०२. दुकनिपातो

२. दुकनिपातो
१. पठमवग्गो

१. दुक्खविहारसुत्तवण्णना

२८. दुकनिपातस्स पठमे द्वीहीति गणनपरिच्छेदो। धम्मेहीति परिच्छिन्नधम्मनिदस्सनम्। द्वीहि धम्मेहीति द्वीहि अकुसलधम्मेहि। समन्नागतोति युत्तो। दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे। दुक्खं विहरतीति चतूसुपि इरियापथेसु किलेसदुक्खेन चेव कायिकचेतसिकदुक्खेन च दुक्खं विहरति। सविघातन्ति चित्तूपघातेन चेव कायूपघातेन च सविघातम्। सउपायासन्ति किलेसूपायासेन चेव सरीरखेदेन च बलवआयासवसेन सउपायासम्। सपरिळाहन्ति किलेसपरिळाहेन चेव कायपरिळाहेन च सपरिळाहम्। कायस्स भेदाति उपादिन्नक्खन्धपरिच्चागा। परं मरणाति तदनन्तरं अभिनिब्बत्तक्खन्धग्गहणे। अथ वा कायस्स भेदाति जीवितिन्द्रियुपच्छेदा। परं मरणाति चुतितो उद्धम्। दुग्गति पाटिकङ्खाति दुग्गतिसङ्खातानं चतुन्नं अपायानं अञ्ञतरा गति इच्छितब्बा, अवस्संभाविनीति अत्थो।
अगुत्तद्वारोति अपिहितद्वारो। कत्थ पन अगुत्तद्वारोति आह ‘‘इन्द्रियेसू’’ति। तेन मनच्छट्ठानं इन्द्रियानं असंवरमाह। पटिग्गहणपरिभोगवसेन भोजने मत्तं न जानातीति भोजने अमत्तञ्ञू। ‘‘इन्द्रियेसु अगुत्तद्वारताय भोजने अमत्तञ्ञुताया’’तिपि पठन्ति।
कथं इन्द्रियेसु अगुत्तद्वारता, कथं वा गुत्तद्वारताति? किञ्चापि हि चक्खुन्द्रिये संवरो वा असंवरो वा नत्थि। न हि चक्खुपसादं निस्साय सति वा मुट्ठस्सच्चं वा उप्पज्जति। अपिच यदा रूपारम्मणं चक्खुस्स आपाथं आगच्छति, तदा भवङ्गे द्विक्खत्तुं उप्पज्जित्वा निरुद्धे किरियामनोधातु आवज्जनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति, ततो चक्खुविञ्ञाणं दस्सनकिच्चं, ततो विपाकमनोधातु सम्पटिच्छनकिच्चं, ततो विपाकाहेतुकमनोविञ्ञाणधातु सन्तीरणकिच्चं, ततो किरियाहेतुकमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति, तदनन्तरं जवनं जवति। तथापि नेव भवङ्गसमये, न आवज्जनादीनं अञ्ञतरसमये संवरो वा असंवरो वा अत्थि, जवनक्खणे पन सचे दुस्सील्यं वा मुट्ठस्सच्चं वा अञ्ञाणं वा अक्खन्ति वा कोसज्जं वा उप्पज्जति, असंवरो होति। एवं होन्तोपि सो ‘‘चक्खुद्वारे असंवरो’’ति वुच्चति। कस्मा? यस्मा तस्मिं सति द्वारम्पि अगुत्तं होति भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपि। यथा किं? यथा नगरे चतूसु द्वारेसु असंवुतेसु किञ्चापि अन्तोघरद्वारकोट्ठकगब्भादयो सुसंवुता तथापि अन्तोनगरे सब्बं भण्डं अरक्खितं अगोपितमेव होति। नगरद्वारेहि पविसित्वा चोरा यदिच्छन्ति, तं हरेय्युम्। एवमेव जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सतिद्वारम्पि अगुत्तं होति, भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपि। तस्मिं पन असति जवने सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपि। यथा किं? यथा नगरद्वारेसु संवुतेसु किञ्चापि अन्तोघरद्वारादयो असंवुता, तथापि अन्तोनगरे सब्बं भण्डं सुरक्खितं सुगोपितमेव होति। नगरद्वारेसु हि पिहितेसु चोरानं पवेसो नत्थि। एवमेव जवने सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति, भवङ्गम्पि, आवज्जनादीनि वीथिचित्तानिपि। तस्मा जवनक्खणे उप्पज्जमानोपि ‘‘चक्खुद्वारे संवरो’’ति वुच्चति। सेसद्वारेसुपि एसेव नयो। एवं इन्द्रियेसु अगुत्तद्वारता, गुत्तद्वारता च वेदितब्बा।
कथं पन भोजने अमत्तञ्ञू, कथं वा मत्तञ्ञूति ? यो हि पुग्गलो महिच्छो हुत्वा पटिग्गहणे मत्तं न जानाति। महिच्छपुग्गलो हि यथा नाम कच्छपुटवाणिजो पिळन्धनभण्डकं हत्थेन गहेत्वा उच्छङ्गेपि पक्खिपितब्बयुत्तकं पक्खिपित्वा महाजनस्स पस्सन्तस्सेव ‘‘असुकं गण्हथ, असुकं गण्हथा’’ति मुखेन उग्घोसेति, एवमेव अप्पमत्तकम्पि अत्तनो सीलं वा गन्थं वा धुतङ्गगुणं वा अन्तमसो अरञ्ञवासमत्तकम्पि महाजनस्स जानन्तस्सेव सम्भावेति, सम्भावेत्वा च पन सकटेहिपि उपनीते पच्चये ‘‘अल’’न्ति अवत्वा पटिग्गण्हाति। तयो हि पूरेतुं न सक्का अग्गि उपादानेन, समुद्दो उदकेन, महिच्छो पच्चयेहीति –
‘‘अग्गिक्खन्धो समुद्दो च, महिच्छो चापि पुग्गलो।
बहुके पच्चये दिन्ने, तयोपेते न पूरयेति’’॥
महिच्छपुग्गलो हि विजातमातुयापि मनं गण्हितुं न सक्कोति। एवरूपो हि अनुप्पन्नं लाभं न उप्पादेति, उप्पन्नलाभतो च परिहायति। एवं ताव पटिग्गहणे अमत्तञ्ञू होति। यो पन धम्मेन समेन लद्धम्पि आहारं गधितो मुच्छितो अज्झोपन्नो अनादीनवदस्सावी अनिस्सरणपञ्ञो आहरहत्थकअलंसाटकतत्थवट्टककाकमासकभुत्तवमितकब्राह्मणानं अञ्ञतरो विय अयोनिसो अनुपायेन यावदत्थं उदरावदेहकं परिभुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति। अयं परिभोगे अमत्तञ्ञू नाम।
यो पन ‘‘यदिपि देय्यधम्मो बहु होति, दायको अप्पं दातुकामो, दायकस्स वसेन अप्पं गण्हाति। देय्यधम्मो अप्पो, दायको बहुं दातुकामो, देय्यधम्मस्स वसेन अप्पं गण्हाति। देय्यधम्मो बहु, दायकोपि बहुं दातुकामो, अत्तनो थामं ञत्वा पमाणयुत्तमेव गण्हाती’’ति एवं वुत्तस्स पटिग्गहणे पमाणजाननस्स चेव, ‘‘पटिसङ्खा योनिसो आहारं आहारेति, नेव दवाय, न मदाया’’तिआदिना (ध॰ स॰ १३५५) ‘‘लद्धञ्च पिण्डपातं अगधितो अमुच्छितो अनज्झोपन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जती’’ति च आदिना नयेन वुत्तस्स पच्चवेक्खित्वा पटिसङ्खानपञ्ञाय जानित्वा आहारपरिभुञ्जनसङ्खातस्स परिभोगे पमाणजाननस्स च वसेन भोजने मत्तञ्ञू होति, अयं भोजने मत्तञ्ञू नाम। एवं भोजने अमत्तञ्ञुता मत्तञ्ञुता च होतीति वेदितब्बम्।
गाथासु पन चक्खुन्तिआदीसु चक्खतीति चक्खु, रूपं अस्सादेति, समविसमं आचिक्खन्तं विय होतीति वा अत्थो। सुणातीति सोतम्। घायतीति घानम्। जीवितनिमित्तं आहाररसो जीवितं, तं अव्हायतीति जिव्हा। कुच्छितानं आयोति कायो। मनते विजानातीति मनो। पोराणा पनाहु मुनातीति मनो, नाळिया मिनमानो विय महातुलाय धारयमानो विय च आरम्मणं विजानातीति अत्थो। एवं तावेत्थ पदत्थो वेदितब्बो।
भावत्थतो पन दुविधं चक्खु – मंसचक्खु च पञ्ञाचक्खु च। तेसु बुद्धचक्खु, समन्तचक्खु, ञाणचक्खु, दिब्बचक्खु, धम्मचक्खूति पञ्चविधं पञ्ञाचक्खु। तत्थ ‘‘अद्दसं खो अहं, भिक्खवे, बुद्धचक्खुना लोकं वोलोकेन्तो’’ति (म॰ नि॰ १.२८३) इदं बुद्धचक्खु नाम। ‘‘समन्तचक्खु वुच्चति सब्बञ्ञुतञ्ञाण’’न्ति (चूळव॰ धोतकमाणवपुच्छानिद्देस ३२) इदं समन्तचक्खु नाम। ‘‘चक्खुं उदपादी’’ति (सं॰ नि॰ ५.१०८१; महाव॰ १५) इदं ञाणचक्खु नाम। ‘‘अद्दसं खो अहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेना’’ति (म॰ नि॰ १.२८४) इदं दिब्बचक्खु नाम। ‘‘विरजं वीतमलं धम्मचक्खुं उदपादी’’ति (म॰ नि॰ २.३९५; महाव॰ १६) इदं हेट्ठिममग्गत्तयसङ्खातं धम्मचक्खु नाम।
मंसचक्खुपि दुविधं – ससम्भारचक्खु, पसादचक्खूति। तत्थ य्वायं अक्खिकूपके पतिट्ठितो हेट्ठा अक्खिकूपकट्ठिकेन, उपरि भमुकट्ठिकेन , उभतो अक्खिकूटेहि, अन्तो मत्थलुङ्गेन, बहिद्धा अक्खिलोमेहि परिच्छिन्नो मंसपिण्डो, सङ्खेपतो चतस्सो धातुयो – वण्णो, गन्धो, रसो, ओजासम्भवो सण्ठानं जीवितं भावो कायपसादो चक्खुपसादोति चुद्दस सम्भारा। वित्थारतो चतस्सो धातुयो तंनिस्सिता वण्णगन्धरसओजासण्ठानसम्भवाति इमानि दस चतुसमुट्ठानिकत्ता चत्तालीसं होन्ति, जीवितं भावो कायपसादो चक्खुपसादोति चत्तारि एकन्तकम्मसमुट्ठानेवाति इमेसं चतुचत्तालीसाय रूपानं वसेन चतुचत्तालीस सम्भारा। यं लोके ‘‘सेतं वट्टं पुथुलं विसटं विपुलं चक्खू’’ति सञ्जानन्तो न चक्खुं सञ्जानाति, वत्थुं चक्खुतो सञ्जानाति, यो मंसपिण्डो अक्खिकूपके पतिट्ठितो न्हारुसुत्तकेन मत्थलुङ्गेन आबद्धो, यत्थ सेतम्पि अत्थि कण्हम्पि लोहितकम्पि पथवीपि आपोपि तेजोपि वायोपि। यं सेम्हुस्सदत्ता सेतं, पित्तुस्सदत्ता कण्हं, रुहिरुस्सदत्ता लोहितकं, पथवुस्सदत्ता पत्थद्धं, आपुस्सदत्ता पग्घरति, तेजुस्सदत्ता परिडय्हति, वायुस्सदत्ता सम्भमति, इदं ससम्भारचक्खु नाम। यो पन एत्थ सितो एत्थ पटिबद्धो चतुन्नं महाभूतानं उपादाय पसादो, इदं पसादचक्खु नाम। इदञ्हि चक्खुविञ्ञाणादीनं यथारहं वत्थुद्वारभावेन पवत्तति।
सोतादीसुपि सोतं दिब्बसोतं, मंससोतन्ति दुविधम्। एत्थ ‘‘दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाती’’ति इदं दिब्बसोतं नाम। मंससोतं पन ससम्भारसोतं पसादसोतन्ति दुविधन्तिआदि सब्बं चक्खुम्हि वुत्तनयेनेव वेदितब्बं, तथा घानजिव्हा। कायो पन चोपनकायो, करजकायो, समूहकायो, पसादकायोतिआदिना बहुविधो। तत्थ –
‘‘कायेन संवुता धीरा, अथो वाचाय संवुता’’ति॥ (ध॰ प॰ २३४) –
अयं चोपनकायो नाम। ‘‘इमम्हा काया अञ्ञं कायं अभिनिम्मिनाती’’ति (दी॰ नि॰ १.२३६; पटि॰ म॰ ३.१४) अयं करजकायो नाम। समूहकायो पन विञ्ञाणादिसमूहवसेन अनेकविधो आगतो। तथा हि ‘‘छ इमे, आवुसो, विञ्ञाणकाया’’तिआदीसु (म॰ नि॰ १.१०१) विञ्ञाणसमूहो वुत्तो। ‘‘छ फस्सकाया’’तिआदीसु (दी॰ नि॰ ३.३२३; म॰ नि॰ १.९८) फस्सादिसमूहो । तथा ‘‘कायपस्सद्धि कायलहुता’’तिआदीसु (ध॰ स॰ ११४) वेदनाक्खन्धादयो। ‘‘इधेकच्चो पथविकायं अनिच्चतो अनुपस्सति, आपोकायं तेजोकायं वायोकायं केसकायं लोमकाय’’न्तिआदीसु (पटि॰ म॰ ३.३५) पथवादिसमूहो। ‘‘कायेन फोट्ठब्बं फुसित्वा’’ति (अ॰ नि॰ ३.१६) अयं पसादकायो। इधापि पसादकायो वेदितब्बो। सो हि कायविञ्ञाणादीनं यथारहं वत्थुद्वारभावेन पवत्तति। मनोति पन किञ्चापि सब्बं विञ्ञाणं वुच्चति, तथापि द्वारभावस्स इधाधिप्पेतत्ता द्वारभूतं सावज्जनं भवङ्गं वेदितब्बम्।
एतानि यस्स द्वारानि अगुत्तानि च भिक्खुनोति यस्स भिक्खुनो एतानि मनच्छट्ठानि द्वारानि सतिवोस्सग्गेन पमादं आपन्नत्ता सतिकवाटेन अपिहितानि। भोजनम्हि…पे॰… अधिगच्छतीति सो भिक्खु वुत्तनयेन भोजने अमत्तञ्ञू इन्द्रियेसु च संवररहितो दिट्ठधम्मिकञ्च रोगादिवसेन, सम्परायिकञ्च दुग्गतिपरियापन्नं कायदुक्खं रागादिकिलेससन्तापवसेन, इच्छाविघातवसेन च चेतोदुक्खन्ति सब्बथापि दुक्खमेव अधिगच्छति पापुणाति। यस्मा चेतदेवं, तस्मा दुविधेनपि दुक्खग्गिना इधलोके च परलोके च डय्हमानेन कायेन डय्हमानेन चेतसा दिवा वा यदि वा रत्तिं निच्चकालमेव तादिसो पुग्गलो दुक्खमेव विहरति, न तस्स सुखविहारस्स सम्भवो, वट्टदुक्खानतिक्कमे पन वत्तब्बमेव नत्थीति।
पठमसुत्तवण्णना निट्ठिता।

२. सुखविहारसुत्तवण्णना

२९. दुतिये वुत्तविपरियायेन अत्थो वेदितब्बो।
दुतियसुत्तवण्णना निट्ठिता।

३. तपनीयसुत्तवण्णना

३०. ततिये तपनीयाति इध चेव सम्पराये च तपन्ति विबाधेन्ति विहेठेन्तीति तपनीया। तपनं वा दुक्खं दिट्ठे चेव धम्मे अभिसम्पराये च तस्स उप्पादनेन चेव अनुबलप्पदानेन च हिताति तपनीया। अथ वा तपन्ति तेनाति तपनं, पच्छानुतापो, विप्पटिसारोति अत्थो, तस्स हेतुभावतो हिताति तपनीया। अकतकल्याणोति अकतं कल्याणं भद्दकं पुञ्ञं एतेनाति अकतकल्याणो। सेसपदद्वयं तस्सेव वेवचनम्। पुञ्ञञ्हि पवत्तिहितताय आयतिंसुखताय च भद्दकट्ठेन कल्याणन्ति च कुच्छितसलनादिअत्थेन कुसलन्ति च दुक्खभीरूनं संसारभीरूनञ्च रक्खनट्ठेन भीरुत्ताणन्ति च वुच्चति। कतपापोति कतं उपचितं पापं एतेनाति कतपापो। सेसपदद्वयं तस्सेव वेवचनम्। अकुसलकम्मञ्हि लामकट्ठेन पापन्ति च अत्तनो पवत्तिक्खणे विपाकक्खणे च घोरसभावताय लुद्दन्ति च किलेसेहि दूसितभावेन किब्बिसन्ति च वुच्चति। इति भगवा ‘‘द्वे धम्मा तपनीया’’ति धम्माधिट्ठानेन उद्दिसित्वा अकतं कुसलं धम्मं कतञ्च अकुसलं धम्मं पुग्गलाधिट्ठानेन निद्दिसि। इदानि तेसं तपनीयभावं दस्सेन्तो ‘‘सो अकतं मे कल्याणन्तिपि तप्पति, कतं मे पापन्तिपि तप्पती’’ति आह। चित्तसन्तासेन तप्पति अनुतप्पति अनुसोचतीति अत्थो।
गाथासु दुट्ठु चरितं, किलेसपूतिकत्ता वा दुट्ठं चरितन्ति दुच्चरितम्। कायेन दुच्चरितं, कायतो वा पवत्तं दुच्चरितं कायदुच्चरितम्। एवं वचीमनोदुच्चरितानिपि दट्ठब्बानि। इमानि च कायदुच्चरितादीनि कम्मपथप्पत्तानि अधिप्पेतानीति यं न कम्मपथप्पत्तं अकुसलजातं, तं सन्धायाह ‘‘यञ्चञ्ञं दोससञ्हित’’न्ति। तस्सत्थो – यम्पि च अञ्ञं कम्मपथभावं अप्पत्तत्ता निप्परियायेन कायकम्मादिसङ्खं न लभति, रागादिकिलेससंसट्ठत्ता दोससहितं अकुसलं तम्पि कत्वाति अत्थो। निरयन्ति निरतिअत्थेन निरस्सादट्ठेन वा निरयन्ति लद्धनामं सब्बम्पि दुग्गतिं, अयसङ्खातसुखप्पटिक्खेपेन वा सब्बत्थ सुगतिदुग्गतीसु निरयदुक्खम्। सो तादिसो पुग्गलो उपगच्छतीति एवमेत्थ अत्थो दट्ठब्बो।
एत्थ च कायदुच्चरितस्स तपनीयभावे नन्दो यक्खो नन्दो माणवको नन्दो गोघातको द्वे भातिकाति एतेसं वत्थूनि कथेतब्बानि। ते किर गाविं वधित्वा मंसं द्वे कोट्ठासे अकंसु। ततो कनिट्ठो जेट्ठं आह – ‘‘मय्हं दारका बहू, इमानि मे अन्तानि देही’’ति। अथ नं जेट्ठो – ‘‘सब्बं मंसं द्वेधा विभत्तं, पुन किमग्गहेसी’’ति पहरित्वा जीवितक्खयं पापेसि। निवत्तित्वा च नं ओलोकेन्तो मतं दिस्वा ‘‘भारियं वत मया कतं, स्वाहं अकारणेनेव नं मारेसि’’न्ति चित्तं उप्पादेसि। अथस्स बलवविप्पटिसारो उप्पज्जि। सो ठितट्ठानेपि निसिन्नट्ठानेपि तदेव कम्मं आवज्जेति, चित्तस्सादं न लभति, असितपीतखायितम्पिस्स सरीरे ओजं न फरति, अट्ठिचम्ममत्तमेव अहोसि। अथ नं एको थेरो पुच्छि ‘‘उपासक, त्वं अतिविय किसो अट्ठिचम्ममत्तो जातो, कीदिसो ते रोगो, उदाहु अत्थि किञ्चि तपनीयं कम्मं कत’’न्ति? सो ‘‘आम, भन्ते’’ति सब्बं आरोचेसि। अथस्स सो ‘‘भारियं ते, उपासक, कम्मं कतं, अनपराधट्ठाने अपरद्ध’’न्ति आह। सो तेनेव कम्मुना कालं कत्वा निरये निब्बत्ति। वचीदुच्चरितस्स पन सुप्पबुद्धसक्ककोकालिकचिञ्चमाणविकादीनं वत्थूनि कथेतब्बानि, मनोदुच्चरितस्स उक्कलजयभञ्ञादीनम्।
ततियसुत्तवण्णना निट्ठिता।

४. अतपनीयसुत्तवण्णना

३१. चतुत्थे ततिये वुत्तविपरियायेन अत्थो वेदितब्बो।
चतुत्थसुत्तवण्णना निट्ठिता।

५. पठमसीलसुत्तवण्णना

३२. पञ्चमे पापकेन च सीलेनाति पापकं नाम सीलं सीलभेदकरो असंवरोति वदन्ति। तत्थ यदि असंवरो असीलमेव तंदुस्सील्यभावतो, कथं सीलन्ति वुच्चति? तत्थायं अधिप्पायो सिया – यथा नाम लोके अदिट्ठं ‘‘दिट्ठ’’न्ति वुच्चति, असीलवा ‘‘सीलवा’’ति, एवमिधापि असीलम्पि असंवरोपि ‘‘सील’’न्ति वोहरीयति। अथ वा ‘‘कतमे च, थपति, अकुसला सीला? अकुसलं कायकम्मं, अकुसलं वचीकम्मं, पापको आजीवो’’ति (म॰ नि॰ २.२६४) वचनतो अकुसलधम्मेसुपि अत्थेव सीलसमञ्ञा, तस्मा परिचयवसेन सभावसिद्धि विय पकतिभूतो सब्बो समाचारो ‘‘सील’’न्ति वुच्चति। तत्थ यं अकोसल्लसम्भूतट्ठेन अकुसलं लामकं, तं सन्धायाह ‘‘पापकेन च सीलेना’’ति। पापिकाय च दिट्ठियाति सब्बापि मिच्छादिट्ठियो पापिकाव। विसेसतो पन अहेतुकदिट्ठि, अकिरियदिट्ठि, नत्थिकदिट्ठीति इमा तिविधा दिट्ठियो पापिकतरा। तत्थ पापकेन सीलेन समन्नागतो पुग्गलो पयोगविपन्नो होति, पापिकाय दिट्ठिया समन्नागतो आसयविपन्नो होति, एवं पयोगासयविपन्नो पुग्गलो निरयूपगो होतियेव। तेन वुत्तं ‘‘इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खित्तो, एवं निरये’’ति। एत्थ च ‘‘द्वीहि धम्मेहि समन्नागतो’’ति इदं लक्खणवचनं दट्ठब्बं, न तन्तिनिद्देसो। यथा तं लोके ‘‘यदिमे ब्याधिता सियुं, इमेसं इदं भेसज्जं दातब्ब’’न्ति। अञ्ञेसुपि ईदिसेसु ठानेसु एसेव नयो। दुप्पञ्ञोति निप्पञ्ञो।
पञ्चमसुत्तवण्णना निट्ठिता।

६. दुतियसीलसुत्तवण्णना

३३. छट्ठे भद्दकेन च सीलेनाति कायसुचरितादिचतुपारिसुद्धिसीलेन। तञ्हि अखण्डादिसीलभावेन सयञ्च कल्याणं, समथविपस्सनादिकल्याणगुणावहं चाति ‘‘भद्दक’’न्ति वुच्चति। भद्दिकाय च दिट्ठियाति कम्मस्सकताञाणेन चेव कम्मपथसम्मादिट्ठिया च। तत्थ भद्दकेन सीलेन पयोगसम्पन्नो होति, भद्दिकाय दिट्ठिया आसयसम्पन्नो। इति पयोगासयसम्पन्नो पुग्गलो सग्गूपगो होति। तेन वुत्तं – ‘‘इमेहि, खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खित्तो, एवं सग्गे’’ति। सप्पञ्ञोति पञ्ञवा। सेसं सुविञ्ञेय्यमेव।
छट्ठसुत्तवण्णना निट्ठिता।

७. आतापीसुत्तवण्णना

३४. सत्तमे अनातापीति किलेसानं आतापनट्ठेन आतापो, वीरियं, सो एतस्स अत्थीति आतापी, न आतापी अनातापी, सम्मप्पधानविरहितो कुसीतोति वुत्तं होति। ओत्तापो वुच्चति पापुत्रासो, सो एतस्स अत्थीति ओत्तापी, न ओत्तापी अनोत्तापी, ओत्तापरहितो। अथ वा आतापप्पटिपक्खो अनातापो, कोसज्जं सो अस्स अत्थीति अनातापी। यं ‘‘न ओत्तपति ओत्तप्पितब्बेन, न ओत्तपति पापकानं अकुसलानं धम्मानं समापत्तिया’’ति एवं वुत्तं, तं अनोत्तप्पं अनोत्तापो। सो अस्स अत्थीति अनोत्तापीति एवमेत्थ अत्थो वेदितब्बो।
अभब्बोति अनरहो। सम्बोधायाति अरियमग्गत्थाय। निब्बानायाति किलेसानं अच्चन्तवूपसमाय अमतमहानिब्बानाय। अनुत्तरस्स योगक्खेमस्साति अरहत्तफलस्स। तञ्हि उत्तरितरस्स अभावतो अनुत्तरं, चतूहि योगेहि अनुपद्दुतत्ता खेमं निब्भयन्ति योगक्खेमन्ति च वुच्चति। अधिगमायाति पत्तिया। आतापीति वीरियवा। सो हि ‘‘आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसू’’ति (दी॰ नि॰ ३.३४५) एवं वुत्तेन वीरियारम्भेन समन्नागतो किलेसानं अच्चन्तमेव आतापनसीलोति आतापी। ओत्तापीति ‘‘यं ओत्तपति ओत्तप्पितब्बेन, ओत्तपति पापकानं अकुसलानं धम्मानं समापत्तिया’’ति (ध॰ स॰ ३१) एवं वुत्तेन ओत्तप्पेन समन्नागतत्ता ओत्तपनसीलोति ओत्तप्पी। अयञ्हि ओत्तापीति वुत्तो। तदविनाभावतो हिरिया च समन्नागतो एव होतीति हिरोत्तप्पसम्पन्नो अणुमत्तेपि वज्जे भयदस्सावी सीलेसु परिपूरकारी होति। इच्चस्स सीलसम्पदा दस्सिता। आतापीति इमिना नयेनस्स किलेसपरितापितादीपनेन समथविपस्सनाभावनानुयुत्तता दस्सिता। यथावुत्तञ्च वीरियं सद्धासतिसमाधिपञ्ञाहि विना न होतीति विमुत्तिपरिपाचकानि सद्धापञ्चमानि इन्द्रियानि अत्थतो वुत्तानेव होन्ति। तेसु च सिद्धेसु अनिच्चे अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञा, निरोधसञ्ञाति छ निब्बेधभागिया सञ्ञा सिद्धा एवाति। एवं इमेहि द्वीहि धम्मेहि समन्नागतस्स लोकियानं सीलसमाधिपञ्ञानं सिज्झनतो मग्गफलनिब्बानाधिगमस्स भब्बतं दस्सेन्तो ‘‘आतापी च खो…पे॰… अधिगमाया’’ति आह।
गाथासु कुसीतोति मिच्छावितक्कबहुलताय कामब्यापादविहिंसावितक्कसङ्खातेहि कुच्छितेहि पापधम्मेहि सितो सम्बन्धो युत्तोति कुसीतो। कुच्छितं वा सीदति सम्मापटिपत्तितो अवसीदतीति कुसीतो, द-कारस्स त-कारं कत्वा। हीनवीरियोति निब्बीरियो, चतूसुपि इरियापथेसु वीरियकरणरहितो। अनुस्साहसंहननसभावस्स चित्तालसियस्स थिनस्स, असत्तिविघातसभावस्स कायालसियस्स मिद्धस्स च अभिण्हप्पवत्तिया थिनमिद्धबहुलो। पापजिगुच्छनलक्खणाय हिरिया अभावेन तप्पटिपक्खेन अहिरिकेन समन्नागतत्ता च अहिरिको। हिरोत्तप्पवीरियानं अभावेनेव सम्मापटिपत्तियं नत्थि एतस्स आदरोति अनादरो। उभयथापि तथा धम्मपुग्गलेन दुविधकिरियाकरणेन अनादरो। फुट्ठुन्ति फुसितुम्। सम्बोधिमुत्तमन्ति सम्बोधिसङ्खातं उत्तमं अरहत्तं अधिगन्तुं अभब्बोति अत्थो।
सतिमाति चिरकतचिरभासितानं अनुस्सरणे समत्थस्स सतिनेपक्कस्स भावेन चतुसतिपट्ठानयोगेन सतिमा। निपकोति सत्तट्ठानियसम्पजञ्ञसङ्खातेन चेव कम्मट्ठानपरिहरणपञ्ञासङ्खातेन च नेपक्केन समन्नागतत्ता निपको। झायीति आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन चाति द्वीहिपि झानेहि झायी। अप्पमत्तोति ‘‘दिवसं चङ्कमेन निसज्जाय आवरणियेहि धम्मेहि चित्तं परिसोधेती’’तिआदिना नयेन कम्मट्ठानभावनाय अप्पमत्तो। संयोजनं जातिजराय छेत्वाति जातिया चेव जराय च सत्ते संयोजेतीति संयोजनन्ति लद्धनामं कामरागादिकं दसविधम्पि किलेसजातं अनुसयसमुग्घातवसेन मूलतो छिन्दित्वा। अथ वा संयोजनं जातिजराय छेत्वाति जातिजराय संयोजनं छिन्दित्वा। यस्स हि संयोजनानि अच्छिन्नानि, तस्स जातिजराय अच्छेदो असमुग्घातोव। यस्स पन तानि छिन्नानि, तस्स जातिजरापि छिन्नाव कारणस्स समुग्घातितत्ता। तस्मा संयोजनं छिन्दन्तो एव जातिजरापि छिन्दति। तेन वुत्तं ‘‘संयोजनं जातिजराय छेत्वा’’ति। इधेव सम्बोधिमनुत्तरं फुसेति इमस्मिंयेव अत्तभावे अग्गमग्गं अरहत्तं वा फुसे पापुणेय्य।
सत्तमसुत्तवण्णना निट्ठिता।

८. पठमनकुहनसुत्तवण्णना

३५. अट्ठमे नयिदन्ति एत्थ नइति पटिसेधे निपातो, तस्स ‘‘वुस्सती’’ति इमिना सम्बन्धो, यकारो पदसन्धिकरो। इदं-सद्दो ‘‘एकमिदाहं, भिक्खवे, समयं उक्कट्ठायं विहरामि सुभगवने सालराजमूले’’तिआदीसु (म॰ नि॰ १.५०१) निपातमत्तम्। ‘‘इदं खो तं, भिक्खवे, अप्पमत्तकं ओरमत्तकं सीलमत्तक’’न्तिआदीसु (दी॰ नि॰ १.२७) यथावुत्ते आसन्नपच्चक्खे आगतो।
‘‘इदञ्हि तं जेतवनं, इसिसङ्घनिसेवितम्।
आवुत्थं धम्मराजेन, पीतिसञ्जननं ममा’’ति॥ –
आदीसु (सं॰ नि॰ १.४८) वक्खमाने आसन्नपच्चक्खे। इधापि वक्खमानेयेव आसन्नपच्चक्खे दट्ठब्बो।
ब्रह्मचरिय-सद्दो –
‘‘किं ते वतं किं पन ब्रह्मचरियं,
किस्स सुचिण्णस्स अयं विपाको।
इद्धी जुती बलवीरियूपपत्ति,
इदञ्च ते नाग महाविमानं॥
‘‘अहञ्च भरिया च मनुस्सलोके,
सद्धा उभो दानपती अहुम्हा।
ओपानभूतं मे घरं तदासि,
सन्तप्पिता समणब्राह्मणा च॥
‘‘तं मे वतं तं पन ब्रह्मचरियं,
तस्स सुचिण्णस्स अयं विपाको।
इद्धी जुती बलवीरियूपपत्ति,
इदञ्च मे धीर महाविमान’’न्ति॥ (जा॰ २.२२.१५९२-१५९३, १५९५) –
इमस्मिं पुण्णकजातके दाने आगतो।
‘‘केन पाणि कामददो, केन पाणि मधुस्सवो।
केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति॥
‘‘तेन पाणि कामददो, तेन पाणि मधुस्सवो।
तेन मे ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झती’’ति॥ (पे॰ व॰ २७५, २७७) –
इमस्मिं अङ्कुरपेतवत्थुस्मिं वेय्यावच्चे। ‘‘इदं खो तं, भिक्खवे, तित्तिरियं नाम ब्रह्मचरियं अहोसी’’ति (चूळव॰ ३११) इमस्मिं तित्तिरजातके पञ्चसिक्खापदसीले। ‘‘तं खो पन, पञ्चसिख, ब्रह्मचरियं नेव निब्बिदाय न विरागाय…पे॰… यावदेव ब्रह्मलोकूपपत्तिया’’ति (दी॰ नि॰ २.३२९) इमस्मिं महागोविन्दसुत्ते ब्रह्मविहारे। ‘‘परे अब्रह्मचारी भविस्सन्ति, मयमेत्थ ब्रह्मचारिनो भविस्सामा’’ति (म॰ नि॰ १.८३) सल्लेखसुत्ते मेथुनविरतियम्।
‘‘मयञ्च भरिया नातिक्कमाम,
अम्हे च भरिया नातिक्कमन्ति।
अञ्ञत्र ताहि ब्रह्मचरियं चराम,
तस्मा हि अम्हं दहरा न मीयरे’’ति॥ (जा॰ १.१०.९७) –
महाधम्मपालजातके सदारसन्तोसे। ‘‘अभिजानामि खो पनाहं, सारिपुत्त, चतुरङ्गसमन्नागतं ब्रह्मचरियं चरिता – तपस्सी सुदं होमी’’ति (म॰ नि॰ १.१५५) लोमहंससुत्ते वीरिये।
‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति।
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति॥ (जा॰ १.८.७५) –
निमिजातके अत्तदमनवसेन कते अट्ठङ्गिकउपोसथे। ‘‘इदं खो पन, पञ्चसिख, ब्रह्मचरियं एकन्तनिब्बिदाय विरागाय…पे॰… अयमेव अरियो अट्ठङ्गिको मग्गो’’ति (दी॰ नि॰ २.३२९) महागोविन्दसुत्तेयेव अरियमग्गे। ‘‘तयिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासित’’न्ति (दी॰ नि॰ ३.१७४) पासादिकसुत्ते सिक्खत्तयसङ्गहे सकलस्मिं सासने। इधापि अरियमग्गे सासने च वत्तति।
वुस्सतीति वसीयति, चरीयतीति अत्थो। जनकुहनत्थन्ति ‘‘अहो अय्यो सीलवा वत्तसम्पन्नो अप्पिच्छो सन्तुट्ठो महिद्धिको महानुभावो’’तिआदिना जनस्स सत्तलोकस्स विम्हापनत्थम्। जनलपनत्थन्ति ‘‘एवरूपस्स नाम अय्यस्स दिन्नं महप्फलं भविस्सती’’ति पसन्नचित्तेहि ‘‘केनत्थो, किं आहरीयतू’’ति मनुस्सेहि वदापनत्थम्। लाभसक्कारसिलोकानिसंसत्थन्ति य्वायं ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘लाभी अस्सं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारान’न्ति, सीले-स्वेवस्स परिपूरकारी’’ति (म॰ नि॰ १.६५) सीलानिसंसभावेन वुत्तो चतुपच्चयलाभो, यो च चतुन्नं पच्चयानं सक्कच्चदानसङ्खातो आदरबहुमानगरुकरणसङ्खातो च सक्कारो, यो च ‘‘सीलसम्पन्नो बहुस्सुतो सुतधरो आरद्धवीरियो’’तिआदिना नयेन उग्गतथुतिघोससङ्खातो सिलोको ब्रह्मचरियं चरन्तानं दिट्ठधम्मिको आनिसंसो, तदत्थम्। इति मं जनो जानातूति ‘‘एवं ब्रह्मचरियवासे सति ‘अयं सीलवा कल्याणधम्मो’तिआदिना मं जनो जानातु सम्भावेतू’’ति अत्तनो सन्तगुणवसेन सम्भावनत्थम्पि न इदं ब्रह्मचरियं वुस्सतीति सम्बन्धो।
केचि पन ‘‘जनकुहनत्थन्ति पापिच्छस्स इच्छापकतस्स सतो सामन्तजप्पनइरियापथनिस्सितपच्चयपटिसेवनसङ्खातेन तिविधेन कुहनवत्थुना कुहनभावेन जनस्स विम्हापनत्थम्। जनलपनत्थन्ति पापिच्छस्सेव सतो पच्चयत्थं परिकथोभासादिवसेन लपनभावेन उपलापनभावेन वा जनस्स लपनत्थम्। लाभसक्कारसिलोकानिसंसत्थन्ति पापिच्छस्सेव सतो लाभादिगरुताय लाभसक्कारसिलोकसङ्खातस्स आनिसंसउदयस्स निप्फादनत्थम्। इति मं जनो जानातूति पापिच्छस्सेव सतो असन्तगुणसम्भावनाधिप्पायेन ‘इति एवं मं जनो जानातू’ति न इदं ब्रह्मचरियं वुस्सती’’ति एवमेत्थ अत्थं वदन्ति। पुरिमोयेव पन अत्थो सारतरो।
अथ खोति एत्थ अथाति अञ्ञदत्थे निपातो, खोति अवधारणे। तेन कुहनादितो अञ्ञदत्थायेव पन इदं, भिक्खवे, ब्रह्मचरियं वुस्सतीति दस्सेति। इदानि तं पयोजनं दस्सेन्तो ‘‘संवरत्थञ्चेव पहानत्थञ्चा’’ति आह। तत्थ पञ्चविधो संवरो – पातिमोक्खसंवरो, सतिसंवरो, ञाणसंवरो, खन्तिसंवरो, वीरियसंवरोति।
तत्थ ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो’’ति (विभ॰ ५११) हि आदिना नयेन आगतो अयं पातिमोक्खसंवरो नाम, यो सीलसंवरोति च पवुच्चति। ‘‘रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जती’’ति (दी॰ नि॰ १.२१३; म॰ नि॰ १.२९५; सं॰ नि॰ ४.२३९; अ॰ नि॰ ३.१६) आगतो अयं सतिसंवरो।
‘‘यानि सोतानि लोकस्मिं (अजिताति भगवा),
सति तेसं निवारणम्।
सोतानं संवरं ब्रूमि,
पञ्ञायेते पिधीयरे’’ति॥ (सु॰ नि॰ १०४१) –
आगतो अयं ञाणसंवरो। ‘‘खमो होति सीतस्स उण्हस्सा’’तिआदिना (म॰ नि॰ १.२४; अ॰ नि॰ ४.११४; ६.५८) नयेन आगतो अयं खन्तिसंवरो। ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’तिआदिना (म॰ नि॰ १.२६; अ॰ नि॰ ४.११४; ६.५८) नयेन आगतो अयं वीरियसंवरो। अत्थतो पन पाणातिपातादीनं पजहनवसेन, वत्तपटिवत्तानं करणवसेन च पवत्ता चेतना विरतियो च। सङ्खेपतो सब्बो कायवचीसंयमो, वित्थारतो सत्तन्नं आपत्तिक्खन्धानं अवीतिक्कमो सीलसंवरो। सति एव सतिसंवरो, सतिप्पधाना वा कुसला खन्धा। ञाणमेव ञाणसंवरो। अधिवासनवसेन अदोसो, अदोसप्पधाना वा तथा पवत्ता कुसला खन्धा खन्तिसंवरो, पञ्ञाति एके। कामवितक्कादीनं अनधिवासनवसेन पवत्तं वीरियमेव वीरियसंवरो। तेसु पठमो कायदुच्चरितादिदुस्सील्यस्स संवरणतो संवरो, दुतियो मुट्ठस्सच्चस्स, ततियो अञ्ञाणस्स, चतुत्थो अक्खन्तिया, पञ्चमो कोसज्जस्स संवरणतो पिदहनतो संवरोति वेदितब्बो। एवमेतस्स संवरस्स अत्थाय संवरत्थं, संवरनिप्फादनत्थन्ति अत्थो।
पहानम्पि पञ्चविधं – तदङ्गप्पहानं, विक्खम्भनप्पहानं, समुच्छेदप्पहानं, पटिप्पस्सद्धिप्पहानं, निस्सरणप्पहानन्ति। तत्थ यं वत्तब्बं, तं हेट्ठा एककनिपाते पठमसुत्तवण्णनायं वुत्तमेव। तस्स पन पञ्चविधस्सपि तथा तथा रागादिकिलेसानं पटिनिस्सज्जनट्ठेन समतिक्कमनट्ठेन वा पहानस्स अत्थाय पहानत्थं, पहानसाधनत्थन्ति अत्थो। तत्थ संवरेन किलेसानं चित्तसन्ताने पवेसननिवारणं पहानेन पवेसननिवारणञ्चेव समुग्घातो चाति वदन्ति। उभयेनापि पन यथारहं उभयं सम्पज्जतीति दट्ठब्बम्। सीलादिधम्मा एव हि संवरणतो संवरो, पजहनतो पहानन्ति।
गाथासु अनीतिहन्ति ईतियो वुच्चन्ति उपद्दवा – दिट्ठधम्मिका च सम्परायिका च। ईतियो हनति विनासेति पजहतीति ईतिहं, अनु ईतिहन्ति अनीतिहं, सासनब्रह्मचरियं मग्गब्रह्मचरियञ्च। अथ वा ईतीहि अनत्थेहि सद्धिं हनन्ति गच्छन्ति पवत्तन्तीति ईतिहा, तण्हादिउपक्किलेसा। नत्थि एत्थ ईतिहाति अनीतिहम्। ईतिहा वा यथावुत्तेनट्ठेन तित्थियसमया, तप्पटिपक्खतो इदं अनीतिहम्। ‘‘अनितिह’’न्तिपि पाठो। तस्सत्थो – ‘‘इतिहाय’’न्ति धम्मेसु अनेकंसग्गाहभावतो विचिकिच्छा इतिहं नाम, सम्मासम्बुद्धप्पवेदितत्ता यथानुसिट्ठं पटिपज्जन्तानं निक्कङ्खभावसाधनतो नत्थि एत्थ इतिहन्ति अनितिहं, अपरप्पच्चयन्ति अत्थो। वुत्तञ्हेतं ‘‘पच्चत्तं वेदितब्बो विञ्ञूही’’ति ‘‘अतक्कावचरो’’ति च। गाथासुखत्थं पन ‘‘अनीतिह’’न्ति दीघं कत्वा पठन्ति।
निब्बानसङ्खातं ओगधं पतिट्ठं पारं गच्छतीति निब्बानोगधगामी, विमुत्तिरसत्ता एकन्तेनेव निब्बानसम्पापकोति अत्थो। तं निब्बानोगधगामिनं ब्रह्मचरियम्। सोति यो सो समतिंस पारमियो पूरेत्वा सब्बकिलेसे भिन्दित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, सो भगवा अदेसयि देसेसि। निब्बानोगधोति वा अरियमग्गो वुच्चति। तेन विना निब्बानोगाहनस्स असम्भवतो तस्स च निब्बानं अनालम्बित्वा अप्पवत्तनतो, तञ्च तं एकन्तं गच्छतीति निब्बानोगधगामी। अथ वा निब्बानोगधगामिनन्ति निब्बानस्स अन्तोगामिनं मग्गब्रह्मचरियं , निब्बानं आरम्मणं करित्वा तस्स अन्तो एव वत्तति पवत्ततीति। महत्तेहीति महाआतुमेहि उळारज्झासयेहि। महन्तं निब्बानं, महन्ते वा सीलक्खन्धादिके एसन्ति गवेसन्तीति महेसिनो बुद्धादयो अरिया। तेहि अनुयातो पटिपन्नो। यथा बुद्धेन देसितन्ति यथा अभिञ्ञेय्यादिधम्मे अभिञ्ञेय्यादिभावेनेव सम्मासम्बुद्धेन मया देसितं, एवं ये एतं मग्गब्रह्मचरियं तदत्थं सासनब्रह्मचरियञ्च पटिपज्जन्ति। ते दिट्ठधम्मिकसम्परायिकत्थेहि यथारहं अनुसासन्तस्स सत्थु मय्हं सासनकारिनो ओवादप्पटिकरा सकलस्स वट्टदुक्खस्स अन्तं परियन्तं अप्पवत्तिं करिस्सन्ति, दुक्खस्स वा अन्तं निब्बानं सच्छिकरिस्सन्तीति।
अट्ठमसुत्तवण्णना निट्ठिता।

९. दुतियनकुहनसुत्तवण्णना

३६. नवमे अभिञ्ञत्थन्ति कुसलादिविभागेन खन्धादिविभागेन च सब्बधम्मे अभिविसिट्ठेन ञाणेन अविपरीततो जाननत्थम्। परिञ्ञत्थन्ति तेभूमकधम्मे ‘‘इदं दुक्ख’’न्तिआदिना परिजाननत्थं समतिक्कमनत्थञ्च। तत्थ अभिञ्ञेय्यअभिजानना चतुसच्चविसया। परिञ्ञेय्यपरिजानना पन यदिपि दुक्खसच्चविसया, पहानसच्छिकिरियाभावनाभिसमयेहि पन विना न पवत्ततीति पहानादयोपि इध गहिताति वेदितब्बम्। सेसं अनन्तरसुत्ते वुत्तत्थमेव।
नवमसुत्तवण्णना निट्ठिता।

१०. सोमनस्ससुत्तवण्णना

३७. दसमे सुखसोमनस्सबहुलोति एत्थ सुखन्ति कायिकं सुखं, सोमनस्सन्ति चेतसिकम्। तस्मा यस्स कायिकं चेतसिकञ्च सुखं अभिण्हं पवत्तति, सो सुखसोमनस्सबहुलोति वुत्तो। योनीति ‘‘चतस्सो खो इमा, सारिपुत्त, योनियो’’तिआदीसु (म॰ नि॰ १.१५२) खन्धकोट्ठासो योनीति आगतो। ‘‘योनि हेसा, भूमिज, फलस्स अधिगमाया’’तिआदीसु (म॰ नि॰ ३.२२६) कारणम्।
‘‘न चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भव’’न्ति च॥ (म॰ नि॰ २.४५७; ध॰ प॰ ३९६; सु॰ नि॰ ६२५)।
‘‘तमेनं कम्मजा वाता निब्बत्तित्वा उद्धंपादं अधोसिरं सम्परिवत्तेत्वा मातु योनिमुखे सम्पटिपादेन्ती’’ति च आदीसु पस्सावमग्गो। इध पन कारणं अधिप्पेतम्। अस्साति अनेन। आरद्धाति पट्ठपिता पग्गहिता परिपुण्णा सम्पादिता वा।
आसवानं खयायाति एत्थ आसवन्तीति आसवा, चक्खुतोपि…पे॰… मनतोपि सवन्ति पवत्तन्तीति वुत्तं होति। धम्मतो याव गोत्रभू, ओकासतो याव भवग्गा सवन्तीति वा आसवा। एते धम्मे एतञ्च ओकासं अन्तो करित्वा पवत्तन्तीति अत्थो। अन्तोकरणत्थो हि अयं आकारो। चिरपारिवासियट्ठेन मदिरादयो आसवा वियातिपि आसवा। लोके हि चिरपारिवासिका मदिरादयो आसवाति वुच्चन्ति। यदि च चिरपारिवासियट्ठेन आसवा, एते एव भवितुं अरहन्ति। वुत्तं हेतं – ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय, इतो पुब्बे अविज्जा नाहोसी’’तिआदि (अ॰ नि॰ १०.६१)। आयतं संसारदुक्खं सवन्ति पसवन्तीतिपि आसवा। पुरिमानि चेत्थ निब्बचनानि यत्थ किलेसा आसवाति आगता, तत्थ युज्जन्ति; पच्छिमं कम्मेपि। न केवलञ्च कम्मकिलेसा एव आसवा, अपिच खो नानप्पकारा उपद्दवापि। अभिधम्मे हि ‘‘चत्तारो आसवा – कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो’’ति (ध॰ स॰ ११०२) कामरागादयो किलेसा आसवाति आगता। सुत्तेपि ‘‘नाहं, चुन्द, दिट्ठधम्मिकानंयेव आसवानं संवराय धम्मं देसेमी’’ति (दी॰ नि॰ ३.१८२) एत्थ विवादमूलभूता किलेसा आसवाति आगता।
‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो।
यक्खत्तं येन गच्छेय्य, मनुस्सत्तञ्च अब्बजे।
ते मय्हं, आसवा खीणा, विद्धस्ता विनळीकता’’ति॥ (अ॰ नि॰ ४.३६) –
एत्थ तेभूमकं कम्मं अवसेसा च अकुसला धम्मा। ‘‘दिट्ठधम्मिकानं आसवानं संवराय सम्परायिकानं आसवानं पटिघाताया’’ति (पारा॰ ३९) एत्थ परूपघातविप्पटिसारवधबन्धादयो चेव अपायदुक्खभूता नानप्पकारा उपद्दवा च।
ते पनेते आसवा विनये ‘‘दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताया’’ति द्वेधा आगता। सळायतने ‘‘तयोमे, आवुसो, आसवा – कामासवो, भवासवो, अविज्जासवो’’ति (सं॰ नि॰ ४.३२१) तिधा आगता। तथा अञ्ञेसु सुत्तन्तेसु। अभिधम्मे तेयेव दिट्ठासवेन सद्धिं चतुधा आगता। निब्बेधिकपरियाये पन ‘‘अत्थि, भिक्खवे, आसवा निरयगमनीया, अत्थि आसवा तिरच्छानयोनिगमनीया, अत्थि आसवा पेत्तिविसयगमनीया, अत्थि आसवा मनुस्सलोकगमनीया, अत्थि आसवा देवलोकगमनीया’’ति (अ॰ नि॰ ६.६३) पञ्चधा आगता। कम्ममेव चेत्थ आसवाति अधिप्पेतम्। छक्कनिपाते ‘‘अत्थि, भिक्खवे, आसवा संवरा पहातब्बा’’तिआदिना (अ॰ नि॰ ६.५८) नयेन छधा आगता। सब्बासवपरियाये तेयेव दस्सनपहातब्बेहि धम्मेहि सद्धिं सत्तधा आगता। इध पन अभिधम्मपरियायेन चत्तारो आसवा अधिप्पेताति वेदितब्बा।
खयायाति एत्थ पन ‘‘यो आसवानं खयो वयो भेदो परिभेदो अनिच्चता अन्तरधान’’न्ति आसवानं सरसभेदो आसवानं खयोति वुत्तो। ‘‘जानतो अहं, भिक्खवे, पस्सतो आसवानं खयं वदामी’’ति (म॰ नि॰ १.१५) एत्थ आसवानं खीणाकारो नत्थिभावो अच्चन्तं असमुप्पादो आसवक्खयोति वुत्तो।
‘‘सेखस्स सिक्खमानस्स, उजुमग्गानुसारिनो।
खयस्मिं पठमं ञाणं, ततो अञ्ञा अनन्तरा’’ति॥ (इतिवु॰ ६२) –
एत्थ अरियमग्गो आसवक्खयोति वुत्तो। ‘‘आसवानं खया समणो होती’’ति (म॰ नि॰ १.४३८) एत्थ फलम्।
‘‘परवज्जानुपस्सिस्स, निच्चं उज्झानसञ्ञिनो।
आसवा तस्स वड्ढन्ति, आरा सो आसवक्खया’’ति॥ (ध॰ प॰ २५३) –
एत्थ निब्बानम्। इध पन फलं सन्धाय ‘‘आसवानं खयाया’’ति वुत्तं, अरहत्तफलत्थायाति अत्थो।
संवेजनीयेसु ठानेसूति संवेगजनकेसु जातिआदीसु संवेगवत्थूसु। जाति, जरा, ब्याधि, मरणं, अपायदुक्खं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं , पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति इमानि हि संवेगवत्थूनि संवेजनीयट्ठानानि नाम। अपिच ‘‘आदित्तो लोकसन्निवासो उय्युत्तो पयातो कुम्मग्गप्पटिपन्नो, उपनीयति लोको अद्धुवो, अताणो लोको अनभिस्सरो, अस्सको लोको, सब्बं पहाय गमनीयं, ऊनो लोको अतित्तो तण्हादासो’’तिएवमादीनि (पटि॰ म॰ १.११७) चेत्थ संवेजनीयट्ठानानीति वेदितब्बानि। संवेजनेनाति जातिआदिसंवेगवत्थूनि पटिच्च उप्पन्नभयसङ्खातेन संवेजनेन। अत्थतो पन सहोत्तप्पञाणं संवेगो नाम।
संविग्गस्साति गब्भोक्कन्तिकादिवसेन अनेकविधेहि जातिआदिदुक्खेहि संवेगजातस्स। ‘‘संवेजित्वा’’ति च पठन्ति। योनिसो पधानेनाति उपायपधानेन, सम्मावायामेनाति अत्थो। सो हि यथा अकुसला धम्मा पहीयन्ति, कुसला धम्मा भावनापारिपूरिं गच्छन्ति, एवं पदहनतो उत्तमभावसाधनतो च ‘‘पधान’’न्ति वुच्चति। तत्थ संवेगेन भवादीसु किञ्चि ताणं लेणं पटिसरणं अपस्सन्तो तत्थ अनोलीयन्तो अलग्गमानसो तप्पटिपक्खेन च विनिवत्तितविसञ्ञितो अञ्ञदत्थु निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो। सो कल्याणमित्तसन्निस्सयेन योनिसोमनसिकारबहुलो विसुद्धासयप्पयोगो समथविपस्सनासु युत्तप्पयुत्तो सब्बस्मिम्पि सङ्खारगते निब्बिन्दति विरज्जति, विपस्सनं उस्सुक्कापेति। तत्थ यदिदं योनिसोमनसिकारबहुलो विसुद्धासयप्पयोगो समथविपस्सनासु युत्तप्पयुत्तो, तेनस्स दिट्ठेव धम्मे सुखसोमनस्सबहुलता वेदितब्बा। यं पनायं समथे पतिट्ठितो विपस्सनाय युत्तप्पयुत्तो सब्बस्मिम्पि सङ्खारगते निब्बिन्दति विरज्जति, विपस्सनं उस्सुक्कापेति, तेनस्स योनि आरद्धा आसवानं खयायाति वेदितब्बम्।
गाथासु संविज्जेथेवाति संविज्जेय्य एव संवेगं करेय्य एव। ‘‘संविज्जित्वाना’’ति च पठन्ति। वुत्तनयेन संविग्गो हुत्वाति अत्थो। पण्डितोति सप्पञ्ञो, तिहेतुकपटिसन्धीति वुत्तं होति। पञ्ञाय समवेक्खियाति संवेगवत्थूनि संविज्जनवसेन पञ्ञाय सम्मा अवेक्खिय। अथ वा पञ्ञाय सम्मा अवेक्खित्वाति। सेसं सब्बत्थ उत्तानत्थमेव।
दसमसुत्तवण्णना निट्ठिता।
इति परमत्थदीपनिया इतिवुत्तक-अट्ठकथाय
दुकनिपाते पठमवग्गवण्णना निट्ठिता।
२. दुतियवग्गो

१. वितक्कसुत्तवण्णना

३८. दुतियवग्गस्स पठमे तथागतं, भिक्खवेति एत्थ तथागत-सद्दो ताव सत्तवोहारसम्मासम्बुद्धादीसु दिस्सति। तथा हेस ‘‘होति तथागतो परं मरणा’’तिआदीसु (दी॰ नि॰ १.६५) सत्तवोहारे।
‘‘तथागतं देवमनुस्सपूजितं,
बुद्धं नमस्साम सुवत्थि होतू’’ति॥ (खु॰ पा॰ ६.१६) –
आदीसु सम्मासम्बुद्धे।
‘‘तथागतं देवमनुस्सपूजितं,
धम्मं नमस्साम सुवत्थि होतू’’ति॥ (खु॰ पा॰ ६.१७) –
आदीसु धम्मे।
‘‘तथागतं देवमनुस्सपूजितं,
सङ्घं नमस्साम सुवत्थि होतू’’ति॥ (खु॰ पा॰ ६.१८) –
आदीसु सङ्घे। इध पन सम्मासम्बुद्धे। तस्मा तथागतन्ति एत्थ अट्ठहि कारणेहि भगवा तथागतोति वुच्चति। कतमेहि अट्ठहि? तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतोति।
कथं भगवा तथा आगतोति तथागतो? यथा येन अभिनीहारेन दानपारमिं पूरेत्वा सीलनेक्खम्मपञ्ञावीरियखन्तिसच्चअधिट्ठानमेत्ताउपेक्खापारमिं पूरेत्वा इमा दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समतिंस पारमियो पूरेत्वा अङ्गपरिच्चागं, अत्तपरिच्चागं, धनपरिच्चागं, दारपरिच्चागं, रज्जपरिच्चागन्ति इमानि पञ्च महापरिच्चागानि परिच्चजित्वा यथा विपस्सिआदयो सम्मासम्बुद्धा आगता , तथा अम्हाकं भगवापि आगतोति तथागतो। यथाह –
‘‘यथेव लोकम्हि विपस्सिआदयो,
सब्बञ्ञुभावं मुनयो इधागता।
तथा अयं सक्यमुनीपि आगतो,
तथागतो वुच्चति तेन चक्खुमा’’ति॥ –
एवं तथा आगतोति तथागतो।
कथं तथा गतोति तथागतो? यथा सम्पतिजाताव विपस्सिआदयो समेहि पादेहि पथवियं पतिट्ठाय उत्तराभिमुखा सत्तपदवीतिहारेन गता, तथा अम्हाकं भगवापि गतोति तथागतो। यथाहु –
‘‘मुहुत्तजातोव गवंपती यथा,
समेहि पादेहि फुसी वसुन्धरम्।
सो विक्कमी सत्त पदानि गोतमो,
सेतञ्च छत्तं अनुधारयुं मरू॥
‘‘गन्त्वान सो सत्त पदानि गोतमो,
दिसा विलोकेसि समा समन्ततो।
अट्ठङ्गुपेतं गिरमब्भुदीरयि,
सीहो यथा पब्बतमुद्धनिट्ठितो’’ति॥ –
एवं तथा गतोति तथागतो।
कथं तथलक्खणं आगतोति तथागतो? सब्बेसं रूपारूपधम्मानं सलक्खणं, सामञ्ञलक्खणं, तथं, अवितथं, ञाणगतिया आगतो, अविरज्झित्वा पत्तो, अनुबुद्धोति तथागतो। यथाह –
‘‘सब्बेसं पन धम्मानं, सकसामञ्ञलक्खणम्।
तथमेवागतो यस्मा, तस्मा नाथो तथागतो’’ति॥ –
एवं तथलक्खणं आगतोति तथागतो।
कथं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो? तथधम्मा नाम चत्तारि अरियसच्चानि। यथाह ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि। कतमानि चत्तारि? इदं दुक्खं अरियसच्चन्ति , भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेत’’न्ति (सं॰ नि॰ ५.१०९०) वित्थारो। तानि च भगवा अभिसम्बुद्धो, तस्मापि तथानं अभिसम्बुद्धत्ता तथागतो। अभिसम्बुद्धत्थो हि एत्थ गत-सद्दो। एवं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो।
कथं तथदस्सिताय तथागतो? यं सदेवके लोके…पे॰… सदेवमनुस्साय पजाय अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं चक्खुद्वारे आपाथमागच्छन्तं रूपारम्मणं नाम अत्थि, तं भगवा सब्बाकारतो जानाति पस्सति। एवं जानता पस्सता चानेन तं इट्ठादिवसेन वा दिट्ठसुतमुतविञ्ञातेसु लब्भमानपदवसेन वा ‘‘कतमं तं रूपं रूपायतनं, यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतक’’न्तिआदिना (ध॰ स॰ ६१६) नयेन अनेकेहि नामेहि तेरसहि वारेहि द्वेपञ्ञासाय नयेहि विभज्जमानं तथमेव होति, वितथं नत्थि। एस नयो सोतद्वारादीसु आपाथमागच्छन्तेसु सद्दादीसु। वुत्तञ्हेतं भगवता –
‘‘यं, भिक्खवे, सदेवकस्स लोकस्स…पे॰… सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि…पे॰… तमहं अब्भञ्ञासिं, तं तथागतस्स विदितं, तं तथागतो न उपट्ठासी’’ति (अ॰ नि॰ ४.२४)।
एवं तथदस्सिताय तथागतो। एत्थ तथदस्सिअत्थे तथागतोति पदस्स सम्भवो वेदितब्बो।
कथं तथवादिताय तथागतो? यं रत्तिं भगवा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायि, एत्थन्तरे पञ्चचत्तालीसवस्सपरिमाणकाले यं भगवता भासितं सुत्तगेय्यादि, सब्बं तं परिसुद्धं परिपुण्णं रागमदादिनिम्मदनं एकसदिसं तथं अवितथम्। तेनाह –
‘‘यञ्च, चुन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति, सब्बं तं तथेव होति, नो अञ्ञथा। तस्मा ‘तथागतो’ति वुच्चती’’ति (दी॰ नि॰ ३.१८८; अ॰ नि॰ ४.२३)।
गदअत्थो हि एत्थ गतसद्दो। एवं तथवादिताय तथागतो। अपिच आगदनं आगदो, वचनन्ति अत्थो। तथो अविपरीतो आगदो अस्साति दकारस्स तकारं कत्वा तथागतोति, एवम्पेत्थ पदसिद्धि वेदितब्बा।
कथं तथाकारिताय तथागतो? भगवतो हि वाचाय कायो अनुलोमेति, कायस्सपि वाचा। तस्मा यथावादी तथाकारी, यथाकारी तथावादी च होति। एवंभूतस्स चस्स यथा वाचा, कायोपि तथा गतो पवत्तो। यथा च कायो, वाचापि तथा गताति तथागतो। तेनाह ‘‘यथावादी, भिक्खवे, तथागतो तथाकारी, यथाकारी तथावादी। इति यथावादी तथाकारी, यथाकारी तथावादी। तस्मा ‘तथागतो’ति वुच्चती’’ति। एवं तथाकारिताय तथागतो।
कथं अभिभवनट्ठेन तथागतो? यस्मा भगवा उपरि भवग्गं हेट्ठा अवीचिं परियन्तं करित्वा तिरियं अपरिमाणासु लोकधातूसु सब्बसत्ते अभिभवति सीलेनपि समाधिनापि पञ्ञायपि विमुत्तियापि विमुत्तिञाणदस्सनेनपि, न तस्स तुला वा पमाणं वा अत्थि, अथ खो अतुलो अप्पमेय्यो अनुत्तरो देवानं अतिदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा सब्बसत्तुत्तमो, तस्मा तथागतो। तेनाह –
‘‘सदेवके, भिक्खवे, लोके…पे॰… मनुस्साय तथागतो अभिभू अनभिभूतो अञ्ञदत्थु दसो वसवत्ती, तस्मा ‘तथागतो’ति वुच्चती’’ति (दी॰ नि॰ ३.१८८; अ॰ नि॰ ४.२३)।
तत्रायं पदसिद्धि – अगदो विय अगदो, देसनाविलासो चेव पुञ्ञुस्सयो च। तेन हेस महानुभावो भिसक्को विय दिब्बागदेन सप्पे, सब्बपरप्पवादिनो सदेवकञ्च लोकं अभिभवति। इति सब्बलोकाभिभवने तथो अविपरीतो यथावुत्तो अगदो एतस्साति दकारस्स तकारं कत्वा तथागतोति वेदितब्बो। एवं अभिभवनट्ठेन तथागतो।
अपिच तथाय गतोति तथागतो, तथं गतोति तथागतो। तत्थ सकललोकं तीरणपरिञ्ञाय तथाय गतो अवगतोति तथागतो, लोकसमुदयं पहानपरिञ्ञाय तथाय गतो अतीतोति तथागतो, लोकनिरोधं सच्छिकिरियाय तथाय गतो अधिगतोति तथागतो। लोकनिरोधगामिनिं पटिपदं तथं गतो पटिपन्नोति तथागतो। वुत्तञ्हेतं भगवता –
‘‘लोको, भिक्खवे, तथागतेन अभिसम्बुद्धो। लोकस्मा तथागतो विसंयुत्तो। लोकसमुदयो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकसमुदयो तथागतस्स पहीनो। लोकनिरोधो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकनिरोधो तथागतस्स सच्छिकतो। लोकनिरोधगामिनी पटिपदा, भिक्खवे, तथागतेन अभिसम्बुद्धा, लोकनिरोधगामिनी पटिपदा तथागतस्स भाविता। यं, भिक्खवे, सदेवकस्स…पे॰… सब्बं तं तथागतेन अभिसम्बुद्धम्। तस्मा ‘तथागतो’ति वुच्चती’’ति (अ॰ नि॰ ४.२३)।
अपरेहिपि अट्ठहि कारणेहि भगवा तथागतो। तथाय आगतोति तथागतो, तथाय गतोति तथागतो, तथानि आगतोति तथागतो, तथा गतोति तथागतो, तथाविधोति तथागतो, तथापवत्तिकोति तथागतो, तथेहि आगतोति तथागतो, तथा गतभावेन तथागतोति।
कथं तथाय आगतोति तथागतो? या सा भगवता सुमेधभूतेन दीपङ्करदसबलस्स पादमूले –
‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनम्।
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता।
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति॥ (बु॰ वं॰ २.५९) –
एवं वुत्तं अट्ठङ्गसमन्नागतं अभिनीहारं सम्पादेन्तेन ‘‘अहं सदेवकं लोकं तिण्णो तारेस्सामि, मुत्तो मोचेस्सामि, दन्तो दमेस्सामि, अस्सत्थो अस्सासेस्सामि, परिनिब्बुतो परिनिब्बापेस्सामि , सुद्धो सोधेस्सामि , बुद्धो बोधेस्सामी’’ति महापटिञ्ञा पवत्तिता। वुत्तं हेतं –
‘‘किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना।
सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवकं॥
‘‘इमिना मे अधिकारेन, कतेन पुरिसुत्तमे।
सब्बञ्ञुतं पापुणित्वा, तारेमि जनतं बहुं॥
‘‘संसारसोतं छिन्दित्वा, विद्धंसेत्वा तयो भवे।
धम्मनावं समारुय्ह, सन्तारेस्सं सदेवकं॥
‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध।
सब्बञ्ञुतं पापुणित्वा, बुद्धो हेस्सं सदेवके’’ति॥ (बु॰ वं॰ ५५-५८)।
तं पनेतं महापटिञ्ञं सकलस्सपि बुद्धकरधम्मसमुदायस्स पविचयपच्चवेक्खणसमादानानं कारणभूतं अविसंवादेन्तो लोकनाथो यस्मा महाकप्पानं सतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि सक्कच्चं निरन्तरं निरवसेसतो दानपारमिआदयो समतिंसपारमियो पूरेत्वा, अङ्गपरिच्चागादयो पञ्च महापरिच्चागे परिच्चजित्वा, सच्चाधिट्ठानादीनि चत्तारि अधिट्ठानानि परिब्रूहेत्वा, पुञ्ञञाणसम्भारे सम्भरित्वा पुब्बयोगपुब्बचरियधम्मक्खानञातत्थचरियादयो उक्कंसापेत्वा, बुद्धिचरियं परमकोटिं पापेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झि; तस्मा तस्सेव सा महापटिञ्ञा तथा अवितथा अनञ्ञथा, न तस्स वालग्गमत्तम्पि वितथं अत्थि। तथा हि दीपङ्करो दसबलो कोण्डञ्ञो, मङ्गलो…पे॰… कस्सपो भगवाति इमे चतुवीसति सम्मासम्बुद्धा पटिपाटिया उप्पन्ना ‘‘बुद्धो भविस्सती’’ति नं ब्याकरिंसु। एवं चतुवीसतिया बुद्धानं सन्तिके लद्धब्याकरणो ये ते कताभिनीहारेहि बोधिसत्तेहि लद्धब्बा आनिसंसा, ते लभित्वाव आगतोति ताय यथावुत्ताय महापटिञ्ञाय तथाय अभिसम्बुद्धभावं आगतो अधिगतोति तथागतो। एवं तथाय आगतोति तथागतो।
कथं तथाय गतोति तथागतो? यायं महाकरुणा लोकनाथस्स, याय महादुक्खसम्बाधप्पटिपन्नं सत्तनिकायं दिस्वा ‘‘तस्स नत्थञ्ञो कोचि पटिसरणं, अहमेव नं इतो संसारदुक्खतो मुत्तो मोचेस्सामी’’ति समुस्साहितमानसो महाभिनीहारं अकासि। कत्वा च यथापणिधानं सकललोकहितसम्पादनाय उस्सुक्कमापन्नो अत्तनो कायजीवितनिरपेक्खो परेसं सोतपथगमनमत्तेनपि चित्तुत्राससमुप्पादिका अतिदुक्करा दुक्करचरिया समाचरन्तो यथा महाबोधिसत्तानं पटिपत्ति हानभागिया संकिलेसभागिया ठितिभागिया वा न होति, अथ खो उत्तरि विसेसभागियाव होति, तथा पटिपज्जमानो अनुपुब्बेन निरवसेसे बोधिसम्भारे समानेत्वा अभिसम्बोधिं पापुणि। ततो परञ्च तायेव महाकरुणाय सञ्चोदितमानसो पविवेकरतिं परमञ्च सन्तं विमोक्खसुखं पहाय बालजनबहुले लोके तेहि समुप्पादितं सम्मानावमानविप्पकारं अगणेत्वा वेनेय्यजनविनयनेन निरवसेसं बुद्धकिच्चं निट्ठपेसि। तत्र यो भगवतो सत्तेसु महाकरुणाय समोक्कमनाकारो, सो परतो आवि भविस्सति। यथा बुद्धभूतस्स लोकनाथस्स सत्तेसु महाकरुणा, एवं बोधिसत्तभूतस्सपि महाभिनीहारकालादीसूति सब्बत्थ सब्बदा च एकसदिसताय तथाव सा अवितथा अनञ्ञथा। तस्मा तीसुपि अवत्थासु सब्बसत्तेसु समानरसाय तथाय महाकरुणाय सकललोकहिताय गतो पटिपन्नोति तथागतो। एवं तथाय गतोति तथागतो।
कथं तथानि आगतोति तथागतो? तथानि नाम चत्तारि अरियमग्गञाणानि। तानि हि ‘‘इदं दुक्खं, अयं दुक्खसमुदयो, अयं दुक्खनिरोधो, अयं दुक्खनिरोधगामिनी पटिपदा’’ति एवं सब्बञेय्यसङ्गाहकानं पवत्तिनिवत्तितदुभयहेतुभूतानं चतुन्नं अरियसच्चानं, दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो, समुदयस्स आयूहनट्ठो निदानट्ठो संयोगट्ठो पलिबोधट्ठो, निरोधस्स निस्सरणट्ठो विवेकट्ठो असङ्खतट्ठो अमतट्ठो, मग्गस्स निय्यानट्ठो हेत्वट्ठो दस्सनट्ठो अधिपतेय्यट्ठोतिआदीनं तब्बिभागानञ्च यथाभूतसभावावबोधविबन्धकस्स संकिलेसपक्खस्स समुच्छिन्दनेन पटिलद्धाय तत्थ असम्मोहाभिसमयसङ्खाताय अविपरीताकारप्पवत्तिया धम्मानं सभावसरसलक्खणस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि, तानि भगवा अनञ्ञनेय्यो सयमेव आगतो अधिगतो, तस्मा तथानि आगतोति तथागतो।
यथा च मग्गञाणानि, एवं भगवतो तीसु कालेसु अप्पटिहतञाणानि चतुपटिसम्भिदाञाणानि चतुवेसारज्जञाणानि पञ्चगतिपरिच्छेदञाणानि छअसाधारणञाणानि सत्तबोज्झङ्गविभावनञाणानि अट्ठमग्गङ्गविभावनञाणानि नवानुपुब्बविहारसमापत्तिञाणानि दसबलञाणानि च विभावेतब्बानि।
तत्रायं विभावना – यञ्हि किञ्चि अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं हीनादिभेदभिन्नानं हीनादिभेदभिन्नासु अतीतासु खन्धायतनधातूसु सभावकिच्चादि अवत्थाविसेसादि खन्धपटिबद्धनामगोत्तादि च जानितब्बम्। अनिन्द्रियबद्धेसु च अतिसुखुमतिरोहितविदूरदेसेसु रूपधम्मेसु यो तंतंपच्चयविसेसेहि सद्धिं पच्चयुप्पन्नानं वण्णसण्ठानगन्धरसफस्सादिविसेसो, तत्थ सब्बत्थेव हत्थतले ठपितआमलको विय पच्चक्खतो असङ्गमप्पटिहतं भगवतो ञाणं पवत्तति, तथा अनागतासु पच्चुप्पन्नासु चाति इमानि तीसु कालेसु अप्पटिहतञाणानि नाम। यथाह –
‘‘अतीतंसे बुद्धस्स भगवतो अप्पटिहतं ञाणं, अनागतंसे बुद्धस्स भगवतो अप्पटिहतं ञाणं, पच्चुप्पन्नंसे बुद्धस्स भगवतो अप्पटिहतं ञाण’’न्ति (पटि॰ म॰ ३.५)।
तानि पनेतानि तत्थ तत्थ धम्मानं सभावसरसलक्खणस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि, तानि भगवा सयम्भुञाणेन अधिगञ्छि। एवं तथानि आगतोति तथागतो।
तथा अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदाति चतस्सो पटिसम्भिदा। तत्थ अत्थपभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं अत्थे पभेदगतं ञाणं अत्थपटिसम्भिदा। धम्मपभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा। निरुत्तिपभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं निरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदा। पटिभानपभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं पटिभाने पभेदगतं ञाणं पटिभानपटिसम्भिदा। वुत्तञ्हेतं –
‘‘अत्थे ञाणं अत्थपटिसम्भिदा, धम्मे ञाणं धम्मपटिसम्भिदा, तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा, ञाणेसु ञाणं पटिभानपटिसम्भिदा’’ति (विभ॰ ७१८)।
एत्थ च हेतुअनुसारेन अरणीयतो अधिगन्तब्बतो च सङ्खेपतो हेतुफलं अत्थो नाम। पभेदतो पन यंकिञ्चि पच्चयुप्पन्नं, निब्बानं, भासितत्थो, विपाको, किरियाति इमे पञ्च धम्मा अत्थो। तं अत्थं पच्चवेक्खन्तस्स तस्मिं अत्थे पभेदगतं ञाणं अत्थपटिसम्भिदा। धम्मोति सङ्खेपतो पच्चयो। सो हि यस्मा तं तं अत्थं विदहति पवत्तेति चेव पापेति च, तस्मा धम्मोति वुच्चति। पभेदतो पन यो कोचि फलनिब्बत्तको हेतु, अरियमग्गो, भासितं, कुसलं, अकुसलन्ति इमे पञ्च धम्मा धम्मो, तं धम्मं पच्चवेक्खन्तस्स तस्मिं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा। वुत्तम्पि चेतं –
‘‘दुक्खे ञाणं अत्थपटिसम्भिदा, दुक्खसमुदये ञाणं धम्मपटिसम्भिदा, दुक्खनिरोधे ञाणं अत्थपटिसम्भिदा, दुक्खनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा’’ति (विभ॰ ७१९)।
अथ वा हेतुम्हि ञाणं धम्मपटिसम्भिदा, हेतुफले ञाणं अत्थपटिसम्भिदा। ये धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता, इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा। यम्हा धम्मा ते धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता, तेसु धम्मेसु ञाणं धम्मपटिसम्भिदा। जरामरणे ञाणं अत्थपटिसम्भिदा, जरामरणसमुदये ञाणं धम्मपटिसम्भिदा। जरामरणनिरोधे ञाणं अत्थपटिसम्भिदा, जरामरणनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा। जातिया, भवे, उपादाने, तण्हाय, वेदनाय, फस्से, सळायतने, नामरूपे, विञ्ञाणे, सङ्खारेसु ञाणं अत्थपटिसम्भिदा, सङ्खारसमुदये ञाणं धम्मपटिसम्भिदा। सङ्खारनिरोधे ञाणं अत्थपटिसम्भिदा , सङ्खारनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा।
‘‘इध भिक्खु धम्मं जानाति – सुत्तं, गेय्यं…पे॰… वेदल्लम्। अयं वुच्चति धम्मपटिसम्भिदा। सो तस्स तस्सेव भासितस्स अत्थं जानाति – ‘अयं इमस्स भासितस्स अत्थो, अयं इमस्स भासितस्स अत्थो’ति, अयं वुच्चति अत्थपटिसम्भिदा (विभ॰ ७२४)।
‘‘कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा…पे॰… धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति…पे॰… अविक्खेपो होति। इमे धम्मा कुसला। इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा, तेसं विपाके ञाणं अत्थपटिसम्भिदा’’तिआदि वित्थारो (विभ॰ ७२५)।
तस्मिं अत्थे च धम्मे च सभावनिरुत्ति अब्यभिचारवोहारो अभिलापो, तस्मिं सभावनिरुत्ताभिलापे मागधिकाय सब्बसत्तानं मूलभासाय ‘‘अयं सभावनिरुत्ति, अयं न सभावनिरुत्ती’’ति पभेदगतं ञाणं निरुत्तिपटिसम्भिदा। यथावुत्तेसु तेसु ञाणेसु गोचरकिच्चादिवसेन वित्थारतो पवत्तं सब्बम्पि ञाणमारम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं ञाणे पभेदगतं ञाणं पटिभानपटिसम्भिदा। इति इमानि चत्तारि पटिसम्भिदाञाणानि सयमेव भगवता अधिगतानि अत्थधम्मादिके तस्मिं तस्मिं अत्तनो विसये अविसंवादनवसेन अविपरीताकारप्पवत्तिया तथानि अवितथानि अनञ्ञथानि। एवम्पि भगवा तथानि आगतोति तथागतो।
तथा यं किञ्चि ञेय्यं नाम, सब्बं तं भगवता सब्बाकारेन ञातं दिट्ठं अधिगतं अभिसम्बुद्धम्। तथा हिस्स अभिञ्ञेय्या धम्मा अभिञ्ञेय्यतो बुद्धा, परिञ्ञेय्या धम्मा परिञ्ञेय्यतो बुद्धा, पहातब्बा धम्मा पहातब्बतो बुद्धा, सच्छिकातब्बा धम्मा सच्छिकातब्बतो बुद्धा, भावेतब्बा धम्मा भावेतब्बतो बुद्धा, यतो नं कोचि समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा ‘‘इमे नाम ते धम्मा अनभिसम्बुद्धा’’ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थि।
यं किञ्चि पहातब्बं नाम, सब्बं तं भगवता अनवसेसतो बोधिमूलेयेव पहीनं अनुप्पत्तिधम्मं, न तस्स पहानाय उत्तरि करणीयं अत्थि । तथा हिस्स लोभदोसमोहविपरीतमनसिकारअहिरिकानोत्तप्पथिनमिद्ध- कोधूपनाहमक्खपलासइस्सामच्छरिय- मायासाठेय्यथम्भसारम्भमानातिमानमदपमादतिविधाकुसलमूलदुच्चरित- विसमसञ्ञामलवितक्कपपञ्चएसनातण्हाचतुब्बिधविपरियेसआसव- गन्थओघयोगागतितण्हुपादानपञ्चाभिनन्दननीवरण- चेतोखिलचेतसोविनिबन्धछविवादमूलसत्तानुसय- अट्ठमिच्छत्तनवआघातवत्थुतण्हामूलकदसअकुसल- कम्मपथएकवीसतिअनेसनद्वासट्ठिदिट्ठिगतअट्ठसततण्हाविचरितादिप्पभेदं दियड्ढकिलेससहस्सं सह वासनाय पहीनं समुच्छिन्नं समूहतं, यतो नं कोचि समणो वा…पे॰… ब्रह्मा वा ‘‘इमे नाम ते किलेसा अप्पहीना’’ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थि।
ये चिमे भगवता कम्मविपाककिलेसूपवादआणावीतिक्कमप्पभेदा अन्तरायिका धम्मा वुत्ता, अलमेव ते एकन्तेन अन्तरायाय, यतो नं कोचि समणो वा…पे॰… ब्रह्मा वा ‘‘नालं ते पटिसेवतो अन्तरायाया’’ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थि।
यो च भगवता निरवसेसवट्टदुक्खनिस्सरणाय सीलसमाधिपञ्ञासङ्गहो सत्तकोट्ठासिको सत्ततिंसप्पभेदो अरियमग्गपुब्बङ्गमो अनुत्तरो निय्यानधम्मो देसितो, सो एकन्तेनेव निय्याति पटिपन्नस्स वट्टदुक्खतो, यतो नं कोचि समणो वा…पे॰… ब्रह्मा वा ‘‘निय्यानधम्मो तया देसितो न निय्याती’’ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थि। वुत्तञ्हेतं – ‘‘सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धा’’ति (म॰ नि॰ १.१५०) वित्थारो। एवमेतानि अत्तनो ञाणप्पहानदेसनाविसेसानं अवितथभावावबोधनतो अविपरीताकारप्पवत्तानि भगवतो चतुवेसारज्जञाणानि तथानि अवितथानि अनञ्ञथानि। एवम्पि भगवा तथानि आगतोति तथागतो।
तथा निरयगति, तिरच्छानगति, पेतगति, मनुस्सगति, देवगतीति पञ्च गतियो। तासु सञ्जीवादयो अट्ठ महानिरया , कुक्कुळादयो सोळस उस्सदनिरया, लोकन्तरिकनिरयो चाति सब्बेपिमे एकन्तदुक्खताय निरस्सादट्ठेन निरया च, सककम्मुना गन्तब्बतो गति चाति निरयगति । तिब्बन्धकारसीतनरकापि एतेस्वेव अन्तोगधा किमिकीटपटङ्गसरीसपपक्खिसोणसिङ्गालादयो तिरियं अञ्छितभावेन तिरच्छाना नाम। ते एव गतीति तिरच्छानगति। खुप्पिपासितपरदत्तूपजीविनिज्झामतण्हिकादयो दुक्खबहुलताय पकट्ठसुखतो इता विगताति पेता, ते एव गतीति पेतगति। कालकञ्चिकादिअसुरापि एतेस्वेव अन्तोगधा। परित्तदीपवासीहि सद्धिं जम्बुदीपादिचतुमहादीपवासिनो मनसो उस्सन्नताय मनुस्सा, ते एव गतीति मनुस्सगति। चातुमहाराजिकतो पट्ठाय याव नेवसञ्ञानासञ्ञायतनूपगाति इमे छब्बीसति देवनिकाया दिब्बन्ति अत्तनो इद्धानुभावेन कीळन्ति जोतेन्ति चाति देवा, ते एव गतीति देवगति।
ता पनेता गतियो यस्मा तंतंकम्मनिब्बत्तो उपपत्तिभवविसेसो, तस्मा अत्थतो विपाकक्खन्धा कटत्ता च रूपम्। तत्थ ‘‘अयं नाम गति नाम इमिना कम्मुना जायति, तस्स कम्मस्स पच्चयविसेसेहि एवं विभागभिन्नत्ता विसुं एते सत्तनिकाया एवं विभागभिन्ना’’ति यथासकंहेतुफलविभागपरिच्छिन्दनवसेन ठानसो हेतुसो भगवतो ञाणं पवत्तति। तेनाह भगवा –
‘‘पञ्च खो इमा, सारिपुत्त, गतियो। कतमा पञ्च? निरयो, तिरच्छानयोनि, पेत्तिविसयो, मनुस्सा, देवा। निरयञ्चाहं, सारिपुत्त, पजानामि, निरयगामिञ्च मग्गं, निरयगामिनिञ्च पटिपदं; यथा पटिपन्नो च कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, तञ्च पजानामी’’तिआदि (म॰ नि॰ १.१५३)।
तानि पनेतानि भगवतो ञाणानि तस्मिं तस्मिं विसये अविपरीताकारप्पवत्तिया अविसंवादनतो तथानि अवितथानि अनञ्ञथानि। एवम्पि भगवा तथानि आगतोति तथागतो।
तथा यं सत्तानं सद्धादियोगविकलभावावबोधेन अप्परजक्खमहारजक्खतादिविसेसविभावनं पञ्ञासाय आकारेहि पवत्तं भगवतो इन्द्रियपरोपरियत्तञाणम्। वुत्तञ्हेतं – ‘‘सद्धो पुग्गलो अप्परजक्खो, अस्सद्धो पुग्गलो महारजक्खो’’ति (पटि॰ म॰ १.१११) वित्थारो।
यञ्च ‘‘अयं पुग्गलो अप्परजक्खो, अयं सस्सतदिट्ठिको, अयं उच्छेददिट्ठिको, अयं अनुलोमिकायं खन्तियं ठितो, अयं यथाभूतञाणे ठितो, अयं कामासयो, न नेक्खम्मादिआसयो, अयं नेक्खम्मासयो, न कामादिआसयो’’तिआदिना ‘‘इमस्स कामरागो अतिविय थामगतो, न पटिघादिको, इमस्स पटिघो अतिविय थामगतो, न कामरागादिको’’तिआदिना ‘‘इमस्स पुञ्ञाभिसङ्खारो अधिको, न अपुञ्ञाभिसङ्खारो न आनेञ्जाभिसङ्खारो, इमस्स अपुञ्ञाभिसङ्खारो अधिको, न पुञ्ञाभिसङ्खारो न आनेञ्जाभिसङ्खारो, इमस्स आनेञ्जाभिसङ्खारो अधिको, न पुञ्ञाभिसङ्खारो न अपुञ्ञाभिसङ्खारो। इमस्स कायसुचरितं अधिकं, इमस्स वचीसुचरितं, इमस्स मनोसुचरितम्। अयं हीनाधिमुत्तिको, अयं पणीताधिमुत्तिको, अयं कम्मावरणेन समन्नागतो, अयं किलेसावरणेन समन्नागतो, अयं विपाकावरणेन समन्नागतो, अयं न कम्मावरणेन समन्नागतो, न किलेसावरणेन, न विपाकावरणेन समन्नागतो’’तिआदिना च सत्तानं आसयादीनं यथाभूतं विभावनाकारप्पवत्तं भगवतो आसयानुसयञाणम्। यं सन्धाय वुत्तं –
‘‘इध तथागतो सत्तानं आसयं जानाति, अनुसयं जानाति, चरितं जानाति, अधिमुत्तिं जानाति, भब्बाभब्बे सत्ते जानाती’’तिआदि (पटि॰ म॰ १.११३)।
यञ्च उपरिमहेट्ठिमपुरत्थिमपच्छिमकायेहि दक्खिणवामअक्खिकण्णसोतनासिकासोतअंसकूटपस्सहत्थपादेहि अङ्गुलङ्गुलन्तरेहि लोमलोमकूपेहि च अग्गिक्खन्धूदकधारापवत्तनं अनञ्ञसाधारणं विविधविकुब्बनिद्धिनिम्मापनकं भगवतो यमकपाटिहारियञाणम्। यं सन्धाय वुत्तं –
‘‘इध तथागतो यमकपाटिहारियं करोति असाधारणं सावकेहि। उपरिमकायतो अग्गिक्खन्धो पवत्तति, हेट्ठिमकायतो उदकधारा पवत्तति। हेट्ठिमकायतो अग्गिक्खन्धो पवत्तति, उपरिमकायतो उदकधारा पवत्तती’’तिआदि (पटि॰ म॰ १.११६)।
यञ्च रागादीहि जातिआदीहि च अनेकेहि दुक्खधम्मेहि उपद्दुतं सत्तनिकायं ततो नीहरितुकामतावसेन नानानयेहि पवत्तस्स भगवतो महाकरुणोक्कमनस्स पच्चयभूतं महाकरुणासमापत्तिञाणम्। यथाह –
‘‘कतमं तथागतस्स महाकरुणासमापत्तिञाणं? बहुकेहि आकारेहि पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति, आदित्तो लोकसन्निवासोति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमती’’ति। –
आदिना (पटि॰ म॰ १.११७) एकूननवुतिया आकारेहि विभजनं कतम्।
यं पन यावता धम्मधातु, यत्तकं ञातब्बं सङ्खतासङ्खतादि, तस्स सब्बस्स परोपदेसेन विना सब्बाकारतो पटिजाननसमत्थं आकङ्खामत्तप्पटिबद्धवुत्ति अनञ्ञसाधारणं भगवतो ञाणं सब्बथा अनवसेससङ्खतासङ्खतसम्मुतिसच्चावबोधतो सब्बञ्ञुतञ्ञाणं, तत्थावरणाभावतोव निस्सङ्गप्पवत्तिं उपादाय अनावरणञाणन्ति च वुच्चति। अयमेत्थ सङ्खेपो, वित्थारो पन परतो आवि भविस्सति।
एवमेतानि भगवतो छ असाधारणञाणानि अविपरीताकारप्पवत्तिया यथासकंविसयस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि। एवम्पि भगवा तथानि आगतोति तथागतो।
तथा ‘‘सत्तिमे, भिक्खवे, बोज्झङ्गा – सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो’’ति (पटि॰ म॰ २.१७; सं॰ नि॰ ५.१८५) एवं सरूपतो यायं लोकुत्तरमग्गक्खणे उप्पज्जमाना लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूता सतिआदिभेदा धम्मसामग्गी, याय अरियसावको बुज्झति, किलेसनिद्दाय उट्ठहति, चत्तारि वा सच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोति, सा धम्मसामग्गी ‘‘बोधी’’ति वुच्चति, तस्सा बोधिया अङ्गाति बोज्झङ्गा। अरियसावको वा यथावुत्ताय धम्मसामग्गिया बुज्झतीति कत्वा ‘‘बोधी’’ति वुच्चति। तस्स बोधिस्स अङ्गाति बोज्झङ्गाति एवं सामञ्ञलक्खणतो , उपट्ठानलक्खणो सतिसम्बोज्झङ्गो, पविचयलक्खणो धम्मविचयसम्बोज्झङ्गो, पग्गहलक्खणो वीरियसम्बोज्झङ्गो, फरणलक्खणो पीतिसम्बोज्झङ्गो, उपसमलक्खणो पस्सद्धिसम्बोज्झङ्गो, अविक्खेपलक्खणो समाधिसम्बोज्झङ्गो पटिसङ्खानलक्खणो उपेक्खासम्बोज्झङ्गोति एवं विसेसलक्खणतो।
‘‘तत्थ कतमो सतिसम्बोज्झङ्गो? इध भिक्खु सतिमा होति परमेन सतिनेपक्केन समन्नागतो, चिरकतम्पि चिरभासितम्पि सरिता होति अनुस्सरिता’’तिआदिना (विभ॰ ४६७) सत्तन्नं बोज्झङ्गानं अञ्ञमञ्ञूपकारवसेन एकक्खणे पवत्तिदस्सनतो। ‘‘तत्थ कतमो सतिसम्बोज्झङ्गो? अत्थि अज्झत्तं धम्मेसु सति, अत्थि बहिद्धा धम्मेसु सती’’तिआदिना (विभ॰ ४६९) तेसं विसयविभावनापवत्तिदस्सनतो। ‘‘तत्थ कतमो सतिसम्बोज्झङ्गो? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं, विरागनिस्सितं, निरोधनिस्सितं, वोसग्गपरिणामि’’न्तिआदिना (विभ॰ ४७१) भावनाविधिदस्सनतो। ‘‘तत्थ कतमे सत्त बोज्झङ्गा? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति…पे॰… तस्मिं समये सत्त बोज्झङ्गा होन्ति, सतिसम्बोज्झङ्गो…पे॰… उपेक्खासम्बोज्झङ्गो। तत्थ कतमो सतिसम्बोज्झङ्गो? या सति अनुस्सती’’तिआदिना (विभ॰ ४७८) छनवुतिया नयसहस्सविभागेहीति एवं नानाकारतो पवत्तानि भगवतो बोज्झङ्गविभावनञाणानि तस्स तस्स अत्थस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि। एवम्पि भगवा तथानि आगतोति तथागतो।
तथा ‘‘तत्थ कतमं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधी’’ति (विभ॰ २०५) एवं सरूपतो। सब्बकिलेसेहि आरकत्ता अरियभावकरत्ता अरियफलपटिलाभकरत्ता च अरियो। अरियानं अट्ठविधत्ता निब्बानाधिगमाय एकन्तकारणत्ता च अट्ठङ्गिको। किलेसे मारेन्तो गच्छति, अत्थिकेहि मग्गीयति, सयं वा निब्बानं मग्गयतीति मग्गोति एवं सामञ्ञलक्खणतो। ‘‘सम्मादस्सनलक्खणा सम्मादिट्ठि, सम्माअभिनिरोपनलक्खणो सम्मासङ्कप्पो , सम्मापरिग्गहणलक्खणा सम्मावाचा , सम्मासमुट्ठापनलक्खणो सम्माकम्मन्तो, सम्मावोदानलक्खणो सम्माआजीवो, सम्मापग्गहलक्खणो सम्मावायामो, सम्माउपट्ठानलक्खणा सम्मासति , सम्माअविक्खेपलक्खणो सम्मासमाधी’’ति एवं विसेसलक्खणतो। सम्मादिट्ठि ताव अञ्ञेहिपि अत्तनो पच्चनीककिलेसेहि सद्धिं मिच्छादिट्ठिं पजहति, निब्बानं आरम्मणं करोति, तप्पटिच्छादकमोहविधमनेन असम्मोहतो सम्पयुत्तधम्मे च पस्सति, तथा सम्मासङ्कप्पादयोपि मिच्छासङ्कप्पादीनि पजहन्ति, निरोधञ्च आरम्मणं करोन्ति, सहजातधम्मानं सम्माअभिनिरोपनपरिग्गहणसमुट्ठापनवोदानपग्गहउपट्ठानसमादहनानि च करोन्तीति एवं किच्चविभागतो। सम्मादिट्ठि पुब्बभागे नानक्खणा विसुं दुक्खादिआरम्मणा हुत्वा मग्गकाले एकक्खणा निब्बानमेव आरम्मणं कत्वा किच्चतो ‘‘दुक्खे ञाण’’न्तिआदीनि चत्तारि नामानि लभति। सम्मासङ्कप्पादयोपि पुब्बभागे नानक्खणा नानारम्मणा, मग्गकाले एकक्खणा एकारम्मणा, तेसु सम्मासङ्कप्पो किच्चतो ‘‘नेक्खम्मसङ्कप्पो’’तिआदीनि तीणि नामानि लभति। सम्मावाचादयो तयो पुब्बभागे ‘‘मुसावादा वेरमणी’’तिआदिविभागा विरतियोपि चेतनायोपि हुत्वा मग्गक्खणे विरतियोव, सम्मावायामसतियो किच्चतो सम्मप्पधानसतिपट्ठानवसेन चत्तारि नामानि लभन्ति। सम्मासमाधि पन मग्गक्खणेपि पठमज्झानादिवसेन नाना एवाति एवं पुब्बभागापरभागेसु पवत्तिविभागतो। ‘‘इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सित’’न्तिआदिना (विभ॰ ४८९) भावनाविधितो। ‘‘तत्थ कतमो अट्ठङ्गिको मग्गो? इध, भिक्खु, यस्मिं समये लोकुत्तरं झानं भावेति…पे॰… दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये अट्ठङ्गिको मग्गो होति – सम्मादिट्ठि सम्मासङ्कप्पो’’तिआदिना (विभ॰ ४९९) चतुरासीतिया नयसहस्सविभागेहीति एवं अनेकाकारतो पवत्तानि भगवतो अरियमग्गविभावनञाणानि अत्थस्स अविसंवादनतो सब्बानिपि तथानि अवितथानि अनञ्ञथानि एवम्पि भगवा तथानि आगतोति तथागतो।
तथा पठमज्झानसमापत्तिया च निरोधसमापत्तीति एतासु अनुपटिपाटिया विहरितब्बट्ठेन समापज्जितब्बट्ठेन च अनुपुब्बविहारसमापत्तीसु सम्पादनपच्चवेक्खणादिवसेन यथारहं सम्पयोगवसेन च पवत्तानि भगवतो ञाणानि तदत्थसिद्धिया तथानि अवितथानि अनञ्ञथानि। एवम्पि भगवा तथानि आगतोति तथागतो। तथा ‘‘इदं इमस्स ठानं , इदं अट्ठान’’न्ति अविपरीतं तस्स तस्स फलस्स कारणाकारणजाननं, तेसं तेसं सत्तानं अतीतादिभेदभिन्नस्स कम्मसमादानस्स अनवसेसतो यथाभूतं विपाकन्तरजाननं, आयूहनक्खणेयेव तस्स तस्स सत्तस्स ‘‘अयं निरयगामिनी पटिपदा…पे॰… अयं निब्बानगामिनी पटिपदा’’ति याथावतो सासवानासवकम्मविभागजाननं, खन्धायतनानं उपादिन्नानुपादिन्नादिअनेकसभावं नानासभावञ्च तस्स लोकस्स ‘‘इमाय नाम धातुया उस्सन्नत्ता इमस्मिं धम्मप्पबन्धे अयं विसेसो जायती’’तिआदिना नयेन यथाभूतं धातुनानत्तजाननं, सद्धादिइन्द्रियानं तिक्खमुदुताजाननं संकिलेसादीहि सद्धिं झानविमोक्खादिजाननं, सत्तानं अपरिमाणासु जातीसु तप्पटिबन्धेन सद्धिं अनवसेसतो पुब्बेनिवुत्थक्खन्धसन्ततिजाननं हीनादिविभागेहि सद्धिं चुतिपटिसन्धिजाननं, ‘‘इदं दुक्ख’’न्तिआदिना हेट्ठा वुत्तनयेनेव चतुसच्चजाननन्ति इमानि भगवतो दसबलञाणानि अविरज्झित्वा यथासकंविसयावगाहनतो यथाधिप्पेतत्थसाधनतो च यथाभूतवुत्तिया तथानि अवितथानि अनञ्ञथानि। वुत्तञ्हेतं –
‘‘इध तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाती’’तिआदि (विभ॰ ८०९; अ॰ नि॰ १०.२१)।
एवम्पि भगवा तथानि आगतोति तथागतो।
यथा चेतेसम्पि ञाणानं वसेन, एवं यथावुत्तानं सतिपट्ठानसम्मप्पधानादिविभावनञाणादिअनन्तापरिमेय्यभेदानं अनञ्ञसाधारणानं पञ्ञाविसेसानं वसेन भगवा तथानि ञाणानि आगतो अधिगतोति तथागतो, एवम्पि तथानि आगतोति तथागतो।
कथं तथा गतोति तथागतो? या ता भगवतो अभिजातिअभिसम्बोधिधम्मविनयपञ्ञापनअनुपादिसेसनिब्बानधातुयो, ता तथा। किं वुत्तं होति? यदत्थं ता लोकनाथेन अभिपत्थिता पवत्तिता च, तदत्थस्स एकन्तसिद्धिया अविसंवादनतो अविपरीतत्थवुत्तिया तथा अवितथा अनञ्ञथा। तथा हि अयं भगवा बोधिसत्तभूतो समतिंसपारमिपरिपूरणादिकं वुत्तप्पकारं सब्बबुद्धत्तहेतुं सम्पादेत्वा तुसितपुरे ठितो बुद्धकोलाहलं सुत्वा दससहस्सचक्कवाळदेवताहि एकतो सन्निपतिताहि उपसङ्कमित्वा –
‘‘कालो खो ते महावीर, उप्पज्ज मातुकुच्छियम्।
सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति॥ (बु॰ वं॰ १.६७) –
आयाचितो उप्पन्नपुब्बनिमित्तो पञ्च महाविलोकनानि विलोकेत्वा ‘‘इदानि अहं मनुस्सयोनियं उप्पज्जित्वा अभिसम्बुज्झिस्सामी’’ति आसाळ्हिपुण्णमायं सक्यराजकुले महामायाय देविया कुच्छियं पटिसन्धिं गहेत्वा दस मासे देवमनुस्सेहि महता परिहारेन परिहरियमानो विसाखपुण्णमायं पच्चूससमये अभिजातिं पापुणि।
अभिजातिक्खणे पनस्स पटिसन्धिग्गहणक्खणे विय द्वत्तिंस पुब्बनिमित्तानि पातुरहेसुं, अयं दससहस्सिलोकधातु संकम्पि सम्पकम्पि सम्पवेधि, दससु चक्कवाळसहस्सेसु अपरिमाणो ओभासो फरि, तस्स, तं सिरिं दट्ठुकामा विय अन्धा चक्खूनि पटिलभिंसु, बधिरा सद्दं सुणिंसु, मूगा समालपिंसु, खुज्जा उजुगत्ता अहेसुं, पङ्गुला पदसा गमनं पटिलभिंसु, बन्धनगता सब्बसत्ता अन्दुबन्धनादीहि मुच्चिंसु, सब्बनरकेसु अग्गि निब्बायि, पेत्तिविसये खुप्पिपासा वूपसमि, तिरच्छानानं भयं नाहोसि, सब्बसत्तानं रोगो वूपसमि, सब्बसत्ता पियंवदा अहेसुं, मधुरेनाकारेन अस्सा हसिंसु, वारणा गज्जिंसु, सब्बतूरियानि सकसकनिन्नादं मुञ्चिंसु, अघट्टितानि एव मनुस्सानं हत्थूपगादीनि आभरणानि मधुरेनाकारेन सद्दं मुञ्चिंसु, सब्बदिसा विप्पसन्ना अहेसुं, सत्तानं सुखं उप्पादयमानो मुदुसीतलवातो वायि, अकालमेघो वस्सि, पथवितोपि उदकं उब्भिज्जित्वा विस्सन्दि, पक्खिनो आकासगमनं विजहिंसु, नदियो असन्दमाना अट्ठंसु, महासमुद्दे मधुरं उदकं अहोसि, उपक्किलेसविनिमुत्ते सूरिये दिप्पमाने एव आकासगता सब्बा जोतियो जोतिंसु, ठपेत्वा अरूपावचरे देवे अवसेसा सब्बे देवा सब्बे च नेरयिका दिस्समानरूपा अहेसुं, तरुकुट्टकवाटसेलादयो अनावरणभूता अहेसुं, सत्तानं चुतूपपाता नाहेसुं, सब्बं अनिट्ठगन्धं अभिभवित्वा दिब्बगन्धो पवायि, सब्बे फलूपगा रुक्खा फलधरा सम्पज्जिंसु, महासमुद्दो सब्बत्थकमेव पञ्चवण्णेहि पदुमेहि सञ्छन्नतलो अहोसि, थलजजलजादीनि सब्बपुप्फानि पुप्फिंसु, रुक्खानं खन्धेसु खन्धपदुमानि, साखासु साखापदुमानि, लतासु लतापदुमानि, पुप्फिंसु, महीतलसिलातलानि भिन्दित्वा उपरूपरि सत्त सत्त हुत्वा दण्डपदुमानि नाम निक्खमिंसु, आकासे ओलम्बकपदुमानि निब्बत्तिंसु, समन्ततो पुप्फवस्सं वस्सि आकासे दिब्बतूरियानि वज्जिंसु, सकलदससहस्सिलोकधातु वट्टेत्वा विस्सट्ठमालागुळं विय, उप्पीळेत्वा पवत्तमालाकलापो विय, अलङ्कतपटियत्तं मालासनं विय च एकमालामालिनी विप्फुरन्तवाळबीजनी पुप्फधूपगन्धपरिवासिता परमसोभग्गप्पत्ता अहोसि, तानि च पुब्बनिमित्तानि उपरि अधिगतानं अनेकेसं विसेसाधिगमानं निमित्तभूतानि एव अहेसुम्। एवं अनेकच्छरियपातुभावा अयं अभिजाति यदत्थं तेन अभिपत्थिता, तस्सा अभिसम्बोधिया एकन्तसिद्धिया तथाव अहोसि अवितथा अनञ्ञथा।
तथा ये बुद्धवेनेय्या बोधनेय्यबन्धवा, ते सब्बेपि अनवसेसतो सयमेव भगवता विनीता। ये च सावकवेनेय्या धम्मवेनेय्या च, तेपि सावकादीहि विनीता विनयं गच्छन्ति गमिस्सन्ति चाति यदत्थं भगवता अभिसम्बोधि अभिपत्थिता, तदत्थस्स एकन्तसिद्धिया अभिसम्बोधि तथा अवितथा अनञ्ञथा।
अपिच यस्स यस्स ञेय्यधम्मस्स यो यो सभावो बुज्झितब्बो, सो सो हत्थतले ठपितआमलकं विय आवज्जनमत्तपटिबद्धेन अत्तनो ञाणेन अविपरीतं अनवसेसतो भगवता अभिसम्बुद्धोति एवम्पि अभिसम्बोधि तथा अवितथा अनञ्ञथा।
तथा तेसं तेसं धम्मानं तथा तथा देसेतब्बप्पकारं, तेसं तेसञ्च सत्तानं आसयानुसयचरियाधिमुत्तिं सम्मदेव ओलोकेत्वा धम्मतं अविजहन्तेनेव पञ्ञत्तिनयं वोहारमत्तं अनतिधावन्तेनेव च धम्मतं विभावेन्तेन यथापराधं यथाज्झासयं यथाधम्मञ्च अनुसासन्तेन भगवता वेनेय्या विनीता अरियभूमिं सम्पापिताति धम्मविनयपञ्ञापनापिस्स तदत्थसिद्धिया यथाभूतवुत्तिया च तथा अवितथा अनञ्ञथा।
तथा या सा भगवता अनुप्पत्ता पथवियादिफस्सवेदनादिरूपारूपसभावनिमुत्ता लुज्जनपलुज्जनभावाभावतो लोकसभावातीता तमसा विसंसट्ठत्ता केनचि अनोभासनीया लोकसभावाभावतो एव गतिआदिभावरहिता अप्पतिट्ठा अनारम्मणा अमतमहानिब्बानधातु खन्धसङ्खातानं उपादीनं लेसमत्तस्सापि अभावतो ‘‘अनुपादिसेसा’’तिपि वुच्चति। यं सन्धाय वुत्तं –
‘‘अत्थि, भिक्खवे, तदायतनं, यत्थ नेव पथवी न आपो न तेजो न वायो न आकासानञ्चायतनं न विञ्ञाणञ्चायतनं न आकिञ्चञ्ञायतनं न नेवसञ्ञानासञ्ञायतनं नायं लोको न परो लोको न च उभो चन्दिमसूरिया। तमहं, भिक्खवे, नेव आगतिं वदामि न गतिं न ठितिं न चुतिं न उपपत्तिं; अप्पतिट्ठं अप्पवत्तं अनारम्मणमेवेतं एसेवन्तो दुक्खस्सा’’ति (उदा॰ ७१)।
सा सब्बेसम्पि उपादानक्खन्धानं अत्थङ्गमो सब्बसङ्खारानं समथो, सब्बूपधीनं पटिनिस्सग्गो, सब्बदुक्खानं वूपसमो, सब्बालयानं समुग्घातो, सब्बवट्टानं उपच्छेदो, अच्चन्तसन्तिलक्खणाति यथावुत्तसभावस्स कदाचिपि अविसंवादनतो तथा अवितथा अनञ्ञथा । एवमेता अभिजातिआदिका तथा गतो उपगतो अधिगतो पटिपन्नो पत्तोति तथागतो। एवं भगवा तथा गतोति तथागतो।
कथं तथाविधोति तथागतो? यथाविधा पुरिमका सम्मासम्बुद्धा, अयम्पि भगवा तथाविधो। किं वुत्तं होति? यथाविधा ते भगवन्तो मग्गसीलेन, फलसीलेन, सब्बेनपि लोकियलोकुत्तरसीलेन, मग्गसमाधिना, फलसमाधिना, सब्बेनपि लोकियलोकुत्तरसमाधिना, मग्गपञ्ञाय, फलपञ्ञाय, सब्बायपि लोकियलोकुत्तरपञ्ञाय, देवसिकं वळञ्जितब्बेहि चतुवीसतिकोटिसतसहस्ससमापत्तिविहारेहि, तदङ्गविमुत्तिया विक्खम्भनविमुत्तिया समुच्छेदविमुत्तिया पटिप्पस्सद्धिविमुत्तिया निस्सरणविमुत्तियाति सङ्खेपतो, वित्थारतो पन अनन्तापरिमाणभेदेहि अचिन्तेय्यानुभावेहि सकलसब्बञ्ञुगुणेहि, अयम्पि अम्हाकं भगवा तथाविधो। सब्बेसञ्हि सम्मासम्बुद्धानं आयुवेमत्तं, सरीरप्पमाणवेमत्तं, कुलवेमत्तं, दुक्करचरियावेमत्तं, रस्मिवेमत्तन्ति इमेहि पञ्चहि वेमत्तेहि सिया वेमत्तं, न पन सीलविसुद्धिआदीसु विसुद्धीसु समथविपस्सनापटिपत्तियं अत्तना पटिविद्धगुणेसु च किञ्चि नानाकरणं अत्थि, अथ खो मज्झे भिन्नसुवण्णं विय अञ्ञंमञ्ञं निब्बिसेसा ते बुद्धा भगवन्तो। तस्मा यथाविधा पुरिमका सम्मासम्बुद्धा, अयम्पि भगवा तथाविधो। एवं तथाविधोति तथागतो। विधत्थो चेत्थ गतसद्दो। तथा हि लोकिया विधयुत्तगतसद्दे पकारत्थे वदन्ति।
कथं तथापवत्तिकोति तथागतो? अनञ्ञसाधारणेन इद्धानुभावेन समन्नागतत्ता अत्थपटिसम्भिदादीनं उक्कंसपारमिप्पत्तिया अनावरणञाणपटिलाभेन च भगवतो कायप्पवत्तियादीनं कत्थचि पटिघाताभावतो यथारुचि तथा गतं गति गमनं कायवचीचित्तप्पवत्ति एतस्साति तथागतो। एवं तथापवत्तिकोति तथागतो।
कथं तथेहि अगतोति तथागतो? बोधिसम्भारसम्भरणे तप्पटिपक्खप्पवत्तिसङ्खातं नत्थि एतस्स गतन्ति अगतो। सो पनस्स अगतभावो मच्छेरदानपारमिआदीसु अविपरीतं आदीनवानिसंसपच्चवेक्खणादिनयप्पवत्तेहि ञाणेहीति तथेहि ञाणेहि अगतोति तथागतो।
अथ वा किलेसाभिसङ्खारप्पवत्तिसङ्खातं खन्धप्पवत्तिसङ्खातमेव वा पञ्चसुपि गतीसु गतं गमनं एतस्स नत्थीति अगतो। सउपादिसेसअनुपादिसेसनिब्बानप्पत्तिया स्वायमस्स अगतभावो तथेहि अरियमग्गञाणेहीति एवम्पि भगवा तथेहि आगतोति तथागतो।
कथं तथागतभावेन तथागतो? तथागतभावेनाति च तथागतस्स सब्भावेन, अत्थितायाति अत्थो। को पनेस तथागतो, यस्स अत्थिताय भगवा तथागतोति वुच्चतीति? सद्धम्मो। सद्धम्मो हि अरियमग्गो ताव यथा युगनद्धसमथविपस्सनाबलेन अनवसेसकिलेसपक्खं समूहनन्तेन समुच्छेदप्पहानवसेन गन्तब्बं, तथा गतो। फलधम्मो यथा अत्तनो मग्गानुरूपं पटिप्पस्सद्धिप्पहानवसेन गन्तब्बं, तथा गतो पवत्तो। निब्बानधम्मो पन यथा गतो पञ्ञाय पटिविद्धो सकलवट्टदुक्खवूपसमाय सम्पज्जति, बुद्धादीहि तथा गतो सच्छिकतोति तथागतो। परियत्तिधम्मोपि यथा पुरिमबुद्धेहि सुत्तगेय्यादिवसेन पवत्तिआदिप्पकासनवसेन च वेनेय्यानं आसयादिअनुरूपं पवत्तितो, अम्हाकम्पि भगवता तथा गतो गदितो पवत्तितोति वा तथागतो। यथा भगवता देसितो, तथा भगवतो सावकेहि गतो अवगतोति तथागतो। एवं सब्बोपि सद्धम्मो तथागतो। तेनाह सक्को देवानमिन्दो ‘‘तथागतं देवमनुस्सपूजितं, धम्मं नमस्साम सुवत्थि होतू’’ति (खु॰ पा॰ ६.१७; सु॰ नि॰ २४०)। स्वास्स अत्थीति भगवा तथागतो।
यथा च धम्मो, एवं अरियसङ्घोपि, यथा अत्तहिताय परहिताय च पटिपन्नेहि सुविसुद्धं पुब्बभागसमथविपस्सनापटिपदं पुरक्खत्वा तेन तेन मग्गेन गन्तब्बं, तं तं तथा गतोति तथागतो। यथा वा भगवता सच्चपटिच्चसमुप्पादादिनयो देसितो, तथा च बुद्धत्ता तथा गदनतो च तथागतो। तेनाह सक्को देवराजा – ‘‘तथागतं देवमनुस्सपूजितं, सङ्घं नमस्साम सुवत्थि होतू’’ति (खु॰ पा॰ ६.१८; सु॰ नि॰ २४१), स्वास्स सावकभूतो अत्थीति भगवा तथागतो। एवं तथागतभावेन तथागतो।
इदम्पि तथागतस्स तथागतभावदीपने मुखमत्तकमेव, सब्बाकारेन पन तथागतोव तथागतस्स तथागतभावं वण्णेय्य। इदञ्हि तथागतपदं महत्थं, महागतिकं, महाविसयं, तस्स अप्पमादपदस्स विय तेपिटकम्पि बुद्धवचनं युत्तितो अत्थभावेन आहरन्तो ‘‘अतित्थेन धम्मकथिको पक्खन्दो’’ति न वत्तब्बोति।
तत्थेतं वुच्चति –
‘‘यथेव लोके पुरिमा महेसिनो,
सब्बञ्ञुभावं मुनयो इधागता।
तथा अयं सक्यमुनीपि आगतो,
तथागतो वुच्चति तेन चक्खुमा॥
‘‘पहाय कामादिमले असेसतो,
समाधिञाणेहि यथा गता जिना।
पुरातना सक्यमुनी जुतिन्धरो,
तथा गतो तेन तथागतो मतो॥
‘‘तथञ्च धातायतनादिलक्खणं,
सभावसामञ्ञविभागभेदतो।
सयम्भुञाणेन जिनोयमागतो,
तथागतो वुच्चति सक्यपुङ्गवो॥
‘‘तथानि सच्चानि समन्तचक्खुना,
तथा इदप्पच्चयता च सब्बसो।
अनञ्ञनेय्या नयतो विभाविता,
तथा गतो तेन जिनो तथागतो॥
‘‘अनेकभेदासुपि लोकधातुसु,
जिनस्स रूपायतनादिगोचरे।
विचित्तभेदे तथमेव दस्सनं,
तथागतो तेन समन्तलोचनो॥
‘‘यतो च धम्मं तथमेव भासति,
करोति वाचायनुरूपमत्तनो।
गुणेहि लोकं अभिभुय्यिरीयति,
तथागतो तेनपि लोकनायको॥
‘‘तथा परिञ्ञाय तथाय सब्बसो,
अवेदि लोकं पभवं अतिक्कमि।
गतो च पच्चक्खकिरियाय निब्बुतिं,
अरियमग्गञ्च गतो तथागतो॥
‘‘तथा पटिञ्ञाय तथाय सब्बसो,
हिताय लोकस्स यतोयमागतो।
तथाय नाथो करुणाय सब्बदा,
गतो च तेनापि जिनो तथागतो॥
‘‘तथानि ञाणानि यतोयमागतो,
यथासभावं विसयावबोधतो।
तथाभिजातिप्पभुती तथागतो,
तदत्थसम्पादनतो तथागतो॥
‘‘यथाविधा ते पुरिमा महेसिनो,
तथाविधोयम्पि तथा यथारुचि।
पवत्तवाचा तनुचित्तभावतो,
तथागतो वुच्चति अग्गपुग्गलो॥
‘‘सम्बोधिसम्भारविपक्खतो पुरे,
गतं न संसारगतम्पि तस्स वा।
न चत्थि नाथस्स भवन्तदस्सिनो,
तथेहि तस्मा अगतो तथागतो॥
‘‘तथागतो धम्मवरो महेसिना,
यथा पहातब्बमलं पहीयति।
तथागतो अरियगणो विनायको,
तथागतो तेन समङ्गिभावतो’’ति॥
अरहन्तं सम्मासम्बुद्धन्ति एत्थ अरहाति पदस्स अत्थो हेट्ठा वुत्तोयेव। सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धम्। यंकिञ्चि ञेय्यं नाम, तस्स सब्बस्सपि सब्बाकारतो अविपरीततो सयमेव अभिसम्बुद्धत्ताति वुत्तं होति। इमिनास्स परोपदेसरहितस्स सब्बाकारेन सब्बधम्मावबोधनसमत्थस्स आकङ्खापटिबद्धवुत्तिनो अनावरणञाणसङ्खातस्स सब्बञ्ञुतञ्ञाणस्स अधिगमो दस्सितो।
ननु च सब्बञ्ञुतञ्ञाणतो अञ्ञं अनावरणं, अञ्ञथा छ असाधारणानि ञाणानि बुद्धञाणानीति वचनं विरुज्झेय्याति? न विरुज्झति, विसयप्पवत्तिभेदवसेन अञ्ञेहि असाधारणभावदस्सनत्थं एकस्सेव ञाणस्स द्विधा वुत्तत्ता। एकमेव हि तं ञाणं अनवसेससङ्खतासङ्खतसम्मुतिधम्मविसयताय सब्बञ्ञुतञ्ञाणं, तत्थ च आवरणाभावतो निस्सङ्गचारमुपादाय अनावरणञाणन्ति वुत्तम्। यथाह पटिसम्भिदायं –
‘‘सब्बं सङ्खतासङ्खतं अनवसेसं जानातीति सब्बञ्ञुतञ्ञाणम्। तत्थ आवरणं नत्थीति अनावरणञाण’’न्तिआदि (पटि॰ म॰ १.११९)।
तस्मा नत्थि नेसं अत्थतो भेदो, एकन्तेनेवेतं एवमिच्छितब्बम्। अञ्ञथा सब्बञ्ञुतानावरणञाणानं साधारणता असब्बधम्मारम्मणता च आपज्जेय्य। न हि भगवतो ञाणस्स अणुमत्तम्पि आवरणं अत्थि, अनावरणञाणस्स च असब्बधम्मारम्मणभावे यत्थ तं न पवत्तति तत्थावरणसब्भावतो अनावरणभावोयेव न सिया। अथ वा पन होतु अञ्ञमेव अनावरणं सब्बञ्ञुतञ्ञाणतो, इध पन सब्बत्थ अप्पटिहतवुत्तिताय अनावरणञाणन्ति सब्बञ्ञुतञ्ञाणमेव अधिप्पेतं, तस्सेवाधिगमेन भगवा सब्बञ्ञू सब्बविदू सम्मासम्बुद्धोति वुच्चति, न सकिंयेव सब्बधम्मावबोधतो। तथा च वुत्तं पटिसम्भिदायं –
‘‘विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं बुद्धो’’ति।
सब्बधम्मावबोधनसमत्थञाणसमधिगमेन हि भगवतो सन्ताने अनवसेसधम्मे पटिविज्झितुं समत्थता अहोसीति।
एत्थाह – किं पनिदं ञाणं पवत्तमानं सकिंयेव सब्बस्मिं विसये पवत्तति, उदाहु कमेनाति? किञ्चेत्थ – यदि ताव सकिंयेव सब्बस्मिं विसये पवत्तति, अतीतानागतप्पच्चुपन्नअज्झत्तबहिद्धादिभेदभिन्नानं सङ्खतधम्मानं असङ्खतसम्मुतिधम्मानञ्च एकज्झं उपट्ठाने दूरतो चित्तपटं पेक्खन्तस्स विय विसयविभागेनावबोधो न सिया, तथा च सति ‘‘सब्बे धम्मा अनत्ता’’ति विपस्सन्तानं अनत्ताकारेन विय सब्बधम्मा अनिरूपितरूपेन भगवतो ञाणस्स विसया होन्तीति आपज्जति। येपि ‘‘सब्बञेय्यधम्मानं ठितलक्खणविसयं विकप्परहितं सब्बकालं बुद्धानं ञाणं पवत्तति, तेन ते सब्बविदूति वुच्चन्ति। एवञ्च कत्वा –
‘‘चरं समाहितो नागो, तिट्ठन्तोपि समाहितो’’ति॥ –
‘‘इदम्पि वचनं सुवुत्तं होती’’ति वदन्ति, तेसम्पि वुत्तदोसानातिवत्ति, ठितलक्खणारम्मणताय च अतीतानागतसम्मुतिधम्मानं तदभावतो, एकदेसविसयमेव भगवतो ञाणं सिया। तस्मा सकिंयेव ञाणं पवत्ततीति न युज्जति।
अथ कमेन सब्बस्मिं विसये ञाणं पवत्ततीति? एवम्पि न युज्जति। न हि जातिभूमिसभावादिवसेन दिसादेसकालादिवसेन च अनेकभेदभिन्ने ञेय्ये कमेन गय्हमाने तस्स अनवसेसपटिवेधो सम्भवति अपरियन्तभावतो ञेय्यस्स। ये पन ‘‘अत्थस्स अविसंवादनतो ञेय्यस्स एकदेसं पच्चक्खं कत्वा सेसेपि एवन्ति अधिमुच्चित्वा ववत्थापनेन सब्बञ्ञू भगवा, तञ्च ञाणं न अनुमानिकं संसयाभावतो। संसयानुबद्धञ्हि लोके अनुमानञाण’’न्ति वदन्ति, तेसम्पि न युत्तम्। सब्बस्स हि अपच्चक्खभावे अत्थस्स अविसंवादनेन ञेय्यस्स एकदेसं पच्चक्खं कत्वा सेसेपि एवन्ति अधिमुच्चित्वा ववत्थापनस्स असम्भवतो। यञ्हि तं सेसं, तं अपच्चक्खन्ति। अथ तम्पि पच्चक्खं, तस्स सेसभावो पन न सियाति सब्बमेतं अकारणम्। कस्मा? अविसयविचारभावतो। वुत्तञ्हेतं भगवता –
‘‘बुद्धविसयो, भिक्खवे, अचिन्तेय्यो, न चिन्तेतब्बो; यो चिन्तेय्य, उम्मादस्स विघातस्स भागी अस्सा’’ति (अ॰ नि॰ ४.७७)।
इदं पनेत्थ सन्निट्ठानं – यंकिञ्चि भगवता ञातुं इच्छितं सकलमेकदेसो वा, तत्थ अप्पटिहतवुत्तिताय पच्चक्खतो ञाणं पवत्तति, निच्चसमाधानञ्च विक्खेपाभावतो, ञातुं इच्छितस्स सकलस्स अविसयभावतो तस्स आकङ्खापटिबद्धवुत्तिता न सिया, एकन्तेनेव सा इच्छितब्बा ‘‘सब्बे धम्मा बुद्धस्स भगवतो आवज्जनपटिबद्धा, आकङ्खापटिबद्धा, मनसिकारपटिबद्धा, चित्तुप्पादपटिबद्धा’’ति (महानि॰ ६९; चूळनि॰ मोघराजमाणवपुच्छानिद्देस ८५) वचनतो। अतीतानागतविसयम्पि भगवतो ञाणं अनुमानागमनतक्कग्गहणविरहितत्ता पच्चक्खमेव।
ननु च एतस्मिम्पि पक्खे यदा सकलं ञातुं इच्छितं, तदा सकिमेव सकलविसयताय अनिरूपितरूपेन भगवतो ञाणं पवत्तेय्याति वुत्तदोसानातिवत्तियेवाति? न, तस्स विसोधितत्ता। विसोधितो हि सो बुद्धविसयो अचिन्तेय्योति। अञ्ञथा पचुरजनञाणसमवुत्तिताय बुद्धानं भगवन्तानं ञाणस्स अचिन्तेय्यता न सिया, तस्मा सकलधम्मारम्मणम्पि तं एकधम्मारम्मणं विय सुववत्थापितेयेव ते धम्मे कत्वा पवत्ततीति इदमेत्थ अचिन्तेय्यम्। यावतकं ञेय्यं, तावतकं ञाणं, यावतकं ञाणं, तावतकं ञेय्यं, ञेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं ञेय्यन्ति एवमेकज्झं विसुं विसुं सकिं कमेन च इच्छानुरूपं सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धो भगवा। तं सम्मासम्बुद्धम्।
द्वे वितक्काति द्वे सम्मा वितक्का। तत्थ वितक्केन्ति एतेन, सयं वा वितक्केति, वितक्कनमत्तमेव वाति वितक्को। स्वायं आरम्मणाभिनिरोपनलक्खणो, आहननपरियाहननरसो, आरम्मणे चित्तस्स आनयनपच्चुपट्ठानो। विसयभेदेन पन तं द्विधा कत्वा वुत्तं ‘‘द्वे वितक्का’’ति। समुदाचरन्तीति समं सम्मा च उद्धमुद्धं मरियादाय चरन्ति। मरियादत्थो हि अयमाकारो, तेन च योगेन ‘‘तथागतं अरहन्तं सम्मासम्बुद्ध’’न्ति इदं सामिअत्थे उपयोगवचनम्। इदं वुत्तं होति – तथागतस्स अरहतो सम्मासम्बुद्धस्स अत्तनो विसये समं सम्मा च अञ्ञमञ्ञं मरियादं अनतिक्कमन्ता उद्धमुद्धं बहुलं अभिण्हं चरन्ति पवत्तन्तीति।
को पन नेसं विसयो, का वा मरियादा, कथञ्च तं अनतिक्कमित्वा ते उद्धमुद्धं बहुलं अभिण्हं निच्चं पवत्तन्तीति? वुच्चते – खेमवितक्को, पविवेकवितक्कोति इमे द्वे वितक्कायेव। तेसु खेमवितक्को ताव भगवतो विसेसेन करुणासम्पयुत्तो, मेत्तामुदितासम्पयुत्तोपि लब्भतेव, तस्मा सो महाकरुणासमापत्तिया मेत्तादिसमापत्तिया च पुब्बङ्गमो सम्पयुत्तो च वेदितब्बो। पविवेकवितक्को पन फलसमापत्तिया पुब्बङ्गमो सम्पयुत्तो च, दिब्बविहारादिवसेनापि लब्भतेव। इति नेसं वितक्को विसयो, तस्मा एकस्मिं सन्ताने बहुलं पवत्तमानानम्पि कालेन कालं सविसयस्मिंयेव चरणतो नत्थि मरियादा, न सङ्करेन वुत्ति।
तत्थ खेमवितक्को भगवतो करुणोक्कमनादिना विभावेतब्बो, पविवेकवितक्को समापत्तीहि। तत्रायं विभावना – ‘‘अयं लोको सन्तापजातो दुक्खपरेतो’’तिआदिना रागग्गिआदीहि लोकसन्निवासस्स आदित्ततादिआकारदस्सनेहि महाकरुणासमापत्तिया पुब्बभागे , समापत्तियम्पि पठमज्झानवसेन वत्तब्बो। वुत्तञ्हेतं (पटि॰ म॰ १.११७-११८) –
‘‘बहूहि आकारेहि पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति, आदित्तो लोकसन्निवासोति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति। उय्युत्तो, पयातो, कुम्मग्गपटिपन्नो, उपनीयति लोको अद्धुवो, अताणो लोको अनभिस्सरो, अस्सको लोको, सब्बं पहाय गमनीयं, ऊनो लोको अतित्तो तण्हादासो।
‘‘अतायनो लोकसन्निवासो, अलेणो, असरणो, असरणीभूतो, उद्धतो लोको अवूपसन्तो, ससल्लो लोकसन्निवासो विद्धो पुथुसल्लेहि, अविज्जन्धकारावरणो किलेसपञ्जरपरिक्खित्तो, अविज्जागतो लोकसन्निवासो अण्डभूतो परियोनद्धो तन्ताकुलकजातो कुलागुण्ठिकजातो मुञ्जपब्बजभूतो अपायं दुग्गतिं विनिपातं संसारं नातिवत्ततीति पस्सन्तानं, अविज्जाविसदोससंलित्तो किलेसकललीभूतो, रागदोसमोहजटाजटितो।
‘‘तण्हासङ्घाटपटिमुक्को, तण्हाजालेन ओत्थटो, तण्हासोतेन वुय्हति, तण्हासंयोजनेन संयुत्तो, तण्हानुसयेन अनुसटो, तण्हासन्तापेन सन्तप्पति, तण्हापरिळाहेन परिडय्हति।
‘‘दिट्ठिसङ्घाटपटिमुक्को, दिट्ठिजालेन ओत्थटो, दिट्ठिसोतेन वुय्हति, दिट्ठिसंयोजनेन संयुत्तो, दिट्ठानुसयेन अनुसटो, दिट्ठिसन्तापेन सन्तप्पति, दिट्ठिपरिळाहेन परिडय्हति।
‘‘जातिया अनुगतो, जराय अनुसटो, ब्याधिना अभिभूतो, मरणेन अब्भाहतो, दुक्खे पतिट्ठितो।
‘‘तण्हाय ओड्डितो, जरापाकारपरिक्खित्तो, मच्चुपासपरिक्खित्तो, महाबन्धनबद्धो, लोकसन्निवासो, रागबन्धनेन, दोसमोहबन्धनेन, मानदिट्ठिकिलेसदुच्चरितबन्धनेन बद्धो, महासम्बाधपटिपन्नो, महापलिबोधेन पलिबुद्धो, महापपाते पतितो, महाकन्तारपटिपन्नो, महासंसारपटिपन्नो, महाविदुग्गे सम्परिवत्तति, महापलिपे पलिपन्नो।
‘‘अब्भाहतो लोकसन्निवासो, आदित्तो लोकसन्निवासो रागग्गिना, दोसग्गिना, मोहग्गिना जातिया…पे॰… उपायासेहि, उन्नीतको लोकसन्निवासो हञ्ञति निच्चमताणो पत्तदण्डो तक्करो, वज्जबन्धनबद्धो आघातनपच्चुपट्ठितो, अनाथो लोकसन्निवासो परमकारुञ्ञतं पत्तो, दुक्खाभितुन्नो चिररत्तपीळितो, निच्चगधितो निच्चपिपासितो।
‘‘अन्धो, अचक्खुको, हतनेत्तो, अपरिणायको, विपथपक्खन्दो, अञ्जसापरद्धो, महोघपक्खन्दो।
‘‘द्वीहि दिट्ठिगतेहि परियुट्ठितो, तीहि दुच्चरितेहि विप्पटिपन्नो, चतूहि योगेहि योजितो, चतूहि गन्थेहि गन्थितो, चतूहि उपादानेहि उपादीयति, पञ्चगतिसमारुळ्हो, पञ्चहि कामगुणेहि रज्जति, पञ्चहि नीवरणेहि ओत्थटो, छहि विवादमूलेहि विवदति, छहि तण्हाकायेहि रज्जति, छहि दिट्ठिगतेहि परियुट्ठितो, सत्तहि अनुसयेहि अनुसटो, सत्तहि संयोजनेहि संयुत्तो, सत्तहि मानेहि उन्नतो, अट्ठहि लोकधम्मेहि सम्परिवत्तति, अट्ठहि मिच्छत्तेहि नियतो, अट्ठहि पुरिसदोसेहि दुस्सति, नवहि आघातवत्थूहि आघातितो, नवहि मानेहि उन्नतो, नवहि तण्हामूलकेहि धम्मेहि रज्जति, दसहि किलेसवत्थूहि किलिस्सति, दसहि आघातवत्थूहि आघातितो, दसहि अकुसलकम्मपथेहि समन्नागतो, दसहि संयोजनेहि संयुत्तो, दसहि मिच्छत्तेहि नियतो, दसवत्थुकाय दिट्ठिया समन्नागतो, दसवत्थुकाय अन्तग्गाहिकाय दिट्ठिया समन्नागतो, अट्ठसततण्हापपञ्चेहि पपञ्चितो, द्वासट्ठिया दिट्ठिगतेहि परियुट्ठितो लोकसन्निवासोति सम्पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति।
‘‘अहञ्चम्हि तिण्णो, लोको च अतिण्णो। अहञ्चम्हि मुत्तो, लोको च अमुत्तो। अहञ्चम्हि दन्तो, लोको च अदन्तो। अहञ्चम्हि सन्तो, लोको च असन्तो। अहञ्चम्हि अस्सत्थो, लोको च अनस्सत्थो। अहञ्चम्हि परिनिब्बुतो, लोको च अपरिनिब्बुतो। पहोमि ख्वाहं तिण्णो तारेतुं, मुत्तो मोचेतुं, दन्तो दमेतुं, सन्तो समेतुं , अस्सत्थो अस्सासेतुं, परिनिब्बुतो परे च परिनिब्बापेतुन्ति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमती’’ति (पटि॰ म॰ १.११७-११८)।
इमिनाव नयेन भगवतो सत्तेसु मेत्ताओक्कमनञ्च विभावेतब्बम्। करुणाविसयस्स हि दुक्खस्स पटिपक्खभूतं सुखं सत्तेसु उपसंहरन्ती मेत्तापि पवत्ततीति इध अब्यापादअविहिंसावितक्का खेमवितक्को। पविवेकवितक्को पन नेक्खम्मवितक्कोयेव, तस्स दिब्बविहारअरियविहारेसु पुब्बभागस्स पठमज्झानस्स पच्चवेक्खणाय च वसेन पवत्ति वेदितब्बा। तत्थ ये ते भगवतो देवसिकं वळञ्जनकवसेन चतुवीसतिकोटिसतसहस्ससङ्खा समापत्तिविहारा, येसं पुरेचरणभावेन पवत्तं समाधिचरियानुगतं ञाणचरियानुगतं ञाणं चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चारिमहावजिरञाणन्ति वुच्चति, तेसं वसेन भगवतो पविवेकवितक्कस्स बहुलं पवत्ति वेदितब्बा। अयञ्च अत्थो महासच्चकसुत्तेनपि वेदितब्बो। वुत्तञ्हि तत्थ भगवता –
‘‘सो खो अहं, अग्गिवेस्सन, तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेमि, सन्निसादेमि, येन सुदं निच्चकप्पं विहरामी’’ति (म॰ नि॰ १.३८७)।
इदञ्हि भगवा ‘‘समणो गोतमो अभिरूपो पासादिको सुफुसितं दन्तावरणं, जिव्हा तनुका, मधुरं वचनं, तेन परिसं रञ्जेन्तो मञ्ञे विचरति, चित्ते पनस्स एकग्गता नत्थि, यो एवं सञ्ञत्तिबहुलो चरती’’ति सच्चकेन निगण्ठपुत्तेन वितक्किते अवस्सं सहोढं चोरं गण्हन्तो विय ‘‘न अग्गिवेस्सन तथागतो परिसं रञ्जेन्तो सञ्ञत्तिबहुलो विचरति, चक्कवाळपरियन्तायपि परिसाय धम्मं देसेति, असल्लीनो अनुपलित्तो एकत्तं एकविहारिसुञ्ञताफलसमापत्तिफलं अनुयुत्तो’’ति दस्सेतुं आहरि।
भगवा हि यस्मिं खणे परिसा साधुकारं देति, धम्मं वा पच्चवेक्खति, तस्मिं खणे पुब्बभागेन कालं परिच्छिन्दित्वा फलसमापत्तिं अस्सासवारे पस्सासवारे समापज्जति, साधुकारसद्दनिग्घोसे अविच्छिन्नेयेव धम्मपच्चवेक्खणाय च परियोसाने समापत्तितो वुट्ठाय ठितट्ठानतो पट्ठाय धम्मं देसेति। बुद्धानञ्हि भवङ्गपरिवासो लहुको, अस्सासवारे पस्सासवारे समापत्तियो समापज्जन्ति। एवं यथावुत्तसमापत्तीनं सपुब्बभागानं वसेन भगवतो खेमवितक्कस्स पविवेकवितक्कस्स च बहुलप्पवत्ति वेदितब्बा।
तत्थ यस्स ब्यापादविहिंसावितक्कादिसंकिलेसप्पहानस्स अब्यापादवितक्कस्स अविहिंसावितक्कस्स च आनुभावेन कुतोचिपि भयाभावतो तंसमङ्गी खेमप्पत्तो च विहरति, ततो च सब्बस्सपि सब्बदापि खेममेव होति अभयमेव। तस्मा दुविधोपि उभयेसं खेमङ्करोति खेमवितक्को। यस्स पन कामवितक्कादिसंकिलेसपहानस्स नेक्खम्मवितक्कस्स आनुभावेन कायविवेको, चित्तविवेको, उपधिविवेकोति तिविधो; तदङ्गविवेको, विक्खम्भनविवेको, समुच्छेदविवेको, पटिप्पस्सद्धिविवेको, निस्सरणविवेकोति पञ्चविधो च विवेको पारिपूरिं गच्छति। सो यथारहं आरम्मणतो सम्पयोगतो च पविवेकसहगतो वितक्कोति पविवेकवितक्को। एते च द्वे वितक्का एवं विभत्तविसयापि समाना आदिकम्मिकानं अञ्ञमञ्ञूपकाराय सम्भवन्ति। यथा हि खेमवितक्कस्स पविवेकवितक्को अनुप्पन्नस्स उप्पादाय उप्पन्नस्स भिय्योभावाय वेपुल्लाय होति, एवं पविवेकवितक्कस्सपि खेमवितक्को। न हि वूपकट्ठकायचित्तानमन्तरेन मेत्ताविहारादयो सम्भवन्ति ब्यापादादिप्पहानेन च विना चित्तविवेकादीनं असम्भवोयेवाति अञ्ञमञ्ञस्स बहूपकारा एते धम्मा दट्ठब्बा। भगवतो पन सब्बसो पहीनसंकिलेसस्स लोकहितत्थाय एवं खेमवितक्को च पविवेकवितक्को च अस्सासवारमत्तेपि हितसुखमावहन्तियेवाति। खेमो च वितक्को पविवेको च वितक्कोति सम्बन्धितब्बम्।
एवं उद्दिट्ठे द्वे वितक्के निद्दिसितुं ‘‘अब्यापज्झारामो’’तिआदिमाह। तत्थ अब्यापज्झनं कस्सचि अदुक्खनं अब्यापज्झो, सो आरमितब्बतो आरामो एतस्साति अब्यापज्झारामो। अब्यापज्झे रतो सेवनवसेन निरतोति अब्यापज्झरतो। एसेवाति एसो एव। इरियायाति किरियाय, कायवचीपयोगेनाति अत्थो। न कञ्चि ब्याबाधेमीति हीनादीसु कञ्चिपि सत्तं तण्हातसादियोगतो तसं वा तदभावतो पहीनसब्बकिलेसविप्फन्दितत्ता थावरं वा न बाधेमि न दुक्खापेमि। करुणज्झासयो भगवा महाकरुणासमापत्तिबहुलो अत्तनो परमरुचितकरुणज्झासयानुरूपमेवमाह। तेन अविहिंसावितक्कं अब्यापादवितक्कञ्च दस्सेति। इदं वुत्तं होति – ‘अहं इमाय इरियाय इमाय पटिपत्तिया एवं सम्मा पटिपज्जन्तो एवं समापत्तिविहारेहि विहरन्तो एवं पुञ्ञत्थिकेहि कतानि सक्कारगरुकारमाननवन्दनपूजनानि अधिवासेन्तो सत्तेसु न कञ्चि ब्याबाधेमि, अपिच खो दिट्ठधम्मिकसम्परायिकपरमत्थप्पभेदं हितसुखमेव नेसं परिब्रूहेमी’ति।
यं अकुसलं, तं पहीनन्ति यं दियड्ढकिलेससहस्सभेदं अञ्ञञ्च तंसम्पयुत्तं अनन्तप्पभेदं अकुसलं, तं सब्बं बोधिमूलेयेव मय्हं पहीनं समूहतन्ति। इमिना पविवेकेसु मुद्धभूतेन सद्धिं निस्सरणविवेकेन समुच्छेदप्पटिप्पस्सद्धिविवेके दस्सेति। केचि पनेत्थ तदङ्गविक्खम्भनविवेकेपि उद्धरन्ति । आगमनीयपटिपदाय हि सद्धिं भगवता अत्तनो किलेसक्खयो इध वुत्तोति।
इति भगवा अपरिमितकप्पपरिचित्तं अत्तनो पविवेकज्झासयं सद्धिं निस्सरणज्झासयेन इदानि मत्थकं पापेत्वा ठितो तमज्झासयं फलसमापत्तिं समापज्जित्वा अत्तनो किलेसप्पहानपच्चवेक्खणमुखेन विभावेति। यदत्थं पनेत्थ सत्था इमे द्वे वितक्के उद्धरि, इदानि तमत्थं दस्सेन्तो ‘‘तस्मातिह, भिक्खवे’’तिआदिमाह। भगवा हि इमस्स वितक्कद्वयस्स अत्तनो बहुलसमुदाचारदस्सनमुखेनेव तत्थ भिक्खू निवेसेतुं इमं देसनं आरभि।
तत्थ तस्माति यस्मा अब्यापज्झपविवेकाभिरतस्स मे खेमपविवेकवितक्कायेव बहुलं पवत्तन्ति, तस्मा। तिहाति निपातमत्तम्। अब्यापज्झारामा विहरथाति सब्बसत्तेसु मेत्ताविहारेन करुणाविहारे न च अभिरमन्ता विहरथ। तेन ब्यापादस्स तदेकट्ठकिलेसानञ्च दूरीकरणमाह। तेसं वोति एत्थ वोति निपातमत्तम्। पविवेकारामा विहरथाति कायादिविवेकञ्चेव तदङ्गादिविवेकञ्चाति सब्बविवेके आरमितब्बट्ठानं कत्वा विहरथ। इमाय मयन्तिआदि यथा नेसं खेमवितक्कस्स पवत्तनाकारदस्सनं, एवं किं अकुसलन्तिआदि पविवेकवितक्कस्स पवत्तनाकारदस्सनम्। तत्थ यथा अनवज्जधम्मे परिपूरेतुकामेन किंकुसलगवेसिना हुत्वा कुसलधम्मपरियेसना कातब्बाव, सावज्जधम्मे पजहितुकामेनापि अकुसलपरियेसना कातब्बाति आह ‘‘किं अकुसल’’न्तिआदि। अभिञ्ञापुब्बिका हि परिञ्ञापहानसच्छिकिरियाभावना। तत्थ किं अकुसलन्ति अकुसलं नाम किं, सभावतो किमस्स लक्खणं, कानि वा रसपच्चुपट्ठानपदट्ठानानीति अकुसलस्स सभावकिच्चादितो पच्चवेक्खणविधिं दस्सेति। आदिकम्मिकवसेन चेस वितक्को आगतो, किं अप्पहीनं किं पजहामाति इदं पदद्वयं सेक्खवसेन। तस्मा किं अप्पहीनन्ति कामरागसंयोजनादीसु अकुसलेसु किं अकुसलं अम्हाकं मग्गेन असमुच्छिन्नं? किं पजहामाति किं अकुसलं समुग्घातेम? अथ वा किं पजहामाति वीतिक्कमपरियुट्ठानानुसयेसु किं विभागं अकुसलं इदानि मयं पजहामाति अत्थो। केचि पन ‘‘किं अप्पहीन’’न्ति पठन्ति। तेसं दिट्ठिसंयोजनादिवसेन अनेकभेदेसु अकुसलेसु किं कतमं अकुसलं, केन कतमेन पकारेन, कतमेन वा मग्गेन अम्हाकं अप्पहीनन्ति वुत्तं होति। सेसं वुत्तनयमेव।
गाथासु बुद्धन्ति चतुन्नं अरियसच्चानं अविपरीतं सयम्भुञाणेन बुद्धत्ता पटिविद्धत्ता बुद्धं सच्चविनिमुत्तस्स ञेय्यस्स अभावतो। तथा हि वुत्तं –
‘‘अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितम्।
पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मणा’’ति॥ (सु॰ नि॰ ५६३; म॰ नि॰ २.३९९)।
ठपेत्वा महाबोधिसत्तं अञ्ञेहि सहितुं वहितुं असक्कुणेय्यत्ता असय्हस्स सकलस्स बोधिसम्भारस्स महाकरुणाधिकारस्स च सहनतो वहनतो, तथा अञ्ञेहि सहितुं अभिभवितुं दुक्करत्ता असय्हानं पञ्चन्नं मारानं सहनतो अभिभवनतो, आसयानुसयचरियाधिमुत्तिआदिविभागावबोधेन यथारहं वेनेय्यानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि अनुसासनसङ्खातस्स अञ्ञेहि असय्हस्स बुद्धकिच्चस्स सहनतो वहनतो, तत्थ वा साधुकारिभावतो असय्हसाहिनम्। समुदाचरन्ति नन्ति एत्थ नन्ति निपातमत्तं, नं तथागतन्ति वा अत्थो।
सकपरसन्तानेसु तमसङ्खातं मोहन्धकारं नुदि खिपीति तमोनुदो। पारं निब्बानं गतोति पारगतो। अथ वा ‘‘मुत्तो मोचेय्य’’न्तिआदिना नयेन पवत्तितस्स महाभिनीहारस्स सकलस्स वा संसारदुक्खस्स सब्बञ्ञुगुणानं पारं परियन्तं गतोति पारगतो, तं तमोनुदं पारगतम्। ततो एव पत्तिपत्तं बुद्धं, सीलादिं दसबलञाणादिञ्च सम्मासम्बुद्धेहि पत्तब्बं सब्बं पत्तन्ति अत्थो। वसिमन्ति झानादीसु आकङ्खापटिबद्धो परमो आवज्जनादिवसिभावो, अरियिद्धिसङ्खातो अनञ्ञसाधारणो चित्तवसिभावो च अस्स अत्थीति वसिमा, तं वसिमं, वसिनन्ति अत्थो। सब्बेसं कामासवादीनं अभावेन अनासवम्। कायविसमादिकस्स विसमस्स वन्तत्ता वा विससङ्खातं सब्बं किलेसमलं तरित्वा वा विसं सकलवट्टदुक्खं सयं तरित्वा तारणतो विसन्तरो तं विसन्तरम्। तण्हक्खये अरहत्तफले निब्बाने वा विमुत्तं, उभयम्हि गमनतो मोनसङ्खातेन ञाणेन कायमोनेय्यादीहि वा सातिसयं समन्नागतत्ता मुनिम्। मुनीति हि अगारियमुनि, अनगारियमुनि, सेक्खमुनि, असेक्खमुनि, पच्चेकमुनि, मुनिमुनीति अनेकविधा मुनयो। तत्थ गिही आगतफलो विञ्ञातसासनो अगारियमुनि, तथारूपो पब्बजितो अनगारियमुनि, सत्त सेक्खा सेक्खमुनि, खीणासवो असेक्खमुनि, पच्चेकबुद्धो पच्चेकमुनि, सम्मासम्बुद्धो मुनिमुनीति। अयमेव इधाधिप्पेतो। आयतिं पुनब्भवाभावतो अन्तिमं, पच्छिमं देहं कायं धारेतीति अन्तिमदेहधारी, तं अन्तिमदेहधारिम्। किलेसमारादीनं सम्मदेव परिच्चत्तत्ता मारञ्जहम्। ततो एव जराहेतुसमुच्छेदतो अनुपादिसेसनिब्बानप्पत्तिवसेन पाकटजरादिसब्बजराय पारगुम्। जरासीसेन चेत्थ जातिमरणसोकादीनं पारगमनं वुत्तन्ति दट्ठब्बम्। तं एवंभूतं तथागतं दुवे वितक्का समुदाचरन्तीति ब्रूमीति सम्बन्धो।
इति भगवा पठमगाथाय वितक्कद्वयं उद्दिसित्वा ततो दुतियगाथाय पविवेकवितक्कं दस्सेत्वा इदानि खेमवितक्कं दस्सेतुं ‘‘सेले यथा’’ति ततियगाथमाह। तत्थ सेले यथा पब्बतमुद्धनिट्ठितोति सेले सिलामये एकग्घनपब्बतमुद्धनि यथा ठितो। न हि तत्थ ठितस्स उद्धं गीवुक्खिपनपसारणादिकिच्चं अत्थि। तथूपमन्ति तप्पटिभागं सेलपब्बतूपमम्। अयं पनेत्थ सङ्खेपत्थो – यथा सेलपब्बतमुद्धनि ठितो चक्खुमा पुरिसो समन्ततो जनतं पस्सेय्य, एवमेव सुमेधो, सुन्दरपञ्ञो सब्बञ्ञुतञ्ञाणेन समन्तचक्खु भगवा धम्ममयं पञ्ञामयं पासादमारुय्ह सयं अपेतसोको सोकावतिण्णं जातिजराभिभूतञ्च जनतं सत्तकायं अवेक्खति उपधारयति उपपरिक्खति। अयं पनेत्थ अधिप्पायो – यथा हि पब्बतपादे समन्ता महन्तं खेत्तं कत्वा तत्थ केदारपाळीसु कुटियो कत्वा रत्तिं अग्गिं जालेय्य, चतुरङ्गसमन्नागतञ्च अन्धकारं भवेय्य, अथस्स पब्बतस्स मत्थके ठत्वा चक्खुमतो पुरिसस्स भूमिप्पदेसं ओलोकयतो नेव खेत्तं, न केदारपाळियो, न कुटियो, न तत्थ सयितमनुस्सा पञ्ञायेय्युं, कुटीसु पन अग्गिजालमत्तमेव पञ्ञायेय्य, एवं धम्ममयं पासादमारुय्ह सत्तकायं ओलोकयतो तथागतस्स ये ते अकतकल्याणा सत्ता, ते एकविहारे दक्खिणपस्से निसिन्नापि बुद्धञाणस्स आपाथं नागच्छन्ति, रत्तिं खित्तसरा विय होन्ति। ये पन कतकल्याणा वेनेय्यपुग्गला, ते एवस्स दूरेपि ठिता आपाथं आगच्छन्ति, सो अग्गि विय हिमवन्तपब्बतो विय च वुत्तम्पि चेतं –
‘‘दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो।
असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा’’ति॥ (ध॰ प॰ ३०४; नेत्ति॰ ११)।
एवमेतस्मिं सुत्ते गाथासु च भगवा अत्तानं परं विय कत्वा दस्सेसि।
पठमसुत्तवण्णना निट्ठिता।

२. देसनासुत्तवण्णना

३९. दुतिये परियायेनाति एत्थ परियाय-सद्दो ‘‘मधुपिण्डिकपरियायोत्वेव नं धारेही’’तिआदीसु (म॰ नि॰ १.२०५) देसनायं आगतो। ‘‘अत्थि ख्वेस , ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – अकिरियवादो समणो गोतमो’’तिआदीसु (पारा॰ ५; अ॰ नि॰ ८.११) कारणे। ‘‘कस्स नु खो, आनन्द, अज्ज परियायो भिक्खुनियो ओवदितु’’न्तिआदीसु (म॰ नि॰ ३.३९८) वारे। इध पन वारेपि कारणेपि वट्टति, तस्मा, भिक्खवे, तथागतस्स द्वे धम्मदेसना यथारहं कारणेन भवन्ति, वारेन वाति अयमेत्थ अत्थो। भगवा हि वेनेय्यज्झासयानुरूपं कदाचि ‘‘इमे धम्मा कुसला, इमे, धम्मा अकुसला। इमे धम्मा सावज्जा, इमे धम्मा अनवज्जा। इमे सेवितब्बा, इमे न सेवितब्बा’’तिआदिना कुसलाकुसलधम्मे विभजन्तो कुसलधम्मेहि अकुसलधम्मे असङ्करतो पञ्ञापेन्तो ‘‘पापं पापकतो पस्सथा’’ति धम्मं देसेति। कदाचि ‘‘पाणातिपातो, भिक्खवे, आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको, यो सब्बलहुको पाणातिपातो, सो अप्पायुकसंवत्तनिको’’तिआदिना (अ॰ नि॰ ८.४०) आदीनवं पकासेन्तो पापतो निब्बिदादीहि नियोजेन्तो ‘‘निब्बिन्दथ विरज्जथा’’ति धम्मं देसेति।
भवन्तीति होन्ति पवत्तन्ति। पापं पापकतो पस्सथाति सब्बं पापधम्मं दिट्ठेव धम्मे आयतिञ्च अहितदुक्खावहतो लामकतो पस्सथ। तत्थ निब्बिन्दथाति तस्मिं पापधम्मे ‘‘अच्चन्तहीनभावतो लामकट्ठेन पापं, अकोसल्लसम्भूतट्ठेन अकुसलं, पकतिपभस्सरस्स पसन्नस्स च चित्तस्स पभस्सरादिभावविनासनतो संकिलेसिकं, पुनप्पुनं भवदुक्खनिब्बत्तनतो पोनोब्भविकं, सहेव दरथेहि परिळाहेहि वत्तनतो सदरथं, दुक्खस्सेव विपच्चनतो दुक्खविपाकं, अपरिमाणम्पि कालं अनागते जातिजरामरणनिब्बत्तनतो आयतिं जातिजरामरणियं, सब्बहितसुखविद्धंसनसमत्थ’’न्तिआदिना नयेन नानाविधे आदीनवे, तस्स च पहाने आनिसंसे सम्मपञ्ञाय पस्सन्ता निब्बिन्दथ निब्बेदं आपज्जथ। निब्बिन्दन्ता च विपस्सनं वड्ढेत्वा अरियमग्गाधिगमेन पापतो विरज्जथ चेव विमुच्चथ च। मग्गेन वा समुच्छेदविरागवसेन विरज्जथ, ततो फलेन पटिप्पस्सद्धिविमुत्तिवसेन विमुच्चथ। अथ वा पापन्ति लामकतो पापम्। किं वुत्तं होति? यं अनिच्चदुक्खादिभावेन कुच्छितं अरियेहि जिगुच्छनीयं वट्टदुक्खं पापेतीति पापम्। किं पन तं? तेभूमकधम्मजातम्। यथावुत्तेन अत्थेन पापकतो दिस्वा तत्थ अनिच्चतो, दुक्खतो, रोगतो, गण्डतो, सल्लतो, अघतो, आबाधतोतिआदिना विपस्सनं वड्ढेन्ता निब्बिन्दथ। अयं दुतियाति याथावतो अहितानत्थविभावनं पठमं उपादाय ततो विवेचनं अयं दुतिया धम्मदेसना।
गाथासु बुद्धस्साति सब्बञ्ञुबुद्धस्स। सब्बभूतानुकम्पिनोति सब्बेपि सत्ते महाकरुणाय अनुकम्पनसभावस्स। परियायवचनन्ति परियायेन कथनं देसनम्। पस्साति परिसं आलपति, परिसजेट्ठकं वा सन्धाय वुत्तम्। केचि पनाहु ‘‘अत्तानमेव सन्धाय भगवा ‘पस्सा’ति अवोचा’’ति। तत्थाति तस्मिं पापके विरज्जथ रागं पजहथाति अत्थो। सेसं वुत्तनयमेव।
दुतियसुत्तवण्णना निट्ठिता।

३. विज्जासुत्तवण्णना

४०. ततिये पुब्बङ्गमाति सहजातवसेन, उपनिस्सयवसेन चाति द्वीहि आकारेहि पुब्बङ्गमा पुरस्सरा पधानकारणम्। न हि अविज्जाय विना अकुसलुप्पत्ति अत्थि। समापत्तियाति समापज्जनाय सभावपटिलाभाय, पवत्तियाति अत्थो। तत्थ अकुसलप्पवत्तिया आदीनवप्पटिच्छादनेन अयोनिसोमनसिकारस्स पच्चयभावेन अप्पहीनभावेन च अकुसलधम्मानं उपनिस्सयभावो दिस्सति।
एवं ब्याधिमरणादिदुक्खस्स अधिट्ठानभावतो सब्बापि गतियो इध दुग्गतियो। अथ वा रागादिकिलेसेहि दूसिता गतियो कायवचीचित्तानं पवत्तियोति दुग्गतियो, कायवचीमनोदुच्चरितानि। अस्मिं लोकेति इध लोके मनुस्सगतियं वा। परम्हि चाति ततो अञ्ञासु गतीसु। अविज्जामूलिका सब्बाति ता सब्बापि दुच्चरितस्स विपत्तियो वुत्तनयेन अविज्जापुब्बङ्गमत्ता अविज्जामूलिका एव। इच्छालोभसमुस्सयाति असम्पत्तविसयपरियेसनलक्खणाय इच्छाय, सम्पत्तविसयलुब्भनलक्खणेन लोभेन च समुस्सिता उपचिताति इच्छालोभसमुस्सया।
यतोति यस्मा अविज्जाहेतु अविज्जाय निवुतो हुत्वा। पापिच्छोति अविज्जाय पटिच्छादितत्ता पापिच्छताय आदीनवे अपस्सन्तो असन्तगुणसम्भावनवसेन कोहञ्ञादीनि करोन्तो पापिच्छो, लोभेनेव अत्रिच्छतापि गहिताति दट्ठब्बा। अनादरोति लोकाधिपतिनो ओत्तप्पस्स अभावेन सब्रह्मचारीसु आदररहितो। ततोति तस्मा अविज्जापापिच्छताअहिरिकानोत्तप्पहेतु । पसवतीति कायदुच्चरितादिभेदं पापं उपचिनति। अपायं तेन गच्छतीति तेन तथा पसुतेन पापेन निरयादिभेदं अपायं गच्छति उपपज्जति।
तस्माति यस्मा एते एवं सब्बदुच्चरितमूलभूता सब्बदुग्गतिपरिक्किलेसहेतुभूता च अविज्जादयो, तस्मा इच्छञ्च, लोभञ्च, अविज्जञ्च, चसद्देन अहिरिकानोत्तप्पञ्च विराजयं समुच्छेदवसेन पजहम्। कथं विराजेतीति आह? विज्जं उप्पादयन्ति, विपस्सनापटिपाटिया च, मग्गपटिपाटिया च, उस्सक्कित्वा अरहत्तमग्गविज्जं अत्तनो सन्ताने उप्पादयन्तो। सब्बा दुग्गतियोति सब्बापि दुच्चरितसङ्खाता दुग्गतियो, वट्टदुक्खस्स वा अधिट्ठानभावतो दुक्खा, सब्बा पञ्चपि गतियो जहे पजहेय्य समतिक्कमेय्य। किलेसवट्टप्पहानेनेव हि कम्मवट्टं विपाकवट्टञ्च पहीनं होतीति।
ततियसुत्तवण्णना निट्ठिता।
पठमभाणवारवण्णना निट्ठिता।

४. पञ्ञापरिहीनसुत्तवण्णना

४१. चतुत्थे सुपरिहीनाति सुट्ठु परिहीना। ये अरियाय पञ्ञाय परिहीनाति ये सत्ता पञ्चन्नं खन्धानं उदयब्बयपटिविज्झनेन चतुसच्चपटिविज्झनेन च किलेसेहि आरका ठितत्ता अरियाय परिसुद्धाय विपस्सनापञ्ञाय च मग्गपञ्ञाय च परिहीना, ते लोकियलोकुत्तराहि सम्पत्तीहि अतिविय परिहीना महाजानिका। के पन तेति? ये कम्मावरणेन समन्नागता। ते हि मिच्छत्तनियतभावतो एकन्तेन परिहीना अपरिपुण्णा महाजानिका। तेनाह ‘‘दुग्गति पाटिकङ्खा’’ति। विपाकावरणसमङ्गिनोपि परिहीना। अथ वा सुक्कपक्खे अपरिहीना नाम तिविधावरणविरहिता सम्मादिट्ठिका कम्मस्सकतञाणेन च समन्नागता। सेसं वुत्तनयानुसारेन वेदितब्बम्।
गाथासु पञ्ञायाति निस्सक्कवचनं, विपस्सनाञाणतो मग्गञाणतो च परिहानेनाति। सामिवचनं वा एतं, यथावुत्तञाणस्स परिहानेनाति, उप्पादेतब्बस्स अनुप्पादनमेव चेत्थ परिहानम्। निविट्ठं नामरूपस्मिन्ति नामरूपे उपादानक्खन्धपञ्चके ‘‘एतं ममा’’तिआदिना तण्हादिट्ठिवसेन अभिनिविट्ठं अज्झोसितं, ततो एव इदं सच्चन्ति मञ्ञतीति ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति मञ्ञति। ‘‘सदेवके लोके’’ति विभत्ति परिणामेतब्बा।
एवं पठमगाथाय संकिलेसपक्खं दस्सेत्वा इदानि यस्सा अनुप्पत्तिया नामरूपस्मिं मञ्ञनाभिनिवेसेहि किलेसवट्टं वत्तति, तस्सा उप्पत्तिया वट्टस्स उपच्छेदोति पञ्ञाय आनुभावं पकासेन्तो ‘‘पञ्ञा हि सेट्ठा लोकस्मि’’न्ति गाथमाह।
तत्थ लोकस्मिन्ति सङ्खारलोकस्मिम्। सम्मासम्बुद्धो विय सत्तेसु, सङ्खारेसु पञ्ञासदिसो धम्मो नत्थि। पञ्ञुत्तरा हि कुसला धम्मा, पञ्ञाय च सिद्धाय सब्बे अनवज्जधम्मा सिद्धा एव होन्ति। तथा हि वुत्तं ‘‘सम्मादिट्ठिस्स सम्मासङ्कप्पो पहोती’’तिआदि (म॰ नि॰ ३.१४१; सं॰ नि॰ ५.१)। या पनेत्थ पञ्ञा अधिप्पेता, सा सेट्ठाति थोमिता। यथा च सा पवत्तति, तं दस्सेतुं ‘‘यायं निब्बेधगामिनी’’तिआदि वुत्तम्। तस्सत्थो – या अयं पञ्ञा अनिब्बिद्धपुब्बं अपदालितपुब्बं लोभक्खन्धादिं निब्बिज्झन्ती पदालेन्ती गच्छति पवत्ततीति निब्बेधगामिनी, याय च तस्मिं तस्मिं भवयोनिगतिविञ्ञाणट्ठितिसत्तावासेसु सत्तनिकायेसु खन्धानं पठमाभिनिब्बत्तिसङ्खाताय जातिया तंनिमित्तस्स च कम्मभवस्स परिक्खयं परियोसानं निब्बानं अरहत्तञ्च सम्मा अविपरीतं जानाति सच्छिकरोति, अयं सहविपस्सना मग्गपञ्ञा सेट्ठा लोकस्मिन्ति।
इदानि यथावुत्तपञ्ञानुभावसम्पन्ने खीणासवे अभित्थवन्तो ‘‘तेसं देवा मनुस्सा चा’’ति ओसानगाथमाह। तस्सत्थो – तेसं चतूसु अरियसच्चेसु परिञ्ञादीनं सोळसन्नं किच्चानं निट्ठितत्ता चतुसच्चसम्बोधेन सम्बुद्धानं, सतिवेपुल्लप्पत्तिया सतिमतं, वुत्तनयेन समुग्घातितसम्मोहत्ता पञ्ञावेपुल्लप्पत्तिया हासपञ्ञानं, पुब्बभागे वा सीलादिपारिपूरितो पट्ठाय याव निब्बानसच्छिकिरियाय हासवेदतुट्ठिपामोज्जबहुलताय हासपञ्ञानं, सब्बसो परिक्खीणभवसंयोजनत्ता अन्तिमसरीरधारीनं खीणासवानं देवा मनुस्सा च पिहयन्ति पिया होन्ति, तब्भावं अधिगन्तुं इच्छन्ति ‘‘अहो पञ्ञानुभावो, अहो वत मयम्पि एदिसा एवं नित्तिण्णसब्बदुक्खा भवेय्यामा’’ति।
चतुत्थसुत्तवण्णना निट्ठिता।

५. सुक्कधम्मसुत्तवण्णना

४२. पञ्चमे सुक्काति न वण्णसुक्कताय सुक्का, सुक्कभावाय पन परमवोदानाय संवत्तन्तीति निप्फत्तिसुक्कताय सुक्का। सरसेनपि सब्बे कुसला धम्मा सुक्का एव कण्हभावपटिपक्खतो । तेसञ्हि उप्पत्तिया चित्तं पभस्सरं होति परिसुद्धम्। धम्माति कुसला धम्मा। लोकन्ति सत्तलोकम्। पालेन्तीति आधारसन्धारणेन मरियादं ठपेन्ता रक्खन्ति। हिरी च ओत्तप्पञ्चाति एत्थ हिरियति हिरियितब्बेन, हिरियन्ति एतेनाति वा हिरी। वुत्तम्पि चेतं ‘‘यं हिरियति हिरियितब्बेन, हिरियति पापकानं अकुसलानं धम्मानं समापत्तिया, अयं वुच्चति हिरी’’ति (ध॰ स॰ ३०)। ओत्तप्पति ओत्तप्पितब्बेन, ओत्तप्पन्ति एतेनाति वा ओत्तप्पम्। वुत्तम्पिचेतं ‘‘यं ओत्तप्पति ओत्तप्पितब्बेन, ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया, इदं वुच्चति ओत्तप्प’’न्ति (ध॰ स॰ ३१)।
तत्थ अज्झत्तसमुट्ठाना हिरी, बहिद्धासमुट्ठानं ओत्तप्पम्। अत्ताधिपतेय्या हिरी, लोकाधिपतेय्यं ओत्तप्पम्। लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्पम्। सप्पतिस्सवलक्खणा हिरी, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पम्।
तत्थ अज्झत्तसमुट्ठानं हिरिं चतूहि कारणेहि समुट्ठापेति – जातिं पच्चवेक्खित्वा, वयं पच्चवेक्खित्वा, सूरभावं पच्चवेक्खित्वा, बाहुसच्चं पच्चवेक्खित्वा। कथं? ‘‘पापकरणं नामेतं न जातिसम्पन्नानं कम्मं, हीनजच्चानं केवट्टादीनं कम्मं, मादिसस्स जातिसम्पन्नस्स इदं कम्मं कातुं न युत्त’’न्ति एवं ताव जातिं पच्चवेक्खित्वा पाणातिपातादिपापकम्मं अकरोन्तो हिरिं समुट्ठापेति। तथा ‘‘पापकरणं नामेतं दहरेहि कत्तब्बकम्मं, मादिसस्स वये ठितस्स इदं कम्मं कातुं न युत्त’’न्ति एवं वयं पच्चवेक्खित्वा पाणातिपातादिपापकम्मं अकरोन्तो हिरिं समुट्ठापेति। तथा ‘‘पापकरणं नामेतं दुब्बलजातिकानं कम्मं, मादिसस्स सूरभावसम्पन्नस्स इदं कम्मं कातुं न युत्त’’न्ति एवं सूरभावं पच्चवेक्खित्वा पाणातिपातादिपापकम्मं अकरोन्तो हिरिं समुट्ठापेति। तथा ‘‘पापकरणं नामेतं अन्धबालानं कम्मं, न पण्डितानं, मादिसस्स पण्डितस्स बहुस्सुतस्स इदं कम्मं कातुं न युत्त’’न्ति एवं बाहुसच्चं पच्चवेक्खित्वा पाणातिपातादिपापकम्मं अकरोन्तो हिरिं समुट्ठापेति। एवं अज्झत्तसमुट्ठानं हिरिं चतूहि कारणेहि समुट्ठापेति। समुट्ठापेत्वा च पन अत्तनो चित्ते हिरिं पवेसेत्वा पापकम्मं न करोति। एवं हिरी अज्झत्तसमुट्ठाना नाम होति।
कथं ओत्तप्पं बहिद्धासमुट्ठानं नाम? ‘‘सचे त्वं पापकम्मं करिस्ससि, चतूसु परिसासु गरहप्पत्तो भविस्ससि।
‘‘गरहिस्सन्ति तं विञ्ञू, असुचिं नागरिको यथा।
वज्जितो सीलवन्तेहि, कथं भिक्खु करिस्ससी’’ति॥ –
पच्चवेक्खन्तो हि बहिद्धासमुट्ठितेन ओत्तप्पेन पापकम्मं न करोति। एवं ओत्तप्पं बहिद्धासमुट्ठानं नाम होति।
कथं हिरी अत्ताधिपतेय्या नाम? इधेकच्चो कुलपुत्तो अत्तानं अधिपतिं जेट्ठकं कत्वा ‘‘मादिसस्स सद्धापब्बजितस्स बहुस्सुतस्स धुतवादिस्स न युत्तं पापकम्मं कातु’’न्ति पापकम्मं न करोति। एवं हिरी अत्ताधिपतेय्या नाम होति। तेनाह भगवा –
‘‘सो अत्तानंयेव अधिपतिं करित्वा अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धमत्तानं परिहरती’’ति (अ॰ नि॰ ३.४०)।
कथं ओत्तप्पं लोकाधिपतेय्यं नाम? इधेकच्चो कुलपुत्तो लोकं अधिपतिं जेट्ठकं कत्वा पापकम्मं न करोति। यथाह –
‘‘महा खो पनायं लोकसन्निवासो। महन्तस्मिं खो पन लोकसन्निवासे सन्ति समणब्राह्मणा इद्धिमन्तो दिब्बचक्खुका परचित्तविदुनो , ते दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं पजानन्ति, तेपि मं एवं जानिस्सन्ति ‘पस्सथ भो इमं कुलपुत्तं, सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति। सन्ति देवता इद्धिमन्तिनियो दिब्बचक्खुका परचित्तविदुनियो, ता दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं पजानन्ति, तापि मं एवं जानिस्सन्ति ‘पस्सथ भो इमं, कुलपुत्तं, सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति। सो लोकंयेव अधिपतिं कत्वा अकुसलं पजहती’’ति (अ॰ नि॰ ३.४०)।
एवं लोकाधिपतेय्यं ओत्तप्पम्।
लज्जासभावसण्ठिताति एत्थ लज्जाति लज्जनाकारो, तेन सभावेन सण्ठिता हिरी। भयन्ति अपायभयं, तेन सभावेन सण्ठितं ओत्तप्पम्। तदुभयं पापपरिवज्जने पाकटं होति। तत्थ यथा द्वीसु अयोगुळेसु एको सीतलो भवेय्य गूथमक्खितो, एको उण्हो आदित्तो। तेसु यथा सीतलं गूथमक्खितत्ता जिगुच्छन्तो विञ्ञुजातिको न गण्हाति, इतरं दाहभयेन, एवं पण्डितो लज्जाय जिगुच्छन्तो पापं न करोति, ओत्तप्पेन अपायभीतो पापं न करोति। एवं लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्पम्।
कथं सप्पतिस्सवलक्खणा हिरी, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं? एकच्चो हि जातिमहत्तपच्चवेक्खणा, सत्थुमहत्तपच्चवेक्खणा, दायज्जमहत्तपच्चवेक्खणा, सब्रह्मचारिमहत्तपच्चवेक्खणाति चतूहि कारणेहि तत्थ गारवेन सप्पतिस्सवलक्खणं हिरिं समुट्ठापेत्वा पापं न करोति, एकच्चो अत्तानुवादभयं, परानुवादभयं, दण्डभयं, दुग्गतिभयन्ति चतूहि कारणेहि वज्जतो भायन्तो वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं समुट्ठापेत्वा पापं न करोति। एत्थ च अज्झत्तसमुट्ठानादिता हिरोत्तप्पानं तत्थ तत्थ पाकटभावेन वुत्ता, न पन नेसं कदाचि अञ्ञमञ्ञविप्पयोगो। न हि लज्जनं निब्भयं, पापभयं वा अलज्जनं अत्थीति।
इमे चे, भिक्खवे, द्वे सुक्का धम्मा लोकं न पालेय्युन्ति भिक्खवे, इमे द्वे अनवज्जधम्मा यदि लोकं न रक्खेय्युं, लोकपालका यदि न भवेय्युम्। नयिध पञ्ञायेथ माताति इध इमस्मिं लोके जनिका माता ‘‘अयं मे माता’’ति गरुचित्तीकारवसेन न पञ्ञायेथ, ‘‘अयं माता’’ति न लब्भेय्य। सेसपदेसुपि एसेव नयो। मातुच्छाति मातुभगिनी। मातुलानीति मातुलभरिया। गरूनन्ति महापितुचूळपितुजेट्ठभातुआदीनं गरुट्ठानियानम्। सम्भेदन्ति सङ्करं, मरियादभेदं वा। यथा अजेळकातिआदीहि उपमं दस्सेति। एते हि सत्ता ‘‘अयं मे माता’’ति वा ‘‘मातुच्छा’’ति वा गरुचित्तीकारवसेन न जानन्ति, यं वत्थुं निस्साय उप्पन्ना, तत्थपि विप्पटिपज्जन्ति। तस्मा उपमं आहरन्तो अजेळकादयो आहरि। अयञ्हेत्थ सङ्खेपत्थो – यथा अजेळकादयो तिरच्छाना हिरोत्तप्परहिता मातादिसञ्ञं अकत्वा भिन्नमरियादा सब्बत्थ सम्भेदेन वत्तन्ति, एवमयं मनुस्सलोको यदि लोकपालकधम्मा न भवेय्युं, सब्बत्थ सम्भेदेन वत्तेय्य। यस्मा पनिमे लोकपालकधम्मा लोकं पालेन्ति, तस्मा नत्थि सम्भेदोति।
गाथासु येसं चे हिरिओत्तप्पन्ति चेति निपातमत्तम्। येसं सत्तानं हिरी च ओत्तप्पञ्च सब्बदाव सब्बकालमेव न विज्जति न उपलब्भति। वोक्कन्ता सुक्कमूला तेति ते सत्ता कुसलमूलपच्छेदावहस्सापि कम्मस्स करणतो कुसलकम्मानं पतिट्ठानभूतानं हिरोत्तप्पानमेव वा अभावतो कुसलतो वोक्कमित्वा, अपसक्कित्वा, ठितत्ता वोक्कन्ता सुक्कमूला, पुनप्पुनं जायनमीयनसभावत्ता जातिमरणगामिनो संसारं नातिवत्तन्तीति अत्थो।
येसञ्च हिरिओत्तप्पन्ति येसं पन परिसुद्धमतीनं सत्तानं हिरी च ओत्तप्पञ्चाति इमे धम्मा सदा सब्बकालं रत्तिन्दिवं नवमज्झिमत्थेरकालेसु सम्मा उपगम्म ठिता पापा जिगुच्छन्ता भायन्ता तदङ्गादिवसेन पापं पजहन्ता। विरूळ्हब्रह्मचरियाति सासनब्रह्मचरिये मग्गब्रह्मचरिये च विरूळ्हं आपन्ना, अग्गमग्गाधिगमेन सब्बसो सन्तकिलेसताय सन्तगुणताय वा सन्तो, पुनब्भवस्स खेपितत्ता खीणपुनब्भवा होन्तीति।
पञ्चमसुत्तवण्णना निट्ठिता।

६. अजातसुत्तवण्णना

४३. छट्ठे अत्थि, भिक्खवेति का उप्पत्ति? एकदिवसं किर भगवता अनेकपरियायेन संसारे आदीनवं पकासेत्वा तदुपसमनादिवसेन निब्बानपटिसंयुत्ताय धम्मदेसनाय कताय भिक्खूनं एतदहोसि ‘‘अयं संसारो भगवता अविज्जादीहि कारणेहि सहेतुको वुत्तो, निब्बानस्स पन तदुपसमस्स न किञ्चि कारणं वुत्तं, तयिदं अहेतुकं कथं सच्चिकट्ठपरमत्थेन उपलब्भती’’ति। अथ भगवा तेसं भिक्खूनं विमतिविधमनत्थञ्चेव, ‘‘इध समणब्राह्मणानं ‘निब्बानं निब्बान’न्ति वाचावत्थुमत्तमेव, नत्थि हि परमत्थतो निब्बानं नाम अनुपलब्भमानसभावत्ता’’ति लोकायतिकादयो विय विप्पटिपन्नानं बहिद्धा च पुथुदिट्ठिगतिकानं मिच्छावादभञ्जनत्थञ्च, अमतमहानिब्बानस्स परमत्थतो अत्थिभावदीपनत्थं तस्स च निस्सरणभावादिआनुभाववन्ततादीपनत्थं पीतिवेगेन उदानवसेन इदं सुत्तं अभासि। तथा हि इदं सुत्तं उदानेपि (उदा॰ ७२-७४) सङ्गीतम्।
तत्थ अत्थीति विज्जति परमत्थतो उपलब्भति। अजातं अभूतं अकतं असङ्खतन्ति सब्बानिपि पदानि अञ्ञमञ्ञवेवचनानि। अथ वा वेदनादयो विय हेतुपच्चयसमवायसङ्खाताय कारणसामग्गिया न जातं न निब्बत्तन्ति अजातम्। कारणेन विना सयमेव न भूतं न पातुभूतं न उप्पन्नन्ति अभूतम्। एवं अजातत्ता अभूतत्ता च येन केनचि कारणेन न कतन्ति अकतम्। जातभूतकतसभावो च नामरूपादीनं सङ्खतधम्मानं होति, न असङ्खतसभावस्स निब्बानस्साति दस्सनत्थं असङ्खतन्ति वुत्तम्। पटिलोमतो वा समेच्च सम्भुय्य पच्चयेहि कतन्ति सङ्खतं, तथा न सङ्खतं, सङ्खतलक्खणरहितन्ति च असङ्खतन्ति एवं अनेकेहि कारणेहि निब्बत्तितभावे पटिसिद्धे ‘‘सिया नु खो एकेनेव कारणेन कत’’न्ति आसङ्कायं ‘‘न केनचि कत’’न्ति दस्सनत्थं ‘‘अकत’’न्ति वुत्तम्। एवं अप्पच्चयम्पि समानं ‘‘सयमेव नु खो इदं भूतं पातुभूत’’न्ति आसङ्कायं तन्निवत्तनत्थं ‘‘अभूत’’न्ति वुत्तम्। अयञ्च एतस्स असङ्खताकताभूतभावो सब्बेन सब्बं अजातिधम्मत्ताति दस्सेतुं ‘‘अजात’’न्ति वुत्तन्ति। एवमेतेसं चतुन्नम्पि पदानं सात्थकभावो वेदितब्बो।
इति भगवा ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति परमत्थतो निब्बानस्स अत्थिभावं वत्वा तत्थ हेतुं दस्सेन्तो ‘‘नो चेतं, भिक्खवे’’तिआदिमाह। तस्सायं सङ्खेपो – भिक्खवे, यदि अजातादिसभावा असङ्खता धातु न अभविस्स न सिया, इध लोके जातादिसभावस्स रूपादिक्खन्धपञ्चकसङ्खातस्स सङ्खारगतस्स निस्सरणं अनवसेसवट्टुपसमो न पञ्ञायेय्य न उपलब्भेय्य न सम्भवेय्य। निब्बानञ्हि आरम्मणं कत्वा पवत्तमाना सम्मादिट्ठिआदयो अरियमग्गधम्मा अनवसेसतो किलेसे समुच्छिन्दन्ति, तेनेत्थ सब्बस्सपि वट्टदुक्खस्स अप्पवत्ति अपगमो निस्सरणं पञ्ञायति।
एवं ब्यतिरेकवसेन निब्बानस्स अत्थिभावं दस्सेत्वा इदानि अन्वयवसेनपि तं दस्सेतुं ‘‘यस्मा च खो’’तिआदि वुत्तं, तं वुत्तत्थमेव। एत्थ च यस्मा ‘‘अपच्चया धम्मा, असङ्खता धम्मा (ध॰ स॰ दुकमातिका ७, ८)। अत्थि, भिक्खवे, तदायतनं, यत्थ नेव पथवी (उदा॰ ७१)। इदम्पि खो ठानं दुद्दसं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो (महाव॰ ७; म॰ नि॰ १.२८१)। असङ्खतञ्च वो, भिक्खवे, धम्मं देसेस्सामि असङ्खतगामिनिञ्च पटिपद’’न्तिआदीहि (सं॰ नि॰ ४.३६६) अनेकेहि सुत्तपदेहि ‘‘अत्थि, भिक्खवे, अजात’’न्ति इमिनापि सुत्तेन निब्बानधातुया परमत्थतो सब्भावो सब्बलोकं अनुकम्पमानेन सम्मासम्बुद्धेन देसितो, तस्मा न पटिक्खिपितब्बम्। तत्थ अप्पच्चक्खकारीनम्पि विञ्ञूनं कङ्खा वा विमति वा नत्थि एव। ये पन अबुद्धिपुग्गला, तेसं विमतिविनोदनत्थं अयमेत्थ अधिप्पायनिद्धारणमुखेन युत्तिविचारणा – यथा परिञ्ञेय्यताय सउत्तरानं कामानं रूपानञ्च पटिपक्खभूतं तब्बिधुरसभावं निस्सरणं पञ्ञायति, एवं तंसभावानं सब्बेसं सङ्खतधम्मानं पटिपक्खभूतेन तब्बिधुरसभावेन निस्सरणेन भवितब्बम्। यञ्चेतं निस्सरणं, सा असङ्खता धातु। किञ्च भिय्यो, सङ्खतधम्मारम्मणं विपस्सनाञाणं अपि अनुलोमञाणं किलेसे समुच्छेदवसेन पजहितुं न सक्कोति, तथा सम्मुतिसच्चारम्मणं पठमज्झानादीसु ञाणं विक्खम्भनवसेनेव किलेसे पजहति, न समुच्छेदवसेन। इति सङ्खतधम्मारम्मणस्स सम्मुतिसच्चारम्मणस्स च ञाणस्स किलेसानं समुच्छेदप्पहाने असमत्थभावतो तेसं समुच्छेदप्पहानकरस्स अरियमग्गञाणस्स तदुभयविपरीतसभावेन आरम्मणेन भवितब्बं , सा असङ्खता धातु। तथा ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति इदं निब्बानस्स परमत्थतो अत्थिभावजोतकवचनं अविपरीतत्थं भगवता भासितत्ता। यञ्हि भगवता भासितं, तं अविपरीतत्थं परमत्थन्ति यथा तं ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता’’ति (ध॰ प॰ २७७-२७९; चूळनि॰ हेमकमाणवपुच्छानिद्देस ५६)। तथा निब्बानसद्दो कत्थचि विसये यथाभूतपरमत्थविसयो उपचारवुत्तिसब्भावतो सेय्यथापि सीहसद्दो। अथ वा अत्थेव परमत्थतो असङ्खताधातु इतरतब्बिपरीतविनिमुत्तसभावत्ता सेय्यथापि पथवीधातु वेदनाति। एवमादीहि नयेहि युत्तितोपि असङ्खताय धातुया परमत्थतो अत्थिभावो वेदितब्बो।
गाथासु जातन्ति जायनट्ठेन जातं, जातिलक्खणप्पत्तन्ति अत्थो। भूतन्ति भवनट्ठेन भूतं, अहुत्वा सम्भूतन्ति अत्थो। समुप्पन्नन्ति सहितभावेन उप्पन्नं, सहितेहि धम्मेहि च उप्पन्नन्ति अत्थो। कतन्ति कारणभूतेहि पच्चयेहि निब्बत्तितम्। सङ्खतन्ति तेहियेव समेच्च सम्भुय्य कतन्ति सङ्खतं, सब्बमेतं पच्चयनिब्बत्तस्स अधिवचनम्। निच्चसारादिविरहिततो अद्धुवम्। जराय मरणेन च एकन्तेनेव सङ्घटितं संसट्ठन्ति जरामरणसङ्घातम्। ‘‘जरामरणसङ्घट्ट’’न्तिपि पठन्ति, जराय मरणेन च उपद्दुतं पीळितन्ति अत्थो। अक्खिरोगादीनं अनेकेसं रोगानं नीळं कुलावकन्ति रोगनीळम्। सरसतो उपक्कमतो च पभङ्गुपरमसीलताय पभङ्गुरम्।
चतुब्बिधो आहारो च तण्हासङ्खाता नेत्ति च पभवो समुट्ठानं एतस्साति आहारनेत्तिप्पभवम्। सब्बोपि वा पच्चयो आहारो। इध पन तण्हाय नेत्तिग्गहणेन गहितत्ता तण्हावज्जा वेदितब्बा। तस्मा आहारो च नेत्ति च पभवो एतस्साति आहारनेत्तिप्पभवम्। आहारो एव वा नयनट्ठेन पवत्तनट्ठेन नेत्तीति एवम्पि आहारनेत्तिप्पभवम्। नालं तदभिनन्दितुन्ति तं उपादानक्खन्धपञ्चकं एवं पच्चयाधीनवुत्तिकं, ततो एव अनिच्चं, दुक्खञ्च तण्हादिट्ठीहि अभिनन्दितुं अस्सादेतुं न युत्तम्।
तस्स निस्सरणन्ति ‘‘जातं भूत’’न्तिआदिना वुत्तस्स तस्स सक्कायस्स निस्सरणं निक्कमो अनुपसन्तसभावस्स रागादिकिलेसस्स सब्बसङ्खारस्स च अभावेन तदुपसमभावेन पसत्थभावेन च सन्तं, तक्कञाणस्स अगोचरभावतो अतक्कावचरं, निच्चट्ठेन धुवं, ततो एव अजातं असमुप्पन्नं, सोकहेतूनं अभावतो असोकं, विगतरागादिरजत्ता विरजं, संसारदुक्खट्टितेहि पटिपज्जितब्बत्ता पदं, जातिआदिदुक्खधम्मानं निरोधहेतुताय निरोधो दुक्खधम्मानं, सब्बसङ्खारानं उपसमहेतुताय सङ्खारूपसमो, ततो एव अच्चन्तसुखताय सुखोति सब्बपदेहि अमतमहानिब्बानमेव थोमेति। एवं भगवा पठमगाथाय ब्यतिरेकवसेन, दुतियगाथाय अन्वयवसेन च निब्बानं विभावेसि।
छट्ठसुत्तवण्णना निट्ठिता।

७. निब्बानधातुसुत्तवण्णना

४४. सत्तमे द्वेमाति द्वे इमा। वानं वुच्चति तण्हा, निक्खन्तं वानतो, नत्थि वा एत्थ वानं, इमस्मिं वा अधिगते वानस्स अभावोति निब्बानं, तदेव निस्सत्तनिज्जीवट्ठेन सभावधारणट्ठेन च धातूति निब्बानधातु। यदिपि तस्सा परमत्थतो भेदो नत्थि , परियायेन पन पञ्ञायतीति तं परियायभेदं सन्धाय ‘‘द्वेमा, भिक्खवे, निब्बानधातुयो’’ति वत्वा यथाधिप्पेतप्पभेदं दस्सेतुं ‘‘सउपादिसेसा’’तिआदि वुत्तम्। तत्थ तण्हादीहि फलभावेन उपादीयतीति उपादि, खन्धपञ्चकम्। उपादियेव सेसोति उपादिसेसो, सह उपादिसेसेनाति सउपादिसेसा, तदभावतो अनुपादिसेसा।
अरहन्ति आरककिलेसो, दूरकिलेसोति अत्थो। वुत्तञ्हेतं भगवता –
‘‘कथञ्च, भिक्खवे, भिक्खु अरहं होति, आरकास्स होन्ति पापका अकुसला धम्मा, संकिलेसिका पोनोब्भविका, सदरा दुक्खविपाका, आयतिं जातिजरामरणिया। एवं खो, भिक्खवे, भिक्खु अरहं होती’’ति (म॰ नि॰ १.४३४)।
खीणासवोति कामासवादयो चत्तारोपि आसवा अरहतो खीणा समुच्छिन्ना पहीना पटिप्पस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति खीणासवो। वुसितवाति गरुसंवासेपि अरियमग्गेपि दससु अरियवासेसुपि वसि परिवसि परिवुट्ठो वुट्ठवासो चिण्णचरणोति वुसितवा। कतकरणीयोति पुथुज्जनकल्याणकं उपादाय सत्त सेखा चतूहि मग्गेहि करणीयं करोन्ति नाम, खीणासवस्स सब्बकरणीयानि कतानि परियोसितानि, नत्थि उत्तरिं करणीयं दुक्खक्खयाधिगमायाति कतकरणीयो। वुत्तम्पि चेतं –
‘‘तस्स सम्मा विमुत्तस्स, सन्तचित्तस्स भिक्खुनो।
कतस्स पटिचयो नत्थि, करणीयं न विज्जती’’ति॥ (अ॰ नि॰ ६.५५; महाव॰ २४४)।
ओहितभारोति तयो भारा – खन्धभारो, किलेसभारो, अभिसङ्खारभारोति। तस्सिमे तयोपि भारा ओहिता ओरोपिता निक्खित्ता पातिताति ओहितभारो। अनुप्पत्तसदत्थोति अनुप्पत्तो सदत्थं, सकत्थन्ति वुत्तं होति, ककारस्स दकारो कतो। अनुप्पत्तो सदत्थो एतेनाति अनुप्पत्तसदत्थो, सदत्थोति च अरहत्तं वेदितब्बम्। तञ्हि अत्तुपनिबन्धट्ठेन अत्तनो अविजहनट्ठेन अत्तनो परमत्थेन च अत्तनो अत्थत्ता सकत्थो होति। परिक्खीणभवसंयोजनोति कामरागसंयोजनं, पटिघसंयोजनं, मानदिट्ठिविचिकिच्छासीलब्बतपरामासभवरागइस्सामच्छरियअविज्जासंयोजनन्ति इमानि सत्ते भवेसु। भवं वा भवेन संयोजेन्ति उपनिबन्धन्तीति भवसंयोजनानि नाम। तानि अरहतो परिक्खीणानि, पहीनानि, ञाणग्गिना, दड्ढानीति परिक्खीणभवसंयोजनो। सम्मदञ्ञा विमुत्तोति एत्थ सम्मदञ्ञाति सम्मा अञ्ञाय, इदं वुत्तं होति – खन्धानं खन्धट्ठं, आयतनानं आयतनट्ठं, धातूनं सुञ्ञट्ठं, दुक्खस्स पीळनट्ठं, समुदयस्स पभवट्ठं, निरोधस्स सन्तट्ठं, मग्गस्स दस्सनट्ठं ‘‘सब्बे सङ्खारा अनिच्चा’’ति एवमादिभेदं वा सम्मा यथाभूतं अञ्ञाय जानित्वा तीरयित्वा तुलयित्वा विभावेत्वा विभूतं कत्वा। विमुत्तोति द्वे विमुत्तियो चित्तस्स च विमुत्ति निब्बानञ्च। अरहा हि सब्बकिलेसेहि विमुत्तत्ता चित्तविमुत्तियापि विमुत्तो, निब्बानेपि विमुत्तोति। तेन वुत्तं ‘‘सम्मदञ्ञा विमुत्तो’’ति।
तस्स तिट्ठन्तेव पञ्चिन्द्रियानीति तस्स अरहतो चरिमभवहेतुभूतं कम्मं याव न खीयति, ताव तिट्ठन्तियेव चक्खादीनि पञ्चिन्द्रियानि। अविघातत्ताति अनुप्पादनिरोधवसेन अनिरुद्धत्ता। मनापामनापन्ति इट्ठानिट्ठं रूपादिगोचरम्। पच्चनुभोतीति विन्दति पटिलभति। सुखदुक्खं पटिसंवेदेतीति विपाकभूतं सुखञ्च दुक्खञ्च पटिसंवेदेति तेहि द्वारेहि पटिलभति।
एत्तावता उपादिसेसं दस्सेत्वा इदानि सउपादिसेसं निब्बानधातुं दस्सेतुं ‘‘तस्स यो’’तिआदि वुत्तम्। तत्थ तस्साति तस्स सउपादिसेसस्स सतो अरहतो। यो रागक्खयोति रागस्स खयो खीणाकारो अभावो अच्चन्तमनुप्पादो। एस नयो सेसेसुपि। एत्तावता रागादिक्खयो सउपादिसेसा निब्बानधातूति दस्सितं होति।
इधेवाति इमस्मिंयेव अत्तभावे। सब्बवेदयितानीति सुखादयो सब्बा अब्याकतवेदना, कुसलाकुसलवेदना पन पुब्बेयेव पहीनाति। अनभिनन्दितानीति तण्हादीहि न अभिनन्दितानि। सीतिभविस्सन्तीति अच्चन्तवूपसमेन सङ्खारदरथपटिप्पस्सद्धिया सीतली भविस्सन्ति, अप्पटिसन्धिकनिरोधेन निरुज्झिस्सन्तीति अत्थो। न केवलं वेदयितानियेव, सब्बेपि पन खीणासवसन्ताने पञ्चक्खन्धा निरुज्झिस्सन्ति, वेदयितसीसेन देसना कता।
गाथासु चक्खुमताति बुद्धचक्खु, धम्मचक्खु, दिब्बचक्खु, पञ्ञाचक्खु, समन्तचक्खूति पञ्चहि चक्खूहि चक्खुमता। अनिस्सितेनाति तण्हादिट्ठिनिस्सयवसेन कञ्चि धम्मं अनिस्सितेन, रागबन्धनादीहि वा अबन्धेन। तादिनाति छळङ्गुपेक्खावसेन सब्बत्थ इट्ठादीसु एकसभावतासङ्खातेन तादिलक्खणेन तादिना। दिट्ठधम्मिकाति इमस्मिं अत्तभावे भवा वत्तमाना। भवनेत्तिसङ्खयाति भवनेत्तिया तण्हाय परिक्खया। सम्परायिकाति सम्पराये खन्धभेदतो परभागे भवा। यम्हीति यस्मिं अनुपादिसेसनिब्बाने। भवानीति लिङ्गविपल्लासेन वुत्तं, उपपत्तिभवा सब्बसो अनवसेसा निरुज्झन्ति, न पवत्तन्ति।
तेति ते एवं विमुत्तचित्ता। धम्मसाराधिगमाति विमुत्तिसारत्ता इमस्स धम्मविनयस्स, धम्मेसु सारभूतस्स अरहत्तस्स अधिगमनतो। खयेति रागादिक्खयभूते निब्बाने रता अभिरता। अथ वा निच्चभावतो सेट्ठभावतो च धम्मेसु सारन्ति धम्मसारं, निब्बानम्। वुत्तञ्हेतं ‘‘विरागो सेट्ठो धम्मानं (ध॰ प॰ २७३), विरागो तेसं अग्गमक्खायती’’ति (इतिवु॰ ९०; अ॰ नि॰ ४.३४) च। तस्स धम्मसारस्स अधिगमहेतु खये सब्बसङ्खारपरिक्खये अनुपादिसेसनिब्बाने रता। पहंसूति पजहिंसु। तेति निपातमत्तम्। सेसं वुत्तनयमेव।
सत्तमसुत्तवण्णना निट्ठिता।

८. पटिसल्लानसुत्तवण्णना

४५. अट्ठमे पटिसल्लानरामाति तेहि तेहि सत्तसङ्खारेहि पटिनिवत्तित्वा सल्लानं पटिसल्लानं, एकविहारो एकमन्तसेविता, कायविवेकोति अत्थो। तं पटिसल्लानं रमन्ति रोचन्तीति पटिसल्लानरामा। ‘‘पटिसल्लानारामा’’तिपि पाठो। यथा वुत्तं पटिसल्लानं आरमितब्बतो आरामो एतेसन्ति पटिसल्लानारामा। विहरथाति एवंभूता हुत्वा विहरथाति अत्थो। पटिसल्लाने रता निरता सम्मुदिताति पटिसल्लानरता। एत्तावता जागरियानुयोगो, तस्स निमित्तभूता वूपकट्ठकायता च दस्सिता। जागरियानुयोगो, सीलसंवरो, इन्द्रियेसु, गुत्तद्वारता, भोजने मत्तञ्ञुता, सतिसम्पजञ्ञन्ति इमेहि धम्मेहि विना न वत्ततीति तेपि इध अत्थतो वुत्ता एवाति वेदितब्बा।
अज्झत्तं चेतोसमथमनुयुत्ताति अत्तनो चित्तसमथे अनुयुत्ता। अज्झत्तं अत्तनोति च एतं एकत्थं, ब्यञ्जनमेव नानम्। भुम्मत्थे चेतं समथन्ति अनुसद्दयोगेन उपयोगवचनम्। अनिराकतज्झानाति बहि अनीहतज्झाना अविनासितज्झाना वा। नीहरणं विनासो वाति इदं निराकतं नाम ‘‘थम्भं निरंकत्वा निवातवुत्ती’’तिआदीसु (सु॰ नि॰ ३२८) विय। विपस्सनाय समन्नागताति सत्तविधाय अनुपस्सनाय युत्ता। सत्तविधा अनुपस्सना नाम अनिच्चानुपस्सना, दुक्खानुपस्सना, अनत्तानुपस्सना, निब्बिदानुपस्सना, विरागानुपस्सना, निरोधानुपस्सना, पटिनिस्सग्गानुपस्सना च, ता विसुद्धिमग्गे वित्थारिताव।
ब्रूहेतारो सुञ्ञागारानन्ति वड्ढेतारो सुञ्ञागारानम्। एत्थ च ‘‘सुञ्ञागारान’’न्ति यंकिञ्चि विवित्तं भावनानुयोगस्स अनुच्छविकट्ठानम्। समथविपस्सनावसेन कम्मट्ठानं गहेत्वा रत्तिन्दिवं सुञ्ञागारं पविसित्वा भावनानुयोगवसेन निसीदमाना भिक्खू ‘‘ब्रूहेतारो सुञ्ञागारान’’न्ति वेदितब्बा। एकभूमिकादिपासादेपि पन वासं कुरुमाना झायिनो सुञ्ञागारानं ब्रूहेतारोत्वेव वेदितब्बा।
एत्थ च या ‘‘पटिसल्लानरामा, भिक्खवे, विहरथ पटिसल्लानरता’’ति वूपकट्ठकायता विहिता, सा परिसुद्धसीलस्स, न असीलस्स अविसुद्धसीलस्स वा तस्स रूपारम्मणादितो चित्तविनिवत्तनस्सेव अभावतोति अत्थतो सीलविसुद्धि दस्सिताति वुत्तोवायमत्थो। ‘‘अज्झत्तं चेतोसमथमनुयुत्ता अनिराकतज्झाना’’ति पदद्वयेन समाधिभावना, ‘‘विपस्सनाय समन्नागता’’ति इमिना पञ्ञाभावना विहिताति लोकिया तिस्सो सिक्खा दस्सिता।
इदानि तासु पतिट्ठितस्स अवस्संभाविफलं दस्सेतुं ‘‘पटिसल्लानरामान’’न्तिआदि वुत्तम्। तत्थ ब्रूहेतानन्ति वड्ढेतानम्। द्विन्नं फलानन्ति ततियचतुत्थफलानम्। पाटिकङ्खन्ति इच्छितब्बं अवस्संभावी। अञ्ञाति अरहत्तम्। तञ्हि हेट्ठिममग्गञाणेहि ञातमरियादं अनतिक्कमित्वा जाननतो परिपुण्णजाननत्ता उपरि जाननकिच्चाभावतो च ‘‘अञ्ञा’’ति वुच्चति। सति वा उपादिसेसेति सति वा किलेसूपादिसेसे, पहातुं असक्कुणेय्ये सति। ञाणे हि अपरिपक्के ये तेन परिपक्केन पहातब्बकिलेसा, ते न पहीयन्ति। तं सन्धायाह ‘‘सति वा उपादिसेसे’’ति। सति च किलेसे खन्धाभिसङ्खारा तिट्ठन्ति एव। इति इमस्मिं सुत्ते अनागामिफलं अरहत्तन्ति द्वे धम्मा दस्सिता। यथा चेत्थ, एवं इतो परेसु द्वीसु सुत्तेसु।
गाथासु ये सन्तचित्ताति ये योगावचरा तदङ्गवसेन विक्खम्भनवसेव च समितकिलेसताय सन्तचित्ता। नेपक्कं वुच्चति पञ्ञा, ताय समन्नागतत्ता निपका। इमिना तेसं कम्मट्ठानपरिहरणञाणं दस्सेति। सतिमन्तो च झायिनोति ठाननिसज्जादीसु कम्मट्ठानाविजहनहेतुभूताय सतिया सतिमन्तो, आरम्मणूपनिज्झानलक्खणेन झानेन झायिनो। सम्मा धम्मं विपस्सन्ति, कामेसु अनपेक्खिनोति पुब्बेयेव ‘‘अट्ठिकङ्कलूपमा कामा’’तिआदिना (म॰ नि॰ १.२३४; पाचि॰ ४१७) वत्थुकामेसु किलेसकामेसु च आदीनवपच्चवेक्खणेन अनपेक्खिनो अनत्थिका ते पहाय अधिगतं उपचारसमाधिं अप्पनासमाधिं वा पादकं कत्वा नामरूपं तस्स पच्चये च परिग्गहेत्वा कलापसम्मसनादिक्कमेन सम्मा अविपरीतं पञ्चक्खन्धधम्मं अनिच्चादितो विपस्सन्ति।
अप्पमादरताति वुत्तप्पकाराय समथविपस्सनाभावनाय अप्पमज्जने रता अभिरता तत्थ अप्पमादेनेव रत्तिन्दिवं वीतिनामेन्ता। सन्ताति समाना। ‘‘सत्ता’’तिपि पाठो, पुग्गलाति अत्थो। पमादे भयदस्सिनोति निरयूपपत्तिआदिकं पमादे भयं पस्सन्ता। अभब्बा परिहानायाति ते एवरूपा समथविपस्सनाधम्मेहि मग्गफलेहि वा परिहानाय अभब्बा। समथविपस्सनातो हि सम्पत्ततो न परिहायन्ति, इतरानि च अप्पत्तानि पापुणन्ति। निब्बानस्सेव सन्तिकेति निब्बानस्स च अनुपादापरिनिब्बानस्स च सन्तिके एव, न चिरस्सेव नं अधिगमिस्सन्तीति।
अट्ठमसुत्तवण्णना निट्ठिता।

९. सिक्खानिसंससुत्तवण्णना

४६. नवमे सिक्खानिसंसाति एत्थ सिक्खितब्बाति सिक्खा, सा तिविधा अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खाति। तिविधापि चेसा सिक्खा आनिसंसा एतेसं, न लाभसक्कारसिलोकाति सिक्खानिसंसा। विहरथाति सिक्खानिसंसा हुत्वा विहरथ, तीसु सिक्खासु आनिसंसदस्साविनो हुत्वा ताहि सिक्खाहि लद्धब्बं आनिसंसमेव सम्पस्सन्ता विहरथाति अत्थो। पञ्ञुत्तराति तासु सिक्खासु या अधिपञ्ञासिक्खासङ्खाता पञ्ञा, सा उत्तरा पधाना विसिट्ठा एतेसन्ति पञ्ञुत्तरा। ये हि सिक्खानिसंसा विहरन्ति, ते पञ्ञुत्तरा भवन्तीति। विमुत्तिसाराति अरहत्तफलसङ्खाता विमुत्ति सारं एतेसन्ति विमुत्तिसारा, यथावुत्तं विमुत्तिंयेव सारतो गहेत्वा ठिताति अत्थो। ये हि सिक्खानिसंसा पञ्ञुत्तरा च, न ते भवविसेसं पत्थेन्ति, अपिच खो विभवं आकङ्खन्ता विमुत्तिंयेव सारतो पच्चेन्ति। सताधिपतेय्याति जेट्ठककरणट्ठेन सति अधिपतेय्यं एतेसन्ति सताधिपतेय्या अधिपति एव अधिपतेय्यन्ति कत्वा, चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता कायानुपस्सनादिमुखेन समथविपस्सनाभावनानुयुत्ताति अत्थो।
अथ वा सिक्खानिसंसाति भिक्खवे, एवरूपे दुल्लभक्खणपटिलाभे तिविधसिक्खासिक्खनमेव आनिसंसं कत्वा विहरथ, एवं विहरन्ता च पञ्ञुत्तरा पञ्ञाय उत्तरा लोकुत्तरपञ्ञाय समन्नागता हुत्वा विहरथ, एवंभूता च विमुत्तिसारा निब्बानसारा अनञ्ञसारा विहरथ। तथाभावस्स चायं उपायो, यं सताधिपतेय्या विहरथ, सतिपट्ठानभावनाय युत्तप्पयुत्ता होथ, सब्बत्थ वा सतारक्खेन चेतसा विहरथाति एवमेत्थ अत्थो वेदितब्बो। इति भगवा तीसु सिक्खासु भिक्खू नियोजेन्तो यथा ता सिक्खितब्बा, येन च पारिपूरिं गच्छन्ति, तं सङ्खेपेनेव दस्सेत्वा इदानि यथानुसिट्ठं पटिपज्जमानानं फलविसेसदस्सनेन तस्सा पटिपत्तिया अमोघभावं पकासेन्तो ‘‘सिक्खानिसंसान’’न्तिआदिमाह। तं वुत्तत्थमेव।
गाथासु परिपुण्णसिक्खन्ति अग्गफलप्पत्तिया परिसुद्धसिक्खं, असेक्खन्ति अत्थो। अपहानधम्मन्ति एत्थ पहानधम्मा वुच्चन्ति कुप्पा विमुत्तियो। पहानधम्मोति हि हानधम्मो कुप्पधम्मो। न पहानधम्मोति अपहानधम्मो, अकुप्पधम्मो। ‘‘अप्पहानधम्मो’’तिपि पाळि, सो एव अत्थो। खयो एव अन्तोति खयन्तो, जातिया खयन्तो जातिखयन्तो, निब्बानम्। खयो वा मरणं, जातिखयन्तो निब्बानमेव, तस्स दिट्ठत्ता जातिखयन्तदस्सी।
तस्माति यस्मा सिक्खापारिपूरिया अयं जरापारङ्गमनपरियोसानो आनिसंसो, तस्मा। सदाति सब्बकालम्। झानरताति लक्खणूपनिज्झाने, आरम्मणूपनिज्झानेति दुविधेपि झाने रता, ततो एव समाहिता। मारं ससेनं अभिभुय्याति किलेससेनाय अनट्ठसेनाय च ससेनं अनवसिट्ठं चतुब्बिधम्पि मारं अभिभवित्वा। देवपुत्तमारस्सपि हि गुणमारणे सहायभावूपगमनतो किलेसा ‘‘सेना’’ति वुच्चन्ति। तथा रोगादयो अनट्ठा मच्चुमारस्स। यथाह –
‘‘कामा ते पठमा सेना, दुतिया अरति वुच्चति।
ततिया खुप्पिपासा ते, चतुत्थी तण्हा पवुच्चति॥
‘‘पञ्चमी थिनमिद्धं ते, छट्ठा भीरू पवुच्चति।
सत्तमी विचिकिच्छा ते, मक्खो थम्भो च अट्ठमो॥
‘‘लाभो सिलोको सक्कारो, मिच्छालद्धो च यो यसो।
यो चत्तानं समुक्कंसे, परे च अवजानति॥
‘‘एसा नमुचि ते सेना, कण्हस्साभिप्पहारिनी।
न नं असूरो जिनाति, जेत्वा च लभते सुख’’न्ति॥ (सु॰ नि॰ ४३८-४४१; महानि॰ २८)।
यथा चाह –
‘‘अज्जेव किच्चमातप्पं, को जञ्ञा मरणं सुवे।
न हि नो सङ्गरं तेन, महासेनेन मच्चुना’’ति॥ (म॰ नि॰ ३.२८०; जा॰ २.२२.१२१)।
भवथ जातिमरणस्स पारगाति जातिया मरणस्स च पारगामिनो निब्बानगामिनो भवथाति।
नवमसुत्तवण्णना निट्ठिता।

१०. जागरियसुत्तवण्णना

४७. दसमे जागरोति जागरको विगतनिद्दो जागरियं अनुयुत्तो, रत्तिन्दिवं कम्मट्ठानमनसिकारे युत्तप्पयुत्तोति अत्थो। वुत्तञ्हेतं –
‘‘कथञ्च, भिक्खवे, भिक्खु पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो होति? इध भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया पठमं यामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा, रत्तिया पच्छिमं यामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति। एवं भिक्खु पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो होती’’ति (विभ॰ ५१९)।
चसद्दो सम्पिण्डनत्थो, तेन वक्खमाने सतादिभावे सम्पिण्डेति। अस्साति सिया, भवेय्याति अत्थो। ‘‘जागरो च भिक्खु विहरेय्या’’ति च पठन्ति। सब्बत्थ सब्बदा च कम्मट्ठानाविजहनवसेन सतिअविप्पवासेन सतो सम्पजानोति सत्तट्ठानियस्स चतुब्बिधस्सपि सम्पजञ्ञस्स वसेन सम्पजानो। समाहितोति उपचारसमाधिना अप्पनासमाधिना च समाहितो एकग्गचित्तो। पमुदितोति पटिपत्तिया आनिसंसदस्सनेन उत्तरुत्तरि विसेसाधिगमेन वीरियारम्भस्स च अमोघभावदस्सनेन पमुदितो पामोज्जबहुलो। विप्पसन्नोति ततो एव पटिपत्तिभूतासु तीसु सिक्खासु पटिपत्तिदेसके च सत्थरि सद्धाबहुलताय सुट्ठु पसन्नो। सब्बत्थ अस्साति सम्बन्धो विहरेय्याति वा।
तत्थ कालविपस्सी च कुसलेसु धम्मेसूति तस्मिं काले विपस्सको, तत्थ वा कम्मट्ठानानुयोगे कालविपस्सी कालानुरूपं विपस्सको। किं वुत्तं होति? विपस्सनं पट्ठपेत्वा कलापसम्मसनादिवसेन सम्मसन्तो आवासादिके सत्त असप्पाये वज्जेत्वा सप्पाये सेवन्तो अन्तरा वोसानं अनापज्जित्वा पहितत्तो चित्तस्स समाहिताकारं सल्लक्खेन्तो सक्कच्चं निरन्तरं अनिच्चानुपस्सनादिं पवत्तेन्तो यस्मिं काले विपस्सनाचित्तं लीनं होति, तस्मिं धम्मविचयवीरियपीतिसङ्खातेसु, यस्मिं पन काले चित्तं उद्धतं होति, तस्मिं पस्सद्धिसमाधिउपेक्खासङ्खातेसु कुसलेसु अनवज्जेसु बोज्झङ्गधम्मेसूति एवं तत्थ तस्मिं तस्मिं काले, तस्मिं वा कम्मट्ठानानुयोगे कालानुरूपं विपस्सको अस्साति। सतिसम्बोज्झङ्गो पन सब्बत्थेव इच्छितब्बो । वुत्तञ्हेतं ‘‘सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं॰ नि॰ ५.२३४; मि॰ प॰ २.१.१३)। एत्तावता पुग्गलाधिट्ठानाय देसनाय जागरियं दस्सेत्वा येहि धम्मेहि जागरियानुयोगो सम्पज्जति, ते पकासेति।
एवं भगवा आरद्धविपस्सकस्स भिक्खुनो सङ्खेपेनेव सद्धिं उपकारकधम्मेहि सम्मसनचारं दस्सेत्वा इदानि तथा पटिपज्जन्तस्स पटिपत्तिया अवञ्झभावं दस्सेन्तो ‘‘जागरस्स, भिक्खवे, भिक्खुनो’’तिआदिमाह। तत्थ जागरियानुयोगे सतिसम्पजञ्ञसमादानानि सब्बत्थकानि सम्मोदपसादावहानि, तत्थ कालविपस्सना नाम विपस्सनाय गब्भग्गहणं परिपाकगतम्। उपक्किलेसविमुत्ते हि वीथिपटिपन्ने विपस्सनाञाणे तिक्खे सूरे वहन्ते योगिनो उळारं पामोज्जं पसादो च होति, तेहि च विसेसाधिगमस्स सन्तिकेयेव। वुत्तञ्हेतं –
‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयम्।
लभती पीतिपामोज्जं, अमतं तं विजानतं॥
‘‘पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने।
अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति॥ (ध॰ प॰ ३७४, ३८१)।
गाथासु जागरन्ता सुणाथेतन्ति एतं मम वचनं एकन्तेनेव पमादनिद्दाय अविज्जानिद्दाय पबोधनत्थं जागरन्ता सतिसम्पजञ्ञादिधम्मसमायोगेन जागरियं अनुयुत्ता सुणाथ। ये सुत्ता ते पबुज्झथाति ये यथावुत्तनिद्दाय सुत्ता सुपनं उपगता, ते तुम्हे जागरियानुयोगवसेन इन्द्रियबलबोज्झङ्गे सङ्कड्ढित्वा विपस्सनं उस्सुक्कापेन्ता अप्पमादपटिपत्तिया ततो पबुज्झथ अथ वा जागरन्ताति जागरनिमित्ता। ‘‘सुणाथेत’’न्ति एत्थ ‘‘एत’’न्ति वुत्तं, किं तं वचनन्ति आह ‘‘ये सुत्ता ते पबुज्झथा’’तिआदि। तत्थ ये सुत्ताति ये किलेसनिद्दाय सुत्ता, ते तुम्हे अरियमग्गपटिबोधेन पबुज्झथ। सुत्ता जागरितं सेय्योति इदं पबोधस्स कारणवचनम्। यस्मा यथावुत्तसुपतो वुत्तप्पकारं जागरितं जागरणं अत्थकामस्स कुलपुत्तस्स सेय्यो पासंसतरो हितसुखावहो, तस्मा पबुज्झथ। नत्थि जागरतो भयन्ति इदं तत्थ आनिसंसदस्सनम्। यो हि सद्धादीहि जागरणधम्मेहि समन्नागमेन जागरो जग्गति, पमादनिद्दं न उपगच्छति, तस्स अत्तानुवादभयं परानुवादभयं दण्डभयं दुग्गतिभयं जातिआदिनिमित्तं सब्बम्पि वट्टभयं नत्थि।
कालेनाति आवाससप्पायादीनं लद्धकालेन। सोति निपातमत्तम्। सम्मा धम्मं परिवीमंसमानोति विपस्सनाय आरम्मणभूतं तेभूमकधम्मं सम्मा ञायेन यथा निब्बिन्दनविरज्जनादयो सम्भवन्ति, एवं परितो वीमंसन्तो, सब्बाकारेन विपस्सन्तोति अत्थो। एकोदिभूतोति एको सेट्ठो हुत्वा उदेतीति एकोदि, समाधि। सो एकोदि भूतो जातो उप्पन्नो एतस्साति एकोदिभूतो। अग्गिआहितादिसद्दानं विय एत्थ भूतसद्दस्स परवचनं दट्ठब्बम्। एकोदिं वा भूतो पत्तोति एकोदिभूतो। एत्थ च एकोदीति मग्गसमाधि अधिप्पेतो, ‘‘समाहितो’’ति एत्थ पन पादकज्झानसमाधिना सद्धिं विपस्सनासमाधि। अथ वा कालेनाति मग्गपटिवेधकालेन। सम्मा धम्मं परिवीमंसमानोति सम्मदेव चतुसच्चधम्मं परिञ्ञाभिसमयादिवसेन वीमंसन्तो, एकाभिसमयेन अभिसमेन्तो। एकोदिभूतोति एको सेट्ठो असहायो वा हुत्वा उदेतीति एकोदि, चतुकिच्चसाधको सम्मप्पधानो। सो एकोदि भूतो जातोति सब्बं पुरिमसदिसमेव। विहने तमं सोति सो एवंभूतो अरियसावको अरहत्तमग्गेन अविज्जातमं अनवसेसतो विहनेय्य समुच्छिन्देय्य।
इति भगवा पटिपत्तिया अमोघभावं दस्सेत्वा इदानि तत्थ दळ्हं नियोजेन्तो ‘‘तस्मा हवे’’ति ओसानगाथमाह। तत्थ तस्माति यस्मा जागरतो सतिअविप्पवासादिना समथविपस्सनाभावना पारिपूरिं गच्छति, अनुक्कमेन अरियमग्गो पातुभवति, ततो चस्स सब्बं वट्टभयं नत्थि, तस्मा। हवेति एकंसेन दळ्हं वा। भजेथाति भजेय्य। एवं जागरियं भजन्तो च आतापिभावादिगुणयुत्तो भिक्खु संयोजनानि भिन्दित्वा अग्गफलञाणसङ्खातं अनुत्तरं उत्तररहितं सम्बोधिं फुसे पापुणेय्य। सेसं वुत्तनयमेव।
दसमसुत्तवण्णना निट्ठिता।

११. आपायिकसुत्तवण्णना

४८. एकादसमे आपायिकाति अपाये निब्बत्तिस्सन्तीति आपायिका। तत्थापि निरये निब्बत्तिस्सन्तीति नेरयिका। इदमप्पहायाति इदं इदानि वक्खमानं दुविधं पापसमाचारं अप्पजहित्वा, तथापटिपत्तितथापग्गहणवसेन पवत्तं वाचं चित्तं दिट्ठिञ्च अप्पटिनिस्सज्जित्वाति अत्थो। अब्रह्मचारीति ब्रह्मसेट्ठं चरतीति ब्रह्मचारी, ब्रह्मा वा सेट्ठो आचारो एतस्स अत्थीति ब्रह्मचारी, न ब्रह्मचारीति अब्रह्मचारी, ब्रह्मचारिपटिरूपको दुस्सीलोति अत्थो। ब्रह्मचारिपटिञ्ञोति ‘‘ब्रह्मचारी अह’’न्ति एवंपटिञ्ञो। परिपुण्णन्ति अखण्डादिभावेन अविकलम्। परिसुद्धन्ति उपक्किलेसाभावेन परिसुद्धम्। अमूलकेनाति दिट्ठादिमूलविरहितेन, दिट्ठं सुतं परिसङ्कितन्ति इमेहि चोदनामूलेहि वज्जितेन। अब्रह्मचरियेन असेट्ठचरियेन। अनुद्धंसेतीति ‘‘परिसुद्धो अय’’न्ति जानन्तोव पाराजिकवत्थुना धंसेति पधंसेति, चोदेति अक्कोसति वा।
गाथासु अभूतवादीति परस्स दोसं अदिस्वाव अभूतेन तुच्छेन मुसावादं कत्वा परं अब्भाचिक्खन्तो। कत्वाति यो वा पन पापकम्मं कत्वा ‘‘नाहं एतं करोमी’’ति आह। उभोपि ते पेच्च समा भवन्तीति ते उभोपि जना इतो परलोकं गन्त्वा निरयं उपगमनतो गतिया समाना भवन्ति। तत्थ गतियेव नेसं परिच्छिन्ना, न पन आयु। बहुञ्हि पापं कत्वा चिरं निरये पच्चति, परित्तं कत्वा अप्पमत्तकमेव कालम्। यस्मा पन तेसं उभिन्नम्पि कम्मं लामकमेव। तेन वुत्तं ‘‘निहीनकम्मा मनुजा परत्था’’ति। ‘‘परत्था’’ति पन पदस्स पुरतो ‘‘पेच्चा’’ति पदेन सम्बन्धो – परत्थ पेच्च इतो गन्त्वा ते निहीनकम्मा समा भवन्तीति।
एवं भगवा अभूतब्भक्खानवसेन भूतदोसपटिच्छादनवसेन च पवत्तस्स मुसावादस्स विपाकं दस्सेत्वा इदानि तस्मिं ठाने निसिन्नानं बहूनं पापभिक्खूनं दुच्चरितकम्मस्स विपाकदस्सनेन संवेजनत्थं द्वे गाथा अभासि। तत्थ कासावकण्ठाति कसावरसपीतत्ता कासावेन वत्थेन पलिवेठितकण्ठा। पापधम्माति लामकधम्मा। असञ्ञताति कायादीहि सञ्ञमरहिता। पापाति तथारूपा पापपुग्गला, पापेहि कम्मेहि उपपज्जित्वा ‘‘तस्स कायोपि आदित्तो सम्पज्जलितो सजोतिभूतो, सङ्घाटिपि आदित्ता’’तिआदिना (सं॰ नि॰ २.२१८-२१९; पारा॰ २३०) लक्खणसंयुत्ते वुत्तनयेन महादुक्खं अनुभवन्तियेव।
ततियगाथाय अयं सङ्खेपत्थो – यञ्चे भुञ्जेय्य दुस्सीलो निस्सीलपुग्गलो कायादीहि असञ्ञतो रट्ठवासीहि सद्धाय दिन्नं यं रट्ठपिण्डं ‘‘समणोम्ही’’ति पटिजानन्तो गहेत्वा भुञ्जेय्य, ततो आदित्तो अग्गिवण्णो अयोगुळोव भुत्तो सेय्यो सुन्दरतरो। किंकारणा? तप्पच्चया हिस्स एकोव अत्तभावो झायेय्य, दुस्सीलो पन हुत्वा सद्धादेय्यं भुञ्जित्वा अनेकानिपि जातिसतानि निरये उप्पज्जेय्याति।
एकादसमसुत्तवण्णना निट्ठिता।

१२. दिट्ठिगतसुत्तवण्णना

४९. द्वादसमे द्वीहि दिट्ठिगतेहीति एत्थ दिट्ठियोव दिट्ठिगतानि ‘‘गूथगतं मुत्तगत’’न्तिआदीसु (अ॰ नि॰ ९.११) विय। गहिताकारसुञ्ञताय वा दिट्ठीनं गतमत्तानीति दिट्ठिगतानि, तेहि दिट्ठिगतेहि। परियुट्ठिताति अभिभूता पलिबुद्धा वा। पलिबोधत्थो वापि हि परियुट्ठानसद्दो ‘‘चोरा मग्गे परियुट्ठिंसू’’तिआदीसु (चूळव॰ ४३०) विय। देवाति उपपत्तिदेवा। ते हि दिब्बन्ति उळारतमेहि कामगुणेहि झानादीहि च कीळन्ति, इद्धानुभावेन वा यथिच्छितमत्थं गच्छन्ति अधिगच्छन्तीति च देवाति वुच्चन्ति। मनस्स उस्सन्नत्ता मनुस्सा, उक्कट्ठनिद्देसवसेन चेतं वुत्तं यथा ‘‘सत्था देवमनुस्सान’’न्ति। ओलीयन्ति एकेति ‘‘सस्सतो अत्ता च लोको चा’’ति भवेसु ओलीयनाभिनिवेसभूतेन सस्सतभावेन एकच्चे देवा मनुस्सा च अवलीयन्ति अल्लीयन्ति सङ्कोचं आपज्जन्ति, न ततो निस्सरन्ति। अतिधावन्तीति परमत्थतो भिन्नसभावानम्पि सभावधम्मानं य्वायं हेतुफलभावेन सम्बन्धो, तं अग्गहेत्वा नानत्तनयस्सपि गहणेन तत्थ तत्थेव धावन्ति, तस्मा ‘‘उच्छिज्जति अत्ता च लोको च, न होति परं मरणा’’ति उच्छेदे वा भवनिरोधपटिपत्तिया पटिक्खेपधम्मतं अतिधावन्ति अतिक्कमन्ति। चक्खुमन्तो च पस्सन्तीति चसद्दो ब्यतिरेके। पुब्बयोगसम्पत्तिया ञाणपरिपाकेन पञ्ञाचक्खुमन्तो पन देवमनुस्सा तेनेव पञ्ञाचक्खुना सस्सतं उच्छेदञ्च अन्तद्वयं अनुपगम्म मज्झिमपटिपत्तिदस्सनेन पच्चक्खं करोन्ति। ते हि ‘‘नामरूपमत्तमिदं पटिच्चसमुप्पन्नं, तस्मा न सस्सतं, नापि उच्छिज्जती’’ति अविपरीततो पस्सन्ति।
एवं ओलीयनादिके पुग्गलाधिट्ठानेन उद्दिसितुं ‘‘कथञ्च, भिक्खवे’’तिआदि वुत्तम्। तत्थ भवाति कामभवो, रूपभवो, अरूपभवो। अपरेपि तयो भवा सञ्ञीभवो, असञ्ञीभवो, नेवसञ्ञीनासञ्ञीभवो। अपरेपि तयो भवा एकवोकारभवो, चतुवोकारभवो, पञ्चवोकारभवोति। एतेहि भवेहि आरमन्ति अभिनन्दन्तीति भवारामा। भवेसु रता अभिरताति भवरता। भवेसु सुट्ठु मुदिताति भवसम्मुदिता। भवनिरोधायाति तेसं भवानं अच्चन्तनिरोधाय अनुप्पादनत्थाय। धम्मे देसियमानेति तथागतप्पवेदिते निय्यानिकधम्मे वुच्चमाने। न पक्खन्दतीति सस्सताभिनिविट्ठत्ता संखित्तधम्मत्ता न पविसति न ओगाहति। न पसीदतीति पसादं नापज्जति न तं सद्दहति। न सन्तिट्ठतीति तस्सं देसनायं न तिट्ठति नाधिमुच्चति। एवं सस्सततो अभिनिविसनेन भवेसु ओलीयन्ति।
अट्टीयमानाति भवे जरारोगमरणादीनि वधबन्धनच्छेदनादीनि च दिस्वा संविज्जनेन तेहि समङ्गिभावेन भवेन पीळियमाना दुक्खापियमाना। हरायमानाति लज्जमाना जिगुच्छमानाति पटिकूलतो दहन्ता। विभवन्ति उच्छेदम्। अभिनन्दन्तीति तण्हादिट्ठाभिनन्दनाहि अज्झोसाय नन्दन्ति। यतो किर भोतिआदि तेसं अभिनन्दनाकारदस्सनम्। तत्थ यतोति यदा। भोति आलपनम्। अयं अत्ताति कारकादिभावेन अत्तना परिकप्पितं सन्धाय वदति। उच्छिज्जतीति उपच्छिज्जति। विनस्सतीति न दिस्सति, विनासं अभावं गच्छति। न होति परं मरणाति मरणेन उद्धं न भवति। एतं सन्तन्ति यदेतं अत्तनो उच्छेदादि, एतं सब्बभववूपसमतो सब्बसन्तापवूपसमतो च सन्तं, सन्तत्ता एव पणीतं, तच्छाविपरीतभावतो याथावम्। तत्थ ‘‘सन्तं पणीत’’न्ति इदं द्वयं तण्हाभिनन्दनाय वदन्ति, ‘‘याथाव’’न्ति दिट्ठाभिनन्दनाय। एवन्ति एवं यथावुत्तउच्छेदाभिनिवेसनेन।
भूतन्ति खन्धपञ्चकम्। तञ्हि पच्चयसम्भूतत्ता परमत्थतो विज्जमानत्ता च भूतन्ति वुच्चति। तेनाह ‘‘भूतमिदं, भिक्खवे, समनुपस्सथा’’ति (म॰ नि॰ १.४०१)। भूततो अविपरीतसभावतो सलक्खणतो सामञ्ञलक्खणतो च पस्सति। इदञ्हि खन्धपञ्चकं नामरूपमत्तम्। तत्थ ‘‘इमे पथवीआदयो धम्मा रूपं, इमे फस्सादयो धम्मा नामं, इमानि नेसं लक्खणादीनि, इमे नेसं अविज्जादयो पच्चया’’ति एवं सपच्चयनामरूपदस्सनवसेन चेव, ‘‘सब्बेपिमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ति, तस्मा अनिच्चा, अनिच्चत्ता दुक्खा, दुक्खत्ता अनत्ता’’ति एवं अनिच्चानुपस्सनादिवसेन च पस्सतीति अत्थो। एत्तावता तरुणविपस्सनापरियोसाना विपस्सनाभूमि दस्सिता। निब्बिदायाति भूतसङ्खातस्स तेभूमकधम्मजातस्स निब्बिन्दनत्थाय, एतेन बलवविपस्सनं दस्सेति। विरागायाति विरागत्थं विरज्जनत्थं, इमिना मग्गं दस्सेति। निरोधायाति निरुज्झनत्थं, इमिनापि मग्गमेव दस्सेति। निरोधायाति वा पटिप्पस्सद्धिनिरोधेन सद्धिं अनुपादिसेसनिब्बानं दस्सेति। एवं खो, भिक्खवे, चक्खुमन्तो पस्सन्तीति एवं पञ्ञाचक्खुमन्तो सपुब्बभागेन मग्गपञ्ञाचक्खुना चतुसच्चधम्मं पस्सन्ति।
गाथासु ये भूतं भूततो दिस्वाति ये अरियसावका भूतं खन्धपञ्चकं भूततो अविपरीतसभावतो विपस्सनापञ्ञासहिताय मग्गपञ्ञाय दिस्वा। एतेन परिञ्ञाभिसमयं दस्सेति। भूतस्स च अतिक्कमन्ति भावनाभिसमयम्। अरियमग्गो हि भूतं अतिक्कमति एतेनाति ‘‘भूतस्स अतिक्कमो’’ति वुत्तो। यथाभूतेति अविपरीतसच्चसभावे निब्बाने। विमुच्चन्ति अधिमुच्चन्ति, एतेन सच्छिकिरियाभिसमयं दस्सेति। भवतण्हापरिक्खयाति भवतण्हाय सब्बसो खेपना समुच्छिन्दनतो, एतेन समुदयप्पहानं दस्सेति।
सवे भूतपरिञ्ञो सोति एत्थ पन सवेति निपातमत्तम्। सो भूतपरिञ्ञो भूतस्स अतिक्कमनूपायेन मग्गेन भवतण्हापरिक्खया परिञ्ञातक्खन्धो ततो एव यथाभूते निब्बाने अधिमुत्तो। भवाभवेति खुद्दके चेव महन्ते च, उच्छेदादिदस्सने वा वीततण्हो भिन्नकिलेसो। भिक्खु भूतस्स उपादानक्खन्धसङ्खातस्स अत्तभावस्स विभवा, आयतिं अनुप्पादा पुनब्भवं नागच्छति, अपञ्ञत्तिकभावमेव गच्छतीति अनुपादिसेसाय निब्बानधातुया देसनं निट्ठापेसि।
इति इमस्मिं वग्गे एकादसमे वट्टं कथितं, ततियचतुत्थपञ्चमेसु परियोसानसुत्ते च वट्टविवट्टं कथितं, सेसेसु विवट्टमेवाति वेदितब्बम्।
द्वादसमसुत्तवण्णना निट्ठिता।
परमत्थदीपनिया खुद्दकनिकाय-अट्ठकथाय
इतिवुत्तकस्स दुकनिपातवण्णना निट्ठिता।