावतो, तस्मा वुत्तं ‘‘मारेन सद्धिं सङ्गामाय चेतेती’’ति।
सत्तन्नन्ति कोट्ठासतो सत्तन्नं, पभेदतो पन ते सत्ततिंस होन्ति। कथं? चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा , अरियो अट्ठङ्गिको मग्गोति। एवं पभेदतो सत्ततिंसविधापि सतिपट्ठानादिकोट्ठासतो सत्तेव होन्तीति वुत्तं ‘‘सत्तन्न’’न्ति। बोधिपक्खियानन्ति बुज्झनट्ठेन बोधीति लद्धनामस्स अरियपुग्गलस्स मग्गञाणस्सेव वा पक्खे भवानं बोधिपक्खियानं , बोधिकोट्ठासियानन्ति अत्थो। ‘‘बोधिपक्खिकान’’न्तिपि पाठो, बोधिपक्खवन्तानं, बोधिपक्खे वा नियुत्तानन्ति अत्थो। भावनानुयोगमनुयुत्तोति विपस्सनं उस्सुक्कापेत्वा अरियमग्गभावनानुयोगमनुयुत्तो। विपस्सनाक्खणे हि सतिपट्ठानादयो परियायेन बोधिपक्खिया नाम, मग्गक्खणेयेव पन ते निप्परियायेन बोधिपक्खिया नाम होन्ति।
आसवानं खयाति कामासवादीनं सब्बेसं आसवानं खया। आसवेसु हि खीणेसु सब्बे किलेसा खीणायेव होन्ति। तेन अरहत्तमग्गो वुत्तो होति। अनासवन्ति आसवविरहितम्। चेतोविमुत्तिं पञ्ञाविमुत्तिन्ति एत्थ चेतोवचनेन अरहत्तफलसमाधि, पञ्ञावचनेन तंसम्पयुत्ता च पञ्ञा वुत्ता। तत्थ समाधि रागतो विमुत्तत्ता चेतोविमुत्ति, पञ्ञा अविज्जाय विमुत्तत्ता पञ्ञाविमुत्तीति वेदितब्बा। वुत्तञ्हेतं भगवता –
‘‘यो हिस्स, भिक्खवे, समाधि, तदस्स समाधिन्द्रियम्। या हिस्स, भिक्खवे, पञ्ञा, तदस्स पञ्ञिन्द्रियम्। इति खो, भिक्खवे, रागविरागा चेतोविमुत्ति, अविज्जाविरागा पञ्ञाविमुत्ती’’ति (सं॰ नि॰ ५.५१६)।
अपिचेत्थ समथफलं चेतोविमुत्ति, विपस्सनाफलं पञ्ञाविमुत्तीति वेदितब्बा। दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे। सयं अभिञ्ञा सच्छिकत्वाति अत्तनायेव अभिविसिट्ठाय पञ्ञाय पच्चक्खं कत्वा अपरप्पच्चयेन ञत्वा। उपसम्पज्ज विहरतीति पापुणित्वा सम्पादेत्वा विहरति। तमेव सङ्गामसीसं अभिविजिय अज्झावसतीति मारं अभिविजिनित्वा विजितविजयत्ता तेन कतसङ्गामसङ्खातस्स अरियमग्गस्स सीसभूतं अरहत्तफलसमापत्तिइस्सरियट्ठानं, अभिभवन्तो आवसति, समापज्जति इच्चेव अत्थो। इमे च देवसद्दा दिट्ठसच्चेसु देवेसु पवत्तन्ति, विसेसतो सुद्धावासदेवेसूति वेदितब्बम्।
गाथासु महन्तन्ति सीलादिगुणमहत्तेन महन्तम्। वीतसारदन्ति सारज्जकरानं किलेसानं अभावेन विगतसारज्जं अपगतमङ्कुभावम्। पुरिसाजञ्ञाति अस्सादीसु अस्साजानीयादयो विय पुरिसेसु आजानीयभूता उत्तमपुरिसा। दुज्जयमज्झभूति पचुरजनेहि जेतुं असक्कुणेय्यं किलेसवाहिनिं अभिभवि अज्झोत्थरि। ‘‘अज्जयी’’तिपि पठन्ति, अजिनीति अत्थो। जेत्वान मच्चुनो सेनं, विमोक्खेन अनावरन्ति लोकत्तयाभिब्यापनतो दियड्ढसहस्सादिविभागतो च विपुलत्ता अञ्ञेहि आवरितुं पटिसेधेतुं असक्कुणेय्यत्ता च अनावरं, मच्चुनो मारस्स सेनं विमोक्खेन अरियमग्गेन जेत्वा यो त्वं दुज्जयं अजयि, तस्स नमो, ते पुरिसाजञ्ञाति सम्बन्धो।
इतीति वुत्तप्पकारेन। हि-इति निपातमत्तम्। एतं पत्तमानसं अधिगतारहत्तं खीणासवं देवता नमस्सन्तीति वुत्तमेवत्थं निगमनवसेन दस्सेति। अथ वा इतीति इमिना कारणेन। किं पन एतं कारणं? नमुचिसेनाविजयेन पत्तमानसत्तम्। इमिना कारणेन तं देवता नमस्सन्तीति अत्थो। इदानि तं कारणं फलतो दस्सेतुं ‘‘तञ्हि तस्स न पस्सन्ति, येन मच्चुवसं वजे’’ति वुत्तम्। तस्सत्थो – यस्मा तस्स पुरिसाजञ्ञस्स पणिधाय गवेसन्तापि देवा अणुमत्तम्पि तं कारणं न पस्सन्ति, येन सो मच्चुनो मरणस्स वसं वजे उपगच्छेय्य। तस्मा तं विसुद्धिदेवा नमस्सन्तीति।
ततियसुत्तवण्णना निट्ठिता।

४. पञ्चपुब्बनिमित्तसुत्तवण्णना

८३. चतुत्थे यदाति यस्मिं काले। देवोति उपपत्तिदेवो। तयो हि देवा – सम्मुतिदेवा, उपपत्तिदेवा, विसुद्धिदेवाति। तेसु सम्मुतिदेवा नाम राजानो खत्तिया। उपपत्तिदेवा नाम चातुमहाराजिकतो पट्ठाय तदुपरिदेवा। विसुद्धिदेवा नाम खीणासवा। इध पन कामावचरदेवो अधिप्पेतो। तेन वुत्तं ‘‘देवोति उपपत्तिदेवो’’ति। देवकायाति देवसमूहतो, देवट्ठानतो वा, देवलोकतोति अत्थो। समूहनिवासवाचको हि अयं कायसद्दो। चवनधम्मोति मरणधम्मो, आयुक्खयेन वा पुञ्ञक्खयेन वा उपट्ठितमरणोति अत्थो।
पञ्चस्स पुब्बनिमित्तानि पातुभवन्तीति अस्स उपट्ठितमरणस्स देवपुत्तस्स पञ्च मरणस्स पुब्बनिमित्तानि उप्पज्जन्ति, पकासानि वा होन्ति। माला मिलायन्तीति तेन पिळन्धितमाला मज्झन्हिकसमये आतपे खित्ता विय मिलाता विहतसोभा होन्ति।
वत्थानि किलिस्सन्तीति सरदसमये विगतवलाहके आकासे अब्भुस्सक्कमानबालसूरियसदिसप्पभानि नानाविरागवण्णानि तेन निवत्थपारुतवत्थानि तं खणंयेव कद्दमे खिपित्वा मद्दितानि विय विहतप्पभानि मलिनानि होन्ति।
कच्छेहि सेदा मुच्चन्तीति सुपरिसुद्धजातिमणि विय सुसिक्खितसिप्पाचरियरचितसुवण्णपटिमा विय च पुब्बे सेदमलजल्लिकारहितसरीरस्स तस्मिं खणे उभोहि कच्छेहि सेदधारा सन्दन्ति पग्घरन्ति। न केवलञ्च कच्छेहियेव, सकलसरीरतोपि पनस्स सेदजलकण्णिका मुच्चतियेव, येन आमुत्तमुत्ताजालगवच्छितो विय तस्स कायो होति।
काये दुब्बण्णियं ओक्कमतीति पुब्बे पटिसन्धितो पट्ठाय यथानुभावं एकयोजनं द्वियोजनं याव द्वादसयोजनमत्तम्पि पदेसं आभाय फरित्वा विज्जोतमानो कायो होति खण्डिच्चपालिच्चादिविरहितो, न सीतं न उण्हं उपघातकं, देवधीता सोळसवस्सुद्देसिका विय होति, देवपुत्तो वीसतिवस्सुद्देसिको विय, तं खणंयेव निप्पभे नित्तेजे काये विरूपभावो अनुपविसति सण्ठाति।
सके देवो देवासने नाभिरमतीति अत्तनो अच्छरागणेहि सद्धिं कीळनपरिचरणकदिब्बासने न रमति, न चित्तस्सादं लभति। तस्स किर मनुस्सगणनाय सत्तहि दिवसेहि मरणं भविस्सतीति इमानि पुब्बनिमित्तानि पातुभवन्ति। सो तेसं उप्पत्तिया ‘‘एवरूपाय नाम सम्पत्तिया विना भविस्सामी’’ति बलवसोकाभिभूतो होति। तेनस्स काये महापरिळाहो उप्पज्जति, तेन सब्बतो गत्तेहि सेदा मुच्चन्ति। चिरतरं कालं अपरिचितदुक्खो तं अधिवासेतुं असक्कोन्तो एकच्चो ‘‘दय्हामि दय्हामी’’ति कन्दन्तो परिदेवन्तो कत्थचि अस्सादं अलभन्तो विजप्पन्तो विलपन्तो तहिं तहिं आहिण्डति। एकच्चो सतिं उपट्ठपेत्वा कायवाचाहि विकारं अकरोन्तोपि पियविप्पयोगदुक्खं असहन्तो विहञ्ञमानो विचरति।
इमानि पन पुब्बनिमित्तानि यथा लोके महापुञ्ञानं राजराजमहामत्तादीनंयेव उक्कापातभूमिचालचन्दग्गाहादीनि निमित्तानि पञ्ञायन्ति, न सब्बेसं; एवमेव महेसक्खदेवानंयेव पञ्ञायति। उप्पन्नानि च तानि ‘‘इमानि मरणस्स पुब्बनिमित्तानि नामा’’ति केचि देवा जानन्ति, न सब्बे। तत्थ यो मन्देन कुसलकम्मेन निब्बत्तो, सो ‘‘इदानि को जानाति, ‘कुहिं निब्बत्तिस्सामी’’’ति भायति। यो पन महापुञ्ञो, सो ‘‘बहुं मया दानं दिन्नं, सीलं रक्खितं, पुञ्ञं उपचितं, इतो चुतस्स मे सुगतियेव पाटिकङ्खा’’ति न भायति न विकम्पति। एवं उपट्ठितपुब्बनिमित्तं पन तं गहेत्वा देवता नन्दनवनं पवेसेन्ति सब्बदेवलोकेसु नन्दनवनं अत्थियेव।
तीहि वाचाहि अनुमोदेन्तीति इदानि वुच्चमानेहि तीहि वचनेहि अनुमोदेन्ति, मोदं पमोदं उप्पादेन्ति, अस्सासेन्ति, अभिवदनवसेन वा तंखणानुरूपं पमोदं करोन्ति। केचि पन ‘‘अनुमोदेन्ती’’ति पदस्स ‘‘ओवदन्ती’’ति वदन्ति। इतोति देवलोकतो। भोति आलपनम्। सुगतिन्ति सुन्दरगतिं, मनुस्सलोकं सन्धाय वदन्ति। गच्छाति पटिसन्धिग्गहणवसेन उपेहि।
एवं वुत्तेति एवं तदा तेहि देवेहि तस्स ‘‘इतो भो सुगतिं गच्छा’’तिआदिना वत्तब्बवचने भगवता वुत्ते अञ्ञतरो नामगोत्तेन अपाकटो तस्सं परिसायं निसिन्नो अनुसन्धिकुसलो एको भिक्खु ‘‘एते सुगतिआदयो भगवता अविसेसतो वुत्ता अविभूता, हन्द ते विभूततरे कारापेस्सामी’’ति एतं ‘‘किंनु खो, भन्ते’’तिआदिवचनं अवोच। सद्धादिगुणविसेसपटिलाभकारणतो देवूपपत्तिहेतुतो च मनुस्सत्तं देवानं अभिसम्मतन्ति आह ‘‘मनुस्सत्तं खो भिक्खु देवानं सुगतिगमनसङ्खात’’न्ति।
सुगतिगमनसङ्खातन्ति ‘‘सुगतिगमन’’न्ति सम्मा कथितं, वण्णितं थोमितन्ति अत्थो। यं मनुस्सभूतोति एत्थ यन्ति किरियापरामसनं, तेन पटिलभतीति एत्थ पटिलभनकिरिया आमसीयति, यो सद्धापटिलाभोति अत्थो। मनुस्सभूतोति मनुस्सेसु उप्पन्नो, मनुस्सभावं वा पत्तो। यस्मा देवलोके उप्पन्नानं तथागतस्स धम्मदेसना येभुय्येन दुल्लभा सवनाय, न तथा मनुस्सानं, तस्मा वुत्तं ‘‘मनुस्सभूतो’’ति। तथागतप्पवेदिते धम्मविनयेति तथागतेन भगवता देसिते सिक्खत्तयसङ्गहे सासने। तञ्हि धम्मतो अनपेतत्ता धम्मो च, आसयानुरूपं विनेय्यानं विनयनतो विनयो चाति धम्मविनयो, उपनिस्सयसम्पत्तिया वा धम्मतो अनपेतत्ता धम्मं अप्परजक्खजातिकं विनेतीति धम्मविनयो। धम्मेनेव वा विनयो, न दण्डसत्थेहीति धम्मविनयो, धम्मयुत्तो वा विनयोति धम्मविनयो, धम्माय वा सह मग्गफलनिब्बानाय विनयोति धम्मविनयो, महाकरुणासब्बञ्ञुतञ्ञाणादिधम्मतो वा पवत्तो विनयोति धम्मविनयो। धम्मो वा भगवा धम्मभूतो धम्मकायो धम्मस्सामी, तस्स धम्मस्स विनयो, न तक्कियानन्ति धम्मविनयो, धम्मे वा मग्गफले निप्फादेतब्बविसयभूते वा पवत्तो विनयोति धम्मविनयोति वुच्चति। तस्मिं धम्मविनये।
सद्धं पटिलभतीति ‘‘स्वाक्खातो भगवता धम्मो’’तिआदिना सद्धं उप्पादेति। सद्धो हि इमस्मिं धम्मविनये यथानुसिट्ठं पटिपज्जमानो दिट्ठधम्मिकसम्परायिकपरमत्थे आराधेस्सति। सुलद्धलाभसङ्खातन्ति एत्थ यथा हिरञ्ञसुवण्णखेत्तवत्थादिलाभो सत्तानं उपभोगसुखं आवहति, खुप्पिपासादिदुक्खं पटिबाहति, धनदालिद्दियं वूपसमेति, मुत्तादिरतनपटिलाभहेतु होति, लोकसन्ततिञ्च आवहति; एवं लोकियलोकुत्तरा सद्धापि यथासम्भवं लोकियलोकुत्तरं विपाकसुखमावहति, सद्धाधुरेन पटिपन्नानं जातिजरादिदुक्खं पटिबाहति, गुणदालिद्दियं वूपसमेति, सतिसम्बोज्झङ्गादिरतनपटिलाभहेतु होति, लोकसन्ततिञ्च आवहति। वुत्तञ्हेतं –
‘‘सद्धो सीलेन सम्पन्नो, यसो भोगसमप्पितो।
यं यं पदेसं भजति, तत्थ तत्थेव पूजितो’’ति॥ (ध॰ प॰ ३०३)।
एवं सद्धापटिलाभस्स सुलद्धलाभता वेदितब्बा। यस्मा पनायं सद्धापटिलाभो अनुगामिको अनञ्ञसाधारणो सब्बसम्पत्तिहेतु, लोकियस्स च हिरञ्ञसुवण्णादिधनलाभस्स कारणम्। सद्धोयेव हि दानादीनि पुञ्ञानि कत्वा उळारुळारवित्तूपकरणानि अधिगच्छति, तेहि च अत्तनो परेसञ्च अत्थमेव सम्पादेति। अस्सद्धस्स पन तानि अनत्थावहानि होन्ति, इध चेव सम्पराये चाति, एवम्पि सद्धाय सुलद्धलाभता वेदितब्बा। तथा हि –
‘‘सद्धा बन्धति पाथेय्यं’’। (सं॰ नि॰ १.७९)।
‘‘सद्धा दुतिया पुरिसस्स होती’’ति च। (सं॰ नि॰ १.३६, ५९)।
‘‘सद्धीध वित्तं पुरिसस्स सेट्ठ’’न्ति च। (सं॰ नि॰ १.७३; सु॰ नि॰ १८४)।
‘‘सद्धाहत्थो महानागो’’ति च। (अ॰ नि॰ ६.४३; थेरगा॰ ६९४)।
‘‘सद्धा बीजं तपो वुट्ठी’’ति च। (सं॰ नि॰ १.१९७; सु॰ नि॰ ७७)।
‘‘सद्धेसिको, भिक्खवे, अरियसावको’’ति (अ॰ नि॰ ७.६७) च।
‘‘सद्धाय तरति ओघ’’न्ति च। (सं॰ नि॰ १.२४६) –
अनेकेसु ठानेसु अनेकेहि कारणेहि सद्धा संवण्णिता।
इदानि याय सद्धाय सासने कुसलधम्मेसु सुप्पतिट्ठितो नाम होति नियामोक्कन्तिया, तं सद्धं दस्सेतुं ‘‘सा खो पनस्सा’’तिआदि वुत्तम्। तत्थ अस्साति इमस्स भवेय्याति अत्थो। निविट्ठाति अभिनिविट्ठा चित्तसन्तानं अनुपविट्ठा। मूलजाताति जातमूला। किं पन सद्धाय मूलं नाम? सद्धेय्यवत्थुस्मिं ओकप्पनहेतुभूतो उपायमनसिकारो। अपिच सप्पुरिससेवना सद्धम्मस्सवनं योनिसोमनसिकारो धम्मानुधम्मप्पटिपत्तीति चत्तारि सोतापत्तियङ्गानि मूलानि वेदितब्बानि। पतिट्ठिताति अरियमग्गाधिगमेन केनचि अकम्पनीयभावेन अवट्ठिता। तेनेवाह ‘‘दळ्हा असंहारिया’’ति। दळ्हाति थिरा। असंहारियाति केनचि संहरितुं वा हापेतुं वा अपनेतुं वा असक्कुणेय्या। इति ते देवा तस्स सोतापत्तिमग्गसमधिगमं आसीसन्ता एवं वदन्ति। अत्तनो देवलोके कामसुखूपभोगारहमेव हि अरियपुग्गलं ते इच्छन्ति। तेनाह ‘‘एहि, देव, पुनप्पुन’’न्ति।
गाथासु पुञ्ञक्खयमरणम्पि जीवितिन्द्रियुपच्छेदेनेव होतीति आह ‘‘चवति आयुसङ्खया’’ति। अनुमोदतन्ति अनुमोदन्तानम्। मनुस्सानं सहब्यतन्ति मनुस्सेहि सहभावम्। सह ब्येतीति सहब्यो, सहपवत्तनको, तस्स भावो सहब्यता। निविट्ठस्साति निविट्ठा भवेय्य। यावजीवन्ति याव जीवितप्पवत्तिया, याव परिनिब्बानाति अत्थो।
अप्पमाणन्ति सक्कच्चं बहुं उळारं बहुक्खत्तुञ्च करणवसेन पमाणरहितम्। निरूपधिन्ति किलेसूपधिरहितं, सुविसुद्धं निम्मलन्ति अत्थो। यस्मा पन ते देवा महग्गतकुसलं न इच्छन्ति कामलोकसमतिक्कमनतो, कामावचरपुञ्ञमेव इच्छन्ति, तस्मा एवमेत्थ अत्थो वेदितब्बो – ‘‘इतो देवलोकतो चुतो मनुस्सेसु उप्पज्जित्वा विञ्ञुतं पत्तो कायदुच्चरितादिं सब्बं दुच्चरितं पहाय कायसुचरितादिं सब्बं सुचरितं उळारं विपुलं उपचिनित्वा अरियमग्गेन आगतसद्धो भवाही’’ति। यस्मा पन लोकुत्तरेसु पठममग्गं दुतियमग्गम्पि वा इच्छन्ति अत्तनो देवलोकूपपत्तिया अनतिवत्तनतो, तस्मा तेसम्पि वसेन ‘‘अप्पमाणं निरूपधि’’न्तिपदानं अत्थो वेदितब्बो – पमाणकरानं दिट्ठेकट्ठओळारिककामरागादिकिलेसानं उपच्छेदेन अप्पमाणं, सत्तमभवतो वा उप्पज्जनारहस्स खन्धूपधिस्स तंनिब्बत्तकअभिसङ्खारूपधिस्स तंतंमग्गवज्झकिलेसूपधिस्स च पहानेन तेसं अनिब्बत्तनतो निरुपधिसङ्खातनिब्बानसन्निस्सितत्ता च निरुपधीति।
एवं अच्चन्तमेव अपायद्वारपिधायकं कम्मं दस्सेत्वा इदानि सग्गसम्पत्तिनिब्बत्तककम्मं दस्सेतुं ‘‘ततो ओपधिक’’न्तिआदि वुत्तम्। तत्थ ओपधिकन्ति उपधिवेपक्कं अत्तभावसम्पत्तिया चेव भोगसम्पत्तिया च निब्बत्तकन्ति अत्थो। उपधीति हि अत्तभावो वुच्चति। यथाह ‘‘सन्तेकच्चानि पापकानि कम्मसमादानानि उपधिसम्पत्तिपटिबाहितानि न विपच्चन्ती’’ति (विभ॰ ८१०)। कामगुणापि। यथाह ‘‘उपधीहि नरस्स सोचना’’ति (सं॰ नि॰ १.१२; सु॰ नि॰ ३४)। तत्रायं वचनत्थो – उपधीयति एत्थ सुखदुक्खन्ति उपधि, अत्तभावो कामगुणा च। उपधिकरणं सीलं एतस्स, उपधिं वा अरहतीति ओपधिकं, पुञ्ञं, तं बहुं उळारं कत्वा। कथं? दानेन। दानञ्हि इतरेहि सुकरन्ति एवं वुत्तम्। दानेनाति वा पदेन अभयदानम्पि वुत्तं, न आमिसदानमेवाति सीलस्सापि सङ्गहो दट्ठब्बो। यस्मा पन ते देवा असुरकायहानिं एकन्तेनेव देवकायपारिपूरिञ्च इच्छन्ति, तस्मा तस्स उपायं दस्सेन्ता ‘‘अञ्ञेपि मच्चे सद्धम्मे, ब्रह्मचरिये निवेसया’’ति धम्मदाने नियोजेन्ति। यदा विदूति यस्मिं काले देवा देवं चवन्तं विदू विजानेय्युं, तदा इमाय यथावुत्ताय अनुकम्पाय दुक्खापनयनकम्यताय ‘‘देव, इमे देवकाये पुनप्पुनं उप्पज्जनवसेन एहि आगच्छाही’’ति च अनुमोदेन्तीति।
चतुत्थसुत्तवण्णना निट्ठिता।

५. बहुजनहितसुत्तवण्णना

८४. पञ्चमे लोकेति एत्थ तयो लोका – सत्तलोको, सङ्खारलोको, ओकासलोकोति। तेसु इन्द्रियबद्धानं रूपधम्मानं अरूपधम्मानं रूपारूपधम्मानञ्च सन्तानवसेन वत्तमानानं समूहो सत्तलोको, पथवीपब्बतादिभेदो ओकासलोको, उभयेपि खन्धा सङ्खारलोको। तेसु सत्तलोको इध अधिप्पेतो। तस्मा लोकेति सत्तलोके। तत्थापि न देवलोके, न ब्रह्मलोके, मनुस्सलोके। मनुस्सलोकेपि न अञ्ञस्मिं चक्कवाळे, इमस्मिंयेव चक्कवाळे। तत्रापि न सब्बट्ठानेसु, ‘‘पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो, तस्स अपरेन महासाला, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे; पुरत्थिमदक्खिणाय दिसाय सल्लवती नाम नदी, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे; दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परं पच्चन्तिमा जनपदा , ओरतो मज्झे; पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे; उत्तराय दिसाय उसिरद्धजो नाम पब्बतो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे’’ति (महाव॰ २५९) एवं परिच्छिन्ने आयामतो तियोजनसते वित्थारतो अड्ढतेय्ययोजनसते परिक्खेपतो नवयोजनसते मज्झिमदेसे उप्पज्जति तथागतो। न केवलञ्च तथागतोव पच्चेकबुद्धा अग्गसावका असीतिमहाथेरा बुद्धमाता बुद्धपिता चक्कवत्तिराजा अञ्ञे च सारप्पत्ता ब्राह्मणगहपतिका एत्थेव उप्पज्जन्ति। इध पन तथागतवारेयेव सब्बत्थकवसेन अयं नयो लब्भति, इतरेसु एकदेसवसेन।
उप्पज्जमाना उप्पज्जन्तीति इदं पन उभयम्पि विप्पकतवचनमेव, उप्पज्जन्ता बहुजनहितत्थाय उप्पज्जन्ति, न अञ्ञेन कारणेनाति एवमेत्थ अत्थो वेदितब्बो। एवरूपञ्हेत्थ सद्दलक्खणं न सक्का अञ्ञेन सद्दलक्खणेन पटिबाहितुम्।
अपिच उप्पज्जमानो नाम उप्पज्जति नाम उप्पन्नो नामाति अयं पभेदो वेदितब्बो। तथागतो हि महाभिनीहारं करोन्तो, बुद्धकरे धम्मे परियेसन्तो, पारमियो पूरेन्तो, पञ्च महापरिच्चागे परिच्चजन्तो, ञातत्थचरियं चरन्तो, लोकत्थचरियं, बुद्धत्थचरियं कोटिं पापेन्तो, पारमियो पूरेत्वा तुसितभवने तिट्ठन्तो, ततो ओतरित्वा चरिमभवे पटिसन्धिं गण्हन्तो, अगारमज्झे वसन्तो, अभिनिक्खमन्तो, महापधानं पदहन्तो, परिपक्कञाणो बोधिमण्डं आरुय्ह मारबलं विधमेन्तो पठमयामे पुब्बेनिवासं अनुस्सरन्तो, मज्झिमयामे दिब्बचक्खुं विसोधेन्तो, पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेत्वा अनेकाकारं सब्बसङ्खारे सम्मसित्वा सोतापत्तिमग्गं पटिविज्झन्तो याव अनागामिफलं सच्छिकरोन्तोपि उप्पज्जमानो एव नाम, अरहत्तमग्गक्खणे उप्पज्जति नाम, अरहत्तफलक्खणे पन उप्पन्नो नाम। बुद्धानञ्हि सावकानं विय न पटिपाटिया इद्धिविधञाणादीनं उप्पादनकिच्चं अत्थि, सहेव पन अरहत्तमग्गेन सकलोपि बुद्धगुणरासि आगतोव नाम होति। तस्मा ते निब्बत्तसब्बकिच्चत्ता अरहत्तफलक्खणे उप्पन्ना नाम होन्ति। इध अरहत्तफलक्खणं सन्धाय ‘‘उप्पज्जती’’ति वुत्तो। उप्पन्नो होतीति अयञ्हेत्थ अत्थो।
सावकोपि खीणासवो सावकबोधिया हेतुभूते पुञ्ञसम्भारे सम्भरन्तो पुब्बयोगं पुब्बचरियं गतपच्चागतवत्तं पूरेन्तो चरिमभवे निब्बत्तन्तो अनुक्कमेन विञ्ञुतं पत्वा संसारे आदीनवं दिस्वा पब्बज्जाय चेतयमानो पब्बज्जं मत्थकं पापेत्वा सीलादीनि परिपूरेन्तो धुतधम्मे समादाय वत्तमानो जागरियं अनुयुञ्जन्तो ञाणानि निब्बत्तेन्तो विपस्सनं पट्ठपेत्वा हेट्ठिममग्गे अधिगच्छन्तोपि उप्पज्जमानो एव नाम, अरहत्तमग्गक्खणे उप्पज्जति नाम, अरहत्तफलक्खणे पन उप्पन्नो नाम। सेक्खो पन पुब्बूपनिस्सयतो पट्ठाय याव गोत्रभुञाणा उप्पज्जमानो नाम, पठममग्गक्खणे उप्पज्जति नाम, पठमफलक्खणतो पट्ठाय उप्पन्नो नाम। एत्तावता ‘‘तयोमे, भिक्खवे, पुग्गला लोके उप्पज्जमाना उप्पज्जन्ती’’ति पदानं अत्थो वुत्तो होति।
इदानि बहुजनहितायातिआदीसु बहुजनहितायाति महाजनस्स हितत्थाय। बहुजनसुखायाति महाजनस्स सुखत्थाय। लोकानुकम्पायाति सत्तलोकस्स अनुकम्पं पटिच्च। कतरसत्तलोकस्साति ? यो तथागतस्स धम्मदेसनं सुत्वा धम्मं पटिविज्झति, अमतपानं पिवति, तस्स। भगवतो हि धम्मचक्कप्पवत्तनसुत्तन्तदेसनाय अञ्ञातकोण्डञ्ञप्पमुखा अट्ठारस ब्रह्मकोटियो धम्मं पटिविज्झिंसु। एवं याव सुभद्दपरिब्बाजकविनयना धम्मं पटिविद्धसत्तानं गणना नत्थि, महासमयसुत्तन्तदेसनायं मङ्गलसुत्तं, चूळराहुलोवादं, समचित्तदेसनायन्ति इमेसु चतूसु ठानेसु अभिसमयं पत्तसत्तानं परिच्छेदो नत्थि। एवमेतस्स अपरिमाणस्स सत्तलोकस्स अनुकम्पाय। सावकस्स पन अरहतो सेक्खस्स च लोकानुकम्पाय उप्पत्ति धम्मसेनापतिआदीहि धम्मभण्डागारिकादीहि च देसितदेसनाय पटिवेधप्पत्तसत्तानं वसेन, अपरभागे च महामहिन्दत्थेरादीहि देसितदेसनाय पटिविद्धसच्चानं वसेन, यावज्जतना इतो परं अनागते च सासनं निस्साय सग्गमोक्खमग्गेसु पतिट्ठहन्तानं वसेनपि अयमत्थो विभावेतब्बो।
अपिच बहुजनहितायाति बहुजनस्स हितत्थाय, नेसं पञ्ञासम्पत्तिया दिट्ठधम्मिकसम्परायिकहितूपदेसकोति। बहुजनसुखायाति बहुजनस्स सुखत्थाय, चागसम्पत्तिया उपकरणसुखसम्पदायकोति। लोकानुकम्पायाति लोकस्स अनुकम्पनत्थाय, मेत्ताकरुणासम्पत्तिया मातापितरो विय लोकस्स रक्खिता गोपिताति। अत्थाय हिताय सुखाय देवमनुस्सानन्ति इध देवमनुस्सग्गहणेन भब्बपुग्गले वेनेय्यसत्ते एव गहेत्वा तेसं निब्बानमग्गफलाधिगमाय तथागतस्स उप्पत्ति दस्सिता पठमवारे, दुतियततियवारेसु पन अरहतो सेक्खस्स च वसेन योजेतब्बम्। तत्थ अत्थायाति इमिना परमत्थाय, निब्बानायाति वुत्तं होति। हितायाति तंसम्पापकमग्गत्थायाति वुत्तं होति। निब्बानसम्पापकमग्गतो हि उत्तरिं हितं नाम नत्थि। सुखायाति फलसमापत्तिसुखत्थायाति वुत्तं होति, ततो उत्तरि सुखाभावतो। वुत्तञ्हेतं ‘‘अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको’’ति (दी॰ नि॰ ३.३५५; अ॰ नि॰ ५.२७; विभ॰ ८०४)।
तथागतोतिआदीनं पदानं अत्थो हेट्ठा वुत्तो। विज्जाचरणसम्पन्नोतिआदीसु तिस्सोपि विज्जा भयभेरवे (म॰ नि॰ १.३४ आदयो) आगतनयेन, छपि विज्जा छळभिञ्ञावसेन, अट्ठपि विज्जा अम्बट्ठसुत्ते आगताति विज्जाहि, सीलसंवरादीहि, पन्नरसहि चरणधम्मेहि च, अनञ्ञसाधारणेहि सम्पन्नो समन्नागतोति विज्जाचरणसम्पन्नो। सोभनगमनत्ता, सुन्दरं ठानं गतत्ता, सम्मा गतत्ता, सम्मा गदत्ता च सुगतो। सब्बथा विदितलोकत्ता लोकविदू। नत्थि एतस्स उत्तरोति अनुत्तरो। पुरिसदम्मे पुरिसवेनेय्ये सारेति विनेतीति पुरिसदम्मसारथि। दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं अनुसासतीति सत्था। सब्बस्सापि नेय्यस्स सब्बप्पकारेन सयम्भुञाणेन बुद्धत्ता बुद्धोति अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गतो (विसुद्धि॰ १.१३२-१३३) गहेतब्बो।
सो धम्मं देसेति आदि…पे॰… परियोसानकल्याणन्ति सो भगवा सत्तेसु कारुञ्ञं पटिच्च हित्वापि अनुत्तरं विवेकसुखं धम्मं देसेति। तञ्च खो अप्पं वा बहुं वा देसेन्तो आदिकल्याणादिप्पकारमेव देसेति। कथं? एकगाथापि हि समन्तभद्दकत्ता धम्मस्स पठमपादेन आदिकल्याणा, दुतियततियेहि मज्झेकल्याणा, पच्छिमेन परियोसानकल्याणा। एकानुसन्धिकं सुत्तं निदानेन आदिकल्याणं, निगमनेन परियोसानकल्याणं, सेसेन मज्झेकल्याणम्। नानानुसन्धिकं सुत्तं पठमेन अनुसन्धिना आदिकल्याणं, पच्छिमेन परियोसानकल्याणं, सेसेहि मज्झेकल्याणम्। सकलोपि वा सासनधम्मो अत्तनो अत्थभूतेन सीलेन आदिकल्याणो, समथविपस्सनामग्गफलेहि मज्झेकल्याणो, निब्बानेन परियोसानकल्याणो। सीलसमाधीहि वा आदिकल्याणो, विपस्सनामग्गेहि मज्झेकल्याणो, फलनिब्बानेहि परियोसानकल्याणो। बुद्धसुबुद्धताय वा आदिकल्याणो, धम्मसुधम्मताय मज्झेकल्याणो, सङ्घसुप्पटिपत्तिया परियोसानकल्याणो। तं सुत्वा तथत्ताय पटिपन्नेन अधिगन्तब्बाय अभिसम्बोधिया वा आदिकल्याणो, पच्चेकबोधिया मज्झेकल्याणो, सावकबोधिया परियोसानकल्याणो। सुय्यमानो चेस नीवरणविक्खम्भनतो सवनेनपि कल्याणमेव आवहतीति आदिकल्याणो, पटिपज्जियमानो समथविपस्सनासुखावहनतो पटिपत्तियापि सुखमेव आवहतीति मज्झेकल्याणो, तथापटिपन्नो च पटिपत्तिफले निट्ठिते तादिभावावहनतो पटिपत्तिफलेनपि कल्याणमेव आवहतीति परियोसानकल्याणो। नाथप्पभवत्ता च पभवसुद्धिया आदिकल्याणो, अत्थसुद्धिया मज्झेकल्याणो, किच्चसुद्धिया परियोसानकल्याणो। तेन वुत्तं ‘‘सो धम्मं देसेति आदि…पे॰… परियोसानकल्याण’’न्ति।
यं पन भगवा धम्मं देसेन्तो सासनब्रह्मचरियं मग्गब्रह्मचरियञ्च पकासेति, नानानयेहि दीपेति, तं यथानुरूपं अत्थसम्पत्तिया सात्थं, ब्यञ्जनसम्पत्तिया सब्यञ्जनम्। सङ्कासन, पकासन, विवरण, विभजन, उत्तानीकरण पञ्ञत्तिअत्थपदसमायोगतो सात्थं, अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देससम्पत्तिया सब्यञ्जनं, अत्थगम्भीरतापटिवेधगम्भीरताहि वा सात्थं, धम्मगम्भीरतादेसनागम्भीरताहि सब्यञ्जनम्। अत्थपटिभानपटिसम्भिदाविसयतो वा सात्थं, धम्मनिरुत्तिपटिसम्भिदाविसयतो सब्यञ्जनम्। पण्डितवेदनीयतो परिक्खकजनप्पसादकन्ति सात्थं, सद्धेय्यतो लोकियजनप्पसादकन्ति सब्यञ्जनम्। गम्भीराधिप्पायतो सात्थं, उत्तानपदतो सब्यञ्जनम्। उपनेतब्बस्स अभावतो सकलपरिपुण्णभावेन केवलपरिपुण्णं, अपनेतब्बस्स अभावतो निद्दोसभावेन परिसुद्धं, अपिच पटिपत्तिया अधिगमब्यत्तितो सात्थं, परियत्तिया आगमब्यत्तितो सब्यञ्जनं, सीलादिपञ्चधम्मक्खन्धपारिपूरिया परिपुण्णं, निरुपक्किलेसतो नित्थरणत्थाय पवत्तितो लोकामिसनिरपेक्खतो च परिसुद्धं, सिक्खत्तयपरिग्गहितत्ता ब्रह्मभूतेहि सेट्ठेहि चरितब्बतो तेसं चरियभावतो च ब्रह्मचरियम्। तस्मा ‘‘सात्थं सब्यञ्जनं…पे॰… पकासेती’’ति वुच्चति। पठमोति गणनानुपुब्बतो सब्बलोकुत्तमभावतो च पठमो पुग्गलो।
तस्सेव सत्थु सावकोति तस्सेव यथावुत्तगुणस्स सत्थु सम्मासम्बुद्धस्स धम्मदेसनाय सवनन्ते जातो धम्मसेनापतिसदिसो सावको, न पूरणादि विय पटिञ्ञामत्तेन सत्थु सावको। पाटिपदोति पटिपदासङ्खातेन अरियमग्गेन अरियाय जातिया जातो भवोति पाटिपदो, अनिट्ठितपटिपत्तिकिच्चो पटिपज्जमानोति अत्थो। सुत्तगेय्यादि परियत्तिधम्मो बहुं सुतो एतेनाति बहुस्सुतो। पातिमोक्खसंवरादिसीलेन चेव आरञ्ञिकङ्गादिधुतङ्गवतेहि च उपपन्नो सम्पन्नो समन्नागतोति सीलवतूपपन्नो। इति भगवा ‘‘लोकानुकम्पा नाम हितज्झासयेन धम्मदेसना, सा च इमेसु एव तीसु पुग्गलेसु पटिबद्धा’’ति दस्सेति। सेसं सुविञ्ञेय्यमेव।
गाथासु तस्सन्वयोति तस्सेव सत्थु पटिपत्तिया धम्मदेसनाय च अनुगमनेन तस्सन्वयो अनुजातो। अविज्जन्धकारं विधमित्वा सपरसन्तानेसु धम्मालोकसङ्खाताय पभाय करणतो पभङ्करा। धम्ममुदीरयन्ताति चतुसच्चधम्मं कथेन्ता। अपापुरन्तीति उग्घाटेन्ति। अमतस्स निब्बानस्स। द्वारं अरियमग्गम्। योगाति कामयोगादितो। सत्थवाहेनाति वेनेय्यसत्थवाहनतो भवकन्तारनित्थरणतो सत्थवाहो, भगवा, तेन सत्थवाहेन। सुदेसितं मग्गमनुक्कमन्तीति तेन सम्मा देसितं अरियमग्गं तस्स देसनानुसारेन अनुगच्छन्ति पटिपज्जन्ति। इधेवाति इमस्मिंयेव अत्तभावे। सेसं उत्तानमेव।
पञ्चमसुत्तवण्णना निट्ठिता।

६. असुभानुपस्सीसुत्तवण्णना

८५. छट्ठे असुभानुपस्सीति असुभं अनुपस्सन्ता द्वत्तिंसाकारवसेन चेव उद्धुमातकादीसु गहितनिमित्तस्स उपसंहरणवसेन च कायस्मिं असुभं असुभाकारं अनुपस्सका हुत्वा विहरथ। आनापानस्सतीति आनापाने सति, तं आरब्भ पवत्ता सति, अस्सासपस्सासपरिग्गाहिका सतीति अत्थो। वुत्तञ्हेतं ‘‘आनन्ति अस्सासो, नो पस्सासो। पानन्ति पस्सासो, नो अस्सासो’’तिआदि (पटि॰ म॰ १.१६०)।
वोति तुम्हाकम्। अज्झत्तन्ति इध गोचरज्झत्तं अधिप्पेतम्। परिमुखन्ति अभिमुखम्। सूपट्ठिताति सुट्ठु उपट्ठिता। इदं वुत्तं होति – आनापानस्सति च तुम्हाकं कम्मट्ठानाभिमुखं सुट्ठु उपट्ठिता होतूति। अथ वा परिमुखन्ति परिग्गहितनिय्यानम्। वुत्तञ्हेतं पटिसम्भिदायं – ‘‘परीति परिग्गहट्ठो, मुखन्ति निय्यानट्ठो , सतीति उपट्ठानट्ठो, तेन वुच्चति परिमुखं सति’’न्ति (पटि॰ म॰ १.१६४)। इमिना चतुसतिपट्ठानसोळसप्पभेदा आनापानस्सतिकम्मट्ठानभावना दस्सिताति दट्ठब्बा।
एवं सङ्खेपेनेव रागचरितवितक्कचरितानं सप्पायं पटिकूलमनसिकारकायानुपस्सनावसेन समथकम्मट्ठानं विपस्सनाकम्मट्ठानञ्च उपदिसित्वा इदानि सुद्धविपस्सनाकम्मट्ठानमेव दस्सेन्तो ‘‘सब्बसङ्खारेसु अनिच्चानुपस्सिनो विहरथा’’ति आह। तत्थ अनिच्चं, अनिच्चलक्खणं, अनिच्चानुपस्सना, अनिच्चानुपस्सीति इदं चतुक्कं वेदितब्बम्। हुत्वा, अभावतो, उदयब्बययोगतो, तावकालिकतो, निच्चपटिक्खेपतो च खन्धपञ्चकं अनिच्चं नाम। तस्स यो हुत्वा अभावाकारो, तं अनिच्चलक्खणं नाम। तं आरब्भ पवत्ता विपस्सना अनिच्चानुपस्सना। तं अनिच्चन्ति विपस्सको अनिच्चानुपस्सी। एत्थ च एकादसविधा असुभकथा पठमज्झानं पापेत्वा, सोळसवत्थुका च आनापानकथा चतुत्थज्झानं पापेत्वा, विपस्सनाकथा च वित्थारतो वत्तब्बा, सा पन सब्बाकारतो विसुद्धिमग्गे (विसुद्धि॰ २.७३७-७४०) कथिताति तत्थ वुत्तनयेनेव वेदितब्बा।
इदानि असुभानुपस्सनादीहि निप्फादेतब्बं फलविसेसं दस्सेतुं ‘‘असुभानुपस्सीन’’न्तिआदिमाह। तत्थ सुभाय धातुयाति सुभभावे, सुभनिमित्तेति अत्थो। रागानुसयोति सुभारम्मणे उप्पज्जनारहो कामरागानुसयो। सो केसादीसु उद्धुमातकादीसु वा असुभानुपस्सीनं असुभनिमित्तं गहेत्वा तत्थ पठमज्झानं निब्बत्तेत्वा तं पादकं कत्वा विपस्सनं पट्ठपेत्वा अधिगतेन अनागामिमग्गेन पहीयति, सब्बसो समुच्छिन्दीयतीति अत्थो। वुत्तञ्हेतं ‘‘असुभा भावेतब्बा कामरागस्स पहानाया’’ति (अ॰ नि॰ ९.३; उदा॰ ३१)। बाहिराति बहिद्धावत्थुकत्ता अनत्थावहत्ता च बाहिरा बहिभूता। वितक्कासयाति कामसङ्कप्पादिमिच्छावितक्का। ते हि अप्पहीना आसयानुगता सति पच्चयसमवाये उप्पज्जनतो वितक्कासयाति वुत्ता। कामवितक्को चेत्थ कामरागग्गहणेन गहितो एवाति तदवसेसा वितक्का एव वुत्ताति वेदितब्बा। विघातपक्खिकाति दुक्खभागिया, इच्छाविघातनिब्बत्तनका वा। ते न होन्तीति ते पहीयन्ति। ब्यापादवितक्को, विहिंसावितक्को, ञातिवितक्को, जनपदवितक्को, अमरावितक्को, अनवञ्ञत्तिपटिसंयुत्तो वितक्को, लाभसक्कारसिलोकपटिसंयुत्तो वितक्को, परानुद्दयतापटिसंयुत्तो वितक्कोति अट्ठ, कामवितक्केन सद्धिं नवविधा महावितक्का आनापानस्सतिसमाधिना तन्निस्सिताय च विपस्सनाय पुब्बभागे विक्खम्भिता। तं पादकं कत्वा अधिगतेन अरियमग्गेन यथारहं अनवसेसतो पहीयन्ति। वुत्तम्पि चेतं ‘‘आनापानस्सति भावेतब्बा वितक्कुपच्छेदाया’’ति (अ॰ नि॰ ९.३; उदा॰ ३१)।
या अविज्जा, सा पहीयतीति या सच्चसभावपटिच्छादिनी सब्बानत्थकारी सकलस्स वट्टदुक्खस्स मूलभूता अविज्जा, सा अनिच्चानुपस्सीनं विहरतं समुच्छिज्जति। इदं किर भगवता अनिच्चाकारतो वुट्ठितस्स सुक्खविपस्सकखीणासवस्स वसेन वुत्तम्। तस्सायं सङ्खेपत्थो – तेभूमकेसु सब्बसङ्खारेसु अनिच्चादितो सम्मसनं पट्ठपेत्वा विपस्सन्तानं यदा अनिच्चन्ति पवत्तमाना वुट्ठानगामिनीविपस्सना मग्गेन घटीयति, अनुक्कमेन अरहत्तमग्गो उप्पज्जति, तेसं अनिच्चानुपस्सीनं विहरतं अविज्जा अनवसेसतो पहीयति, अरहत्तमग्गविज्जा उप्पज्जतीति। अनिच्चानुपस्सीनं विहरतन्ति इदं अनिच्चलक्खणस्स तेसं पाकटभावतो इतरस्स लक्खणद्वयस्स गहणे उपायभावतो वा वुत्तं, न पन एकस्सेव लक्खणस्स अनुपस्सितब्बतो। वुत्तञ्हेतं ‘‘यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति (सं॰ नि॰ ३.१५)। अपरम्पि वुत्तं ‘‘अनिच्चसञ्ञिनो हि, मेघिय, अनत्तसञ्ञा सण्ठाति, अनत्तसञ्ञी अस्मिमानसमुग्घातं पापुणाती’’ति।
गाथासु आनापाने पटिस्सतोति आनापाननिमित्तस्मिं पटि पटि सतो, उपट्ठितस्सतीति अत्थो। पस्सन्ति आसवक्खयञाणचक्खुना सङ्खारूपसमं निब्बानं पस्सन्तो। आतापी सब्बदाति अन्तरावोसानं अनापज्जित्वा असुभानुपस्सनादीसु सततं आतापी युत्तप्पयुत्तो, ततो एव यतो वायममानो, नियतो वा सम्मत्तनियामेन तत्थ सब्बसङ्खारसमथे निब्बाने अरहत्तफलविमुत्तिया विमुच्चति। सेसं वुत्तनयमेव।
छट्ठसुत्तवण्णना निट्ठिता।

७. धम्मानुधम्मपटिपन्नसुत्तवण्णना

८६. सत्तमे धम्मानुधम्मपटिपन्नस्साति एत्थ धम्मो नाम नवविधो लोकुत्तरधम्मो, तस्स धम्मस्स अनुधम्मो सीलविसुद्धिआदि पुब्बभागपटिपदाधम्मो, तं धम्मानुधम्मं पटिपन्नस्स अधिगन्तुं पटिपज्जमानस्स। अयमनुधम्मो होतीति अयं अनुच्छविकसभावो पतिरूपसभावो होति। वेय्याकरणायाति कथनाय। धम्मानुधम्मपटिपन्नोयन्ति यन्ति करणत्थे पच्चत्तवचनम्। इदं वुत्तं होति – येन अनुधम्मेन तं धम्मानुधम्मं पटिपन्नोति ब्याकरमानो सम्मदेव ब्याकरोन्तो नाम सिया, न ततोनिदानं विञ्ञूहि गरहितब्बो सियाति। यन्ति वा किरियापरामसनं, तेनेतं दस्सेति ‘‘यदिदं धम्मस्सेव भासनं, धम्मवितक्कस्सेव च वितक्कनं तदुभयाभावे ञाणुपेक्खाय, अयं धम्मानुधम्मपटिपन्नस्स भिक्खुनो तथारूपो अयन्ति कथनायानुरूपहेतु अनुच्छविककारणम्। भासमानो धम्मंयेव भासेय्याति कथेन्तो चे दसकथावत्थुधम्मंयेव कथेय्य, न तप्पटिपक्खमहिच्छतादिअधम्मम्। वुत्तञ्हेतं –
‘‘यायं कथा अभिसल्लेखिका चेतोविवरणसप्पाया एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति। सेय्यथिदं – अप्पिच्छकथा, सन्तुट्ठिकथा, पविवेककथा, असंसग्गकथा, वीरियारम्भकथा, सीलकथा, समाधिकथा, पञ्ञाकथा, विमुत्तिकथा, विमुत्तिञाणदस्सनकथा , एवरूपाय कथाय निकामलाभी होति अकिच्छलाभी अकसिरलाभी’’ति (अ॰ नि॰ ९.३; उदा॰ ३१)।
अभिसल्लेखिकाय कथाय लाभी एव हि तं भासेय्य। एतेन कल्याणमित्तसम्पदा दस्सिता।
धम्मवितक्कन्ति नेक्खम्मवितक्कादिं धम्मतो अनपेतं वितक्कयतो ‘‘सीलादिपटिपदं परिपूरेस्सामी’’ति उपरूपरि उस्साहो अभिवड्ढिस्सति। सो पन वितक्को सीलादीनं अनुपकारधम्मे वज्जेत्वा उपकारधम्मे अनुब्रूहनवसेन हानभागियभावं अपनेत्वा ठितिभागियभावेपि अट्ठत्वा विसेसभागियतं निब्बेधभागियतञ्च पापनवसेन पवत्तिया अनेकप्पभेदो वेदितब्बो। नो अधम्मवितक्कन्ति कामवितक्कं नो वितक्केय्याति अत्थो। तदुभयं वा पनाति यदेतं परेसं अनुग्गहणत्थं धम्मभासनं अत्तनो अनुग्गहणत्थं धम्मवितक्कनञ्च वुत्तम्। अथ वा पन तं उभयं अभिनिवज्जेत्वा अप्पटिपज्जित्वा अकत्वा। उपेक्खकोति तथापटिपत्तियं उदासीनो समथविपस्सनाभावनमेव अनुब्रूहन्तो विहरेय्य, समथपटिपत्तियं उपेक्खको हुत्वा विपस्सनायमेव कम्मं करोन्तो विहरेय्य। विपस्सनम्पि उस्सुक्कापेत्वा तत्थपि सङ्खारुपेक्खाञाणवसेन उपेक्खको याव विपस्सनाञाणं मग्गेन घटीयति, ताव यथा तं तिक्खं सूरं पसन्नं हुत्वा वहति, तथा विहरेय्य सतो सम्पजानोति।
गाथासु समथविपस्सनाधम्मो आरमितब्बट्ठेन आरामो एतस्साति धम्मारामो। तस्मिंयेव धम्मे रतोति धम्मरतो। तस्सेव धम्मस्स पुनप्पुनं विचिन्तनतो धम्मं अनुविचिन्तयं तं धम्मं आवज्जेन्तो, मनसि करोन्तोति अत्थो। अनुस्सरन्ति तमेव धम्मं उपरूपरिभावनावसेन अनुस्सरन्तो। अथ वा विमुत्तायतनसीसे ठत्वा परेसं देसनावसेन सीलादिधम्मो आरमितब्बट्ठेन आरामो एतस्साति धम्मारामो। तथेव तस्मिं धम्मे रतो अभिरतोति धम्मरतो। तेसंयेव सीलादिधम्मानं गतियो समन्वेसन्तो कामवितक्कादीनं ओकासं अदत्वा नेक्खम्मसङ्कप्पादिधम्मंयेव अनुविचिन्तनतो धम्मं अनुविचिन्तयम्। तदुभयं वा पन ओळारिकतो दहन्तो अज्झुपेक्खित्वा समथविपस्सनाधम्ममेव उपरूपरि भावनावसेन अनुस्सरन्तो अनुब्रूहनवसेन पवत्तेन्तो। सद्धम्माति सत्ततिंसप्पभेदा बोधिपक्खियधम्मा नवविधलोकुत्तरधम्मा च न परिहायति, न चिरस्सेव तं अधिगच्छतीति अत्थो।
इदानि तस्स अनुस्सरणविधिं दस्सेन्तो ‘‘चरं वा’’तिआदिमाह। तत्थ चरं वाति भिक्खाचारवसेन चङ्कमनवसेन च चरन्तो वा। यदि वा तिट्ठन्ति तिट्ठन्तो वा निसिन्नो वा, उद वा सयन्ति सयन्तो वा। एवं चतूसुपि इरियापथेसु। अज्झत्तं समयं चित्तन्ति यथावुत्ते कम्मट्ठानसङ्खाते गोचरज्झत्ते अत्तनो चित्तं रागादिकिलेसानं वूपसमनवसेन पजहनवसेन समयं समेन्तो। सन्तिमेवाधिगच्छतीति अच्चन्तसन्तिं निब्बानमेव पापुणातीति।
सत्तमसुत्तवण्णना निट्ठिता।

८. अन्धकरणसुत्तवण्णना

८७. अट्ठमे अकुसलवितक्काति अकोसल्लसम्भूता वितक्का। अन्धकरणातिआदीसु यस्स सयं उप्पज्जन्ति, तं यथाभूतदस्सननिवारणेन अन्धं करोन्तीति अन्धकरणा। न पञ्ञाचक्खुं करोन्तीति अचक्खुकरणा। अञ्ञाणं करोन्तीति अञ्ञाणकरणा। पञ्ञानिरोधिकाति कम्मस्सकतापञ्ञा, झानपञ्ञा, विपस्सनापञ्ञाति इमा तिस्सो पञ्ञा अप्पवत्तिकरणेन निरोधेन्तीति पञ्ञानिरोधिका। अनिट्ठफलदायकत्ता दुक्खसङ्खातस्स विघातस्स पक्खे वत्तन्तीति विघातपक्खिका। किलेसनिब्बानं न संवत्तयन्तीति अनिब्बानसंवत्तनिका।
कामवितक्कोति कामपटिसंयुत्तो वितक्को। सो हि किलेसकामसहितो हुत्वा वत्थुकामेसु पवत्तति। ब्यापादपटिसंयुत्तो वितक्को ब्यापादवितक्को। विहिंसापटिसंयुत्तो वितक्को विहिंसावितक्को। इमे द्वे च सत्तेसुपि सङ्खारेसुपि उप्पज्जन्ति। कामवितक्को हि पियमनापे सत्ते वा सङ्खारे वा वितक्केन्तस्स उप्पज्जति, ब्यापादवितक्को अप्पिये अमनापे सत्ते वा सङ्खारे वा कुज्झित्वा ओलोकनकालतो पट्ठाय याव नासना उप्पज्जति, विहिंसावितक्को सङ्खारेसु न उप्पज्जति, सङ्खारा दुक्खापेतब्बा नाम नत्थि, ‘‘इमे सत्ता हञ्ञन्तु वा बज्झन्तु वा उच्छिज्जन्तु वा विनस्सन्तु वा मा वा अहेसु’’न्ति चिन्तनकाले पन सत्तेसु उप्पज्जति।
इमेयेव पन कामसङ्कप्पादयो। अत्थतो हि कामवितक्कादीनं कामसङ्कप्पादीनञ्च नानाकरणं नत्थि, तंसम्पयुत्ता पन सञ्ञादयो कामसञ्ञादयो। कामधातुआदीनं पन यस्मा पाळियं –
‘‘कामपटिसंयुत्तो तक्को वितक्को…पे॰… मिच्छासङ्कप्पो, अयं वुच्चति कामधातु, सब्बेपि अकुसला धम्मा कामधातु। ब्यापादपटिसंयुत्तो तक्को वितक्को…पे॰… मिच्छासङ्कप्पो, अयं वुच्चति ब्यापादधातु। दससु आघातवत्थूसु चित्तस्स आघातो पटिघातो…पे॰… अनत्तमनता चित्तस्स, अयं वुच्चति ब्यापादधातु। विहिंसापटिसंयुत्तो तक्को वितक्को मिच्छासङ्कप्पो , अयं वुच्चति विहिंसाधातु। इधेकच्चो पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा रज्जुया वा अञ्ञतरञ्ञतरेन सत्ते विहेठेति, अयं विहिंसाधातू’’ति (विभ॰ १८२, ९१०) –
आगतत्ता विसेसो लब्भति।
तत्थ द्वे कथा सब्बसङ्गाहिका च असम्भिन्ना च। तत्थ कामधातुया गहिताय इतरा द्वेपि गहिता नाम होन्ति। ततो पन नीहरित्वा अयं ब्यापादधातु, अयं विहिंसाधातूति दस्सेतीति अयं सब्बसङ्गाहिका नाम। कामधातुं कथेन्तो पन भगवा ब्यापादधातुं ब्यापादधातुट्ठाने , विहिंसाधातुं विहिंसाधातुट्ठाने ठपेत्वाव अवसेसं कामधातु नामाति कथेसीति अयं असम्भिन्नकथा नाम।
सुक्कपक्खे वुत्तविपरियायेन अत्थो वेदितब्बो। नेक्खम्मपटिसंयुत्तो वितक्को नेक्खम्मवितक्को। सो असुभपुब्बभागे कामावचरो होति, असुभज्झाने रूपावचरो, तं झानं पादकं कत्वा उप्पन्नमग्गफलकाले लोकुत्तरो। अब्यापादपटिसंयुत्तो वितक्को अब्यापादवितक्को। सो मेत्तापुब्बभागे कामावचरो होति, मेत्ताझाने रूपावचरो, तं झानं पादकं कत्वा उप्पन्नमग्गफलकाले लोकुत्तरो। अविहिंसापटिसंयुत्तो वितक्को अविहिंसावितक्को। सो करुणापुब्बभागे कामावचरो, करुणाज्झाने रूपावचरो, तं झानं पादकं कत्वा उप्पन्नमग्गफलकाले लोकुत्तरो। यदा पन अलोभो सीसं होति, तदा इतरे द्वे तदन्वायिका होन्ति। यदा मेत्ता सीसं होति, तदा इतरे द्वे तदन्वायिका होन्ति। यदा करुणा सीसं होति, तदा इतरे द्वे तदन्वायिका होन्ति।
इमेयेव पन नेक्खम्मसङ्कप्पादयो। अत्थतो हि नेक्खम्मवितक्कादीनं नेक्खम्मसङ्कप्पादीनञ्च नानाकरणं नत्थि, तंसम्पयुत्ता पन सञ्ञादयो नेक्खम्मसञ्ञादयो। नेक्खम्मधातुआदीनं पन यस्मा पाळियं –
‘‘नेक्खम्मपटिसंयुत्तो तक्को वितक्को सङ्कप्पो, अयं वुच्चति नेक्खम्मधातु, सब्बेपि कुसला धम्मा नेक्खम्मधातु। अब्यापादपटिसंयुत्तो तक्को वितक्को सङ्कप्पो, अयं वुच्चति अब्यापादधातु। या सत्तेसु मेत्ति मेत्तायना मेत्ताचेतोविमुत्ति , अयं वुच्चति अब्यापादधातु। अविहिंसापटिसंयुत्तो तक्को वितक्को सङ्कप्पो – अयं वुच्चति अविहिंसाधातु। या सत्तेसु करुणा करुणायना करुणाचेतोविमुत्ति – अयं वुच्चति अविहिंसाधातू’’ति। (विभ॰ १८२) –
आगतत्ता विसेसो लब्भति। इधापि सब्बसङ्गाहिका, असम्भिन्नाति द्वे कथा वुत्तनयेनेव वेदितब्बा। सेसं सुविञ्ञेय्यमेव।
गाथासु वितक्कयेति वितक्केय्य। निराकरेति अत्तनो सन्तानतो नीहरेय्य विनोदेय्य, पजहेय्याति अत्थो। सवे वितक्कानि विचारितानि, समेति वुट्ठीव रजं समूहतन्ति यथा नाम गिम्हानं पच्छिमे मासे पथवियं समूहतं समन्ततो उट्ठितं रजं महतो अकालमेघस्स वस्सतो वुट्ठि ठानसो वूपसमेति, एवमेव सो योगावचरो वितक्कानि मिच्छावितक्के च विचारितानि तंसम्पयुत्तविचारे च समेति वूपसमेति समुच्छिन्दति। तथाभूतो च वितक्कूपसमेन चेतसा सब्बेसं मिच्छावितक्कानं उपसमनतो वितक्कूपसमेन अरियमग्गचित्तेन। इधेव दिट्ठेव धम्मे, सन्तिपदं निब्बानं, समज्झगा समधिगतो होतीति।
अट्ठमसुत्तवण्णना निट्ठिता।

९. अन्तरामलसुत्तवण्णना

८८. नवमे अन्तरामलाति एत्थ अन्तरासद्दो –
‘‘नदीतीरेसु सण्ठाने, सभासु रथियासु च।
जना सङ्गम्म मन्तेन्ति, मञ्च तञ्च किमन्तर’’न्ति॥ –
आदीसु (सं॰ नि॰ १.२२८) कारणे आगतो। ‘‘अद्दसा मं, भन्ते, अञ्ञतरा इत्थी विज्जन्तरिकाय भाजनं धोवन्ती’’तिआदीसु (म॰ नि॰ २.१४९) खणे। ‘‘अपिचायं तपोदा द्विन्नं महानिरयानं अन्तरिकाय आगच्छती’’तिआदीसु (पारा॰ २३१) विवरे।
‘‘पीतवत्थे पीतधजे, पीतालङ्कारभूसिते।
पीतन्तराहि वग्गूहि, अपिळन्धाव सोभसी’’ति॥ –
आदीसु (वि॰ व॰ ६५८) उत्तरिसाटके। ‘‘यस्सन्तरतो न सन्ति कोपा’’तिआदीसु (उदा॰ २०) चित्ते। इधापि चित्ते एव दट्ठब्बो। तस्मा अन्तरे चित्ते भवा अन्तरा। यस्मिं सन्ताने उप्पन्ना, तस्स मलिनभावकरणतो मला। तत्थ मलं नाम दुविधं – सरीरमलं, चित्तमलन्ति। तेसु सरीरमलं सेदजल्लिकादि सरीरे निब्बत्तं, तत्थ लग्गं आगन्तुकरजञ्च, तं उदकेनपि नीहरणीयं, न तथा संकिलेसिकम्। चित्तमलं पन रागादिसंकिलेसिकं, तं अरियमग्गेहेव नीहरणीयम्। वुत्तञ्हेतं पोराणेहि –
‘‘रूपेन संकिलिट्ठेन, संकिलिस्सन्ति माणवा।
रूपे सुद्धे विसुज्झन्ति, अनक्खातं महेसिना॥
‘‘चित्तेन संकिलिट्ठेन, संकिलिस्सन्ति माणवा।
चित्ते सुद्धे विसुज्झन्ति, इति वुत्तं महेसिना’’ति॥ (दी॰ नि॰ अट्ठ॰ २.३७३; म॰ नि॰ अट्ठ॰ १.१०६)।
तेनाह भगवा ‘‘चित्तसंकिलेसा, भिक्खवे, सत्ता संकिलिस्सन्ति, चित्तवोदाना विसुज्झन्ती’’ति (सं॰ नि॰ ३.१००)। तस्मा भगवा इधापि चित्तमलविसोधनाय पटिपज्जितब्बन्ति दस्सेन्तो ‘‘तयोमे, भिक्खवे, अन्तरामला’’ति आह।
यथा चेते लोभादयो सत्तानं चित्ते उप्पज्जित्वा मलिनभावकरा नानप्पकारसंकिलेसविधायकाति अन्तरामला, एवं एकतो भुञ्जित्वा, एकतो सयित्वा, ओतारगवेसी अमित्तसत्तु विय चित्ते एव उप्पज्जित्वा सत्तानं नानाविधअनत्थावहा, नानप्पकारदुक्खनिब्बत्तकाति दस्सेन्तो ‘‘अन्तराअमित्ता’’तिआदिमाह। तत्थ मित्तपटिपक्खतो अमित्ता, सपत्तकिच्चकरणतो सपत्ता, हिंसनतो वधका, उजुविपच्चनीकतो पच्चत्थिका।
तत्थ द्वीहि आकारेहि लोभादीनं अमित्तादिभावो वेदितब्बो। वेरीपुग्गलो हि अन्तरं लभमानो अत्तनो वेरिस्स सत्थेन वा सीसं पातेति, उपायेन वा महन्तं अनत्थं उप्पादेति। इमे च लोभादयो पञ्ञासिरपातनेन योनिसम्पटिपादनेन च तादिसं ततो बलवतरं अनत्थं निब्बत्तेन्ति। कथं? चक्खुद्वारस्मिञ्हि इट्ठादीसु आरम्मणेसु आपाथगतेसु यथारहं तानि आरब्भ लोभादयो उप्पज्जन्ति, एत्तावतास्स पञ्ञासिरं पातितं नाम होति। सोतद्वारादीसुपि एसेव नयो। एवं ताव पञ्ञासिरपातनतो अमित्तादिसदिसता वेदितब्बा। लोभादयो पन कम्मनिदाना हुत्वा अण्डजादिभेदा चतस्सो योनियो उपनेन्ति। तस्स योनिउपगमनमूलकानि पञ्चवीसति महाभयानि द्वत्तिंस कम्मकरणानि च आगतानेव होन्ति। एवं योनिसम्पटिपादनतोपि नेसं अमित्तादिसदिसता वेदितब्बा। इति लोभादयो अमित्तादिसदिसताय चित्तसम्भूतताय च ‘‘अन्तराअमित्ता’’तिआदिना वुत्ता। अपिच अमित्तेहि कातुं असक्कुणेय्यं लोभादयो करोन्ति, अमित्तादिभावो च लोभादीहि जायतीति तेसं अमित्तादिभावो वेदितब्बो। वुत्तञ्हेतं –
‘‘दिसो दिसं यन्तं कयिरा, वेरी वा पन वेरिनम्।
मिच्छापणिहितं चित्तं, पापियो नं ततो करे’’ति॥ (ध॰ प॰ ४२; उदा॰ ३३)।
गाथासु अत्तनो परेसञ्च अनत्थं जनेतीति अनत्थजननो। वुत्तञ्हेतं –
‘‘यदपि लुद्धो अभिसङ्खरोति कायेन वाचाय मनसा तदपि अकुसलं; यदपि लुद्धो लोभेन अभिभूतो परियादिन्नचित्तो परस्स असता दुक्खं उप्पादेति वधेन वा बन्धेन वा जानिया वा गरहाय वा पब्बाजनाय वा बलवम्हि बलत्थो इति, तदपि अकुसलं, इतिस्समे लोभजा लोभनिदाना लोभसमुदया लोभपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ती’’ति (अ॰ नि॰ ३.७०)।
अपरम्पि वुत्तं –
‘‘रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेती’’तिआदि (अ॰ नि॰ ३.५४)।
चित्तप्पकोपनोति चित्तसङ्खोभनो। लोभो हि लोभनीये वत्थुस्मिं उप्पज्जमानो चित्तं खोभेन्तो पकोपेन्तो विपरिणामेन्तो विकारं आपादेन्तो उप्पज्जति, पसादादिवसेन पवत्तितुं न देति। भयमन्तरतो जातं, तं जनो नावबुज्झतीति तं लोभसङ्खातं अन्तरतो अब्भन्तरे अत्तनो चित्तेयेव जातं अनत्थजननचित्तप्पकोपनादिं भयं भयहेतुं अयं बालमहाजनो नावबुज्झति न जानातीति।
लुद्धो अत्थं न जानातीति अत्तत्थपरत्थादिभेदं अत्थं हितं लुद्धपुग्गलो यथाभूतं न जानाति। धम्मं न पस्सतीति दसकुसलकम्मपथधम्मम्पि लुद्धो लोभेन अभिभूतो परियादिन्नचित्तो न पस्सति पच्चक्खतो न जानाति, पगेव उत्तरिमनुस्सधम्मम्। वुत्तम्पि चेतं –
‘‘रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिन्नचित्तो अत्तत्थम्पि यथाभूतं न पजानाति, परत्थम्पि यथाभूतं न पजानाति, उभयत्थम्पि यथाभूतं न पजानाती’’तिआदि (अ॰ नि॰ ३.५५)।
अन्धतमन्ति अन्धभावकरं तमम्। यन्ति यत्थ। भुम्मत्थे हि एतं पच्चत्तवचनम्। यस्मिं काले लोभो सहते अभिभवति नरं, अन्धतमं तदा होतीति। यन्ति वा कारणवचनम्। यस्मा लोभो उप्पज्जमानो नरं सहते अभिभवति, तस्मा अन्धतमं तदा होतीति योजना, य-त-सद्दानं एकन्तसम्बन्धभावतो। अथ वा यन्ति किरियापरामसनं, ‘‘लोभो सहते’’ति एत्थ यदेतं लोभस्स सहनं अभिभवनं वुत्तम्। एतं अन्धभावकरस्स तमस्स गमनं उप्पादोति अत्थो। अथ वा यं नरं लोभो सहते अभिभवति, तस्स अन्धतमं तदा होति, ततो च लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सतीति एवमेत्थ अत्थो दट्ठब्बो।
यो च लोभं पहन्त्वानाति यो पुब्बभागे तदङ्गवसेन विक्खम्भनवसेन च यथारहं समथविपस्सनाहि लोभं पजहित्वा तथा पजहनहेतु लोभनेय्ये दिब्बेपि रूपादिके उपट्ठिते न लुब्भति, बलवविपस्सनानुभावेन लोभो पहीयते तम्हाति तस्मा अरियपुग्गला अरियमग्गेन लोभो पहीयति पजहीयति, अच्चन्तमेव परिच्चजीयति। यथा किं? उदबिन्दूव पोक्खराति पदुमिनिपण्णतो उदकबिन्दु विय। सेसगाथानम्पि इमिना नयेन अत्थो वेदितब्बो।
तथा दोसस्स –
‘‘यदपि दुट्ठो अभिसङ्खरोति कायेन वाचाय मनसा तदपि अकुसलं; यदपि दुट्ठो दोसेन अभिभूतो परियादिन्नचित्तो परस्स असता दुक्खं उप्पादेति वधेन वा बन्धेन वा जानिया वा गरहाय वा पब्बाजनाय वा बलवम्हि बलत्थो इति, तदपि अकुसलम्। इतिस्समे दोसजा दोसनिदाना दोससमुदया दोसपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ती’’ति (अ॰ नि॰ ३.७०)।
तथा –
‘‘दुट्ठो खो, ब्राह्मण, दोसेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेती’’ति (अ॰ नि॰ ३.५५)।
तथा –
‘‘दुट्ठो खो, ब्राह्मण, दोसेन अभिभूतो परियादिन्नचित्तो अत्तत्थम्पि यथाभूतं न पजानाति , परत्थम्पि यथाभूतं न पजानाति, उभयत्थम्पि यथा भूतं न पजानाती’’ति (अ॰ नि॰ ३.५५) –
आदिसुत्तपदानुसारेन अनत्थजननता अत्थहानिहेतुता च वेदितब्बा।
तथा मोहस्स ‘‘यदपि मूळ्हो अभिसङ्खरोति कायेन वाचाय मनसा’’तिआदिना (अ॰ नि॰ ३.७०), ‘‘मूळ्हो खो, ब्राह्मण, मोहेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेती’’तिआदिना(अ॰ नि॰ ३.५५), ‘‘अत्तत्थम्पि यथाभूतं न पजानाती’’तिआदिना (अ॰ नि॰ ३.५५) च आगतसुत्तपदानुसारेन वेदितब्बा।
तालपक्कंव बन्धनाति तालफलं विय उसुमुप्पादेन वण्टतो, ततियमग्गञाणुप्पादेन तस्स चित्ततो दोसो पहीयति, परिच्चजीयतीति अत्थो। मोहं विहन्ति सो सब्बन्ति सो अरियपुग्गलो सब्बं अनवसेसं मोहं चतुत्थमग्गेन विहन्ति विधमति समुच्छिन्दति। आदिच्चोवुदयं तमन्ति आदिच्चो विय उदयं उग्गच्छन्तो तमं अन्धकारम्।
नवमसुत्तवण्णना निट्ठिता।

१०. देवदत्तसुत्तवण्णना

८९. दसमे तीहि, भिक्खवे, असद्धम्मेहि अभिभूतोति का उप्पत्ति? देवदत्ते हि अवीचिमहानिरयं पविट्ठे देवदत्तपक्खिया अञ्ञतित्थिया च ‘‘समणेन गोतमेन अभिसपितो देवदत्तो पथविं पविट्ठो’’ति अब्भाचिक्खिंसु। तं सुत्वा सासने अनभिप्पसन्ना मनुस्सा ‘‘सिया नु खो एतदेवं, यथा इमे भणन्ती’’ति आसङ्कं उप्पादेसुम्। तं पवत्तिं भिक्खू भगवतो आरोचेसुम्। अथ भगवा ‘‘न, भिक्खवे, तथागता कस्सचि अभिसपं देन्ति, तस्मा न देवदत्तो मया अभिसपितो, अत्तनो कम्मेनेव निरयं पविट्ठो’’ति वत्वा तेसं मिच्छागाहं पटिसेधेन्तो इमाय अट्ठुप्पत्तिया इदं सुत्तं अभासि।
तत्थ असद्धम्मेहीति असतं धम्मेहि, असन्तेहि वा धम्मेहि। अतेकिच्छोति बुद्धेहिपि अनिवत्तनीयत्ता अवीचिनिब्बत्तिया तिकिच्छाभावतो अतेकिच्छो, अतिकिच्छनीयोति अत्थो। असन्तगुणसम्भावनाधिप्पायेन पवत्ता पापा इच्छा एतस्साति पापिच्छो, तस्स भावो पापिच्छता , ताय। ‘‘अहं बुद्धो भविस्सामि, सङ्घं परिहरिस्सामी’’ति तस्स इच्छा उप्पन्ना। कोकालिकादयो पापा लामका मित्ता एतस्साति पापमित्तो, तस्स भावो पापमित्तता, ताय। उत्तरिकरणीयेति झानाभिञ्ञाहि उत्तरिकरणीये अधिगन्तब्बे मग्गफले अनधिगते सति एव, तं अनधिगन्त्वाति अत्थो। ओरमत्तकेनाति अप्पमत्तकेन झानाभिञ्ञामत्तेन। विसेसाधिगमेनाति उत्तरिमनुस्सधम्माधिगमेन। अन्तराति वेमज्झे। वोसानं आपादीति अकतकिच्चोव समानो ‘‘कतकिच्चोम्ही’’ति मञ्ञमानो समणधम्मतो विगमं आपज्जि। इति भगवा इमिना सुत्तेन विसेसतो पुथुज्जनभावे आदीनवं पकासेसि भारियो पुथुज्जनभावो, यत्र हि नाम झानाभिञ्ञापरियोसाना सम्पत्तियो निब्बत्तेत्वापि अनेकानत्थावहं नानाविधं दुक्खहेतुं असन्तगुणसम्भावनं असप्पुरिससंसग्गं आलसियानुयोगञ्च अविजहन्तो अवीचिम्हि कप्पट्ठियं अतेकिच्छं किब्बिसं पसविस्सतीति।
गाथासु माति पटिसेधे निपातो। जातूति एकंसेन। कोचीति सब्बसङ्गाहकवचनम्। लोकस्मिन्ति सत्तलोके। इदं वुत्तं होति ‘‘इमस्मिं सत्तलोके कोचि पुग्गलो एकंसेन पापिच्छो मा होतू’’ति। तदमिनापि जानाथ, पापिच्छानं यथा गतीति पापिच्छानं पुग्गलानं यथा गति यादिसी निप्फत्ति, यादिसो अभिसम्परायो, तं इमिनापि कारणेन जानाथाति देवदत्तं निदस्सेन्तो एवमाह। पण्डितोति समञ्ञातोति परियत्तिबाहुसच्चेन पण्डितोति ञातो। भावितत्तोति सम्मतोति झानाभिञ्ञाहि भावितचित्तोति सम्भावितो। तथा हि सो पुब्बे ‘‘महिद्धिको गोधिपुत्तो, महानुभावो गोधिपुत्तो’’ति धम्मसेनापतिनापि पसंसितो अहोसि। जलंव यससा अट्ठा, देवदत्तोति विस्सुतोति अत्तनो कित्तिया परिवारेन जलन्तो विय ओभासेन्तो विय ठितो देवदत्तोति एवं विस्सुतो पाकटो अहोसि। ‘‘मे सुत्त’’न्तिपि पाठो, मया सुतं सुतमत्तं, कतिपाहेनेव अतथाभूतत्ता तस्स तं पण्डिच्चादि सवनमत्तमेवाति अत्थो।
सो समानमनुचिण्णो, आसज्ज नं तथागतन्ति सो एवंभूतो देवदत्तो ‘‘बुद्धोपि सक्यपुत्तो, अहम्पि सक्यपुत्तो, बुद्धोपि समणो, अहम्पि समणो, बुद्धोपि इद्धिमा, अहम्पि इद्धिमा, बुद्धोपि दिब्बचक्खुको, अहम्पि दिब्बचक्खुको, बुद्धोपि दिब्बसोतको, अहम्पि दिब्बसोतको, बुद्धोपि चेतोपरियञाणलाभी, अहम्पि चेतोपरियञाणलाभी, बुद्धोपि अतीतानागतपच्चुप्पन्ने धम्मे जानाति, अहम्पि ते जानामी’’ति अत्तनो पमाणं अजानित्वा सम्मासम्बुद्धं अत्तना समसमट्ठपनेन समानं आपज्जन्तो ‘‘इदानाहं बुद्धो भविस्सामि, भिक्खुसङ्घं परिहरिस्सामी’’ति अभिमारपयोजना तथागतं आसज्ज आसादेत्वा विहेठेत्वा। ‘‘पमादमनुजीनो’’तिपि पठन्ति। तस्सत्थो ‘‘वुत्तनयेन पमादं आपज्जन्तो पमादं निस्साय भगवता सद्धिं युगग्गाहचित्तुप्पादेन सहेव झानाभिञ्ञाहि अनुजीनो परिहीनो’’ति। अवीचिनिरयं पत्तो, चतुद्वारं भयानकन्ति जालानं तत्थ उप्पन्नसत्तानं वा निरन्तरताय ‘‘अवीची’’ति लद्धनामं चतूसु पस्सेसु चतुमहाद्वारयोगेन चतुद्वारं अतिभयानकं महानिरयं पटिसन्धिग्गहणवसेन पत्तो। तथा हि वुत्तं –
‘‘चतुक्कण्णो चतुद्वारो, विभत्तो भागसो मितो।
अयोपाकारपरियन्तो, अयसा पटिकुज्जितो॥
‘‘तस्स अयोमया भूमि, जलिता तेजसा युता।
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा’’ति॥ (म॰ नि॰ ३.२५०; अ॰ नि॰ ३.३६; पे॰ व॰ ६९३-६९४; जा॰ २.१९.८६-८७)।
अदुट्ठस्साति अदुट्ठचित्तस्स। दुब्भेति दूसेय्य। तमेव पापं फुसतीति तमेव अदुट्ठदुब्भिं पापपुग्गलं पापं निहीनं पापफलं फुसति पापुणाति अभिभवति। भेस्माति विपुलभावेन गम्भीरभावेन च भिंसापेन्तो विय, विपुलगम्भीरोति अत्थो। वादेनाति दोसेन। विहिंसतीति बाधति आसादेति। वादो तम्हि न रूहतीति तस्मिं तथागते परेन आरोपियमानो दोसो न रुहति, न तिट्ठति, विसकुम्भो विय समुद्दस्स, न तस्स विकारं जनेतीति अत्थो।
एवं छहि गाथाहि पापिच्छतादिसमन्नागतस्स निरयूपगभावदस्सनेन दुक्खतो अपरिमुत्ततं दस्सेत्वा इदानि तप्पटिपक्खधम्मसमन्नागतस्स दुक्खक्खयं दस्सेन्तो ‘‘तादिसं मित्त’’न्ति ओसानगाथमाह। तस्सत्थो – यस्स सम्मा पटिपन्नस्स मग्गानुगो पटिपत्तिमग्गं अनुगतो सम्मा पटिपन्नो अप्पिच्छतादिगुणसमन्नागमेन सकलवट्टदुक्खस्स खयं परियोसानं पापुणेय्य। तादिसं बुद्धं वा बुद्धसावकं वा पण्डितो सप्पञ्ञो, अत्तनो मित्तं कुब्बेथ तेन मेत्तिकं करेय्य, तञ्च सेवेय्य तमेव पयिरुपासेय्याति।
इति इमस्मिं वग्गे छट्ठसत्तमसुत्तेसु विवट्टं कथितं, इतरेसु वट्टविवट्टं कथितम्।
दसमसुत्तवण्णना निट्ठिता।
चतुत्थवग्गवण्णना निट्ठिता।
५. पञ्चमवग्गो

१. अग्गप्पसादसुत्तवण्णना

९०. पञ्चमवग्गस्स पठमे अग्गप्पसादाति एत्थ अयं अग्गसद्दो आदिकोटिकोट्ठाससेट्ठेसु दिस्सति। तथा हेस ‘‘अज्जतग्गे, सम्म दोवारिक, आवरामि द्वारं निगण्ठानं निगण्ठीनं (म॰ नि॰ २.७०)। अज्जतग्गे पाणुपेतं सरणं गत’’न्ति (दी॰ नि॰ १.२५०; पारा॰ १५) च आदीसु आदिम्हि दिस्सति। ‘‘तेनेव अङ्गुलग्गेन तं अङ्गुलग्गं परामसेय्य (कथा॰ ४४१)। उच्छग्गं वेळग्ग’’न्ति च आदीसु कोटियम्। ‘‘अम्बिलग्गं वा मधुरग्गं वा तित्तकग्गं वा (सं॰ नि॰ ५.३७४)। अनुजानामि, भिक्खवे, विहारग्गेन वा परिवेणग्गेन वा भाजेतु’’न्ति (चूळव॰ ३१८) च आदीसु कोट्ठासे। ‘‘अयं इमेसं चतुन्नं पुग्गलानं अग्गो च सेट्ठो च उत्तमो च पवरो च (अ॰ नि॰ ४.९५)। अग्गोहमस्मि लोकस्सा’’ति च आदीसु (दी॰ नि॰ २.३१; म॰ नि॰ ३.२०७) सेट्ठे। स्वायमिधापि सेट्ठेयेव दट्ठब्बो। तस्मा अग्गेसु सेट्ठेसु पसादा, अग्गभूता सेट्ठभूता वा पसादा अग्गप्पसादाति अत्थो।
पुरिमस्मिञ्च अत्थे अग्गसद्देन बुद्धादिरतनत्तयं वुच्चति। तेसु भगवा ताव असदिसट्ठेन, गुणविसिट्ठट्ठेन, असमसमट्ठेन च अग्गो। सो हि महाभिनीहारं दसन्नं पारमीनं पविचयञ्च आदिं कत्वा तेहि बोधिसम्भारगुणेहि चेव बुद्धगुणेहि च सेसजनेहि असदिसोति असदिसट्ठेन अग्गो। ये चस्स गुणा महाकरुणादयो, ते सेससत्तानं गुणेहि विसिट्ठाति गुणविसिट्ठट्ठेनपि सब्बसत्तुत्तमताय अग्गो। ये पन पुरिमका सम्मासम्बुद्धा सब्बसत्तेहि असमा, तेहि सद्धिं अयमेव रूपकायगुणेहि चेव धम्मकायगुणेहि च समोति असमसमट्ठेनपि अग्गो। तथा दुल्लभपातुभावतो अच्छरियमनुस्सभावतो बहुजनहितसुखावहतो अदुतियअसहायादिभावतो च भगवा लोके अग्गोति वुच्चति। यथाह –
‘‘एकपुग्गलस्स , भिक्खवे, पातुभावो दुल्लभो लोकस्मिं, कतमस्स एकपुग्गलस्स? तथागतस्स अरहतो सम्मासम्बुद्धस्स।
‘‘एकपुग्गलो , भिक्खवे, लोके उप्पज्जमानो उप्पज्जति अच्छरियमनुस्सो।
‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजन…पे॰… सम्मासम्बुद्धो।
‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति, अदुतियो असहायो अप्पटिमो अप्पटिसमो अप्पटिभागो अप्पटिपुग्गलो असमो असमसमो द्विपदानं अग्गो। कतमो एकपुग्गलो? तथागतो अरहं सम्मासम्बुद्धो’’ति (अ॰ नि॰ १.१७०-१७२, १७४)।
धम्मसङ्घापि अञ्ञधम्मसङ्घेहि असदिसट्ठेन विसिट्ठगुणताय दुल्लभपातुभावादिना च अग्गा। तथा हि तेसं स्वाक्खाततादिसुप्पटिपन्नतादिगुणविसेसेहि अञ्ञधम्मसङ्घा सदिसा अप्पतरनिहीना वा नत्थि, कुतो सेट्ठा। सयमेव च पन तेहि विसिट्ठगुणताय सेट्ठा। तथा दुल्लभुप्पादअच्छरियभावबहुजनहितसुखावहा अदुतियअसहायादिसभावा च ते। यदग्गेन हि भगवा दुल्लभपातुभावो, तदग्गेन धम्मसङ्घापीति। अच्छरियादिभावेपि एसेव नयो। एवं अग्गेसु सेट्ठेसु उत्तमेसु पवरेसु गुणविसिट्ठेसु पसादाति अग्गप्पसादा।
दुतियस्मिं पन अत्थे यथावुत्तेसु अग्गेसु बुद्धादीसु उप्पत्तिया अग्गभूता पसादा अग्गप्पसादा। ये पन अरियमग्गेन आगता अवेच्चप्पसादा, ते एकन्तेनेव अग्गभूता पसादाति अग्गप्पसादा। यथाह ‘‘इध , भिक्खवे, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होती’’तिआदि (सं॰ नि॰ ५.१०२७)। अग्गविपाकत्तापि चेते अग्गप्पसादा। वुत्तञ्हि ‘‘अग्गे खो पन पसन्नानं अग्गो विपाको’’ति।
यावताति यत्तका। सत्ताति पाणिनो। अपदाति अपादका। द्विपदाति द्विपादका। सेसपदद्वयेपि एसेव नयो। वा-सद्दो समुच्चयत्थो, न विकप्पत्थो। यथा ‘‘अनुप्पन्नो वा कामासवो उप्पज्जति, उप्पन्नो वा कामासवो पवड्ढती’’ति (म॰ नि॰ १.१७) एत्थ अनुप्पन्नो च उप्पन्नो चाति अत्थो। यथा च ‘‘भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाया’’ति (म॰ नि॰ १.४०२; सं॰ नि॰ २.१२) एत्थ भूतानञ्च सम्भवेसीनञ्चाति अत्थो। यथा च ‘‘अग्गितो वा उदकतो वा मिथुभेदतो वा’’ति (दी॰ नि॰ २.१५२; उदा॰ ७६; महाव॰ २८६) एत्थ अग्गितो च उदकतो च मिथुभेदतो चाति अत्थो, एवं ‘‘अपदा वा…पे॰… अग्गमक्खायती’’ति एत्थापि अपदा च द्विपदा चाति सम्पिण्डनवसेन अत्थो दट्ठब्बो। तेन वुत्तं ‘‘वा-सद्दो समुच्चयत्थो, न विकप्पत्थो’’ति।
रूपिनोति रूपवन्तो। न रूपिनोति अरूपिनो। सञ्ञिनोति सञ्ञावन्तो। न सञ्ञिनोति असञ्ञिनो। नेवसञ्ञिनासञ्ञिनो नाम भवग्गपरियापन्ना। एत्तावता च कामभवो, रूपभवो, अरूपभवो, एकवोकारभवो, चतुवोकारभवो, पञ्चवोकारभवो, सञ्ञीभवो, असञ्ञीभवो, नेवसञ्ञीनासञ्ञीभवोति नवविधेपि भवे सत्ते अनवसेसतो परियादियित्वा दस्सेसि धम्मराजा। एत्थ हि रूपिग्गहणेन कामभवो रूपभवो पञ्चवोकारभवो एकवोकारभवो च दस्सितो, अरूपिग्गहणेन अरूपभवो चतुवोकारभवो च दस्सितो। सञ्ञीभवादयो पन सरूपेनेव दस्सिता। अपदादिग्गहणेन कामभवपञ्चवोकारभवसञ्ञीभवानं एकदेसो दस्सितोति।
कस्मा पनेत्थ यथा अदुतियसुत्ते ‘‘द्विपदानं अग्गो’’ति द्विपदानं गहणमेव अकत्वा अपदादिग्गहणं कतन्ति? वुच्चते – अदुतियसुत्ते ताव सेट्ठतरवसेन द्विपदग्गहणमेव कतम्। इमस्मिञ्हि लोके सेट्ठो नाम उप्पज्जमानो अपदचतुप्पदबहुप्पदेसु न उप्पज्जति, द्विपदेसुयेव उप्पज्जति। कतरेसु द्विपदेसु? मनुस्सेसु चेव देवेसु च। मनुस्सेसु उप्पज्जमानो सकललोकं वसे वत्तेतुं समत्थो बुद्धो हुत्वा उप्पज्जति। अङ्गुत्तरट्ठकथायं पन ‘‘तिसहस्सिमहासहस्सिलोकधातुं वसे वत्तेतुं समत्थो’’ति (अ॰ नि॰ अट्ठ॰ १.१.१७४) वुत्तम्। देवेसु उप्पज्जमानो दससहस्सिलोकधातुं वसे वत्तनको महाब्रह्मा हुत्वा उप्पज्जति, सो तस्स कप्पियकारको वा आरामिको वा सम्पज्जति। इति ततोपि सेट्ठतरवसेनेस ‘‘द्विपदानं अग्गो’’ति तत्थ वुत्तो, इध पन अनवसेसपरियादानवसेन एवं वुत्तम्। यावत्तका हि सत्ता अत्तभावपरियापन्ना अपदा वा…पे॰… नेवसञ्ञीनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायतीति। निद्धारणे चेतं सामिवचनं, मकारो पदसन्धिकरो। अग्गो अक्खायतीति पदविभागो।
अग्गो विपाको होतीति अग्गे सम्मासम्बुद्धे पसन्नानं यो पसादो, सो अग्गो सेट्ठो उत्तमो कोटिभूतो वा, तस्मा तस्स विपाकोपि अग्गो सेट्ठो उत्तमो कोटिभूतो उळारतमो पणीततमो होति। सो पन पसादो दुविधो लोकियलोकुत्तरभेदतो। तेसु लोकियस्स ताव –
‘‘ये केचि बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिम्।
पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ति॥ (दी॰ नि॰ २.३३२; सं॰ नि॰ १.३७)।
‘‘बुद्धोति कित्तयन्तस्स, काये भवति या पीति।
वरमेव हि सा पीति, कसिणेनपि जम्बुदीपस्स॥
‘‘सतं हत्थी सतं अस्सा, सतं अस्सतरी रथा।
सतं कञ्ञासहस्सानि, आमुक्कमणिकुण्डला।
एकस्स पदवीतिहारस्स, कलं नाग्घन्ति सोळसिं’’॥ (सं॰ नि॰ १.२४२; चूळव॰ ३०५)।
‘‘साधु खो, देवानमिन्द, बुद्धं सरणगमनं होति, बुद्धं सरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेही’’ति (सं॰ नि॰ ४.३४१) –
एवमादीनं सुत्तपदानं वसेन पसादस्स फलविसेसयोगो वेदितब्बो। तस्मा सो अपायदुक्खविनिवत्तनेन सद्धिं सम्पत्तिभवेसु सुखविपाकदायकोति दट्ठब्बो। लोकुत्तरो पन सामञ्ञफलविपाकदायको वट्टदुक्खविनिवत्तको च। सब्बोपि चायं पसादो परम्पराय वट्टदुक्खं विनिवत्तेतियेव। वुत्तञ्हेतं –
‘‘यस्मिं , भिक्खवे, समये अरियसावको अत्तनो सद्धं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं, न मोहपरियुट्ठितं चित्तं होति, उजुगतमेवस्स तस्मिं समये चित्तं होति। उजुगतचित्तस्स पामोज्जं जायति, पमुदितस्स पीति जायति…पे॰… नापरं इत्थत्तायाति पजानाती’’ति (अ॰ नि॰ ६.१०; २६)।
धम्माति सभावधम्मा। सङ्खताति समेच्च सम्भुय्य पच्चयेहि कताति सङ्खता, सप्पच्चयधम्मा। हेतूहि पच्चयेहि च न केहिचि कताति असङ्खता, अप्पच्चयनिब्बानम्। सङ्खतानं पटियोगिभावेन ‘‘असङ्खता’’ति पुथुवचनम्। विरागो तेसं अग्गमक्खायतीति तेसं सङ्खतासङ्खतधम्मानं यो विरागसङ्खातो असङ्खतधम्मो, सो सभावेनेव सण्हसुखुमभावतो सन्ततरपणीततरभावतो गम्भीरादिभावतो मदनिम्मदनादिभावतो च अग्गं सेट्ठं उत्तमं पवरन्ति वुच्चति। यदिदन्ति निपातो, यो अयन्ति अत्थो। मदनिम्मदनोतिआदीनि सब्बानि निब्बानवेवचनानियेव। तथा हि तं आगम्म मानमदपुरिसमदादिको सब्बो मदो निम्मदीयति पमद्दीयति, कामपिपासादिका सब्बा पिपासा विनीयति, कामालयादिका सब्बेपि आलया समुग्घातीयन्ति, सब्बेपि कम्मवट्टकिलेसवट्टविपाकवट्टा उपच्छिज्जन्ति, अट्ठसतभेदा सब्बापि तण्हा खीयति, सब्बेपि किलेसा विरज्जन्ति, सब्बं दुक्खं निरुज्झति, तस्मा मदनिम्मदनो…पे॰… निरोधोति वुच्चति। या पनेसा तण्हा भवेन भवं, फलेन कम्मं विनति संसिब्बतीति कत्वा वानन्ति वुच्चति। तं वानं एत्थ नत्थि, एतस्मिं वा अधिगते अरियपुग्गलस्स न होतीति निब्बानम्।
अग्गो विपाको होतीति एत्थापि –
‘‘ये केचि धम्मं सरणं गतासे…पे॰…॥ (दी॰ नि॰ २.३३२; सं॰ नि॰ १.३७)।
‘‘धम्मोति कित्तयन्तस्स, काये भवति या पीति…पे॰…॥
‘‘साधु खो, देवानमिन्द, धम्मं सरणगमनं होति। धम्मं सरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे…पे॰… दिब्बेहि फोट्ठब्बेही’’ति (सं॰ नि॰ ४.३४१) –
एवमादीनं सुत्तपदानं वसेन धम्मे पसादस्स फलविसेसयोगो वेदितब्बो। एवमेत्थ असङ्खतधम्मवसेनेव अग्गभावो आगतो, सब्बसङ्खतनिस्सरणदस्सनत्थं अरियमग्गवसेनपि अयमत्थो लब्भतेव। वुत्तञ्हेतं –
‘‘यावता , भिक्खवे, धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायती’’ति (अ॰ नि॰ ४.३४)।
‘‘मग्गानट्ठङ्गिको सेट्ठो’’ति च। (ध॰ प॰ २७३)।
सङ्घा वा गणा वाति जनसमूहसङ्खाता यावता लोके सङ्घा वा गणा वा। तथागतसावकसङ्घोति अट्ठअरियपुग्गलसमूहसङ्खातो दिट्ठिसीलसामञ्ञेन संहतो तथागतस्स सावकसङ्घो। तेसं अग्गमक्खायतीति अत्तनो सीलसमाधिपञ्ञाविमुत्तिआदिगुणविसेसेन तेसं सङ्घानं अग्गो सेट्ठो उत्तमो पवरोति वुच्चति। यदिदन्ति यानि इमानि। चत्तारि पुरिसयुगानीति युगळवसेन पठममग्गट्ठो पठमफलट्ठोति इदमेकं युगळं, याव चतुत्थमग्गट्ठो चतुत्थफलट्ठोति इदमेकं युगळन्ति एवं चत्तारि पुरिसयुगानि। अट्ठ पुरिसपुग्गलाति पुरिसपुग्गलवसेन एको पठममग्गट्ठो एको पठमफलट्ठोति इमिना नयेन अट्ठ पुरिसपुग्गला। एत्थ च पुरिसोति वा पुग्गलोति वा एकत्थानि एतानि पदानि, वेनेय्यवसेन पनेवं वुत्तम्। एस भगवतो सावकसङ्घोति यानिमानि युगवसेन चत्तारि पुरिसयुगानि, पाटेक्कतो अट्ठ पुरिसपुग्गला, एस भगवतो सावकसङ्घो।
आहुनेय्योतिआदीसु आनेत्वा हुनितब्बन्ति आहुनं, दूरतोपि आगन्त्वा सीलवन्तेसु दातब्बन्ति अत्थो। चतुन्नं पच्चयानमेतं अधिवचनम्। महप्फलभावकरणतो तं आहुनं पटिग्गहेतुं युत्तोति आहुनेय्यो। अथ वा दूरतोपि आगन्त्वा सब्बं सापतेय्यम्पि एत्थ हुनितब्बं, सक्कादीनम्पि आहवनं अरहतीति वा आहवनीयो। यो चायं ब्राह्मणानं आहवनीयो नाम अग्गि, यत्थ हुतं महप्फलन्ति तेसं लद्धि, सो चे हुतस्स महप्फलताय आहवनीयो, सङ्घोव आहवनीयो। सङ्घे हुतञ्हि महप्फलं होति। यथाह –
‘‘यो च वस्ससतं जन्तु, अग्गिं परिचरे वने।
एकञ्च भावितत्तानं, मुहुत्तमपि पूजये।
सा एव पूजना सेय्यो, यञ्चे वस्ससतं हुत’’न्ति॥ (ध॰ प॰ १०७)।
तयिदं निकायन्तरे ‘‘आहवनीयो’’ति पदं इध ‘‘आहुनेय्यो’’ति इमिना पदेन अत्थतो एकं, ब्यञ्जनतो पन किञ्चिमत्तमेव नानं, तस्मा एवमत्थवण्णना कता।
पाहुनेय्योति एत्थ पन पाहुनं वुच्चति दिसाविदिसतो आगतानं पियमनापानं ञातिमित्तानं अत्थाय सक्कारेन पटियत्तं आगन्तुकदानं, तम्पि ठपेत्वा ते तथारूपे पाहुनके सङ्घस्सेव दातुं युत्तम्। तथा हेस एकबुद्धन्तरेपि दिस्सति अब्बोकिण्णञ्च। अयं पनेत्थ पदत्थो – ‘‘पियमनापत्तकरेहि धम्मेहि समन्नागतो’’ति एवं पाहुनमस्स दातुं युत्तं, पाहुनञ्च पटिग्गहेतुं युत्तोति पाहुनेय्यो। येसं पन पाहवनीयोति पाळि, तेसं यस्मा सङ्घो पुब्बकारं अरहति, तस्मा सङ्घो सब्बपठमं आनेत्वा एत्थ हुनितब्बन्ति पाहवनीयो, सब्बप्पकारेन वा आहवनं अरहतीति पाहवनीयो। स्वायमिध तेनेव अत्थेन पाहुनेय्योति वुच्चति।
‘‘दक्खिणा’’ति परलोकं सद्दहित्वा दातब्बदानं, तं दक्खिणं अरहति दक्खिणाय वा हितो महप्फलभावकरणेन विसोधनतोति दक्खिणेय्यो। उभो हत्थे सिरसि पतिट्ठपेत्वा सब्बलोकेन करियमानं अञ्जलिकम्मं अरहतीति अञ्जलिकरणीयो। अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति सब्बलोकस्स असदिसं पुञ्ञविरूहनट्ठानम्। यथा हि रत्तसालीनं वा यवानं वा विरूहनट्ठानं ‘‘रत्तसालिक्खेत्तं यवक्खेत्त’’न्ति वुच्चति, एवं सङ्घो सदेवकस्स लोकस्स पुञ्ञविरूहनट्ठानम्। सङ्घं निस्साय हि लोकस्स नानप्पकारहितसुखनिब्बत्तकानि पुञ्ञानि विरूहन्ति, तस्मा सङ्घो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स। इधापि –
‘‘ये केचि सङ्घं सरणं गतासे…पे॰…॥ (दी॰ नि॰ २.३३२; सं॰ नि॰ १.३७)।
‘‘सङ्घोति कित्तयन्तस्स, काये भवति या पीति…पे॰…’’॥
‘‘साधु खो, देवानमिन्द, सङ्घं सरणगमनं होति, सङ्घं सरणगमनहेतु खो देवानमिन्द…पे॰… दिब्बेहि फोट्ठब्बेही’’ति (सं॰ नि॰ ४.३४१) –
आदीनं सुत्तपदानं वसेन सङ्घे पसादस्स फलविसेसयोगो, तेनस्स अग्गता अग्गविपाकता च वेदितब्बा। तथा अनुत्तरियपटिलाभो सत्तमभवादितो पट्ठाय वट्टदुक्खसमुच्छेदो अनुत्तरसुखाधिगमोति एवमादिउळारफलनिप्फादनवसेन अग्गविपाकता वेदितब्बा।
गाथासु अग्गतोति अग्गे रतनत्तये, अग्गभावतो वा पसन्नानम्। अग्गं धम्मन्ति अग्गसभावं बुद्धसुबुद्धतं धम्मसुधम्मतं सङ्घसुप्पटिपत्तिं रतनत्तयस्स अनञ्ञसाधारणं उत्तमसभावं , दसबलादिस्वाक्खाततादिसुप्पटिपन्नतादिगुणसभावं वा विजानतं विजानन्तानम्। एवं साधारणतो अग्गप्पसादवत्थुं दस्सेत्वा इदानि असाधारणतो तं विभागेन दस्सेतुं ‘‘अग्गे बुद्धे’’तिआदि वुत्तम्। तत्थ पसन्नानन्ति अवेच्चप्पसादेन इतरप्पसादेन च पसन्नानं अधिमुत्तानम्। विरागूपसमेति विरागे उपसमे च, सब्बस्स रागस्स सब्बेसं किलेसानं अच्चन्तविरागहेतुभूते अच्चन्तउपसमहेतुभूते चाति अत्थो। सुखेति वट्टदुक्खक्खयभावेन सङ्खारूपसमसुखभावेन च सुखे।
अग्गस्मिं दानं ददतन्ति अग्गे रतनत्तये दानं देन्तानं देय्यधम्मं परिच्चजन्तानम्। तत्थ धरमानं भगवन्तं चतूहि पच्चयेहि उपट्ठहन्ता पूजेन्ता सक्करोन्ता परिनिब्बुतञ्च भगवन्तं उद्दिस्स धातुचेतियादिके उपट्ठहन्ता पूजेन्ता सक्करोन्ता बुद्धे दानं ददन्ति नाम। ‘‘धम्मं पूजेस्सामा’’ति धम्मधरे पुग्गले चतूहि पच्चयेहि उपट्ठहन्ता पूजेन्ता सक्करोन्ता धम्मञ्च चिरट्ठितिकं करोन्ता धम्मे दानं ददन्ति नाम। तथा अरियसङ्घं चतूहि पच्चयेहि उपट्ठहन्ता पूजेन्ता सक्करोन्ता तं उद्दिस्स इतरस्मिम्पि तथा पटिपज्जन्ता सङ्घे दानं ददन्ति नाम। अग्गं पुञ्ञं पवड्ढतीति एवं रतनत्तये पसन्नेन चेतसा उळारं परिच्चागं उळारञ्च पूजासक्कारं पवत्तेन्तानं दिवसे दिवसे अग्गं उळारं कुसलं उपचीयति। इदानि तस्स पुञ्ञस्स अग्गविपाकताय अग्गभावं दस्सेतुं ‘‘अग्गं आयू’’तिआदि वुत्तम्। तत्थ अग्गं आयूति दिब्बं वा मानुसं वा अग्गं उळारतमं आयु। पवड्ढतीति उपरूपरि ब्रूहति। वण्णोति रूपसम्पदा। यसोति परिवारसम्पदा। कित्तीति थुतिघोसो। सुखन्ति कायिकं चेतसिकञ्च सुखम्। बलन्ति कायबलं ञाणबलञ्च।
अग्गस्स दाताति अग्गस्स रतनत्तयस्स दाता, अथ वा अग्गस्स देय्यधम्मस्स दानं उळारं कत्वा तत्थ पुञ्ञं पवत्तेता। अग्गधम्मसमाहितोति अग्गेन पसादधम्मेन दानादिधम्मेन च समाहितो समन्नागतो अचलप्पसादयुत्तो, तस्स वा विपाकभूतेहि बहुजनस्स पियमनापतादिधम्मेहि युत्तो। अग्गप्पत्तो पमोदतीति यत्थ यत्थ सत्तनिकाये उप्पन्नो, तत्थ तत्थ अग्गभावं सेट्ठभावं अधिगतो, अग्गभावं वा लोकुत्तरमग्गफलं अधिगतो पमोदति अभिरमति परितुस्सतीति।
पठमसुत्तवण्णना निट्ठिता।

२. जीविकसुत्तवण्णना

९१. दुतियं अट्ठुप्पत्तिवसेन देसितम्। एकस्मिञ्हि समये भगवति कपिलवत्थुस्मिं निग्रोधारामे विहरन्ते भिक्खू आगन्तुकभिक्खूनं सेनासनानि पञ्ञापेन्ता पत्तचीवरानि पटिसामेन्ता सामणेरा च लाभभाजनीयट्ठाने सम्पत्तसम्पत्तानं लाभं गण्हन्ता उच्चासद्दा महासद्दा अहेसुम्। तं सुत्वा भगवा भिक्खू पणामेसि। ते किर सब्बेव नवा अधुनागता इमं धम्मविनयम्। तं ञत्वा महाब्रह्मा आगन्त्वा ‘‘अभिनन्दतु, भन्ते, भगवा भिक्खुसङ्घ’’न्ति (म॰ नि॰ २.१५८) तेसं पणामितभिक्खूनं अनुग्गण्हनं याचि। भगवा तस्स ओकासं अकासि। अथ महाब्रह्मा ‘‘कतावकासो खोम्हि भगवता’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अथ भगवा ‘‘भिक्खुसङ्घो आगच्छतू’’ति आनन्दत्थेरस्स आकारं दस्सेसि। अथ ते भिक्खू आनन्दत्थेरेन पक्कोसिता भगवन्तं उपसङ्कमित्वा सारज्जमानरूपा एकमन्तं निसीदिंसु। भगवा तेसं सप्पायदेसनं वीमंसन्तो ‘‘इमे आमिसहेतु पणामिता, पिण्डियालोपधम्मदेसना नेसं सप्पाया’’ति चिन्तेत्वा ‘‘अन्तमिदं, भिक्खवे’’ति इमं देसनं देसेसि।
तत्रायं अन्तसद्दो ‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा पुब्बन्तकप्पिका पुब्बन्तानुदिट्ठिनो’’तिआदीसु (दी॰ नि॰ १.२९) कोट्ठासे आगतो। ‘‘अन्तमकासि दुक्खस्स, अन्तवा अयं लोको परिवटुमो’’तिआदीसु (दी॰ नि॰ १.५५) परिच्छेदे। ‘‘हरितन्तं वा पथन्तं वा सेलन्तं वा’’तिआदीसु (म॰ नि॰ १.३०४) मरियादायम्। ‘‘अन्तं अन्तगुण’’न्तिआदीसु (दी॰ नि॰ २.३७७; खु॰ पा॰ ३.द्वत्तिंसाकार) सरीरावयवे ‘‘चरन्ति लोके परिवारछन्ना, अन्तो असुद्धा बहि सोभमाना’’तिआदीसु (सं॰ नि॰ १.१२२; महानि॰ १९१) चित्ते। ‘‘अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि अन्तो निमुग्गपोसीनी’’तिआदीसु (दी॰ नि॰ २.६९; सं॰ नि॰ १.१७२; महाव॰ ९) अब्भन्तरे।
‘‘मिगानं कोट्ठुको अन्तो, पक्खीनं पन वायसो।
एरण्डो अन्तो रुक्खानं, तयो अन्ता समागता’’ति॥ (जा॰ १.३.१३५) –
आदीसु लामके। इधापि लामके एव दट्ठब्बो। तस्मा अन्तमिदं भिक्खवे जीविकानन्ति भिक्खवे इदं जीविकानं अन्तं पच्छिमं लामकं, सब्बनिहीनं जीवितन्ति अत्थो। यदिदं पिण्डोल्यन्ति यं इदं पिण्डपरियेसनेन भिक्खाचरियाय जीविकं कप्पेन्तस्स जीवितम्। अयं पनेत्थ पदत्थो – पिण्डाय उलतीति पिण्डोलो, तस्स कम्मं पिण्डोल्यं, पिण्डपरियेसनेन जीविकाति अत्थो।
अभिसापोति अक्कोसो। कुपिता हि मनुस्सा अत्तनो पच्चत्थिकं ‘‘पिलोतिकखण्डं निवासेत्वा कपालहत्थो पिण्डं परियेसमानो चरेय्यासी’’ति अक्कोसन्ति। अथ वा ‘‘किं तुय्हं अकातब्बं अत्थि, यो त्वं एवं बलवीरियूपपन्नोपि हिरोत्तप्पं पहाय कपणो पिण्डोलो विचरसि पत्तपाणी’’ति एवम्पि अक्कोसन्तियेव। तञ्च खो एतन्ति तं एतं अभिसपम्पि समानं पिण्डोल्यम्। कुलपुत्ता उपेन्ति अत्थवसिकाति मम सासने जातिकुलपुत्ता च आचारकुलपुत्ता च अत्थवसिका कारणवसिका हुत्वा कारणवसं पटिच्च उपेन्ति उपगच्छन्ति।
राजाभिनीतातिआदीसु ये रञ्ञो सन्तकं खादित्वा रञ्ञा बन्धनागारे बन्धापिता पलायित्वा पब्बजन्ति, ते रञ्ञा बन्धनं अभिनीतत्ता राजाभिनीता नाम। ये पन चोरेहि अटवियं गहेत्वा एकच्चेसु मारियमानेसु एकच्चे ‘‘मयं सामि तुम्हेहि विस्सट्ठा गेहं अनज्झावसित्वा पब्बजिस्साम, तत्थ तत्थ यं यं बुद्धपूजादिपुञ्ञं करिस्साम, ततो ततो तुम्हाकं पत्तिं दस्सामा’’ति तेहि विस्सट्ठा पब्बजन्ति, ते चोराभिनीता नाम चोरेहि मारेतब्बतं अभिनीतत्ता। ये पन इणं गहेत्वा पटिदातुं असक्कोन्ता पलायित्वा पब्बजन्ति, ते इणट्टा नाम। तञ्च खो एतं पिण्डोल्यं कुलपुत्ता मम सासने नेव राजाभिनीता…पे॰… न आजीविकापकता उपेन्ति, अपिच खो ‘‘ओतिण्णम्हा जातिया…पे॰… पञ्ञायेथा’’ति उपेन्तीति पदसम्बन्धो।
तत्थ ओतिण्णम्हाति ओतिण्णा अम्हा। जातियातिआदीसु तम्हि तम्हि सत्तनिकाये खन्धानं पठमाभिनिब्बत्ति जाति, परिपाको जरा, भेदो मरणम्। ञातिरोगभोगसीलदिट्ठिब्यसनेहि फुट्ठस्स सन्तापो अन्तो निज्झानं सोको, तेहि फुट्ठस्स वचीविप्पलापो परिदेवो। अनिट्ठफोट्ठब्बपटिहतकायस्स कायपीळनं दुक्खं, आघातवत्थूसु उपहतचित्तस्स चेतोपीळनं दोमनस्सम्। ञातिब्यसनादीहि एव फुट्ठस्स परिदेवेनपि अधिवासेतुं असमत्थस्स चित्तसन्तापसमुट्ठितो भुसो आयासो उपायासो। एतेहि जातिआदीहि ओतिण्णा दुक्खोतिण्णा, तेहि जातिआदिदुक्खेहि अन्तो अनुपविट्ठा। दुक्खपरेताति तेहि दुक्खदुक्खवत्थूहि अभिभूता। जातिआदयो हि दुक्खस्स वत्थुभावतो दुक्खा, दुक्खभावतो च सोकपरिदेवदुक्खदोमनस्सुपायासा दुक्खाति। अप्पेव नाम…पे॰… पञ्ञायेथाति इमस्स सकलस्स वट्टदुक्खरासिस्स परिच्छेदकरणं ओसानकिरिया अपि नाम पञ्ञायेय्य।
सो च होति अभिज्झालूति इदं यो कुलपुत्तो ‘‘दुक्खस्सन्तं करिस्सामी’’ति पुब्बे चित्तं उप्पादेत्वा पब्बजितो अपरभागे तं पब्बज्जं तथारूपं कातुं न सक्कोति, तं दस्सेतुं वुत्तम्। तत्थ अभिज्झालूति परभण्डानं अभिज्झायिता। तिब्बसारागोति बलवरागो। ब्यापन्नचित्तोति ब्यापादेन पूतिभूतत्ता विपन्नचित्तो। पदुट्ठमनसङ्कप्पोति तिखिणसिङ्गो विय चण्डगोणो परेसं उपघातवसेन दुट्ठचित्तो। मुट्ठस्सतीति भत्तनिक्खित्तकाको विय, मंसनिक्खित्तसुनखो विय च नट्ठस्सति, इध कतं एत्थ न सरति। असम्पजानोति निप्पञ्ञो खन्धादिपरिच्छेदरहितो। असमाहितोति चण्डसोते बद्धनावा विय असण्ठितो। विब्भन्तचित्तोति पन्थारुळ्हमिगो विय भन्तमनो। पाकतिन्द्रियोति यथा गिही संवराभावेन परिग्गहपरिजने ओलोकेन्ति असंवुतिन्द्रिया, एवं असंवुतिन्द्रियो होति।
छवालातन्ति छवानं दड्ढट्ठाने अलातम्। उभतोपदित्तं मज्झे गूथगतन्ति पमाणेन अट्ठङ्गुलमत्तं उभतो द्वीसु कोटीसु आदित्तं मज्झे गूथमक्खितम्। नेव गामेति सचे हि तं युगनङ्गलगोपानसिपक्खपासकादीनं अत्थाय उपनेतुं सक्का अस्स गामे कट्ठत्थं फरेय्य। सचे खेत्तकुटिया कट्ठत्थरमञ्चकादीनं अत्थाय उपनेतुं सक्का अस्स, अरञ्ञे कट्ठत्थं फरेय्य। यस्मा पन उभयत्थापि न सक्का, तस्मा एवं वुत्तम्। तथूपमाहन्ति तथूपमं छवालातसदिसं अहं इमं यथावुत्तपुग्गलं वदामि। गिहिभोगा च परिहीनोति यो अगारे वसन्तेहि गिहीहि दायज्जे भाजियमाने अञ्ञथा च भोगो लद्धब्बो अस्स, ततो च परिहीनो। सामञ्ञत्थञ्चाति आचरियुपज्झायानं ओवादे ठत्वा परियत्तिपटिवेधवसेन पत्तब्बं सामञ्ञत्थञ्च न परिपूरेति। इमं पन उपमं सत्था न दुस्सीलस्स वसेन आहरि , परिसुद्धसीलस्स पन अलसस्स अभिज्झादीहि दोसेहि दूसितचित्तस्स पुग्गलस्स वसेन आहरीति वेदितब्बम्।
गाथासु गिहिभोगाति कामसुखसम्भोगतो। परिहीनोति जीनो। सामञ्ञत्थन्ति पटिवेधबाहुसच्चञ्चेव परियत्तिबाहुसच्चञ्च। तादिसो हि असुतं सोतुं सुतं परियोदापेतुं न सक्कोति अलसभावतो। दुट्ठु भगोति दुब्भगो, अलक्खिको काळकण्णिपुरिसो। परिधंसमानोति विनस्समानो। पकिरेतीति विकिरेति विद्धंसेति। सब्बमेतं भाविनो सामञ्ञत्थस्स अनुप्पादनमेव सन्धाय वुत्तम्। छवालातंव नस्सतीति सो तादिसो पुग्गलो यथावुत्तं छवालातं विय कस्सचि अनुपयुज्जमानो एव नस्सति उभतो परिभट्ठभावतो। एवं ‘‘कायवाचाहि अकतवीतिक्कमोपि चित्तं अविसोधेन्तो नस्सति, पगेव कतवीतिक्कमो दुस्सीलो’’ति तस्स अपायदुक्खभागिभावदस्सनेन दुस्सीले आदीनवं दस्सेत्वा ततो सत्ते विवेचेतुकामो ‘‘कासावकण्ठा’’तिआदिना गाथाद्वयमाह। तस्सत्थो हेट्ठा वुत्तो एव।
दुतियसुत्तवण्णना निट्ठिता।

३. सङ्घाटिकण्णसुत्तवण्णना

९२. ततिये सङ्घाटिकण्णेति चीवरकोटियम्। गहेत्वाति परामसित्वा। अनुबन्धो अस्साति अनुगतो भवेय्य। इदं वुत्तं होति – ‘‘भिक्खवे, इधेकच्चो भिक्खु अत्तनो हत्थेन मया पारुतस्स सुगतमहाचीवरस्स कण्णे परामसन्तो विय मं अनुगच्छेय्य, एवं मय्हं आसन्नतरो हुत्वा विहरेय्या’’ति। पादे पादं निक्खिपन्तोति गच्छन्तस्स मम पादे पादं निक्खित्तट्ठाने पादुद्धारणानन्तरं अत्तनो पादं निक्खिपन्तो। उभयेनापि ‘‘ठानगमनादीसु अविजहन्तो सब्बकालं मय्हं समीपे एव विहरेय्य चेपी’’ति दस्सेति। सो आरकाव मय्हं, अहञ्च तस्साति सो भिक्खु मया वुत्तं पटिपदं अपूरेन्तो मम दूरेयेव, अहञ्च तस्स दूरेयेव। एतेन मंसचक्खुना तथागतदस्सनं रूपकायसमोधानञ्च अकारणं, ञाणचक्खुनाव दस्सनं धम्मकायसमोधानमेव च पमाणन्ति दस्सेति। तेनेवाह ‘‘धम्मञ्हि सो, भिक्खवे, भिक्खु न पस्सति, धम्मं अपस्सन्तो न मं पस्सती’’ति। तत्थ धम्मो नाम नवविधो लोकुत्तरधम्मो। सो च अभिज्झादीहि दूसितचित्तेन न सक्का पस्सितुं, तस्मा धम्मस्स अदस्सनतो धम्मकायञ्च न पस्सतीति। तथा हि वुत्तं –
‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन? यो खो, वक्कलि, धम्मं पस्सति सो मं पस्सति; यो मं पस्सति, सो धम्मं पस्सती’’ति (सं॰ नि॰ ३.८७)।
‘‘धम्मभूतो ब्रह्मभूतो’’ति (म॰ नि॰ १.२०३; पटि॰ म॰ ३.५) च।
‘‘धम्मकायो इतिपि, ब्रह्मकायो इतिपी’’ति (दी॰ नि॰ ३.११८) च आदि।
योजनसतेति योजनसते पदेसे, योजनसतमत्थकेति अत्थो। सेसं वुत्तविपरियायेन वेदितब्बम्। अरियमग्गाधिगमवसेन चस्स अनभिज्झालुआदिभावो दट्ठब्बो।
गाथासु महिच्छोति कामेसु तिब्बसारागताय महाइच्छो। विघातवाति पदुट्ठमनसङ्कप्पताय सत्तेसु आघातवसेन महिच्छताय इच्छितालाभेन च विघातवा। एजानुगोति एजासङ्खाताय तण्हाय दासो विय हुत्वा तं अनुगच्छन्तो। रागादिकिलेसपरिळाहाभिभवेन अनिब्बुतो। रूपादिविसयानं अभिकङ्खनेन गिद्धो। पस्स यावञ्च आरकाति अनेजस्स निब्बुतस्स वीतगेधस्स सम्मासम्बुद्धस्स ओकासवसेन समीपेपि समानो महिच्छो विघातवा एजानुगो अनिब्बुतो गिद्धो बालपुथुज्जनो धम्मसभावतो यत्तकं दूरे, तस्स सो दूरभावो पस्स, वत्तुम्पि न सुकरन्ति अत्थो। वुत्तञ्हेतं –
‘‘नभञ्च दूरे पथवी च दूरे,
पारं समुद्दस्स तथाहु दूरे।
ततो हवे दूरतरं वदन्ति,
सतञ्च धम्मो असतञ्च राजा’’ति॥ (अ॰ नि॰ ४.४७; जा॰ २.२१.४१४)।
धम्ममभिञ्ञायाति चतुसच्चधम्मं अभिञ्ञाय अञ्ञाय ञाततीरणपरिञ्ञाहि यथारहं पुब्बभागे जानित्वा। धम्ममञ्ञायाति तमेव धम्मं अपरभागे मग्गञाणेन परिञ्ञादिवसेन यथामरियादं जानित्वा। पण्डितोति पटिवेधबाहुसच्चेन पण्डितो। रहदोव निवाते चाति निवातट्ठाने रहदो विय अनेजो किलेसचलनरहितो उपसम्मति, यथा सो रहदो निवातट्ठाने वातेन अनब्भाहतो सन्निसिन्नोव होति, एवं अयम्पि सब्बथापि पटिप्पस्सद्धकिलेसो किलेसचलनरहितो अरहत्तफलसमाधिना वूपसम्मति, सब्बकालं उपसन्तसभावोव होति। अनेजोति सो एवं अनेजादिसभावो अरहा अनेजादिसभावस्स सम्मासम्बुद्धस्स ओकासतो दूरेपि समानो धम्मसभावतो अदूरे सन्तिके एवाति।
ततियसुत्तवण्णना निट्ठिता।

४. अग्गिसुत्तवण्णना

९३. चतुत्थे अनुदहनट्ठेन अग्गि, रागो एव अग्गि रागग्गि। रागो हि उप्पज्जमानो सत्ते अनुदहति झापेति, तस्मा ‘‘अग्गी’’ति वुच्चति। इतरेसुपि द्वीसु एसेव नयो। तत्थ यथा अग्गि यदेव इन्धनं निस्साय उप्पज्जति, तं निदहति, महापरिळाहो च होति, एवमिमेपि रागादयो यस्मिं सन्ताने सयं उप्पन्ना, तं निदहन्ति, महापरिळाहा च होन्ति दुन्निब्बापया। तेसु रागपरिळाहेन सन्तत्तहदयानं इच्छितालाभदुक्खेन मरणप्पत्तानं सत्तानं पमाणं नत्थि। अयं ताव रागस्स अनुदहनता। दोसस्स पन अनुदहनताय विसेसतो मनोपदोसिका देवा, मोहस्स अनुदहनताय खिड्डापदोसिका देवा च निदस्सनम्। मोहवसेन हि तेसं सतिसम्मोसो होति, तस्मा खिड्डावसेन आहारवेलं अतिवत्तेन्ता कालं करोन्ति। अयं ताव रागादीनं दिट्ठधम्मिको अनुदहनभावो। सम्परायिको पन निरयादीसु निब्बत्तापनवसेन घोरतरो दुरधिवासो च। अयञ्च अत्थो आदित्तपरियायेन विभावेतब्बो।
गाथासु कामेसु मुच्छितेति वत्थुकामेसु पातब्यतावसेन मुच्छं बाल्यं पमादं मिच्छाचारं आपन्ने। ब्यापन्नेति ब्यापन्नचित्ते दहतीति सम्बन्धो। नरे पाणातिपातिनोति इदं दोसग्गिस्स। अरियधम्मे अकोविदेति ये खन्धायतनादीसु सब्बेन सब्बं उग्गहपरिपुच्छाय मनसिकाररहिता अरियधम्मस्स अकुसला, ते सम्मोहेन अभिभूता विसेसेन सम्मूळ्हा नामाति वुत्ता। एते अग्गी अजानन्ताति ‘‘एते रागग्गिआदयो इध चेव सम्पराये च अनुदहन्ती’’ति अजानन्त्ताआ परिञ्ञाभिसमयवसेन पहानाभिसमयवसेन च अप्पटिविज्झन्ता। सक्कायाभिरताति सक्काये उपादानक्खन्धपञ्चके तण्हादिट्ठिमाननन्दनाभिरता। वड्ढयन्तीति पुनप्पुनं उप्पज्जनेन वड्ढयन्ति आचिनन्ति। निरयन्ति अट्ठविधं महानिरयं, सोळसविधं उस्सदनिरयन्ति सब्बम्पि निरयम्। तिरच्छानञ्च योनियोति तिरच्छानयोनियो च। असुरन्ति असुरकायं पेत्तिविसयञ्च वड्ढयन्तीति सम्बन्धो।
एत्तावता रागग्गिआदीनं इध चेव सम्पराये च अनुदहनभावदस्सनमुखेन वट्टं दस्सेत्वा इदानि नेसं निब्बापनेन विवट्टं दस्सेतुं ‘‘ये च रत्तिन्दिवा’’तिआदि वुत्तम्। तत्थ युत्ताति भावनानुयोगवसेन युत्ता। कत्थ? सम्मासम्बुद्धसासने। तेन अञ्ञसासने रागग्गिआदीनं निब्बापनाभावं दस्सेति। तथा हि अनञ्ञसाधारणं तेसं निब्बापनविधिं असुभकम्मट्ठानं सङ्खेपेनेव दस्सेन्तो –
‘‘ते निब्बापेन्ति रागग्गिं, निच्चं असुभसञ्ञिनो।
दोसग्गिं पन मेत्ताय, निब्बापेन्ति नरुत्तमा।
मोहग्गिं पन पञ्ञाय, यायं निब्बेधगामिनी’’ति॥ –
आह । तत्थ असुभसञ्ञिनोति द्वत्तिंसाकारवसेन चेव उद्धुमातकादिवसेन च असुभभावनानुयोगेन असुभसञ्ञिनो। मेत्तायाति ‘‘सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’ति (अ॰ नि॰ ३.६४, ६६) वुत्ताय मेत्ताभावनाय। एत्थ च असुभज्झानञ्च पादकं कत्वा निब्बत्तितअनागामिमग्गेन रागग्गिदोसग्गीनं निब्बापनं वेदितब्बम्। पञ्ञायाति विपस्सनापञ्ञासहिताय मग्गपञ्ञाय। तेनेवाह ‘‘यायं निब्बेधगामिनी’’ति। सा हि किलेसक्खन्धं विनिविज्झन्ती गच्छति पवत्ततीति निब्बेधगामिनीति वुच्चति। असेसं परिनिब्बन्तीति अरहत्तमग्गेन असेसं रागग्गिआदिं निब्बापेत्वा सउपादिसेसाय निब्बानधातुया ठिता पञ्ञावेपुल्लप्पत्तिया निपका पुब्बेव सम्मप्पधानेन सब्बसो कोसज्जस्स सुप्पहीनत्ता फलसमापत्तिसमापज्जनेन अकिलासुभावेन च रत्तिन्दिवमतन्दिता चरिमकचित्तनिरोधेन अनुपादिसेसाय निब्बानधातुया असेसं परिनिब्बन्ति। ततो च असेसं निस्सेसं वट्टदुक्खं अच्चगुं अतिक्कमंसु।
एवं ये रागग्गिआदिके निब्बापेन्ति, तेसं अनुपादिसेसनिब्बानेन निब्बुतिं दस्सेत्वा इदानि पटिविद्धगुणेहि थोमेन्तो ओसानगाथमाह। तत्थ अरियद्दसाति अरियेहि बुद्धादीहि पस्सितब्बं किलेसेहि वा आरकत्ता अरियं निब्बानं, अरियं चतुसच्चमेव वा दिट्ठवन्तोति अरियद्दसा। वेदस्स मग्गञाणस्स, तेन वा वेदेन संसारस्स परियोसानं गताति वेदगुनो। सम्मदञ्ञायाति सम्मदेव सब्बं आजानितब्बं कुसलादिं खन्धादिञ्च जानित्वा। सेसं वुत्तनयमेव।
चतुत्थसुत्तवण्णना निट्ठिता।

५. उपपरिक्खसुत्तवण्णना

९४. पञ्चमे तथा तथाति तेन तेन पकारेन। उपपरिक्खेय्याति वीमंसेय्य परितुलेय्य सम्मसेय्य वा। यथा यथास्स उपपरिक्खतोति यथा यथा अस्स भिक्खुनो उपपरिक्खन्तस्स। बहिद्धा चस्स विञ्ञाणं अविक्खित्तं अविसटन्ति बहिद्धा रूपादिआरम्मणे उप्पज्जनकविक्खेपाभावतो अविक्खित्तं समाहितं, ततो एव अविसटं सिया । इदं वुत्तं होति – भिक्खवे, येन येन पकारेन इमस्स आरद्धविपस्सकस्स भिक्खुनो उपपरिक्खतो सङ्खारे सम्मसन्तस्स पुब्बे समाहिताकारसल्लक्खणवसेन समथनिमित्तं गहेत्वा सक्कच्चं निरन्तरं सम्मसनञाणं पवत्तेन्तस्स अत्तनो विपस्सनाचित्तं कम्मट्ठानतो बहिद्धा रूपादिआरम्मणे उप्पज्जनकं न सिया, अच्चारद्धवीरियताय उद्धच्चपक्खियं न सिया, तेन तेन पकारेन भिक्खु उपपरिक्खेय्य परितुलेय्याति। अज्झत्तं असण्ठितन्ति यस्मा वीरिये मन्दं वहन्ते समाधिस्स बलवभावतो कोसज्जाभिभवेन अज्झत्तं गोचरज्झत्तसङ्खाते कम्मट्ठानारम्मणे सङ्कोचवसेन ठितत्ता सण्ठितं नाम होति, वीरियसमताय पन योजिताय असण्ठितं होति वीथिं पटिपन्नम्। तस्मा यथा यथास्स उपपरिक्खतो विञ्ञाणं अज्झत्तं असण्ठितं अस्स, वीथिपटिपन्नं सिया, तथा तथा उपपरिक्खेय्य। अनुपादाय न परितस्सेय्याति यथा यथास्स उपपरिक्खतो ‘‘एतं मम, एसो मे अत्ता’’ति तण्हादिट्ठिग्गाहवसेन रूपादीसु कञ्चि सङ्खारं अग्गहेत्वा ततो एव तण्हादिट्ठिग्गाहवसेन न परितस्सेय्य, तथा तथा उपपरिक्खेय्याति सम्बन्धो। कथं पन उपपरिक्खतो तिविधम्पेतं सियाति? उद्धच्चपक्खिये कोसज्जपक्खिये च धम्मे वज्जेन्तो वीरियसमतं योजेत्वा पुब्बेव विपस्सनुपक्किलेसेहि चित्तं विसोधेत्वा यथा सम्मदेव विपस्सनाञाणं विपस्सनावीथिं पटिपज्जति, तथा सम्मसतो।
इति भगवा चतुसच्चकम्मट्ठानिकस्स भिक्खुनो अनुक्कमेन पटिपदाञाणदस्सनविसुद्धिया आरद्धाय अच्चारद्धवीरियअतिसिथिलवीरियविपस्सनुपक्किलेसेहि चित्तस्स विसोधनूपायं दस्सेत्वा इदानि तथा विसोधिते विपस्सनाञाणे न चिरस्सेव विपस्सनं मग्गेन घटेत्वा सकलवट्टदुक्खसमतिक्कमाय संवत्तन्तीति दस्सेन्तो ‘‘बहिद्धा, भिक्खवे , विञ्ञाणे’’तिआदिमाह, तं वुत्तनयमेव। यं पन वुत्तं – ‘‘आयतिं जातिजरामरणदुक्खसमुदयसम्भवो न होती’’ति, तस्सत्थो – एवं विपस्सनं मग्गेन घटेत्वा मग्गपटिपाटिया अग्गमग्गेन अनवसेसतो किलेसेसु खीणेसु आयतिं अनागते जातिजरामरणसकलवट्टदुक्खसमुदयसङ्खातो सम्भवो उप्पादो च न होति, जातिसङ्खातो वा दुक्खसमुदयो जरामरणसङ्खातो दुक्खसम्भवो च न होति।
गाथायं सत्तसङ्गप्पहीनस्साति तण्हासङ्गो, दिट्ठिसङ्गो, मानसङ्गो, कोधसङ्गो, अविज्जासङ्गो, किलेससङ्गो, दुच्चरितसङ्गोति इमेसं सत्तन्नं सङ्गानं पहीनत्ता सत्तसङ्गप्पहीनस्स। केचि पन ‘‘सत्तानुसया एव सत्त सङ्गा’’ति वदन्ति। नेत्तिच्छिन्नस्साति छिन्नभवनेत्तिकस्स । विक्खीणो जातिसंसारोति पुनप्पुनं जायनवसेन पवत्तिया जातिहेतुकत्ता च जातिभूतो संसारोति जातिसंसारो, सो भवनेत्तिया छिन्नत्ता विक्खीणो परिक्खीणो, ततो एव नत्थि तस्स पुनब्भवोति।
पञ्चमसुत्तवण्णना निट्ठिता।

६. कामूपपत्तिसुत्तवण्णना

९५. छट्ठे कामूपपत्तियोति कामपटिलाभा कामपटिसेवना वा। पच्चुपट्ठितकामाति निबद्धकामा निबद्धारम्मणा यथा तं मनुस्सा। मनुस्सा हि निबद्धवत्थुस्मिं वसं वत्तेन्ति। यत्थ पटिबद्धचित्ता होन्ति, सतम्पि सहस्सम्पि दत्वा तमेव मातुगामं आनेत्वा निबद्धभोगं भुञ्जन्ति। एकच्चे च देवा। चातुमहाराजिकतो पट्ठाय हि चतुदेवलोकवासिनो निबद्धवत्थुस्मिंयेव वसं वत्तेन्ति। पञ्चसिखवत्थु चेत्थ निदस्सनम्। तथा एकच्चे आपायिके नेरयिके ठपेत्वा सेसअपायसत्तापि निबद्धवत्थुस्मिंयेव वसं वत्तेन्ति। मच्छा हि अत्तनो मच्छिया, कच्छपो कच्छपियाति एवं सब्बेपि तिरच्छाना पेता विनिपातिका च। तस्मा नेरयिके ठपेत्वा सेसअपायसत्ते उपादाय याव तुसितकाया इमे सत्ता पच्चुपट्ठितकामा नाम, निम्मानरतिनोति सयं निम्मिते निम्माने रति एतेसन्ति निम्मानरतिनो। ते हि नीलपीतादिवसेन यादिसं यादिसं रूपं इच्छन्ति, तादिसं तादिसं निम्मिनित्वा रमन्ति आयस्मतो अनुरुद्धस्स पुरतो मनापकायिका देवता विय। परनिम्मितवसवत्तिनोति परेहि निम्मिते कामे वसं वत्तेन्तीति परनिम्मितवसवत्तिनो। तेसञ्हि मनं ञत्वा परे यथारुचितं कामभोगं निम्मिनन्ति, ते तत्थ वसं वत्तेन्ति। कथं ते परस्स मनं जानन्तीति? पकतिसेवनावसेन। यथा हि कुसलो सूदो रञ्ञो भुञ्जन्तस्स यं यं रुच्चति, तं तं जानाति, एवं पकतिया अभिरुचितारम्मणं ञत्वा तादिसेयेव निम्मिनन्ति, ते तत्थ वसं वत्तेन्ति, मेथुनसेवनादिवसेन कामे परिभुञ्जन्ति। केचि पन ‘‘हसितमत्तेन ओलोकितमत्तेन आलिङ्गितमत्तेन हत्थग्गहणमत्तेन च तेसं कामकिच्चं इज्झती’’ति वदन्ति, तं अट्ठकथायं ‘‘एतं पन नत्थी’’ति पटिक्खित्तम्। न हि कायेन अफुसन्तस्स फोट्ठब्बं कामकिच्चं साधेति। छन्नम्पि कामावचरदेवानं कामा पाकतिका एव। वुत्तञ्हेतं –
‘‘छ एते कामावचरा, सब्बकामसमिद्धिनो।
सब्बेसं एकसङ्खातं, आयु भवति कित्तक’’न्ति॥ (विभ॰ १०२३)।
गाथासु ये चञ्ञेति ये यथावुत्तदेवेहि अञ्ञे च कामभोगिनो मनुस्सा चेव एकच्चे अपायूपगा च सब्बे ते। इत्थभावञ्ञथाभावन्ति इमं यथापटिलद्धत्तभावञ्चेव, उपपत्तिभवन्तरसङ्खातं इतो अञ्ञथाभावञ्चाति द्विप्पभेदं संसारं नातिवत्तरे न अतिक्कमन्ति। सब्बे परिच्चजे कामेति दिब्बादिभेदे सब्बेपि कामे वत्थुकामे च किलेसकामे च परिच्चजेय्य। किलेसकामे अनागामिमग्गेन पजहन्तोयेव हि वत्थुकामे परिच्चजति नाम। पियरूपसातगधितन्ति पियरूपेसु रूपादीसु सुखवेदनस्सादेन गधितं गिद्धम्। छेत्वा सोतं दुरच्चयन्ति अञ्ञेहि दुरच्चयं दुरतिक्कमं तण्हासोतं अरहत्तमग्गेन समुच्छिन्दित्वा। सेसं हेट्ठा वुत्तनयमेवाति।
छट्ठसुत्तवण्णना निट्ठिता।

७. कामयोगसुत्तवण्णना

९६. सत्तमे कामयोगयुत्तोति पञ्चकामगुणिको रागो कामयोगो, तेन युत्तो कामयोगयुत्तो, असमुच्छिन्नकामरागस्सेतं अधिवचनम्। रूपारूपभवेसु छन्दरागो भवयोगो, तथा झाननिकन्ति सस्सतदिट्ठिसहगतो च रागो, तेन युत्तो भवयोगयुत्तो, अप्पहीनभवरागोति अत्थो। आगामीति ब्रह्मलोके ठितोपि पटिसन्धिग्गहणवसेन इमं मनुस्सलोकं आगमनसीलो। तेनेवाह ‘‘आगन्ता इत्थत्त’’न्ति। मनुस्सत्तभावसङ्खातं इत्थभावं आगमनधम्मो , मनुस्सेसु उपपज्जनसीलोति अत्थो। कामञ्चेत्थ कामयोगो इत्थत्तं आगमनस्स कारणम्। यो पन कामयोगयुत्तो, सो एकन्तेन भवयोगयुत्तोपि होतीति दस्सनत्थं ‘‘कामयोगयुत्तो, भिक्खवे, भवयोगयुत्तो’’ति उभयम्पि एकज्झं कत्वा वुत्तम्।
कामयोगविसंयुत्तोति एत्थ असुभज्झानम्पि कामयोगविसंयोगो, तं पादकं कत्वा अधिगतो अनागामिमग्गो एकन्तेनेव कामयोगविसंयोगो नाम, तस्मा ततियमग्गफले ठितो अरियपुग्गलो ‘‘कामयोगविसंयुत्तो’’ति वुत्तो। यस्मा पन रूपारूपभवेसु छन्दरागो अनागामिमग्गेन न पहीयति, तस्मा सो अप्पहीनभवयोगत्ता ‘‘भवयोगयुत्तो’’ति वुत्तो। अनागामीति कामलोकं पटिसन्धिग्गहणवसेन अनागमनतो अनागामी। कामयोगविसंयोगवसेनेव हि सद्धिं अनवसेसओरम्भागियसंयोजनसमुग्घातेन अज्झत्तसंयोजनाभावसिद्धितो इत्थत्तं अनागन्त्वा होति, तत्थ परिनिब्बायी अनावत्तिधम्मो। यस्स पन अनवसेसं भवयोगो पहीनो, तस्स अविज्जायोगादिअवसिट्ठकिलेसापि तदेकट्ठभावतो पहीना एव होन्तीति , सो परिक्खीणभवसंयोजनो ‘‘अरहं खीणासवो’’ति वुच्चति। तेन वुत्तं ‘‘कामयोगविसंयुत्तो, भिक्खवे, भवयोगविसंयुत्तो अरहं होति खीणासवो’’ति। एत्थ च कामयोगविसंयोगो अनागामी चतुत्थज्झानस्स सुखदुक्खसोमनस्सदोमनस्सप्पहानं विय, ततियमग्गस्स दिट्ठिविचिकिच्छासीलब्बतपरामाससंयोजनपरिक्खयो विय च चतुत्थमग्गस्स वण्णभणनत्थं वुत्तोति दट्ठब्बम्। पठमपदेन सोतापन्नसकदागामीहि सद्धिं सब्बो पुथुज्जनो गहितो, दुतियपदेन पन सब्बो अनागामी, ततियपदेन अरहाति अरहत्तनिकूटेन देसनं निट्ठापेसि।
गाथासु उभयन्ति उभयेन, कामयोगेन, भवयोगेन च संयुत्ताति अत्थो। सत्ता गच्छन्ति संसारन्ति पुथुज्जना सोतापन्ना सकदागामिनोति इमे तिविधा सत्ता कामयोगभवयोगानं अप्पहीनत्ता गच्छन्ति संसारन्ति। ततो एव जातिमरणगामिनो होन्ति। एत्थ एकबीजी, कोलंकोलो, सत्तक्खत्तुपरमोति तीसु सोतापन्नेसु सब्बमुदु सत्तक्खत्तुपरमो, सो अट्ठमं भवं न निब्बत्तेति, अत्तनो परिच्छिन्नजातिवसेन पन संसरति, तथा इतरेपि। सकदागामीसुपि यो इध सकदागामिमग्गं पत्वा देवलोके उप्पज्जित्वा पुन इध निब्बत्तति, सो अत्तनो परिच्छिन्नजातिवसेनेव संसरति। ये पन सकदागामिनो वोमिस्सकनयेन विना तत्थ तत्थ देवेसुयेव मनुस्सेसुयेव वा निब्बत्तन्ति, ते उपरिमग्गाधिगमाय याव इन्द्रियपरिपाका पुनप्पुनं उप्पज्जनतो संसरन्तियेव। पुथुज्जने पन वत्तब्बमेव नत्थि सब्बभवसंयोजनानं अपरिक्खीणत्ता। तेन वुत्तं –
‘‘कामयोगेन संयुत्ता, भवयोगेन चूभयम्।
सत्ता गच्छन्ति संसारं, जातिमरणगामिनो’’ति॥
कामे पहन्त्वानाति कामरागसङ्खाते किलेसकामे अनागामिमग्गेन पजहित्वा। छिन्नसंसयाति समुच्छिन्नकङ्खा, तञ्च खो सोतापत्तिमग्गेनेव। वण्णभणनत्थं पन चतुत्थमग्गस्स एवं वुत्तम्। अरहन्तो हि इध ‘‘छिन्नसंसया’’ति अधिप्पेता। तेनेवाह ‘‘खीणमानपुनब्भवा’’ति। सब्बसो खीणो नवविधोपि मानो आयतिं पुनब्भवो च एतेसन्ति खीणमानपुनब्भवा। मानग्गहणेन चेत्थ तदेकट्ठताय लक्खणवसेन वा सब्बो चतुत्थमग्गवज्झो किलेसो गहितोति। खीणमानताय च सउपादिसेसा निब्बानधातु वुत्ता होति, खीणपुनब्भवताय अनुपादिसेसा। सेसं सुविञ्ञेय्यमेव।
सत्तमसुत्तवण्णना निट्ठिता।

८. कल्याणसीलसुत्तवण्णना

९७. अट्ठमे कल्याणसीलोति सुन्दरसीलो, पसत्थसीलो, परिपुण्णसीलो। तत्थ सीलपारिपूरी द्वीहि कारणेहि होति सम्मदेव सीलविपत्तिया आदीनवदस्सनेन, सीलसम्पत्तिया च आनिसंसदस्सनेन। इध पन सब्बपरिबन्धविप्पमुत्तस्स सब्बाकारपरिपुण्णस्स मग्गसीलस्स फलसीलस्स च वसेन कल्याणता वेदितब्बा। कल्याणधम्मोति सब्बे बोधिपक्खियधम्मा अधिप्पेता, तस्मा कल्याणा सतिपट्ठानादिबोधिपक्खियधम्मा एतस्साति कल्याणधम्मो। कल्याणपञ्ञोति च मग्गफलपञ्ञावसेनेव कल्याणपञ्ञो। लोकुत्तरा एव हि सीलादिधम्मा एकन्तकल्याणा नाम अकुप्पसभावत्ता। केचि पन ‘‘चतुपारिसुद्धिसीलवसेन कल्याणसीलो, विपस्सनामग्गधम्मवसेन कल्याणधम्मो, मग्गफलपञ्ञावसेन कल्याणपञ्ञो’’ति वदन्ति। असेक्खा एव ते सीलधम्मपञ्ञाति एके। अपरे पन भणन्ति – सोतापन्नसकदागामीनं मग्गफलसीलं कल्याणसीलं नाम, तस्मा ‘‘कल्याणसीलो’’ति इमिना सोतापन्नो सकदागामी च गहिता होन्ति। ते हि सीलेसु परिपूरकारिनो नाम। अनागामिमग्गफलधम्मा अग्गमग्गधम्मा च कल्याणधम्मा नाम। तत्थ हि बोधिपक्खियधम्मा भावनापारिपूरिं गच्छन्ति। तस्मा ‘‘कल्याणधम्मो’’ति इमिना ततियमग्गट्ठतो पट्ठाय तयो अरिया गहिता होन्ति। पञ्ञाकिच्चस्स मत्थकप्पत्तिया अग्गफले पञ्ञा कल्याणपञ्ञा नाम, तस्मा पञ्ञावेपुल्लप्पत्तो अरहा ‘‘कल्याणपञ्ञो’’ति वुत्तो। एवमेव पुग्गला गहिता होन्तीति। किं इमिना पपञ्चेन? अग्गमग्गफलधम्मा इध कल्याणसीलादयो वुत्ताति अयमम्हाकं खन्ति। धम्मविभागेन हि अयं पुग्गलविभागो, न धम्मविभागोति।
केवलीति एत्थ केवलं वुच्चति केनचि अवोमिस्सकताय सब्बसङ्खतविवित्तं निब्बानं, तस्स अधिगतत्ता अरहा केवली। अथ वा पहानभावनापारिपूरिया परियोसानअनवज्जधम्मपारिपूरिया च कल्याणकट्ठेन अब्यासेकसुखताय च केवलं अरहत्तं, तदधिगमेन केवली खीणासवो। मग्गब्रह्मचरियवासं वसित्वा परियोसापेत्वा ठितोति वुसितवा। उत्तमेहि अग्गभूतेहि वा असेक्खधम्मेहि समन्नागतत्ता ‘‘उत्तमपुरिसो’’ति वुच्चति।
सीलवाति एत्थ केनट्ठेन सीलं? सीलनट्ठेन सीलम्। किमिदं सीलनं नाम? समाधानं, सुसील्यवसेन कायकम्मादीनं अविप्पकिण्णताति अत्थो। अथ वा उपधारणं, झानादिकुसलधम्मानं पतिट्ठानवसेन आधारभावोति अत्थो। तस्मा सीलति, सीलेतीति वा सीलम्। अयं ताव सद्दलक्खणनयेन सीलट्ठो। अपरे पन ‘‘सिरट्ठो सीलट्ठो, सीतलट्ठो सीलट्ठो, सिवट्ठो सीलट्ठो’’ति निरुत्तिनयेन अत्थं वण्णयन्ति। तयिदं पारिपूरितो अतिसयतो वा सीलं अस्स अत्थीति सीलवा, चतुपारिसुद्धिसीलवसेन सीलसम्पन्नोति अत्थो। तत्थ यं जेट्ठकसीलं , तं वित्थारेत्वा दस्सेतुं ‘‘पातिमोक्खसंवरसंवुतो’’तिआदि वुत्तन्ति एकच्चानं आचरियानं अधिप्पायो।
अपरेन पन भणन्ति – उभयत्थापि पातिमोक्खसंवरो भगवता वुत्तो। पातिमोक्खसंवरो एव हि सीलं, इतरेसु इन्द्रियसंवरो छद्वाररक्खणमत्तमेव, आजीवपारिसुद्धि धम्मेन पच्चयुप्पादनमत्तमेव, पच्चयसन्निस्सितं पटिलद्धपच्चये ‘‘इदमत्थ’’न्ति पच्चवेक्खित्वा परिभुञ्जनमत्तमेव। निप्परियायेन पातिमोक्खसंवरोव सीलम्। यस्स सो भिन्नो, सो सीसच्छिन्नो पुरिसो विय हत्थपादे ‘‘सेसानि रक्खिस्सती’’ति न वत्तब्बो। यस्स पन सो अरोगो, अच्छिन्नसीसो विय पुरिसो, तानि पुन पाकतिकानि कत्वा रक्खितुं सक्कोति। तस्मा सीलवाति इमिना पातिमोक्खसीलमेव उद्दिसित्वा तं वित्थारेतुं ‘‘पातिमोक्खसंवरसंवुतो’’तिआदि वुत्तन्ति।
तत्थ पातिमोक्खन्ति सिक्खापदसीलम्। तञ्हि यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहीति पातिमोक्खम्। संवरणं संवरो, कायवाचाहि अवीतिक्कमो। पातिमोक्खमेव संवरो पातिमोक्खसंवरो, तेन संवुतो पिहितकायवाचोति पातिमोक्खसंवरसंवुतो। इदमस्स तस्मिं सीले पतिट्ठितभावपरिदीपनम्। विहरतीति तदनुरूपविहारसमङ्गिभावपरिदीपनम्। आचारगोचरसम्पन्नोति हेट्ठा पातिमोक्खसंवरस्स, उपरि विसेसानुयोगस्स च उपकारकधम्मपरिदीपनम्। अणुमत्तेसु वज्जेसु भयदस्सावीति पातिमोक्खसीलतो अचवनधम्मतापरिदीपनम्। समादायाति सिक्खापदानं अनवसेसतो आदानपरिदीपनम्। सिक्खतीति सिक्खाय समङ्गिभावपरिदीपनम्। सिक्खापदेसूति सिक्खितब्बधम्मपरिदीपनम्।
अपरो नयो – किलेसानं बलवभावतो पापकिरियाय सुकरभावतो पुञ्ञकिरियाय च दुक्करभावतो बहुक्खत्तुं अपायेसु पतनसीलोति पाती, पुथुज्जनो। अनिच्चताय वा भवादीसु कम्मवेगक्खित्तो घटियन्तं विय अनवट्ठानेन परिब्भमनतो गमनसीलोति पाती, मरणवसेन वा तम्हि तम्हि सत्तनिकाये अत्तभावस्स पातनसीलोति पाती, सत्तसन्तानो, चित्तमेव वा। तं पातिनं संसारदुक्खतो मोक्खेतीति पातिमोक्खो। चित्तस्स हि विमोक्खेन सत्तो विमुत्तो । ‘‘चित्तवोदाना विसुज्झन्ती’’ति (सं॰ नि॰ ३.१००) ‘‘अनुपादाय आसवेहि चित्तं विमुत्त’’न्ति (म॰ नि॰ २.२०६) च वुत्तम्। अथ वा अविज्जादिना हेतुना संसारे पतति गच्छति पवत्ततीति पाति। ‘‘अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति (सं॰ नि॰ २.१२४; ५.५२०) हि वुत्तम्। तस्स पातिनो सत्तस्स तण्हादिसंकिलेसत्तयतो मोक्खो एतेनाति पातिमोक्खो। ‘‘कण्ठेकालो’’तिआदीनं वियस्स समाससिद्धि वेदितब्बा।
अथ वा पातेति विनिपातेति दुक्खेति पाति, चित्तम्। वुत्तञ्हि ‘‘चित्तेन नीयति लोको, चित्तेन परिकस्सती’’ति (सं॰ नि॰ १.६२)। तस्स पातिनो मोक्खो एतेनाति पातिमोक्खो। पतति वा एतेन अपायदुक्खे संसारदुक्खे चाति पाति, तण्हादिसंकिलेसो। वुत्तञ्हि ‘‘तण्हा जनेति पुरिसं (सं॰ नि॰ १.५६-५७), तण्हादुतियो पुरिसो’’ति (इतिवु॰ १५, १०५; चूळनि॰ पारायनानुगीतिगाथानिद्देस १०७) च आदि। ततो पातितो मोक्खोति पातिमोक्खो। अथ वा पतति एत्थाति पाति, छ अज्झत्तिकानि बाहिरानि च आयतनानि। वुत्तञ्हि ‘‘छसु लोको समुप्पन्नो, छसु कुब्बति सन्थव’’न्ति (सं॰ नि॰ १.७०)। ततो छअज्झत्तिकबाहिरायतनसङ्खाततो पातितो मोक्खोति पातिमोक्खो। अथ वा पातो विनिपातो अस्स अत्थीति पाती, संसारो। ततो मोक्खोति पातिमोक्खो। अथ वा सब्बलोकाधिपतिभावतो धम्मिस्सरो भगवा पतीति वुच्चति, मुच्चति एतेनाति मोक्खो, पतिनो मोक्खो तेन पञ्ञत्तत्ताति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खो। सब्बगुणानं वा मूलभावतो उत्तमट्ठेन पति च सो यथावुत्तट्ठेन मोक्खो चाति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खो। तथा हि वुत्तं ‘‘पातिमोक्खन्ति मुखमेतं पमुखमेत’’न्ति (महाव॰ १३५) वित्थारो।
अथ वा पइति पकारे, अतीति अच्चन्तत्थे निपातो। तस्मा पकारेहि अच्चन्तं मोक्खेतीति पातिमोक्खो। इदञ्हि सीलं सयं तदङ्गवसेन, समाधिसहितं पञ्ञासहितञ्च विक्खम्भनवसेन समुच्छेदवसेन च अच्चन्तं मोक्खेति मोचेतीति पातिमोक्खम्। पति पति मोक्खोति वा पतिमोक्खो, तम्हा तम्हा वीतिक्कमितब्बदोसतो पति पच्चेकं मोक्खोति अत्थो। पतिमोक्खो एव पातिमोक्खो। मोक्खोति वा निब्बानं, तस्स मोक्खस्स पटिबिम्बभूतन्ति पतिमोक्खम्। पातिमोक्खसीलसंवरो हि सूरियस्स अरुणुग्गमनं विय निब्बानस्स उदयभूतो तप्पटिभागो विय होति यथारहं किलेसनिब्बापनतोति पतिमोक्खं, पतिमोक्खं एव पातिमोक्खम्। अथ वा मोक्खं पति वत्तति मोक्खाभिमुखन्ति पतिमोक्खं, पतिमोक्खमेव पातिमोक्खन्ति एवं तावेत्थ पातिमोक्खसद्दस्स अत्थो वेदितब्बो।
संवरति पिदहति एतेनाति संवरो, पातिमोक्खमेव संवरोति पातिमोक्खसंवरो। अत्थतो पन ततो ततो वीतिक्कमितब्बतो विरतियो चेतना वा, तेन पातिमोक्खसंवरेन उपेतो समन्नागतो पातिमोक्खसंवरसंवुतोति वुत्तो। वुत्तञ्हेतं विभङ्गे –
‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो उपगतो समुपगतो सम्पन्नो समन्नागतो। तेन वुच्चति पातिमोक्खसंवरसंवुतो’’ति (विभ॰ ५११)।
विहरतीति इरियापथविहारेन विहरति, इरियति, वत्तति। आचारगोचरसम्पन्नोति वेळुदानादिमिच्छाजीवस्स कायपागब्भियादीनञ्च अकरणेन, सब्बसो अनाचारं वज्जेत्वा ‘‘कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो’’ति एवं वुत्तभिक्खुसारुप्पआचारसम्पत्तिया वेसियादिअगोचरं वज्जेत्वा पिण्डपातादिअत्थं उपसङ्कमितुं युत्तट्ठानसङ्खातगोचरेन च सम्पन्नत्ता आचारगोचरसम्पन्नो। अपिच यो भिक्खु सत्थरि सगारवो सप्पतिस्सो सब्रह्मचारीसु सगारवो सप्पतिस्सो हिरोत्तप्पसम्पन्नो सुनिवत्थो सुपारुतो पासादिकेन अभिक्कन्तेन पटिक्कन्तेन आलोकितेन विलोकितेन समिञ्जितेन पसारितेन ओक्खित्तचक्खु इरियापथसम्पन्नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू जागरियानुयुत्तो सतिसम्पजञ्ञेन समन्नागतो अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो आभिसमाचारिकेसु सक्कच्चकारी गरुचित्तीकारबहुलो विहरति, अयं वुच्चति आचारसम्पन्नो।
गोचरो पन – उपनिस्सयगोचरो, आरक्खगोचरो, उपनिबन्धगोचरोति तिविधो। तत्थ दसकथावत्थुगुणसमन्नागतो वुत्तलक्खणो कल्याणमित्तो यं निस्साय असुतं सुणाति, सुतं परियोदपेति, कङ्खं वितरति, दिट्ठिं उजुकं करोति, चित्तं पसादेति, यस्स च अनुसिक्खन्तो सद्धाय वड्ढति, सीलेन, सुतेन, चागेन, पञ्ञाय वड्ढति, अयं उपनिस्सयगोचरो। यो भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो ओक्खित्तचक्खु युगमत्तदस्सावी संवुतो गच्छति, न हत्थिं ओलोकेन्तो, न अस्सं, न रथं, न पत्तिं, न इत्थिं, न पुरिसं ओलोकेन्तो, न उद्धं ओलोकेन्तो, न अधो ओलोकेन्तो, न दिसाविदिसा पेक्खमानो गच्छति, अयं आरक्खगोचरो। उपनिबन्धगोचरो पन चत्तारो सतिपट्ठाना, यत्थ भिक्खु अत्तनो चित्तं उपनिबन्धति। वुत्तञ्हेतं भगवता –
‘‘को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो? यदिदं – चत्तारो सतिपट्ठाना’’ति (सं॰ नि॰ ५.३७२)।
इति यथावुत्ताय आचारसम्पत्तिया इमाय च गोचरसम्पत्तिया समन्नागतत्ता आचारगोचरसम्पन्नो।
अणुमत्तेसु वज्जेसु भयदस्सावीति अप्पमत्तकेसु अणुप्पमाणेसु असञ्चिच्च आपन्नसेखियअकुसलचित्तुप्पादादिभेदेसु वज्जेसु भयदस्सनसीलो। यो हि भिक्खु परमाणुमत्तं वज्जं अट्ठसट्ठियोजनसतसहस्सुब्बेधसिनेरुपब्बतराजसदिसं कत्वा पस्सति, योपि भिक्खु सब्बलहुकं दुब्भासितमत्तं पाराजिकसदिसं कत्वा पस्सति, अयं अणुमत्तेसु वज्जेसु भयदस्सावी नाम। समादाय सिक्खति सिक्खापदेसूति यं किञ्चि सिक्खापदेसु सिक्खितब्बं, तं सब्बेन सब्बं सब्बथा सब्बं अनवसेसं समादियित्वा सिक्खति वत्तति, पूरेतीति अत्थो। इति कल्याणसीलोति इमिना पकारेन कल्याणसीलो समानो। पुग्गलाधिट्ठानवसेन हि निद्दिट्ठं सीलं ‘‘एवं खो, भिक्खवे, भिक्खु कल्याणसीलो होती’’ति वुत्तपुग्गलाधिट्ठानवसेनेव निगमेत्वा ‘‘कल्याणधम्मो’’ति एत्थ वुत्तधम्मे निद्दिसितुकामेन ‘‘तेसं धम्मानं इदं सीलं अधिट्ठान’’न्ति दस्सेतुं पुन ‘‘इति कल्याणसीलो’’ति वुत्तम्। सत्तन्नं बोधिपक्खियानन्तिआदि सब्बं हेट्ठा वुत्तत्थमेव। पुन कल्याणसीलोतिआदि निगमनम्।
गाथासु दुक्कटन्ति दुट्ठु कतं, दुच्चरितन्ति अत्थो। हिरिमनन्ति हिरिमन्तं हिरिसम्पन्नं, सब्बसो पापपवत्तिया जिगुच्छनसभावन्ति अत्थो। हिरिमनन्ति वा हिरिसहितचित्तम्। हिरिग्गहणेनेव चेत्थ ओत्तप्पम्पि गहितन्ति वेदितब्बम्। हिरोत्तप्पग्गहणेन च सब्बसो दुच्चरिताभावस्स हेतुं दस्सेन्तो कल्याणसीलतं हेतुतो विभावेति। सम्बोधीति अरियञाणं, तं गच्छन्ति भजन्तीति सम्बोधिगामिनो, बोधिपक्खिकाति अत्थो। अनुस्सदन्ति रागुस्सदादिरहितम्। ‘‘तथाविध’’न्तिपि पठन्ति। ‘‘बोधिपक्खिकानं धम्मानं भावनानुयोगमनुयुत्तो’’ति यथा यथा पुब्बे वुत्तं, तथाविधं तादिसन्ति अत्थो। दुक्खस्साति वट्टदुक्खस्स, वट्टदुक्खहेतुनो वा। इधेव खयमत्तनोति आसवक्खयाधिगमेन अत्तनो वट्टदुक्खहेतुनो समुदयपक्खियस्स किलेसगणस्स इधेव इमस्मिंयेव अत्तभावे खयं अनुप्पादं पजानाति, वट्टदुक्खस्सेव वा इधेव चरिमकचित्तनिरोधेन खयं खीणभावं पजानाति। तेहि धम्मेहि सम्पन्नन्ति तेहि यथावुत्तसीलादिधम्मेहि समन्नागतम्। असितन्ति तण्हादिट्ठिनिस्सयानं पहीनत्ता असितं, कत्थचि अनिस्सितम्। सब्बलोकस्साति सब्बस्मिं सत्तलोके। सेसं वुत्तनयमेव।
अट्ठमसुत्तवण्णना निट्ठिता।

९. दानसुत्तवण्णना

९८. नवमे दानन्ति दातब्बं, सवत्थुका वा चेतना दानं, सम्पत्तिपरिच्चागस्सेतं अधिवचनम्। आमिसदानन्ति चत्तारो पच्चया देय्यभाववसेन आमिसदानं नाम। ते हि तण्हादीहि आमसितब्बतो आमिसन्ति वुच्चन्ति। तेसं वा परिच्चागचेतना आमिसदानम्। धम्मदानन्ति इधेकच्चो ‘‘इमे धम्मा कुसला, इमे धम्मा अकुसला, इमे धम्मा सावज्जा, इमे धम्मा अनवज्जा, इमे विञ्ञुगरहिता, इमे विञ्ञुप्पसत्था; इमे समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति, इमे हिताय सुखाय संवत्तन्ती’’ति कुसलाकुसलकम्मपथे विभजन्तो कम्मकम्मविपाके इधलोकपरलोके पच्चक्खतो दस्सेन्तो विय पाकटं करोन्तो अकुसलेहि धम्मेहि निवत्तापेन्तो, कुसलेसु धम्मेसु पतिट्ठापेन्तो, धम्मं देसेति, इदं धम्मदानम्। यो पन ‘‘इमे धम्मा अभिञ्ञेय्या , इमे परिञ्ञेय्या, इमे पहातब्बा, इमे सच्छिकातब्बा, इमे भावेतब्बा’’ति सच्चानि विभावेन्तो अमताधिगमाय पटिपत्तिधम्मं देसेति, इदं सिखाप्पत्तं धम्मदानं नाम। एतदग्गन्ति एतं अग्गम्। यदिदन्ति यं इदं धम्मदानं वुत्तं, एतं इमेसु द्वीसु दानेसु अग्गं सेट्ठं उत्तमम्। विवट्टगामिधम्मदानञ्हि निस्साय सब्बानत्थतो परिमुच्चति, सकलं वट्टदुक्खं अतिक्कमति। लोकियं पन धम्मदानं सब्बेसं दानानं निदानं सब्बसम्पत्तीनं मूलम्। तेनाह –
‘‘सब्बदानं धम्मदानं जिनाति, सब्बरसं धम्मरसो जिनाति।
सब्बरतिं धम्मरती जिनाति, तण्हक्खयो सब्बदुक्खं जिनाती’’ति॥ (ध॰ प॰ ३५४) –
अभयदानमेत्थ धम्मदानेनेव सङ्गहितन्ति दट्ठब्बम्।
साधारणभोगिताधिप्पायेन अत्तना परिभुञ्जितब्बतो चतुपच्चयतो सयमेव अभुञ्जित्वा परेसं संविभजनं आमिससंविभागो। साधारणभोगिताधिप्पायेनेव अत्तना विदितस्स अधिगतस्स धम्मस्स अप्पोस्सुक्को अहुत्वा परेसं उपदेसो धम्मसंविभागो। चतूहि पच्चयेहि चतूहि च सङ्गहवत्थूहि परेसं अनुग्गण्हनं अनुकम्पनं आमिसानुग्गहो। वुत्तनयेनेव धम्मेन परेसं अनुग्गण्हनं अनुकम्पनं धम्मानुग्गहो। सेसं वुत्तनयमेव।
गाथासु यमाहु दानं परमन्ति यं दानं चित्तखेत्तदेय्यधम्मानं उळारभावेन परमं उत्तमं, भोगसम्पत्तिआदीनं वा पूरणतो फलनतो, परस्स वा लोभमच्छरियादिकस्स पटिपक्खस्स मद्दनतो हिंसनतो ‘‘परम’’न्ति बुद्धा भगवन्तो आहु। अनुत्तरन्ति यं दानं चेतनादिसम्पत्तिया सातिसयपवत्तिया अग्गभावेन अग्गविपाकत्ता च उत्तररहितं अनुत्तरभावसाधनं चाति आहु। यं संविभागन्ति एत्थापि ‘‘परमं अनुत्तर’’न्ति पदद्वयं आनेत्वा योजेतब्बम्। अवण्णयीति कित्तयि, ‘‘भोजनं, भिक्खवे, ददमानो दायको पटिग्गाहकानं पञ्च ठानानि देती’’तिआदिना (अ॰ नि॰ ५.३७), ‘‘एवं चे, भिक्खवे, सत्ता जानेय्युं दानसंविभागस्स विपाक’’न्तिआदिना (इतिवु॰ २६) च पसंसयि। यथा पन दानं संविभागो च परमं अनुत्तरञ्च होति, तं दस्सेतुं ‘‘अग्गम्ही’’तिआदि वुत्तम्। तत्थ अग्गम्हीति सीलादिगुणविसेसयोगेन सेट्ठे अनुत्तरे पुञ्ञक्खेत्ते सम्मासम्बुद्धे अरियसङ्घे च। पसन्नचित्तोति कम्मफलसद्धाय रतनत्तयसद्धाय च चित्तं पसादेन्तो ओकप्पेन्तो। चित्तसम्पत्तिया हि खेत्तसम्पत्तिया च परित्तेपि देय्यधम्मे दानं महानुभावं होति महाजुतिकं महाविप्फारम्। वुत्तञ्हेतं –
‘‘नत्थि चित्ते पसन्नम्हि, अप्पका नाम दक्खिणा।
तथागते वा सम्बुद्धे, अथ वा तस्स सावके’’ति॥ (वि॰ व॰ ८०४; नेत्ति॰ ९५)।
विञ्ञूति सप्पञ्ञो। पजानन्ति सम्मदेव दानफलं दानानिसंसं पजानन्तो। को न यजेथ कालेति युत्तप्पत्तकाले को नाम दानं न ददेय्य? सद्धा, देय्यधम्मो, पटिग्गाहकाति इमेसं तिण्णं सम्मुखिभूतकालेयेव हि दानं सम्भवति, न अञ्ञथा, पटिग्गाहकानं वा दातुं युत्तकाले।
एवं पठमगाथाय आमिसदानसंविभागानुग्गहे दस्सेत्वा इदानि धम्मदानसंविभागानुग्गहे दस्सेतुं ‘‘ये चेव भासन्ती’’ति दुतियगाथमाह। तत्थ उभयन्ति ‘‘भासन्ति सुणन्ती’’ति वुत्ता देसका पटिग्गाहकाति उभयम्। अयं पनेत्थ सङ्खेपत्थो – ये सुगतस्स भगवतो सासने सद्धम्मे पसन्नचित्ता विमुत्तायतनसीसे ठत्वा देसेन्ति पटिग्गण्हन्ति च, तेसं देसकपटिग्गाहकानं सो धम्मदानधम्मसंविभागधम्मानुग्गहसङ्खातो अत्थो। परमत्थसाधनतो परमो। तण्हासंकिलेसादिसब्बसंकिलेसमलविसोधनेन विसुज्झति। कीदिसानं? ये अप्पमत्ता सुगतस्स सासने। ये च –
‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा।
सचित्तपरियोदपनं, एतं बुद्धान सासन’’न्ति॥ (दी॰ नि॰ २.९०; ध॰ प॰ १८३) –
सङ्खेपतो एवं पकासिते सम्मासम्बुद्धस्स सासने ओवादे अनुसिट्ठियं अप्पमत्ता अधिसीलसिक्खादयो सक्कच्चं सम्पादेन्ति। तेसं विसुज्झति, अरहत्तफलविसुद्धिया अतिविय वोदायतीति।
नवमसुत्तवण्णना निट्ठिता।

१०. तेविज्जसुत्तवण्णना

९९. दसमे धम्मेनाति ञायेन, सम्मापटिपत्तिसङ्खातेन हेतुना कारणेन। याय हि पटिपदाय तेविज्जो होति, सा पटिपदा इध धम्मोति वेदितब्बा। का पन सा पटिपदाति? चरणसम्पदा च विज्जासम्पदा च। तेविज्जन्ति पुब्बेनिवासानुस्सतिञाणादीहि तीहि विज्जाहि समन्नागतम्। ब्राह्मणन्ति बाहितपापब्राह्मणम्। पञ्ञापेमीति ‘‘ब्राह्मणो’’ति जानापेमि पतिट्ठपेमि। नाञ्ञं लपितलापनमत्तेनाति अञ्ञं जातिमत्तब्राह्मणं अट्ठकादीहि लपितमत्तविप्पलपनमत्तेन ब्राह्मणं न पञ्ञापेमीति। अथ वा लपितलापनमत्तेनाति मन्तानं अज्झेनअज्झापनमत्तेन। उभयथापि यं पन ब्राह्मणा सामवेदादिवेदत्तयअज्झेनेन तेविज्जं ब्राह्मणं वदन्ति, तं पटिक्खिपति। भगवता हि ‘‘परमत्थतो अतेविज्जं ब्राह्मणंयेव चेते भोवादिनो अविज्जानिवुता ‘तेविज्जो ब्राह्मणो’ति वदन्ति, एवं पन तेविज्जो ब्राह्मणो होती’’ति दस्सनत्थं तथा बुज्झनकानं पुग्गलानं अज्झासयेन अयं देसना आरद्धा।
तत्थ यस्मा विज्जासम्पन्नो चरणसम्पन्नोयेव होति चरणसम्पदाय विना विज्जासम्पत्तिया अभावतो, तस्मा चरणसम्पदं अन्तोगधं कत्वा विज्जासीसेनेव ब्राह्मणं पञ्ञापेतुकामो ‘‘धम्मेनाहं, भिक्खवे, तेविज्जं ब्राह्मणं पञ्ञापेमी’’ति देसनं समुट्ठापेत्वा ‘‘कथञ्चाहं, भिक्खवे, धम्मेन तेविज्जं ब्राह्मणं पञ्ञापेमी’’ति कथेतुकम्यताय पुच्छं कत्वा पुग्गलाधिट्ठानाय देसनाय विज्जत्तयं विभजन्तो ‘‘इध, भिक्खवे, भिक्खू’’तिआदिमाह।
तत्थ अनेकविहितन्ति अनेकविधं, अनेकेहि वा पकारेहि पवत्तितं, संवण्णितन्ति अत्थो। पुब्बेनिवासन्ति समनन्तरातीतभवं आदिं कत्वा तत्थ तत्थ निवुत्थक्खन्धसन्तानम्। निवुत्थन्ति अज्झावुत्थं अनुभूतं, अत्तनो सन्ताने उप्पज्जित्वा निरुद्धं, निवुत्थधम्मं वा निवुत्थं, गोचरनिवासेन निवुत्थं, अत्तनो विञ्ञाणेन विञ्ञातं परविञ्ञाणविञ्ञातम्पि वा छिन्नवटुमकानुस्सरणादीसु। अनुस्सरतीति ‘‘एकम्पि जातिं द्वेपि जातियो’’ति एवं जातिपटिपाटिवसेन अनुगन्त्वा सरति, अनुदेव वा सरति, चित्ते अभिनिन्नामिते परिकम्मसमनन्तरं सरति।
सेय्यथिदन्ति आरद्धप्पकारदस्सनत्थे निपातो। तेनेव य्वायं पुब्बेनिवासो आरद्धो होति, तस्स पकारं दस्सेन्तो ‘‘एकम्पि जाति’’न्तिआदिमाह। तत्थ एकम्पि जातिन्ति एकम्पि पटिसन्धिमूलकं चुतिपरियोसानं एकभवपरियापन्नं खन्धसन्तानम्। एस नयो द्वेपि जातियोतिआदीसु। अनेकेपि संवट्टकप्पेतिआदीसु पन परिहायमानो कप्पो संवट्टकप्पो , वड्ढमानो विवट्टकप्पो। तत्थ संवट्टेन संवट्टट्ठायी गहितो होति तम्मूलकत्ता, विवट्टेन च विवट्टट्ठायी। एवञ्हि सति यानि तानि ‘‘चत्तारिमानि, भिक्खवे, कप्पस्स असङ्ख्येय्यानि। कतमानि चत्तारि? संवट्टो, संवट्टट्ठायी, विवट्टो, विवट्टट्ठायी’’ति (अ॰ नि॰ ४.१५६) वुत्तानि चत्तारि असङ्ख्येय्यानि, तानि परिग्गहितानि होन्ति।
तत्थ तयो संवट्टा – तेजोसंवट्टो, आपोसंवट्टो, वायोसंवट्टोति। तिस्सो संवट्टसीमा – आभस्सरा, सुभकिण्हा, वेहप्फलाति। यदा कप्पो तेजेन संवट्टति, आभस्सरतो हेट्ठा अग्गिना डय्हति। यदा उदकेन संवट्टति, सुभकिण्हतो हेट्ठा उदकेन विलीयति। यदा वातेन संवट्टति, वेहप्फलतो हेट्ठा वातेन विद्धंसियति। वित्थारतो पन कोटिसतसहस्सचक्कवाळं एकतो विनस्सति। इति एवरूपो अयं पुब्बेनिवासं अनुस्सरन्तो भिक्खु अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे अनुस्सरति। कथं? अमुत्रासिन्तिआदिना नयेन।
तत्थ अमुत्रासिन्ति अमुम्हि संवट्टकप्पे अमुम्हि भवे वा योनिया वा गतिया वा विञ्ञाणट्ठितिया वा सत्तावासे वा सत्तनिकाये वा अहमहोसिम्। एवंनामोति तिस्सो वा फुस्सो वा। एवंगोत्तोति गोतमो वा कस्सपो वा। एवंवण्णोति ओदातो वा सामो वा। एवमाहारोति सालिमंसोदनाहारो वा पवत्तफलभोजनो वा। एवंसुखदुक्खप्पटिसंवेदीति अनेकप्पकारानं कायिकचेतसिकानं सामिसनिरामिसादिप्पभेदानं वा सुखदुक्खानं पटिसंवेदी। एवमायुपरियन्तोति एवं वस्ससतपरिमाणायुपरियन्तो वा चतुरासीतिकप्पसतसहस्सपरिमाणायुपरियन्तो वा। सो ततो चुतो अमुत्र उदपादिन्ति सोहं ततो भवतो योनितो गतितो विञ्ञाणट्ठितितो सत्तावासतो सत्तनिकायतो वा चुतो पुन अमुकस्मिं नाम भवे योनिया गतिया विञ्ञाणट्ठितिया सत्तावासे सत्तनिकाये वा उदपादिम्। तत्रापासिन्ति अथ तत्रपि भवे योनिया गतिया विञ्ञाणट्ठितिया सत्तावासे सत्तनिकाये वा पुन अहोसिम्। एवंनामोतिआदि वुत्तनयमेव।
अथ वा यस्मा ‘‘अमुत्रासि’’न्ति इदं अनुपुब्बेन आरोहन्तस्स अत्तनो अभिनीहारानुरूपं यथाबलं सरणं, ‘‘सो ततो चुतो’’ति पटिनिवत्तन्तस्स पच्चवेक्खणं, तस्मा ‘‘इधूपपन्नो’’ति इमिस्सा इधूपपत्तिया अनन्तरं ‘‘अमुत्र उदपादि’’न्ति वुत्तम्। तत्रापासिन्ति तत्रपि भवे…पे॰… सत्तनिकाये वा आसिम्। एवंनामोति दत्तो वा मित्तो वा, एवंगोत्तोति वासेट्ठो वा कस्सपो वा। एवंवण्णोति काळो वा ओदातो वा। एवमाहारोति सुधाहारो वा सालिओदनादिआहारो वा। एवंसुखदुक्खप्पटिसंवेदीति दिब्बसुखप्पटिसंवेदी वा मानुससुखदुक्खप्पटिसंवेदी वा। एवमायुपरियन्तोति एवं तंतंपरमायुपरियन्तो। सो ततो चुतोति सोहं ततो भवादितो चुतो। इधूपपन्नोति इध इमस्मिं चरिमभवे मनुस्सो हुत्वा उपपन्नो निब्बत्तो।
इतीति एवम्। साकारं सउद्देसन्ति नामगोत्तादिवसेन सउद्देसं, वण्णादिवसेन साकारम्। नामगोत्तेन हि सत्ता ‘‘तिस्सो गोतमो’’ति उद्दिसीयन्ति, वण्णादीहि ‘‘सामो ओदातो’’ति नानत्ततो पञ्ञायन्ति। तस्मा नामगोत्तं उद्देसो, इतरे आकारा। अयमस्स पठमा विज्जा अधिगताति अयं इमिना भिक्खुना पठमं अधिगमवसेन पठमा, विदितकरणट्ठेन विज्जा अधिगता सच्छिकता होति। किं पनायं विदितं करोति? पुब्बेनिवासम्। अविज्जाति तस्सेव पुब्बेनिवासस्स अविदितकरणट्ठेन तस्स पटिच्छादकमोहो वुच्चति। तमोति स्वेव मोहो पटिच्छादकट्ठेन तमोति वुच्चति। आलोकोति सा एव विज्जा ओभासकरणट्ठेन आलोको। एत्थ च विज्जा अधिगताति अयं अत्थो, सेसं पसंसावचनम्। योजना पनेत्थ – अयं खो तेन भिक्खुना विज्जा अधिगता, तस्स अधिगतविज्जस्स अविज्जा विहता, विनट्ठाति अत्थो। कस्मा? यस्मा विज्जा उप्पन्नाति। सेसपदद्वयेपि एसेव नयो।
यथा तन्ति एत्थ यथाति ओपम्मत्थे, तन्ति निपातमत्तम्। सतिया अविप्पवासेन अप्पमत्तस्स। वीरियातापेन आतापिनो। काये च जीविते च अनपेक्खताय पहितत्तस्स पेसितचित्तस्साति अत्थो। इदं वुत्तं होति – यथा अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविज्जा विहञ्ञेय्य, विज्जा उप्पज्जेय्य, तमो विहञ्ञेय्य, आलोको उप्पज्जेय्य; एवमेव तस्स भिक्खुनो अविज्जा विहता, विज्जा उप्पन्ना , तमो विहतो, आलोको उप्पन्नो, तस्स पधानानुयोगस्स अनुरूपमेव फलं लभित्वा विहरतीति।
दिब्बेन चक्खुनाति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव। विसुद्धेनाति चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुभावतो विसुद्धम्। यो हि चुतिमत्तमेव पस्सति न उपपातं, सो उच्छेददिट्ठिं गण्हाति। यो उपपातमत्तमेव पस्सति न चुतिं, सो नवसत्तपातुभावदिट्ठिं गण्हाति। यो पन तदुभयं पस्सति, सो यस्मा दुविधम्पि तं दिट्ठिगतं अतिवत्तति, तस्मास्स तं दस्सनं दिट्ठिविसुद्धिहेतु होति, तदुभयम्पायं बुद्धपुत्तो पस्सति। तेन वुत्तं ‘‘चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुभावतो विसुद्ध’’न्ति। एकादसउपक्किलेसविरहतो वा विसुद्धम्। यथाह ‘‘विचिकिच्छा चित्तस्स उपक्किलेसोति – इति विदित्वा विचिकिच्छं चित्तस्स उपक्किलेसं पजहिं, अमनसिकारो…पे॰… थिनमिद्धं, छम्भितत्तं, उप्पिल्लं, दुट्ठुल्लं, अच्चारद्धवीरियं, अतिलीनवीरियं, अभिजप्पा, नानत्तसञ्ञा, अतिनिज्झायितत्तं रूपानं चित्तस्स उपक्किलेसो’’ति (म॰ नि॰ ३.२४२) एवं वुत्तेहि एकादसहि उपक्किलेसेहि अनुपक्किलिट्ठत्ता विसुद्धम्। मनुस्सूपचारं अतिक्कमित्वा रूपदस्सनेन अतिक्कन्तमानुसकं, मंसचक्खुं वा अतिक्कन्तत्ता अतिक्कन्तमानुसकम्। तेन दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन। सत्ते पस्सतीति मनुस्समंसचक्खुना विय सत्ते पस्सति दक्खति आलोकेति।
चवमाने उपपज्जमानेति एत्थ चुतिक्खणे उपपत्तिक्खणे वा दिब्बचक्खुनापि दट्ठुं न सक्का। ये पन आसन्नचुतिका इदानि चविस्सन्ति, ते चवमाना। ये च गहितपटिसन्धिका सम्पतिनिब्बत्ता वा, ते उपपज्जमानाति अधिप्पेता। ते एवरूपे चवमाने उपपज्जमाने च पस्सतीति दस्सेति। हीनेति मोहनिस्सन्दयुत्तत्ता हीनानं जातिकुलभोगादीनं वसेन हीळिते परिभूते। पणीतेति अमोहनिस्सन्दयुत्तत्ता तब्बिपरीते। सुवण्णेति अदोसनिस्सन्दयुत्तत्ता इट्ठकन्तमनापवण्णयुत्ते। दुब्बण्णेति दोसनिस्सन्दयुत्तत्ता अनिट्ठअकन्तामनापवण्णयुत्ते। अभिरूपे विरूपेतिपि अत्थो। सुगतेति सुगतिगते, अलोभनिस्सन्दयुत्तत्ता वा अड्ढे महद्धने। दुग्गतेति दुग्गतिगते, लोभनिस्सन्दयुत्तत्ता वा दलिद्दे अप्पन्नपानभोजने। यथाकम्मूपगेति यं यं कम्मं उपचितं, तेन तेन उपगते । तत्थ पुरिमेहि ‘‘चवमाने’’तिआदीहि दिब्बचक्खुकिच्चं वुत्तं, इमिना पन पदेन यथाकम्मूपगञाणकिच्चम्।
तस्स च ञाणस्स अयं उप्पत्तिक्कमो – इध भिक्खु हेट्ठा निरयाभिमुखं आलोकं वड्ढेत्वा नेरयिके सत्ते पस्सति महन्तं दुक्खं अनुभवमाने, इदं दस्सनं दिब्बचक्खुञाणकिच्चमेव। सो च एवं मनसि करोति ‘‘किं नु खो कम्मं कत्वा इमे सत्ता एतं दुक्खं अनुभवन्ती’’ति, अथस्स ‘‘इदं नाम कत्वा’’ति तंकम्मारम्मणं ञाणं उप्पज्जति। तथा उपरि देवलोकाभिमुखं आलोकं वड्ढेत्वा नन्दनवनमिस्सकवनफारुसकवनादीसु सत्ते पस्सति दिब्बसम्पत्तिं अनुभवमाने, इदम्पि दस्सनं दिब्बचक्खुञाणकिच्चमेव। सो एवं मनसि करोति ‘‘किं नु खो कम्मं कत्वा इमे सत्ता एतं सम्पत्तिं अनुभवन्ती’’ति? अथस्स ‘‘इदं नाम कत्वा’’ति तंकम्मारम्मणं ञाणं उप्पज्जति, इदं यथाकम्मूपगञाणं नाम। इमस्स विसुं परिकम्मं नाम नत्थि। यथा चिमस्स, एवं अनागतंसञाणस्सपि। दिब्बचक्खुपादकानेव हि इमानि दिब्बचक्खुना सहेव इज्झन्ति। कायदुच्चरितेनातिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव। इध विज्जाति दिब्बचक्खुञाणविज्जा। अविज्जाति सत्तानं चुतिपटिसन्धिच्छादिका अविज्जा। सेसं वुत्तनयमेव।
ततियवारे विज्जाति अरहत्तमग्गञाणविज्जा। अविज्जाति चतुसच्चप्पटिच्छादिका अविज्जा। सेसं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेव। एवं खोतिआदि निगमनम्।
गाथासु अयं सङ्खेपत्थो – यो यथावुत्तं पुब्बेनिवासं अवेति अवगच्छति, वुत्तनयेन पाकटं कत्वा जानाति। ‘‘योवेदी’’तिपि पाठो, यो अवेदि विदितं कत्वा ठितोति अत्थो। छब्बीसतिदेवलोकसङ्खातं सग्गं चतुब्बिधं अपायञ्च वुत्तनयेनेव दिब्बचक्खुना पस्सति। अथोति ततो परं जातिक्खयसङ्खातं अरहत्तं निब्बानमेव वा पत्तो अधिगतो। ततो एव अभिञ्ञा अभिविसिट्ठाय मग्गपञ्ञाय जानितब्बं चतुसच्चधम्मं जानित्वा किच्चवोसानेन वोसितो निट्ठानप्पत्तो। मोनेय्यधम्मसमन्नागमेन मुनि, खीणासवो यस्मा एताहि यथावुत्ताहि तीहि विज्जाहि समन्नागतत्ता ततो ततियविज्जाय सब्बथा बाहितपापत्ता च तेविज्जो ब्राह्मणो नाम होति। तस्मा तमेव अहं तेविज्जं ब्राह्मणं वदामि, अञ्ञं पन लपितलापनं यजुआदिमन्तपदानं अज्झापनपरं तेविज्जं ब्राह्मणं न वदामि, तेविज्जोति तं न कथेमीति।
इति इमस्मिं वग्गे दुतियसुत्ते वट्टं कथितं, पञ्चमअट्ठमदसमसुत्तेसु विवट्टं कथितं, इतरेसु वट्टविवट्टं कथितन्ति वेदितब्बम्।
दसमसुत्तवण्णना निट्ठिता।
पञ्चमवग्गवण्णना निट्ठिता।
परमत्थदीपनिया खुद्दकनिकाय-अट्ठकथाय
इतिवुत्तकस्स तिकनिपातवण्णना निट्ठिता।