८. पाटलिगामियवग्गो
१. पठमनिब्बानपटिसंयुत्तसुत्तवण्णना
७१. पाटलिगामियवग्गस्स पठमे निब्बानपटिसंयुत्तायाति अमतधातुसन्निस्सिताय असङ्खतधातुया पवेदनवसेन पवत्ताय। धम्मिया कथायाति धम्मदेसनाय। सन्दस्सेतीति सभावसरसलक्खणतो निब्बानं दस्सेति। समादपेतीति तमेव अत्थं ते भिक्खू गण्हापेति। समुत्तेजेतीति तदत्थगहणे उस्साहं जनेन्तो तेजेति जोतेति। सम्पहंसेतीति निब्बानगुणेहि सम्मदेव सब्बप्पकारेहि तोसेति।
अथ वा सन्दस्सेतीति ‘‘सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गा तण्हक्खयो विरागो निरोधो’’तिआदिना (म॰ नि॰ १.२८१; २.३३७; महाव॰ ८) नयेनेव सब्बथा तेन तेन परियायेन तेसं तेसं अज्झासयानुरूपं सम्मा दस्सेति। समादपेतीति ‘‘इमिना अरियमग्गेन तं अधिगन्तब्ब’’न्ति अधिगमपटिपदाय सद्धिं तत्थ भिक्खू निन्नपोणपब्भारे करोन्तो सम्मा आदपेति गण्हापेति। समुत्तेजेतीति एतं दुक्करं दुरभिसम्भवन्ति ‘‘मा सम्मापटिपत्तियं पमादं अन्तरावोसानं आपज्जथ, उपनिस्सयसम्पन्नस्स वीरियवतो नयिदं दुक्करं, तस्मा सीलविसुद्धिआदिविसुद्धिपटिपदाय उट्ठहथ घटयथ वायमेय्याथा’’ति निब्बानाधिगमाय उस्साहेति, तत्थ वा चित्तं वोदपेति। सम्पहंसेतीति ‘‘मदनिम्मदनो पिपासविनयो आलयसमुग्घातो’’ति (अ॰ नि॰ ४.३४; इतिवु॰ ९०), रागक्खयो दोसक्खयो मोहक्खयोति (सं॰ नि॰ ४.३६७; इतिवु॰ ४४), असङ्खतन्ति (सं॰ नि॰ ४.३६७), अमतञ्च सन्तन्तिआदिना च अनेकपरियायेन (सं॰ नि॰ ४.४०९) निब्बानानिसंसप्पकासनेन तेसं भिक्खूनं चित्तं तोसेन्तो हासेन्तो सम्पहंसेति समस्सासेति।
तेधाति ते इध। अट्ठिं कत्वाति ‘‘अत्थि किञ्चि अयं नो अत्थो अधिगन्तब्बो’’ति एवं सल्लक्खेत्वा ताय देसनाय अत्थिका हुत्वा। मनसि कत्वाति चित्ते ठपेत्वा अनञ्ञविहिता तं देसनं अत्तनो चित्तगतमेव कत्वा। सब्बं चेतसो समन्नाहरित्वाति सब्बेन कारकचित्तेन आदितो पट्ठाय याव परियोसाना देसनं आवज्जेत्वा, तग्गतमेव आभोगं कत्वाति अत्थो। अथ वा सब्बं चेतसो समन्नाहरित्वाति सब्बस्मा चित्ततो देसनं सम्मा अनु अनु आहरित्वा। इदं वुत्तं होति – देसेन्तस्स येहि चित्तेहि देसना कता, सब्बस्मा चित्ततो पवत्तं देसनं बहि गन्तुं अदेन्तो सम्मा अविपरीतं अनु अनु आहरित्वा अत्तनो चित्तसन्तानं आहरित्वा यथादेसितदेसितं देसनं सुट्ठु उपधारेत्वा। ओहितसोताति अवहितसोता, सुट्ठु उपितसोता। ओहितसोताति वा अविक्खित्तसोता। तमेव उपलब्भमानोपि हि सवने अविक्खेपो सतिसंवरो विय चक्खुन्द्रियादीसु सोतिन्द्रियेपि वत्तुमरहतीति। एत्थ च ‘‘अट्ठिं कत्वा’’तिआदीहि चतूहिपि पदेहि तेसं भिक्खूनं तप्परभावतो सवने आदरदीपनेन सक्कच्चसवनं दस्सेति।
एतमत्थं विदित्वाति एतं तेसं भिक्खूनं तस्सा निब्बानपटिसंयुत्ताय धम्मकथाय सवने आदरकारितं सब्बाकारतो विदित्वा। इमं उदानन्ति इमं निब्बानस्स तब्बिधुरधम्मदेसनामुखेन परमत्थतो विज्जमानभावविभावनं उदानं उदानेसि।
तत्थ अत्थीति विज्जति, परमत्थतो उपलब्भतीति अत्थो। भिक्खवेति तेसं भिक्खूनं आलपनम्। ननु च उदानं नाम पीतिसोमनस्ससमुट्ठापितो वा धम्मसंवेगसमुट्ठापितो वा धम्मपटिग्गाहकनिरपेक्खो उदाहारो, तथा चेव एत्तकेसु सुत्तेसु आगतं, इध कस्मा भगवा उदानेन्तो ते भिक्खू आमन्तेसीति? तेसं भिक्खूनं सञ्ञापनत्थम्। निब्बानपटिसंयुत्तञ्हि भगवा तेसं भिक्खूनं धम्मं देसेत्वा निब्बानगुणानुस्सरणेन उप्पन्नपीतिसोमनस्सा उदानं उदानेसि। इध निब्बानवज्जो सब्बो सभावधम्मो पच्चयायत्तवुत्तिकोव उपलब्भति, न पच्चयनिरपेक्खो। अयं पन निब्बानधम्मो कतमपच्चये उपलब्भतीति तेसं भिक्खूनं चेतोपरिवितक्कमञ्ञाय ते च सञ्ञापेतुकामो ‘‘अत्थि, भिक्खवे, तदायतन’’न्तिआदिमाह, न एकन्ततोव ते पटिग्गाहके कत्वाति वेदितब्बम्। तदायतनन्ति तं कारणम्। दकारो पदसन्धिकरो। निब्बानञ्हि मग्गफलञाणादीनं आरम्मणपच्चयभावतो रूपादीनि विय चक्खुविञ्ञाणादीनं आरम्मणपच्चयभूतानीति कारणट्ठेन ‘‘आयतन’’न्ति वुच्चति। एत्तावता च भगवा तेसं भिक्खूनं असङ्खताय धातुया परमत्थतो अत्थिभावं पवेदेसि।
तत्रायं धम्मन्वयो – इध सङ्खतधम्मानं विज्जमानत्ता असङ्खतायपि धातुया भवितब्बं तप्पटिपक्खत्ता सभावधम्मानम्। यथा हि दुक्खे विज्जमाने तप्पटिपक्खभूतं सुखम्पि विज्जतियेव , तथा उण्हे विज्जमाने सीतम्पि विज्जति, पापधम्मेसु विज्जमानेसु कल्याणधम्मापि विज्जन्ति एव। वुत्तञ्चेतं –
‘‘यथापि दुक्खे विज्जन्ते, सुखं नामपि विज्जति।
एवं भवे विज्जमाने, विभवोपि इच्छितब्बको॥
‘‘यथापि उण्हे विज्जन्ते, अपरं विज्जति सीतलम्।
एवं तिविधग्गि विज्जन्ते, निब्बानं इच्छितब्बकं॥
‘‘यथापि पापे विज्जन्ते, कल्याणमपि विज्जति।
एवमेव जाति विज्जन्ते, अजातिमपि इच्छितब्बक’’न्तिआदि॥ (बु॰ वं॰ २.१०-१२) –
अपिच निब्बानस्स परमत्थतो अत्थिभावविचारणं परतो आविभविस्सति।
एवं भगवा असङ्खताय धातुया परमत्थतो अत्थिभावं सम्मुखेन दस्सेत्वा इदानि तब्बिधुरधम्मापोहनमुखेनस्स सभावं दस्सेतुं, ‘‘यत्थ नेव पथवी न आपो’’तिआदिमाह। तत्थ यस्मा निब्बानं सब्बसङ्खारविधुरसभावं यथा सङ्खतधम्मेसु कत्थचि नत्थि, तथा तत्थपि सब्बे सङ्खतधम्मा। न हि सङ्खतासङ्खतधम्मानं समोधानं सम्भवति। तत्रायं अत्थविभावना – यत्थ यस्मिं निब्बाने यस्सं असङ्खतधातुयं नेव कक्खळलक्खणा पथवीधातु अत्थि, न पग्घरणलक्खणा आपोधातु, न उण्हलक्खणा तेजोधातु, न वित्थम्भनलक्खणा वायोधातु अत्थि। इति चतुमहाभूताभाववचनेन यथा सब्बस्सपि उपादारूपस्स अभावो वुत्तो होति तन्निस्सितत्ता। एवं अनवसेसतो कामरूपभवस्स तत्थ अभावो वुत्तो होति तदायत्तवुत्तिभावतो। न हि महाभूतनिस्सयेन विना पञ्चवोकारभवो एकवोकारभवो वा सम्भवतीति।
इदानि अरूपसभावत्तेपि निब्बानस्स अरूपभवपरियापन्नानं धम्मानं तत्थ अभावं दस्सेतुं, ‘‘न आकासानञ्चायतनं…पे॰… न नेवसञ्ञानासञ्ञायतन’’न्ति वुत्तम्। तत्थ न आकासानञ्चायतनन्ति सद्धिं आरम्मणेन कुसलविपाककिरियभेदो तिविधोपि आकासानञ्चायतनचित्तुप्पादो नत्थीति अत्थो। सेसेसुपि एसेव नयो। यदग्गेन च निब्बाने कामलोकादीनं अभावो होति, तदग्गेन तत्थ इधलोकपरलोकानम्पि अभावोति आह – ‘‘नायं लोको न परलोको’’ति। तस्सत्थो – य्वायं ‘‘इत्थत्तं दिट्ठधम्मो इधलोको’’ति च लद्धवोहारो खन्धादिलोको, यो च ‘‘ततो अञ्ञथा परो अभिसम्परायो’’ति च लद्धवोहारो खन्धादिलोको, तदुभयम्पि तत्थ नत्थीति। न उभो चन्दिमसूरियाति यस्मा रूपगते सति तमो नाम सिया, तमस्स च विधमनत्थं चन्दिमसूरियेहि वत्तितब्बम्। सब्बेन सब्बं पन यत्थ रूपगतमेव नत्थि, कुतो तत्थ तमो। तमस्स वा विधमना चन्दिमसूरिया, तस्मा चन्दिमा सूरियो चाति उभोपि तत्थ निब्बाने नत्थीति अत्थो। इमिना आलोकसभावतंयेव निब्बानस्स दस्सेति।
एत्तावता च अनभिसमेतावीनं भिक्खूनं अनादिमतिसंसारे सुपिनन्तेपि अननुभूतपुब्बं परमगम्भीरं अतिदुद्दसं सण्हसुखुमं अतक्कावचरं अच्चन्तसन्तं पण्डितवेदनीयं अतिपणीतं अमतं निब्बानं विभावेन्तो पठमं ताव ‘‘अत्थि, भिक्खवे, तदायतन’’न्ति तस्स अत्थिभावा तेसं अञ्ञाणादीनि अपनेत्वा ‘‘यत्थ नेव पथवी …पे॰… न उभो चन्दिमसूरिया’’ति तदञ्ञधम्मापोहनमुखेन तं विभावेति धम्मराजा। तेन पथवीआदिसब्बसङ्खतधम्मविधुरसभावा या असङ्खता धातु, तं निब्बानन्ति दीपितं होति। तेनेवाह, ‘‘तत्रापाहं, भिक्खवे, नेव आगतिं वदामी’’ति।
तत्थ तत्राति तस्मिम्। अपिसद्दो समुच्चये। अहं, भिक्खवे, यत्थ सङ्खारपवत्ते कुतोचि कस्सचि आगतिं न वदामि यथापच्चयं तत्थ धम्ममत्तस्स उप्पज्जनतो। एवं तस्मिम्पि आयतने निब्बाने कुतोचि आगतिं आगमनं नेव वदामि आगन्तब्बट्ठानताय अभावतो। न गतिन्ति कत्थचि गमनं न वदामि गन्तब्बट्ठानताय अभावतो। न हि तत्थ सत्तानं ठपेत्वा ञाणेन आरम्मणकरणं आगतिगतियो सम्भवन्ति, नापि ठितिचुतूपपत्तियो वदामि। ‘‘तदापह’’न्तिपि पाळि। तस्सत्थो – तम्पि आयतनं गामन्तरतो गामन्तरं विय न आगन्तब्बताय न आगति, न गन्तब्बताय न गति, पथवीपब्बतादि विय अपतिट्ठानताय न ठिति, अपच्चयत्ता वा उप्पादाभावो, ततो अमतसभावत्ता चवनाभावो, उप्पादनिरोधाभावतो चेव तदुभयपरिच्छिन्नाय ठितिया च अभावतो न ठितिं न चुतिं न उपपत्तिं वदामि। केवलं पन तं अरूपसभावत्ता अपच्चयत्ता च न कत्थचि पतिट्ठितन्ति अप्पतिट्ठम्। तत्थ पवत्ताभावतो पवत्तप्पटिपक्खतो च अप्पवत्तम्। अरूपसभावत्तेपि वेदनादयो विय कस्सचिपि आरम्मणस्स अनालम्बनतो उपत्थम्भनिरपेक्खतो च अनारम्मणमेव तं ‘‘आयतन’’न्ति वुत्तं निब्बानम्। अयञ्च एवसद्दो अप्पतिट्ठमेव अप्पवत्तमेवाति पदद्वयेनपि योजेतब्बो । एसेवन्तो दुक्खस्साति यदिदं ‘‘अप्पतिट्ठ’’न्तिआदीहि वचनेहि वण्णितं थोमितं यथावुत्तलक्खणं निब्बानं, एसो एव सकलस्स वट्टदुक्खस्स अन्तो परियोसानं तदधिगमे सति सब्बदुक्खाभावतो। तस्मा ‘‘दुक्खस्स अन्तो’’ति अयमेव तस्स सभावोति दस्सेति।
पठमसुत्तवण्णना निट्ठिता।
२. दुतियनिब्बानपटिसंयुत्तसुत्तवण्णना
७२. दुतिये इमं उदानन्ति इमं निब्बानस्स पकतिया गम्भीरभावतो दुद्दसभावदीपनं उदानं उदानेसि। तत्थ दुद्दसन्ति सभावगम्भीरत्ता अतिसुखुमसण्हसभावत्ता च अनुपचितञाणसम्भारेहि पस्सितुं न सक्काति दुद्दसम्। वुत्तञ्हेतं – ‘‘तञ्हि ते, मागण्डिय, अरियं पञ्ञाचक्खु नत्थि, येन त्वं आरोग्यं जानेय्यासि, निब्बानम्पि पस्सेय्यासी’’ति (म॰ नि॰ २.२१८)। अपरम्पि वुत्तं – ‘‘इदम्पि खो ठानं दुद्दसं, यदिदं सब्बसङ्खारसमथो’’तिआदि (महाव॰ ८; म॰ नि॰ १.२८१; २.३३७)। अनतन्ति रूपादिआरम्मणेसु, कामादीसु च भवेसु नमनतो तन्निन्नभावेन पवत्तितो सत्तानञ्च तत्थ नमनतो तण्हा नता नाम, नत्थि एत्थ नताति अनतं, निब्बानन्ति अत्थो। ‘‘अनन्त’’न्तिपि पठन्ति, निच्चसभावत्ता अन्तविरहितं, अचवनधम्मं निरोधं अमतन्ति अत्थो। केचि पन ‘‘अनन्त’’न्ति पदस्स ‘‘अप्पमाण’’न्ति अत्थं वदन्ति। एत्थ च ‘‘दुद्दस’’न्ति इमिना पञ्ञाय दुब्बलीकरणेहि रागादिकिलेसेहि चिरकालभावितत्ता सत्तानं अपच्चयभावना न सुकराति निब्बानस्स किच्छेन अधिगमनीयतं दस्सेति। न हि सच्चं सुदस्सनन्ति इमिनापि तमेवत्थं पाकटं करोति। तत्थ सच्चन्ति निब्बानम्। तञ्हि केनचि परियायेन असन्तसभावाभावतो एकन्तेनेव सन्तत्ता अविपरीतट्ठेन सच्चम्। न हि तं सुदस्सनं न सुखेन पस्सितब्बं, सुचिरम्पि कालं पुञ्ञञाणसम्भारे समानेन्तेहिपि कसिरेनेव समधिगन्तब्बतो। तथा हि वुत्तं भगवता – ‘‘किच्छेन मे अधिगत’’न्ति (महाव॰ ८; म॰ नि॰ १.२८१; २.३३७)।
पटिविद्धा तण्हा जानतो पस्सतो नत्थि किञ्चनन्ति तञ्च निरोधसच्चं सच्छिकिरियाभिसमयवसेन अभिसमेन्तेन विसयतो किच्चतो च आरम्मणतो च आरम्मणप्पटिवेधेन असम्मोहप्पटिवेधेन च पटिविद्धं, यथापरिञ्ञाभिसमयवसेन दुक्खसच्चं, भावनाभिसमयवसेन मग्गसच्चञ्च असम्मोहतो पटिविद्धं होति, एवं पहानाभिसमयवसेन असम्मोहतो च पटिविद्धा तण्हा होति। एवञ्च चत्तारि सच्चानि यथाभूतं अरियमग्गपञ्ञाय जानतो पस्सतो भवादीसु नतभूता तण्हा नत्थि, तदभावे सब्बस्सपि किलेसवट्टस्स अभावो, ततोव कम्मविपाकवट्टानं असम्भवोयेवाति एवं भगवा तेसं भिक्खूनं अनवसेसवट्टदुक्खवूपसमहेतुभूतं अमतमहानिब्बानस्स आनुभावं पकासेसि। सेसं वुत्तनयमेव।
दुतियसुत्तवण्णना निट्ठिता।
३. ततियनिब्बानपटिसंयुत्तसुत्तवण्णना
७३. ततिये अथ खो भगवा एतमत्थं विदित्वाति तदा किर भगवता अनेकपरियायेन संसारस्स आदीनवं पकासेत्वा सन्दस्सनादिवसेन निब्बानपटिसंयुत्ताय धम्मदेसनाय कताय तेसं भिक्खूनं एतदहोसि – ‘‘अयं संसारो भगवता अविज्जादीहि कारणेहि सहेतुको पकासितो, निब्बानस्स पन तदुपसमस्स न किञ्चि कारणं वुत्तं, तयिदं अहेतुकं, कथं सच्चिकट्ठपरमत्थेन उपलब्भती’’ति। अथ भगवा तेसं भिक्खूनं एतं यथावुत्तं परिवितक्कसङ्खातं अत्थं विदित्वा। इमं उदानन्ति तेसं भिक्खूनं विमतिविधमनत्थञ्चेव इध समणब्राह्मणानं ‘‘निब्बानं निब्बानन्ति वाचावत्थुमत्तमेव, नत्थि हि परमत्थतो निब्बानं नाम अनुपलब्भमानसभावत्ता’’ति लोकायतिकादयो विय विप्पटिपन्नानं बहिद्धा च पुथुदिट्ठिगतिकानं मिच्छावादभञ्जनत्थञ्च इमं अमतमहानिब्बानस्स परमत्थतो अत्थिभावदीपनं उदानं उदानेसि।
तत्थ अजातं अभूतं अकतं असङ्खतन्ति सब्बानिपि पदानि अञ्ञमञ्ञवेवचनानि। अथ वा वेदनादयो विय हेतुपच्चयसमवायसङ्खाताय कारणसामग्गिया न जातं न निब्बत्तन्ति अजातं, कारणेन विना, सयमेव वा न भूतं न पातुभूतं न उप्पन्नन्ति अभूतं, एवं अजातत्ता अभूतत्ता च येन केनचि कारणेन न कतन्ति अकतं, जातभूतकतसभावो च नामरूपानं सङ्खतधम्मानं होति, न असङ्खतसभावस्स निब्बानस्साति दस्सनत्थं असङ्खतन्ति वुत्तम्। पटिलोमतो वा समेच्च सम्भूय पच्चयेहि कतन्ति सङ्खतं, तथा न सङ्खतं सङ्खतलक्खणरहितन्ति असङ्खतन्ति। एवं अनेकेहि कारणेहि निब्बत्तितभावे पटिसिद्धे ‘‘सिया नु खो एकेनेव कारणेन कत’’न्ति आसङ्काय ‘‘न येन केनचि कत’’न्ति दस्सनत्थं ‘‘अकत’’न्ति वुत्तम्। एवं अपच्चयम्पि समानं ‘‘सयमेव नु खो इदं भूतं पातुभूत’’न्ति आसङ्काय तन्निवत्तनत्थं ‘‘अभूत’’न्ति वुत्तम्। ‘‘अयञ्चेतस्स असङ्खताकताभूतभावो सब्बेन सब्बं अजातिधम्मत्ता’’ति दस्सेतुं ‘‘अजात’’न्ति वुत्तम्। एवमेतेसं चतुन्नम्पि पदानं सात्थकभावं विदित्वा ‘‘तयिदं निब्बानं अत्थि, भिक्खवे’’ति परमत्थतो निब्बानस्स अत्थिभावो पकासितोति वेदितब्बो। एत्थ उदानेन्तेन भगवता, ‘‘भिक्खवे’’ति आलपने कारणं हेट्ठा वुत्तनयेनेव वेदितब्बम्।
इति सत्था ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति वत्वा तत्थ हेतुं दस्सेन्तो ‘‘नो चेतं, भिक्खवे’’तिआदिमाह। तस्सायं सङ्खेपत्थो – भिक्खवे, यदि अजातादिसभावा असङ्खता धातु न अभविस्स न सिया, इध लोके जातादिसभावस्स रूपादिक्खन्धपञ्चकसङ्खातस्स सङ्खतस्स निस्सरणं अनवसेसवूपसमो न पञ्ञायेय्य न उपलब्भेय्य न सम्भवेय्य। निब्बानञ्हि आरम्मणं कत्वा पवत्तमाना सम्मादिट्ठिआदयो अरियमग्गधम्मा अनवसेसकिलेसे समुच्छिन्दन्ति। तेनेत्थ सब्बस्सपि वट्टदुक्खस्स अप्पवत्ति अपगमो निस्सरणं पञ्ञायति।
एवं ब्यतिरेकवसेन निब्बानस्स अत्थिभावं दस्सेत्वा इदानि अन्वयवसेनपि तं दस्सेतुं, ‘‘यस्मा च खो’’तिआदि वुत्तम्। तं वुत्तत्थमेव। एत्थ च यस्मा ‘‘अपच्चया धम्मा, असङ्खता धम्मा (ध॰ स॰ दुकमातिका ७, ८), अत्थि, भिक्खवे, तदायतनं, यत्थ नेव पथवी (उदा॰ ७१), इदम्पि खो ठानं दुद्दसं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो (महाव॰ ८; म॰ नि॰ १.२८१; २.३३७), असङ्खतञ्च वो, भिक्खवे, धम्मं देसेस्सामि असङ्खतगामिनिञ्च पटिपद’’न्तिआदीहि (सं॰ नि॰ ४.३६६-३६७) अनेकेहि सुत्तपदेहि, ‘‘अत्थि, भिक्खवे, अजात’’न्ति इमिनापि च सुत्तेन निब्बानधातुया परमत्थतो सम्भवो सब्बलोकं अनुकम्पमानेन सम्मासम्बुद्धेन देसितो, तस्मा यदिपि तत्थ अपच्चक्खकारीनम्पि विञ्ञूनं कङ्खा वा विमति वा नत्थियेव। ये पन परनेय्यबुद्धिनो पुग्गला, तेसं विमतिविनोदनत्थं अयमेत्थ अधिप्पायनिद्धारणमुखेन युत्तिविचारणा – यथा परिञ्ञेय्यताय सउत्तरानं कामानं रूपादीनञ्च पटिपक्खभूतं तब्बिधुरसभावं निस्सरणं पञ्ञायति, एवं तंसभावानं सब्बेसम्पि सङ्खतधम्मानं पटिपक्खभूतेन तब्बिधुरसभावेन निस्सरणेन भवितब्बम्। यञ्चेतं निस्सरणं, सा असङ्खता धातु। किञ्च भिय्यो सङ्खतधम्मारम्मणं विपस्सनाञाणं अपि अनुलोमञाणं किलेसे समुच्छेदवसेन पजहितुं न सक्कोति। तथा सम्मुतिसच्चारम्मणं पठमज्झानादीसु ञाणं विक्खम्भनवसेनेव किलेसे पजहति, न समुच्छेदवसेन। इति सङ्खतधम्मारम्मणस्स सम्मुतिसच्चारम्मणस्स च ञाणस्स किलेसानं समुच्छेदप्पहाने असमत्थभावतो तेसं समुच्छेदप्पहानकरस्स अरियमग्गञाणस्स तदुभयविपरीतसभावेन आरम्मणेन भवितब्बं , सा असङ्खता धातु। तथा ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति इदं निब्बानपदस्स परमत्थतो अत्थिभावजोतकं वचनं अविपरीतत्थं भगवता भासितत्ता। यञ्हि भगवता भासितं, तं अविपरीतत्थं परमत्थं यथा तं ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता’’ति (अ॰ नि॰ ३.१३७; महानि॰ २७), तथा निब्बानसद्दो कत्थचि विसये यथाभूतपरमत्थविसयो उपचारमत्तवुत्तिसब्भावतो सेय्यथापि सीहसद्दो। अथ वा अत्थेव परमत्थतो असङ्खता धातु, इतरतब्बिपरीतविनिमुत्तसभावत्ता सेय्यथापि पथवीधातु वेदनाति। एवमादीहि नयेहि युत्तितोपि असङ्खताय धातुया परमत्थतो अत्थिभावो वेदितब्बो।
ततियसुत्तवण्णना निट्ठिता।
४. चतुत्थनिब्बानपटिसंयुत्तसुत्तवण्णना
७४. चतुत्थे अथ खो भगवा एतमत्थं विदित्वाति तदा किर भगवता अनेकपरियायेन सन्दस्सनादिवसेन निब्बानपटिसंयुत्ताय धम्मदेसनाय कताय तेसं भिक्खूनं एतदहोसि – ‘‘अयं ताव भगवता अमतमहानिब्बानधातुया अनेकाकारवोकारं आनिसंसं दस्सेन्तेन अनञ्ञसाधारणो आनुभावो पकासितो, अधिगमूपायो पनस्सा न भासितो, कथं नु खो पटिपज्जन्तेहि अम्हेहि अयं अधिगन्तब्बा’’ति। अथ भगवा तेसं भिक्खूनं एतं यथावुत्तपरिवितक्कसङ्खातं अत्थं सब्बाकारतो विदित्वा। इमं उदानन्ति तण्हावसेन कत्थचि अनिस्सितस्स पस्सद्धकायचित्तस्स वीथिपटिपन्नविपस्सनस्स अरियमग्गेन अनवसेसतो तण्हापहानेन निब्बानाधिगमविभावनं इमं उदानं उदानेसि।
तत्थ निस्सितस्स चलितन्ति रूपादिसङ्खारे तण्हादिट्ठीहि निस्सितस्स चलितं ‘‘एतं मम, एसो मे अत्ता’’ति तण्हादिट्ठिविप्फन्दितं होति। अप्पहीनतण्हादिट्ठिकस्स हि पुग्गलस्स सुखादीसु उप्पन्नेसु तानि अभिभुय्य विहरितुं असक्कोन्तस्स ‘‘मम वेदना, अहं वेदियामी’’तिआदिना तण्हादिट्ठिगाहवसेन कुसलप्पवत्तितो चित्तसन्तानस्स चलनं कम्पनं, अवक्खलितं वा होतीति अत्थो। अनिस्सितस्स चलितं नत्थीति यो पन विसुद्धिपटिपदं पटिपज्जन्तो समथविपस्सनाहि तण्हादिट्ठियो विक्खम्भेत्वा अनिच्चादिवसेन सङ्खारे सम्मसन्तो विहरति, तस्स तं अनिस्सितस्स यथावुत्तं चलितं अवक्खलितं, विप्फन्दितं वा नत्थि कारणस्स सुविक्खम्भितत्ता।
चलिते असतीति यथावुत्ते चलिते असति यथा तण्हादिट्ठिगाहा नप्पवत्तन्ति, तथा वीथिपटिपन्नाय विपस्सनाय तं उस्सुक्कन्तस्स। पस्सद्धीति विपस्सनाचित्तसहजातानं कायचित्तानं सारम्भकरकिलेसवूपसमिनी दुविधापि पस्सद्धि होति। पस्सद्धिया सति नति न होतीति पुब्बेनापरं विसेसयुत्ताय पस्सद्धिया सति अनवज्जसुखाधिट्ठानं समाधिं वड्ढेत्वा तं पञ्ञाय समवायकरणेन समथविपस्सनं युगनद्धं योजेत्वा मग्गपरम्पराय किलेसे खेपेन्तस्स कामभवादीसु नमनतो ‘‘नती’’ति लद्धनामा तण्हा अरहत्तमग्गक्खणे अनवसेसतो न होति, अनुप्पत्तिधम्मतं आपादितत्ता न उप्पज्जतीति अत्थो।
नतिया असतीति अरहत्तमग्गेन तण्हाय सुप्पहीनत्ता भवादिअत्थाय आलयनिकन्ति परियुट्ठाने असति। आगतिगति न होतीति पटिसन्धिवसेन इध आगति आगमनं चुतिवसेन गति इतो परलोकगमनं पेच्चभावो न होति न पवत्तति। आगतिगतिया असतीति वुत्तनयेन आगतिया च गतिया च असति। चुतूपपातो न होतीति अपरापरं चवनुपपज्जनं न होति न पवत्तति। असति हि किलेसवट्टे कम्मवट्टं पच्छिन्नमेव, पच्छिन्ने च तस्मिं कुतो विपाकवट्टस्स सम्भवो। तेनाह – ‘‘चुतूपपाते असति नेविध न हुर’’न्तिआदि। तत्थ यं वत्तब्बं, तं हेट्ठा बाहियसुत्ते वित्थारतो वुत्तमेव। तस्मा तत्थ वुत्तनयेनेव अत्थो वेदितब्बो।
इति भगवा इधापि तेसं भिक्खूनं अनवसेसतो वट्टदुक्खवूपसमहेतुभूतं अमतमहानिब्बानस्स आनुभावं सम्मापटिपत्तिया पकासेति।
चतुत्थसुत्तवण्णना निट्ठिता।
५. चुन्दसुत्तवण्णना
७५. पञ्चमे मल्लेसूति एवंनामके जनपदे। महता भिक्खुसङ्घेनाति गुणमहत्तसङ्ख्यामहत्तेहि महता। सो हि भिक्खुसङ्घो सीलादिगुणविसेसयोगेनपि महा तत्थ सब्बपच्छिमकस्स सोतापन्नभावतो, सङ्ख्यामहत्तेनपि महा अपरिच्छिन्नगणनत्ता। आयुसङ्खारोस्सज्जनतो पट्ठाय हि आगतागता भिक्खू न पक्कमिंसु। चुन्दस्साति एवंनामकस्स। कम्मारपुत्तस्साति सुवण्णकारपुत्तस्स। सो किर अड्ढो महाकुटुम्बिको भगवतो पठमदस्सनेनेव सोतापन्नो हुत्वा अत्तनो अम्बवने सत्थुवसनानुच्छविकं गन्धकुटिं, भिक्खुसङ्घस्स च रत्तिट्ठानदिवाट्ठानउपट्ठानसालाकुटिमण्डपचङ्कमनादिके च सम्पादेत्वा पाकारपरिक्खित्तं द्वारकोट्ठकयुत्तं विहारं कत्वा बुद्धप्पमुखस्स सङ्घस्स निय्यादेसि। तं सन्धाय वुत्तं – ‘‘तत्र सुदं भगवा पावायं विहरति चुन्दस्स कम्मारपुत्तस्स अम्बवने’’ति।
पटियादापेत्वाति सम्पादेत्वा। ‘‘सूकरमद्दवन्ति सूकरस्स मुदुसिनिद्धं पवत्तमंस’’न्ति महाअट्ठकथायं वुत्तम्। केचि पन ‘‘सूकरमद्दवन्ति न सूकरमंसं, सूकरेहि मद्दितवंसकळीरो’’ति वदन्ति। अञ्ञे ‘‘सूकरेहि मद्दितप्पदेसे जातं अहिछत्तक’’न्ति। अपरे पन ‘‘सूकरमद्दवं नाम एकं रसायन’’न्ति भणिंसु । तञ्हि चुन्दो कम्मारपुत्तो ‘‘अज्ज भगवा परिनिब्बायिस्सती’’ति सुत्वा ‘‘अप्पेव नाम नं परिभुञ्जित्वा चिरतरं तिट्ठेय्या’’ति सत्थु चिरजीवितुकम्यताय अदासीति वदन्ति।
तेन मं परिविसाति तेन ममं भोजेहि। कस्मा भगवा एवमाह? परानुद्दयताय। तञ्च कारणं पाळियं वुत्तमेव। तेन अभिहटभिक्खाय परेसं अपरिभोगारहतो च तथा वत्तुं वट्टतीति दस्सितं होति। तस्मिं किर सूकरमद्दवे द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु देवता ओजं पक्खिपिंसु। तस्मा तं अञ्ञो कोचि सम्मा जीरापेतुं न सक्कोति, तमत्थं पकासेन्तो सत्था परूपवादमोचनत्थं ‘‘नाहं तं, चुन्द, पस्सामी’’तिआदिना सीहनादं नदि। ये हि परे उपवदेय्युं ‘‘अत्तना परिभुत्तावसेसं नेव भिक्खूनं, न अञ्ञेसं मनुस्सानं अदासि, आवाटे निखणापेत्वा विनासेसी’’ति, ‘‘तेसं वचनोकासो मा होतू’’ति परूपवादमोचनत्थं सीहनादं नदि।
तत्थ सदेवकेतिआदीसु सह देवेहीति सदेवको, सह मारेनाति समारको, सह ब्रह्मुनाति सब्रह्मको, सह समणब्राह्मणेहीति सस्समणब्राह्मणी, पजातत्ता पजा, सह देवमनुस्सेहीति सदेवमनुस्सा। तस्मिं सदेवके लोके…पे॰… सदेवमनुस्साय। तत्थ सदेवकवचनेन पञ्चकामावचरदेवग्गहणं, समारकवचनेन छट्ठकामावचरदेवग्गहणं, सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं, सस्समणब्राह्मणीवचनेन सासनस्स पच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणं समितपापबाहितपापसमणब्राह्मणग्गहणञ्च, पजावचनेन सत्तलोकग्गहणं, सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहणम्। एवमेत्थ तीहि पदेहि ओकासलोकवसेन, द्वीहि पजावसेन सत्तलोको गहितोति वेदितब्बो। अपरो नयो – सदेवकवचनेन अरूपावचरलोको गहितो, समारकवचनेन छकामावचरदेवलोको, सब्रह्मकवचनेन रूपी ब्रह्मलोको, सस्समणब्राह्मणवचनेन चतुपरिसवसेन सम्मुतिदेवेहि सह मनुस्सलोको, अवसेससत्तलोको वा गहितोति वेदितब्बो।
भुत्ताविस्साति भुत्तवतो। खरोति फरुसो। आबाधोति विसभागरोगो। पबाळ्हाति बलवतियो। मारणन्तिकाति मरणन्ता मरणसमीपपापनसमत्था। सतो सम्पजानो अधिवासेसीति सतिं उपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा अधिवासेसि। अविहञ्ञमानोति वेदनानुवत्तनवसेन असल्लक्खितधम्मो विय अपरापरं परिवत्तनं अकरोन्तो अपीळियमानो अदुक्खियमानो विय अधिवासेसि। भगवतो हि वेळुवगामकेयेव ता वेदना उप्पन्ना, समापत्तिबलेन पन विक्खम्भिता याव परिनिब्बानदिवसा न उप्पज्जिंसु दिवसे दिवसे समापत्तीहि पटिपणामनतो। तं दिवसं पन परिनिब्बायितुकामो ‘‘कोटिसहस्सहत्थीनं बलं धारेन्तानं वजिरसङ्घातसमानकायानं अपरिमितकालं उपचितपुञ्ञसम्भारानम्पि भवे सति एवरूपा वेदना पवत्तन्ति, किमङ्गं पन अञ्ञेस’’न्ति सत्तानं संवेगजननत्थं समापत्तिं न समापज्जि, तेन वेदना खरा वत्तिंसु। आयामाति एहि याम।
चुन्दस्स भत्तं भुञ्जित्वातिआदिका अपरभागे धम्मसङ्गाहकेहि ठपिता गाथा। तत्थ भुत्तस्स च सूकरमद्दवेनाति भुत्तस्स उदपादि, न पन भुत्तपच्चया। यदि हि अभुत्तस्स उप्पज्जिस्सा, अतिखरो अभविस्सा, सिनिद्धभोजनं पन भुत्तत्ता तनुका वेदना अहोसि, तेनेव पदसा गन्तुं असक्खि। एतेन य्वायं ‘‘यस्स तं परिभुत्तं सम्मा परिणामं गच्छेय्य अञ्ञत्र तथागतस्सा’’ति सीहनादो नदितो, तस्स सात्थकता दस्सिता। बुद्धानञ्हि अट्ठाने गज्जितं नाम नत्थि। यस्मा तं परिभुत्तं भगवतो न किञ्चि विकारं उप्पादेसि, कम्मेन पन लद्धोकासेन उप्पादियमानं विकारं अप्पमत्तताय उपसमेन्तो सरीरे बलं उप्पादेसि, येन यथा वक्खमानं तिविधं पयोजनं सम्पादेसि, तस्मा सम्मदेव तं परिणामं गतं, मारणन्तिकत्ता पन वेदनानं अविञ्ञातं अपाकटं अहोसीति। विरिच्चमानोति अभिण्हं पवत्तलोहितविरेचनोव समानो। अवोचाति अत्तना इच्छितट्ठाने परिनिब्बानत्थाय एवमाह।
कस्मा पन भगवा एवं रोगे उप्पन्ने कुसिनारं अगमासि, किं अञ्ञत्थ न सक्का परिनिब्बायितुन्ति? परिनिब्बायितुं नाम न कत्थचि न सक्का, एवं पन चिन्तेसि – मयि कुसिनारं गते महासुदस्सनसुत्तदेसनाय (दी॰ नि॰ २.२४१) अट्ठुप्पत्ति भविस्सति, ताय या देवलोके अनुभवितब्बसदिसा सम्पत्ति मनुस्सलोके मया अनुभूता, तं द्वीहि भाणवारेहि पटिमण्डेत्वा देसेस्सामि, तं सुत्वा बहू जना कुसलं कत्तब्बं मञ्ञिस्सन्ति। सुभद्दोपि कत्थ मं उपसङ्कमित्वा पञ्हं पुच्छित्वा विस्सज्जनपरियोसाने सरणेसु पतिट्ठाय पब्बजित्वा लद्धूपसम्पदो कम्मट्ठानं भावेत्वा मयि धरन्तेयेव अरहत्तं पत्वा पच्छिमसावको नाम भविस्सति। अञ्ञत्थ मयि परिनिब्बुते धातुनिमित्तं महाकलहो भविस्सति, लोहितं नदी विय सन्दिस्सति। कुसिनारायं पन परिनिब्बुते दोणब्राह्मणो तं विवादं वूपसमेत्वा धातुयो विभजित्वा दस्सतीति इमानि तीणि कारणानि पस्सन्तो भगवा महता उस्साहेन कुसिनारं अगमासि।
इङ्घाति चोदनत्थे निपातो। किलन्तोस्मीति परिस्सन्तो अस्मि। तेन यथावुत्तवेदनानं बलवभावं एव दस्सेति। भगवा हि अत्तनो आनुभावेन तदा पदसा अगमासि, अञ्ञेसं पन यथा पदुद्धारम्पि कातुं न सक्का, तथा वेदना तिखिणा खरा कटुका वत्तिंसु। तेनेवाह ‘‘निसीदिस्सामी’’ति।
इदानीति अधुना। लुळितन्ति मद्दितं विय आकुलम्। आविलन्ति आलुलम्। अच्छोदकाति तनुपसन्नसलिला। सातोदकाति मधुरतोया। सीतोदकाति सीतलजला। सेतोदकाति निक्कद्दमा । उदकञ्हि सभावतो सेतवण्णं, भूमिवसेन कद्दमाविलताय च अञ्ञादिसं होति, ककुधापि नदी विमलवालिका समोकिण्णा सेतवण्णा सन्दति। तेन वुत्तं ‘‘सेतोदका’’ति। सुपतित्थाति सुन्दरतित्था। रमणीयाति मनोहरभूमिभागताय रमितब्बा यथावुत्तउदकसम्पत्तिया च मनोरमा।
किलन्तोस्मि चुन्दक, निपज्जिस्सामीति तथागतस्स हि –
‘‘काळावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलम्।
गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा’’ति॥ –
एवं वुत्तेसु दससु हत्थिकुलेसु काळावकसङ्खातानं यं दसन्नं पकतिहत्थीनं बलं, तं एकस्स गङ्गेय्यस्साति एवं दसगुणिताय गणनाय पकतिहत्थीनं कोटिसहस्सबलप्पमाणं सरीरबलम्। तं सब्बम्पि तस्मिं दिवसे पच्छाभत्ततो पट्ठाय चङ्गवारे पक्खित्तउदकं विय परिक्खयं गतम्। पावाय तिगावुते कुसिनारा। एतस्मिं अन्तरे पञ्चवीसतिया ठानेसु निसीदित्वा महन्तं उस्साहं कत्वा आगच्छन्तो सूरियत्थङ्गमनवेलाय भगवा कुसिनारं पापुणीति एवं ‘‘रोगो नाम सब्बं आरोग्यं मद्दन्तो आगच्छती’’ति इममत्थं दस्सेन्तो सदेवकस्स लोकस्स संवेगकरं वाचं भासन्तो ‘‘किलन्तोस्मि, चुन्दक, निपज्जिस्सामी’’ति आह।
सीहसेय्यन्ति एत्थ कामभोगीसेय्या पेतसेय्या तथागतसेय्या सीहसेय्याति चतस्सो सेय्या। तत्थ ‘‘येभुय्येन, भिक्खवे, कामभोगी वामेन पस्सेन सेय्यं कप्पेन्ती’’ति (अ॰ नि॰ ४.२४६) अयं कामभोगीसेय्या। ‘‘येभुय्येन , भिक्खवे, पेता उत्ताना सेन्ती’’ति (अ॰ नि॰ ४.२४६) अयं पेतसेय्या। चतुत्थज्झानं तथागतसेय्या। ‘‘सीहो, भिक्खवे, मिगराजा दक्खिणेन पस्सेन सेय्यं कप्पेती’’ति (अ॰ नि॰ ४.२४६) अयं सीहसेय्या। अयञ्हि तेजुस्सदइरियापथत्ता उत्तमसेय्या नाम। तेन वुत्तं – ‘‘दक्खिणेन पस्सेन सीहसेय्यं कप्पेसी’’ति। पादे पादन्ति दक्खिणपादे वामपादम्। अच्चाधायाति अतिआधाय, गोप्फकं अतिक्कम्म ठपेत्वा। गोप्फकेन हि गोप्फके, जाणुना जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्जन्ति , सेय्या फासुका न होति। यथा पन न सङ्घट्टेति, एवं अतिक्कम्म ठपिते वेदना नुप्पज्जन्ति, सेय्या फासुका होति। तस्मा एवं निपज्जि।
गन्त्वान बुद्धोति इमा गाथा अपरभागे धम्मसङ्गाहकेहि ठपिता। तत्थ नदिकन्ति नदिम्। अप्पटिमोध लोकेति अप्पटिमो इध इमस्मिं सदेवके लोके। न्हत्वा च पिवित्वा चुदतारीति गत्तानं सीतिकरणवसेन न्हत्वा च पानीयं पिवित्वा च नदितो उत्तरि। तदा किर भगवति न्हायन्ते अन्तोनदियं मच्छकच्छपा, उदकं, उभोसु तीरेसु वनसण्डो, सब्बो च सो भूमिभागोति सब्बं सुवण्णवण्णमेव अहोसि। पुरक्खतोति गुणविसिट्ठसत्तुत्तमगरुभावतो सदेवकेन लोकेन पूजासम्मानवसेन पुरक्खतो। भिक्खुगणस्स मज्झेति भिक्खुसङ्घस्स मज्झे। तदा भिक्खू भगवतो वेदनानं अधिमत्तभावं विदित्वा आसन्ना हुत्वा समन्ततो परिवारेत्वाव गच्छन्ति। सत्थाति दिट्ठधम्मिकसम्परायिकपरमत्थेहि सत्तानं अनुसासनतो सत्था। पवत्ता भगवा इध धम्मेति भाग्यवन्ततादीहि भगवा इध सीलादिसासनधम्मे पवत्ता, धम्मे वा चतुरासीतिधम्मक्खन्धसहस्सानि पवत्ता पवत्तेता। अम्बवनन्ति तस्सा एव नदिया तीरे अम्बवनम्। आमन्तयि चुन्दकन्ति तस्मिं किर खणे आयस्मा आनन्दो उदकसाटिकं पीळेन्तो ओहीयि, चुन्दकत्थेरो समीपे अहोसि। तस्मा तं भगवा आमन्तयि। पमुखे निसीदीति वत्तसीसेन सत्थु पुरतो निसीदि ‘‘किं नु खो सत्था आणापेती’’ति। एत्तावता धम्मभण्डागारिको अनुप्पत्तो। एवं अनुप्पत्तं अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि।
उपदहेय्याति उप्पादेय्य, विप्पटिसारस्स उप्पादको कोचि पुरिसो सिया अपि भवेय्य। अलाभाति ये अञ्ञेसं दानं ददन्तानं दानानिसंससङ्खाता लाभा होन्ति, ते अलाभा। दुल्लद्धन्ति पुञ्ञविसेसेन लद्धम्पि मनुस्सत्तं दुल्लद्धम्। यस्स तेति यस्स तव। उत्तण्डुलं वा अतिकिलिन्नं वा को तं जानाति, कीदिसम्पि पच्छिमं पिण्डपातं भुञ्जित्वा तथागतो परिनिब्बुतो, अद्धा तेन यं वा तं वा दिन्नं भविस्सतीति। लाभाति दिट्ठधम्मिकसम्परायिका दानानिसंससङ्खाता लाभा। सुलद्धन्ति तुय्हं मनुस्सत्तं सुलद्धम्। सम्मुखाति सम्मुखतो, न अनुस्सवेन न परम्परायाति अत्थो। मेतन्ति मे एतं मया एतम्। द्वेमेति द्वे इमे। समसमफलाति सब्बाकारेन समानफला।
ननु च यं सुजाताय दिन्नं पिण्डपातं भुञ्जित्वा तथागतो अभिसम्बुद्धो, तं किलेसानं अप्पहीनकाले दानं, इदं पन चुन्दस्स दानं खीणासवकाले, कस्मा एतानि समफलानीति? परिनिब्बानसमताय समापत्तिसमताय अनुस्सरणसमताय च। भगवा हि सुजाताय दिन्नं पिण्डपातं भुञ्जित्वा सउपादिसेसाय निब्बानधातुया परिनिब्बुतो, चुन्देन दिन्नं भुञ्जित्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बुतोति एवं परिनिब्बानसमतायपि समफलानि। अभिसम्बुज्झनदिवसे च अग्गमग्गस्स हेतुभूता चतुवीसतिकोटिसतसहस्ससङ्खा समापत्तियो समापज्जि, परिनिब्बानदिवसेपि सब्बा ता समापज्जि। एवं समापत्तिसमतायपि समफलानि। वुत्तञ्हेतं भगवता –
‘‘यस्स चेतं पिण्डपातं परिभुञ्जित्वा अनुत्तरं अप्पमाणं चेतोसमाधिं उपसम्पज्ज विहरति, अप्पमाणो तस्स पुञ्ञाभिसन्दो कुसलाभिसन्दो’’तिआदि। –
सुजाता च अपरभागे अस्सोसि ‘‘न किर सा रुक्खदेवता, बोधिसत्तो किरेस, तं किर पिण्डपातं परिभुञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, सत्तसत्ताहं किरस्स तेन यापना अहोसी’’ति। तस्सा इदं सुत्वा ‘‘लाभा वत मे’’ति अनुस्सरन्तिया बलवपीतिसोमनस्सं उदपादि। चुन्दस्सपि अपरभागे ‘‘अवसानपिण्डपातो किर मया दिन्नो, धम्मसीसं किर मया गहितं, मय्हं किर पिण्डपातं परिभुञ्जित्वा सत्था अत्तना चिरकालाभिपत्थिताय अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो’’ति सुत्वा ‘‘लाभा वत मे’’ति अनुस्सरतो बलवपीतिसोमनस्सं उदपादि। एवं अनुस्सरणसमतायपि समफलानि द्वेपि पिण्डपातदानानीति वेदितब्बानि।
आयुसंवत्तनिकन्ति दीघायुकसंवत्तनिकम्। उपचितन्ति पसुतं उप्पादितम्। यससंवत्तनिकन्ति परिवारसंवत्तनिकम्। आधिपतेय्यसंवत्तनिकन्ति सेट्ठभावसंवत्तनिकम्।
एतमत्थं विदित्वाति एतं दानस्स महप्फलतञ्चेव सीलादिगुणेहि अत्तनो च अनुत्तरदक्खिणेय्यभावं अनुपादापरिनिब्बानञ्चाति तिविधम्पि अत्थं सब्बाकारतो विदित्वा तदत्थदीपनं इमं उदानं उदानेसि।
तत्थ ददतो पुञ्ञं पवड्ढतीति दानं देन्तस्स चित्तसम्पत्तिया च दक्खिणेय्यसम्पत्तिया च दानमयं पुञ्ञं उपचीयति, महप्फलतरञ्च महानिसंसतरञ्च होतीति अत्थो। अथ वा ददतो पुञ्ञं पवड्ढतीति देय्यधम्मं परिच्चजन्तो परिच्चागचेतनाय बहुलीकताय अनुक्कमेन सब्बत्थ अनापत्तिबहुलो सुविसुद्धसीलं रक्खित्वा समथविपस्सनञ्च भावेतुं सक्कोतीति तस्स दानादिवसेन तिविधम्पि पुञ्ञं अभिवड्ढतीति एवमेत्थ अत्थो वेदितब्बो। संयमतोति सीलसंयमेन संयमन्तस्स, संवरे ठितस्साति अत्थो। वेरं न चीयतीति पञ्चविधवेरं न पवड्ढति, अदोसपधानत्ता वा अधिसीलस्स कायवाचाचित्तेहि सयंमन्तो सुविसुद्धसीलो खन्तिबहुलताय केनचि वेरं न करोति, कुतो तस्स उपचयो। तस्मा तस्स संयमतो संयमन्तस्स, संयमहेतु वा वेरं न चीयति। कुसलो च जहाति पापकन्ति कुसलो पन ञाणसम्पन्नो सुविसुद्धसीले पतिट्ठितो अट्ठतिंसाय आरम्मणेसु अत्तनो अनुरूपं कम्मट्ठानं गहेत्वा उपचारप्पनाभेदं झानं सम्पादेन्तो पापकं लामकं कामच्छन्दादिअकुसलं विक्खम्भनवसेन जहाति परिच्चजति। सो तमेव झानं पादकं कत्वा सङ्खारेसु खयवयं पट्ठपेत्वा विपस्सनाय कम्मं करोन्तो विपस्सनं उस्सुक्कापेत्वा अरियमग्गेन अनवसेसं पापकं लामकं अकुसलं समुच्छेदवसेन जहाति। रागदोसमोहक्खया स निब्बुतोति सो एवं पापकं पजहित्वा रागादीनं खया अनवसेसकिलेसनिब्बानेन, ततो परं खन्धनिब्बानेन च निब्बुतो होतीति एवं भगवा चुन्दस्स च दक्खिणसम्पत्तिं, अत्तनो च दक्खिणेय्यसम्पत्तिं निस्साय पीतिवेगविस्सट्ठं उदानं उदानेसि।
पञ्चमसुत्तवण्णना निट्ठिता।
६. पाटलिगामियसुत्तवण्णना
७६. छट्ठे मगधेसूति मगधरट्ठे। महताति इधापि गुणमहत्तेनपि अपरिच्छिन्नसङ्ख्यत्ता गणनमहत्तेनपि महता भिक्खुसङ्घेन। पाटलिगामोति एवंनामको मगधरट्ठे एको गामो। तस्स किर गामस्स मापनदिवसे गामग्गहणट्ठाने द्वे तयो पाटलङ्कुरा पथवितो उब्भिज्जित्वा निक्खमिंसु। तेन तं ‘‘पाटलिगामो’’त्वेव वोहरिंसु। तदवसरीति तं पाटलिगामं अवसरि अनुपापुणि। कदा पन भगवा पाटलिगामं अनुपापुणि? हेट्ठा वुत्तनयेन सावत्थियं धम्मसेनापतिनो चेतियं कारापेत्वा ततो निक्खमित्वा राजगहे वसन्तो तत्थ आयस्मतो महामोग्गल्लानस्स च चेतियं कारापेत्वा ततो निक्खमित्वा अम्बलट्ठिकायं वसित्वा अतुरितचारिकावसेन जनपदचारिकं चरन्तो तत्थ तत्थ एकरत्तिवासेन वसित्वा लोकं अनुग्गण्हन्तो अनुक्कमेन पाटलिगामं अनुपापुणि।
पाटलिगामियाति पाटलिगामवासिनो उपासका। ते किर भगवतो पठमदस्सनेन केचि सरणेसु, केचि सीलेसु, केचि सरणेसु च सीलेसु च पतिट्ठिता। तेन वुत्तं ‘‘उपासका’’ति। येन भगवा तेनुपसङ्कमिंसूति पाटलिगामे किर अजातसत्तुनो लिच्छविराजूनञ्च मनुस्सा कालेन कालं गन्त्वा गेहसामिके गेहतो नीहरित्वा मासम्पि अड्ढमासम्पि वसन्ति। तेन पाटलिगामवासिनो मनुस्सा निच्चुपद्दुता ‘‘एतेसञ्चेव आगतकाले वसनट्ठानं भविस्सती’’ति एकपस्से इस्सरानं भण्डप्पटिसामनट्ठानं, एकपस्से वसनट्ठानं, एकपस्से आगन्तुकानं अद्धिकमनुस्सानं, एकपस्से दलिद्दानं कपणमनुस्सानं, एकपस्से गिलानानं वसनट्ठानं भविस्सतीति सब्बेसं अञ्ञमञ्ञं अघट्टेत्वा वसनप्पहोनकं नगरमज्झे महासालं कारेसुं, तस्सा नामं आवसथागारन्ति। तं दिवसञ्च निट्ठानं अगमासि। ते तत्थ गन्त्वा हत्थकम्मसुधाकम्मचित्तकम्मादिवसेन सुपरिनिट्ठितं सुसज्जितं देवविमानसदिसं तं द्वारकोट्ठकतो पट्ठाय ओलोकेत्वा ‘‘इदं आवसथागारं अतिविय मनोरमं सस्सिरिकं, केन नु खो पठमं परिभुत्तं अम्हाकं दीघरत्तं हिताय सुखाय अस्सा’’ति चिन्तेसुं, तस्मिंयेव च खणे ‘‘भगवा तं गामं अनुप्पत्तो’’ति अस्सोसुम्। तेन ते उप्पन्नपीतिसोमनस्सा ‘‘अम्हेहि भगवा गन्त्वापि आनेतब्बो सिया, सो पन सयमेव अम्हाकं वसनट्ठानं सम्पत्तो, अज्ज मयं भगवन्तं इध वसापेत्वा पठमं परिभुञ्जापेस्साम तथा भिक्खुसङ्घं, भिक्खुसङ्घे आगते तेपिटकं बुद्धवचनं आगतमेव भविस्सति, सत्थारं मङ्गलं वदापेस्साम, धम्मं कथापेस्साम। इति तीहि रतनेहि परिभुत्ते पच्छा अम्हाकञ्च परेसञ्च परिभोगो भविस्सति, एवं नो दीघरत्तं हिताय सुखाय भविस्सती’’ति सन्निट्ठानं कत्वा एतदत्थमेव भगवन्तं उपसङ्कमिंसु। तस्मा एवमाहंसु – ‘‘अधिवासेतु नो, भन्ते भगवा, आवसथागार’’न्ति।
येन आवसथागारं तेनुपसङ्कमिंसूति किञ्चापि तं तं दिवसमेव परिनिट्ठितत्ता देवविमानं विय सुसज्जितं सुपटिजग्गितं, बुद्धारहं पन कत्वा न पञ्ञत्तं, ‘‘बुद्धा नाम अरञ्ञज्झासया अरञ्ञारामा, अन्तोगामे वसेय्युं वा नो वा, तस्मा भगवतो रुचिं जानित्वाव पञ्ञापेस्सामा’’ति चिन्तेत्वा ते भगवन्तं उपसङ्कमिंसु, इदानि भगवतो रुचिं जानित्वा तथा पञ्ञापेतुकामा येन आवसथागारं तेनुपसङ्कमिंसु। सब्बसन्थरिं आवसथागारं सन्थरित्वाति यथा सब्बमेव सन्थतं होति, एवं तं सन्थरित्वा सब्बपठमं ताव ‘‘गोमयं नाम सब्बमङ्गलेसु वत्तती’’ति सुधापरिकम्मकतम्पि भूमिं अल्लगोमयेन ओपुञ्जापेत्वा परिसुक्खभावं ञत्वा यथा अक्कन्तट्ठाने पदं न पञ्ञायति, एवं चतुज्जातियगन्धेहि लिम्पेत्वा उपरि नानावण्णकटसारके सन्थरित्वा तेसं उपरि महापिट्ठिककोजवादिं कत्वा हत्थत्थरणादीहि नानावण्णेहि अत्थरणेहि सन्थरितब्बयुत्तकं सब्बोकासं सन्थरापेसुम्। तेन वुत्तं – ‘‘सब्बसन्थरिं आवसथागारं सन्थरित्वा’’ति।
आसनानञ्हि मज्झट्ठाने ताव मङ्गलथम्भं निस्साय महारहं बुद्धासनं पञ्ञापेत्वा तत्थ यं यं मुदुकञ्च मनोरमञ्च पच्चत्थरणं, तं तं पच्चत्थरित्वा उभतोलोहितकं मनुञ्ञदस्सनं उपधानं उपदहित्वा उपरि सुवण्णरजततारकाविचित्तं वितानं बन्धित्वा गन्धदामपुप्फदामादीहि अलङ्करित्वा समन्ता द्वादसहत्थे ठाने पुप्फजालं कारेत्वा तिंसहत्थमत्तट्ठानं पटसाणिया परिक्खिपापेत्वा पच्छिमभित्तिं निस्साय भिक्खुसङ्घस्स पल्लङ्कअपस्सयमञ्चपीठादीनि पञ्ञापेत्वा उपरि सेतपच्चत्थरणेहि पच्चत्थरापेत्वा सालाय पाचीनपस्सं अत्तनो निसज्जायोग्गं कारेसुम्। तं सन्धाय वुत्तं ‘‘आसनानि पञ्ञापेत्वा’’ति।
उदकमणिकन्ति महाकुच्छिकं उदकचाटिम्। एवं भगवा भिक्खुसङ्घो च यथारुचिया हत्थपादे धोविस्सन्ति, मुखं विक्खालेस्सन्तीति तेसु तेसु ठानेसु मणिवण्णस्स उदकस्स पूरेत्वा वासत्थाय नानापुप्फानि चेव उदकवासचुण्णानि च पक्खिपित्वा कदलिपण्णेहि पिदहित्वा पतिट्ठपेसुम्। तेन वुत्तं ‘‘उदकमणिकं पतिट्ठापेत्वा’’ति।
तेलप्पदीपं आरोपेत्वाति रजतसुवण्णादिमयदण्डदीपिकासु योधकरूपविलासखचितरूपकादीनं हत्थे ठपितसुवण्णरजतादिमयकपल्लिकासु तेलप्पदीपं जालयित्वा। येन भगवा तेनुपसङ्कमिंसूति एत्थ पन ते पाटलिगामिया उपासका न केवलं आवसथागारमेव, अथ खो सकलस्मिम्पि गामे वीथियो सज्जापेत्वा धजे उस्सापेत्वा गेहद्वारेसु पुण्णघटे कदलियो च ठपापेत्वा सकलगामं दीपमालाहि विप्पकिण्णतारकं विय कत्वा ‘‘खीरपके दारके खीरं पायेथ, दहरकुमारे लहुं लहुं भोजेत्वा सयापेथ, उच्चासद्दं मा करित्थ, अज्ज एकरत्तिं सत्था अन्तोगामे वसिस्सति, बुद्धा नाम अप्पसद्दकामा होन्ती’’ति भेरिं चरापेत्वा सयं दण्डदीपिका आदाय येन भगवा तेनुपसङ्कमिंसु।
अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन आवसथागारं तेनुपसङ्कमीति ‘‘यस्स दानि, भन्ते, भगवा कालं मञ्ञती’’ति एवं किर तेहि काले आरोचिते भगवा लाखारसेन तिन्तरत्तकोविळारपुप्फवण्णं रत्तदुपट्टं कत्तरिया पदुमं कन्तेन्तो विय, संविधाय तिमण्डलं पटिच्छादेन्तो निवासेत्वा सुवण्णपामङ्गेन पदुमकलापं परिक्खिपन्तो विय, विज्जुलतासस्सिरिकं कायबन्धनं बन्धित्वा रत्तकम्बलेन गजकुम्भं परियोनन्धन्तो विय, रतनसतुब्बेधे सुवण्णग्घिके पवाळजालं खिपमानो विय, महति सुवण्णचेतिये रत्तकम्बलकञ्चुकं पटिमुञ्चन्तो विय, गच्छन्तं पुण्णचन्दं रत्तवलाहकेन पटिच्छादेन्तो विय, कञ्चनगिरिमत्थके सुपक्कलाखारसं परिसिञ्चन्तो विय, चित्तकूटपब्बतमत्थकं विज्जुलताजालेन परिक्खिपन्तो विय, सकलचक्कवाळसिनेरुयुगन्धरमहापथविं चालेत्वा गहितनिग्रोधपल्लवसमानवण्णं सुरत्तवरपंसुकूलं पारुपित्वा वनगहनतो निक्खन्तकेसरसीहो विय, समन्ततो उदयपब्बतकूटतो पुण्णचन्दो विय, बालसूरियो विय च अत्तना निसिन्नचारुमण्डपतो निक्खमि।
अथस्स कायतो मेघमुखतो विज्जुकलापा विय रस्मियो निक्खमित्वा सुवण्णरसधारापरिसेकपिञ्जरपत्तपुप्फफलसाखाविटपे विय समन्ततो रुक्खे करिंसु। तावदेव अत्तनो अत्तनो पत्तचीवरमादाय महाभिक्खुसङ्घो भगवन्तं परिवारेसि। ते च नं परिवारेत्वा ठिता भिक्खू एवरूपा अहेसुं अप्पिच्छा सन्तुट्ठा पविवित्ता असंसट्ठा आरद्धवीरिया वत्तारो वचनक्खमा चोदका पापगरहिनो सीलसम्पन्ना समाधिसम्पन्ना पञ्ञासम्पन्ना विमुत्तिसम्पन्ना विमुत्तिञाणदस्सनसम्पन्ना। तेहि परिवुतो भगवा रत्तकम्बलपरिक्खित्तो विय सुवण्णक्खन्धो, नक्खत्तपरिवारितो विय पुण्णचन्दो, रत्तपदुमवनसण्डमज्झगता विय सुवण्णनावा, पवाळवेदिकपरिक्खित्तो विय सुवण्णपासादो विरोचित्थ। महाकस्सपप्पमुखा पन महाथेरा मेघवण्णं पंसुकूलचीवरं पारुपित्वा मणिवम्मवम्मिता विय महानागा परिवारयिंसु वन्तरागा भिन्नकिलेसा विजटितजटा छिन्नबन्धना कुले वा गणे वा अलग्गा।
इति भगवा सयं वीतरागो वीतरागेहि, वीतदोसो वीतदोसेहि, वीतमोहो वीतमोहेहि, नित्तण्हो नित्तण्हेहि, निक्किलेसो निक्किलेसेहि, सयं बुद्धो अनुबुद्धेहि परिवारितो पत्तपरिवारितं विय केसरं, केसरपरिवारिता विय कण्णिका, अट्ठनागसहस्सपरिवारितो विय छद्दन्तो नागराजा, नवुतिहंससहस्सपरिवारितो विय धतरट्ठो हंसराजा, सेनङ्गपरिवारितो विय चक्कवत्तिराजा, मरुगणपरिवारितो विय सक्को देवराजा, ब्रह्मगणपरिवारितो विय हारितमहाब्रह्मा, तारागणपरिवारितो विय पुण्णचन्दो, अनुपमेन बुद्धवेसेन अपरिमाणेन बुद्धविलासेन पाटलिगामिनं मग्गं पटिपज्जि।
अथस्स पुरत्थिमकायतो सुवण्णवण्णा घनबुद्धरस्मियो उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसुं, तथा पच्छिमकायतो दक्खिणपस्सतो वामपस्सतो सुवण्णवण्णा घनबुद्धरस्मियो उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसुं, उपरिकेसन्ततो पट्ठाय सब्बकेसावट्टेहि मोरगीवराजवण्णा असिता घनबुद्धरस्मियो उट्ठहित्वा गगनतले असीतिहत्थट्ठानं अग्गहेसुं, हेट्ठापादतलेहि पवाळवण्णा रस्मियो उट्ठहित्वा घनपथवियं असीतिहत्थट्ठानं अग्गहेसुं, दन्ततो अक्खीनं सेतट्ठानतो, नखानं मंसविमुत्तट्ठानतो ओदाता घनबुद्धरस्मियो उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसुं, रत्तपीतवण्णानं सम्भिन्नट्ठानतो मञ्जेट्ठवण्णा रस्मियो उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसुं, सब्बत्थकमेव पभस्सरा रस्मियो उट्ठहिंसु। एवं समन्ता असीतिहत्थट्ठानं छब्बण्णा बुद्धरस्मियो विज्जोतमाना विप्फन्दमाना विधावमाना कञ्चनदण्डदीपिकादीहि निच्छरित्वा आकासं पक्खन्दमाना महापदीपजाला विय, चातुद्दीपिकमहामेघतो निक्खन्तविज्जुलता विय च दिसोदिसं पक्खन्दिंसु। याहि सब्बे दिसाभागा सुवण्णचम्पकपुप्फेहि विकिरियमाना विय, सुवण्णघटतो सुवण्णरसधाराहि आसिञ्चियमाना विय, पसारितसुवण्णपटपरिक्खित्ता विय, वेरम्भवातेन समुद्धतकिंसुककणिकारकोविळारपुप्फचुण्णसमोकिण्णा विय, चीनपिट्ठचुण्णसम्परिरञ्जिता विय च विरोचिंसु।
भगवतोपि असीतिअनुब्यञ्जनब्यामप्पभापरिक्खेपसमुज्जलं द्वत्तिंसमहापुरिसलक्खणप्पटिमण्डितं सरीरं अब्भमहिकादिउपक्किलेसविमुत्तं समुज्जलन्ततारकावभासितं विय, गगनतलं विकसितं विय पदुमवनं, सब्बपालिफुल्लो विय योजनसतिको पारिच्छत्तको, पटिपाटिया ठपितानं द्वत्तिंससूरियानं द्वत्तिंसचन्दिमानं द्वत्तिंसचक्कवत्तीनं द्वत्तिंसदेवराजानं द्वत्तिंसमहाब्रह्मानं सिरिया सिरिं अभिभवमानं विय विरोचित्थ, यथा तं दसहि पारमीहि दसहि उपपारमीहि दसहि परमत्थपारमीहीति सम्मदेव परिपूरिताहि समतिंसपारमिताहि अलङ्कतं कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि दिन्नेन दानेन रक्खितेन सीलेन कतेन कल्याणकम्मेन एकस्मिं अत्तभावे समोसरित्वा विपाकं दातुं ओकासं अलभमानेन सम्बाधप्पत्तं विय निब्बत्तितं नावासहस्सभण्डं एकं नावं आरोपनकालो विय, सकटसहस्सभण्डं एकं सकटं आरोपनकालो विय, पञ्चवीसतिया गङ्गानं सम्भिन्नमुखद्वारे एकतो रासिभूतकालो विय अहोसि।
इमाय बुद्धसिरिया ओभासमानस्सपि भगवतो पुरतो अनेकानि दण्डदीपिकासहस्सानि उक्खिपिंसु। तथा पच्छतो वामपस्से दक्खिणपस्से जातिकुसुमचम्पकवनमालिकारत्तुप्पलनीलुप्पलबकुलसिन्दुवारादिपुप्फानि चेव नीलपीतादिवण्णसुगन्धचुण्णानि च चातुद्दीपिकमहामेघविस्सट्ठा सलिलवुट्ठियो विय विप्पकिरिंसु । पञ्चङ्गिकतूरियनिग्घोसा च बुद्धधम्मसङ्घगुणासंयुत्ता थुतिघोसा च सब्बा दिसा पूरयमाना मुखसम्भासा विय अहेसुम्। देवसुपण्णनागयक्खगन्धब्बमनुस्सानं अक्खीनि अमतपानं विय लभिंसु। इमस्मिं पन ठाने ठत्वा पदसहस्सेहि गमनवण्णनं वत्तुं वट्टति। तत्रियं मुखमत्तं –
‘‘एवं सब्बङ्गसम्पन्नो, कम्पयन्तो वसुन्धरम्।
अहेठयन्तो पाणानि, याति लोकविनायको॥
‘‘दक्खिणं पठमं पादं, उद्धरन्तो नरासभो।
गच्छन्तो सिरिसम्पन्नो, सोभते द्विपदुत्तमो॥
‘‘गच्छतो बुद्धसेट्ठस्स, हेट्ठा पादतलं मुदु।
समं सम्फुसते भूमिं, रजसानुपलिम्पति॥
‘‘निन्नं ठानं उन्नमति, गच्छन्ते लोकनायके।
उन्नतञ्च समं होति, पथवी च अचेतना॥
‘‘पासाणा सक्खरा चेव, कथला खाणुकण्टका।
सब्बे मग्गा विवज्जन्ति, गच्छन्ते लोकनायके॥
‘‘नातिदूरे उद्धरति, नच्चासन्ने च निक्खिपम्।
अघट्टयन्तो निय्याति, उभो जाणू च गोप्फके॥
‘‘नातिसीघं पक्कमति, सम्पन्नचरणो मुनि।
न चापि सणिकं याति, गच्छमानो समाहितो॥
‘‘उद्धं अधो च तिरियं, दिसञ्च विदिसं तथा।
न पेक्खमानो सो याति, युगमत्तंवपेक्खति॥
‘‘नागविक्कन्तचारो सो, गमने सोभते जिनो।
चारुं गच्छति लोकग्गो, हासयन्तो सदेवके॥
‘‘उसभराजाव सोभन्तो, चारुचारीव केसरी।
तोसयन्तो बहू सत्ते, गामं सेट्ठो उपागमी’’ति॥ –
वण्णकालो नाम किरेस। एवंविधेसु कालेसु भगवतो सरीरवण्णे वा गुणवण्णे वा धम्मकथिकस्स थामोयेव पमाणं, चुण्णियपदेहि गाथाबन्धेहि यत्तकं सक्कोति, तत्तकं वत्तब्बम्। ‘‘दुक्कथित’’न्ति वा ‘‘अतित्थेन पक्खन्दो’’ति वा न वत्तब्बो। अपरिमाणवण्णा हि बुद्धा भगवन्तो, तेसं बुद्धापि अनवसेसतो वण्णं वत्तुं असमत्था। सकलम्पि हि कप्पं वण्णेन्ता परियोसापेतुं न सक्कोन्ति, पगेव इतरा पजाति। इमिना सिरिविलासेन अलङ्कतप्पटियत्तं पाटलिगामं पाविसि , पविसित्वा भगवा पसन्नचित्तेन जनेन पुप्फगन्धधूमवासचुण्णादीहि पूजियमानो आवसथागारं पाविसि। तेन वुत्तं – ‘‘अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन आवसथागारं तेनुपसङ्कमी’’ति।
पादे पक्खालेत्वाति यदिपि भगवतो पादे रजोजल्लं न उपलिम्पति, तेसं पन उपासकानं कुसलाभिवुद्धिं आकङ्खन्तो परेसं दिट्ठानुगतिं आपज्जनत्थञ्च भगवा पादे पक्खालेति। अपिच उपादिन्नकसरीरं नाम सीतं कातब्बम्पि होतीति एतदत्थम्पि भगवा न्हानपादधोवनादीनि करोतियेव। भगवन्तंयेव पुरक्खत्वाति भगवन्तं पुरतो कत्वा। तत्थ भगवा भिक्खूनञ्चेव उपासकानञ्च मज्झे निसिन्नो गन्धोदकेन न्हापेत्वा दुकूलचुम्बटकेन वोदकं कत्वा जातिहिङ्गुलकेन मज्जित्वा रत्तकम्बलेन पलिवेठेत्वा पीठे ठपिता रत्तसुवण्णघनपटिमा विय अतिविरोचित्थ।
अयं पनेत्थ पोराणानं वण्णभणनमग्गो –
‘‘गन्त्वान मण्डलमाळं, नागविक्कन्तचारणो।
ओभासयन्तो लोकग्गो, निसीदि वरमासने॥
‘‘तहिं निसिन्नो नरदम्मसारथि,
देवातिदेवो सतपुञ्ञलक्खणो।
बुद्धासने मज्झगतो विरोचति,
सुवण्णनिक्खं विय पण्डुकम्बले॥
‘‘नेक्खं जम्बोनदस्सेव, निक्खित्तं पण्डुकम्बले।
विरोचति वीतमलो, मणिवेरोचनो यथा॥
‘‘महासालोव सम्फुल्लो, मेरुराजावलङ्कतो।
सुवण्णयूपसङ्कासो, पदुमो कोकनदो यथा॥
‘‘जलन्तो दीपरुक्खोव, पब्बतग्गे यथा सिखी।
देवानं पारिछत्तोव, सब्बफुल्लो विरोचती’’ति॥
पाटलिगामिये उपासके आमन्तेसीति यस्मा तेसु उपासकेसु बहू जना सीलेसु पतिट्ठिता, तस्मा पठमं ताव सीलविपत्तिया आदीनवं पकासेत्वा पच्छा सीलसम्पदाय आनिसंसं दस्सेतुं, ‘‘पञ्चिमे गहपतयो’’तिआदिना धम्मदेसनत्थं आमन्तेसि।
तत्थ दुस्सीलोति निस्सीलो। सीलविपन्नोति विपन्नसीलो भिन्नसंवरो। एत्थ च ‘‘दुस्सीलो’’ति पदेन पुग्गलस्स सीलाभावो वुत्तो। सो पनस्स सीलाभावो दुविधो असमादानेन वा समादिन्नस्स भेदेन वाति। तेसु पुरिमो न तथा सावज्जो, यथा दुतियो सावज्जतरो। यथाधिप्पेतादीनवनिमित्तं सीलाभावं पुग्गलाधिट्ठानाय देसनाय दस्सेतुं, ‘‘सीलविपन्नो’’ति वुत्तम्। तेन ‘‘दुस्सीलो’’ति पदस्स अत्थं दस्सेति। पमादाधिकरणन्ति पमादकारणा। इदञ्च सुत्तं गहट्ठानं वसेन आगतं, पब्बजितानम्पि पन लब्भतेव। गहट्ठो हि येन सिप्पट्ठानेन जीविकं कप्पेति यदि कसिया यदि वाणिज्जाय यदि गोरक्खेन, पाणातिपातादिवसेन पमत्तो तं तं यथाकालं सम्पादेतुं न सक्कोति, अथस्स कम्मं विनस्सति। माघातकाले पन पाणातिपातादीनि करोन्तो दण्डवसेन महतिं भोगजानिं निगच्छति। पब्बजितो दुस्सीलो पमादकारणा सीलतो बुद्धवचनतो झानतो सत्तअरियधनतो च जानिं निगच्छति।
पापको कित्तिसद्दोति गहट्ठस्स ‘‘असुको अमुककुले जातो दुस्सीलो पापधम्मो परिच्चत्तइधलोकपरलोको सलाकभत्तमत्तम्पि न देती’’ति परिसमज्झे पापको कित्तिसद्दो अब्भुग्गच्छति। पब्बजितस्स ‘‘असुको नाम थेरो सत्थु सासने पब्बजित्वा नासक्खि सीलानि रक्खितुं, न बुद्धवचनं गहेतुं, वेज्जकम्मादीहि जीवति, छहि अगारवेहि समन्नागतो’’ति एवं पापको कित्तिसद्दो अब्भुग्गच्छति।
अविसारदोति गहट्ठो ताव अवस्सं बहूनं सन्निपातट्ठाने ‘‘कोचि मम कम्मं जानिस्सति, अथ मं निन्दिस्सति, राजकुलस्स वा दस्सेस्सती’’ति सभयो उपसङ्कमति, मङ्कुभूतो पत्तक्खन्धो अधोमुखो निसीदति, विसारदो हुत्वा कथेतुं न सक्कोति। पब्बजितोपि बहुभिक्खुसङ्घे सन्निपतिते ‘‘अवस्सं कोचि मम कम्मं जानिस्सति, अथ मे उपोसथम्पि पवारणम्पि ठपेत्वा सामञ्ञतो चावेत्वा निक्कड्ढिस्सती’’ति सभयो उपसङ्कमति, विसारदो हुत्वा कथेतुं न सक्कोति। एकच्चो पन दुस्सीलोपि समानो सुसीलो विय चरति, सोपि अज्झासयेन मङ्कु होतियेव।
सम्मूळ्हो कालं करोतीति दुस्सीलस्स हि मरणमञ्चे निपन्नस्स दुस्सीलकम्मानि समादाय पवत्तितट्ठानानि आपाथं आगच्छन्ति। सो उम्मीलेत्वा इधलोकं, निमीलेत्वा परलोकं पस्सति। तस्स चत्तारो अपाया कम्मानुरूपं उपट्ठहन्ति, सत्तिसतेन पहरियमानो विय अग्गिजालाभिघातेन झायमानो विय च होति। सो ‘‘वारेथ, वारेथा’’ति विरवन्तोव मरति। तेन वुत्तं – ‘‘सम्मूळ्हो कालं करोती’’ति।
कायस्स भेदाति उपादिन्नक्खन्धपरिच्चागा। परं मरणाति तदनन्तरं अभिनिब्बत्तक्खन्धग्गहणा। अथ वा कायस्स भेदाति जीवितिन्द्रियस्स उपच्छेदा। परं मरणाति चुतितो उद्धम्। अपायन्तिआदि सब्बं निरयवेवचनम्। निरयो हि सग्गमोक्खहेतुभूता पुञ्ञसङ्खाता अया अपेतत्ता, सुखानं वा अयस्स, आगमनस्स वा अभावा अपायो। दुक्खस्स गति पटिसरणन्ति दुग्गति, दोसबहुलताय वा दुट्ठेन कम्मुना निब्बत्ता गतीति दुग्गति। विवसा निपतन्ति एत्थ दुक्कतकारिनोति विनिपातो, विनस्सन्ता वा एत्थ निपतन्ति सम्भिज्जमानङ्गपच्चङ्गाति विनिपातो। नत्थि एत्थ अस्सादसञ्ञितो अयोति निरयो।
अथ वा अपायग्गहणेन तिरच्छानयोनिं दीपेति। तिरच्छानयोनि हि अपायो सुगतितो अपेतत्ता, न दुग्गति महेसक्खानं नागराजादीनं सम्भवतो। दुग्गतिग्गहणेन पेत्तिविसयं दीपेति। सो हि अपायो चेव दुग्गति च सुगतितो अपेतत्ता, दुक्खस्स च गतिभूतत्ता, न तु विनिपातो असुरसदिसं अविनिपतितत्ता पेतमहिद्धिकानम्पि विज्जमानत्ता। विनिपातग्गहणेन असुरकायं दीपेति। सो हि यथावुत्तेनट्ठेन ‘‘अपायो’’ चेव ‘‘दुग्गति’’ च सब्बसम्पत्तिसमुस्सयेहि विनिपतितत्ता ‘‘विनिपातो’’ति च वुच्चति। निरयग्गहणेन अवीचिआदिकं अनेकप्पकारं निरयमेव दीपेति। उपपज्जतीति निब्बत्तति।
आनिसंसकथा वुत्तविपरियायेन वेदितब्बा। अयं पन विसेसो – सीलवाति समादानवसेन सीलवा। सीलसम्पन्नोति परिसुद्धं परिपुण्णञ्च कत्वा सीलस्स समादानेन सीलसम्पन्नो। भोगक्खन्धन्ति भोगरासिम्। सुगतिं सग्गं लोकन्ति एत्थ सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हति, सग्गग्गहणेन देवगति एव। तत्थ सुन्दरा गति सुगति, रूपादीहि विसयेहि सुट्ठु अग्गोति सग्गो, सो सब्बोपि लुज्जनपलुज्जनट्ठेन लोकोति।
पाटलिगामिये उपासके बहुदेव रत्तिं धम्मिया कथायाति अञ्ञायपि पाळिमुत्ताय धम्मकथाय चेव आवसथानुमोदनकथाय च। तदा हि भगवा यस्मा अजातसत्तुना तत्थ पाटलिपुत्तनगरं मापेन्तेन अञ्ञेसु गामनिगमजनपदराजधानीसु ये सीलाचारसम्पन्ना कुटुम्बिका, ते आनेत्वा धनधञ्ञघरवत्थुखेत्तवत्थादीनि चेव परिहारञ्च दापेत्वा निवेसियन्ति। तस्मा पाटलिगामिया उपासका आनिसंसदस्साविताय विसेसतो सीलगरुका सब्बगुणानञ्च सीलस्स अधिट्ठानभावतो तेसं पठमं सीलानिसंसे पकासेत्वा ततो परं आकासगङ्गं ओतारेन्तो विय, पथवोजं आकड्ढन्तो विय, महाजम्बुं मत्थके गहेत्वा चालेन्तो विय, योजनिकमधुकण्डं चक्कयन्तेन पीळेत्वा मधुरसं पायमानो विय पाटलिगामिकानं उपासकानं हितसुखावहं पकिण्णककथं कथेन्तो ‘‘आवासदानं नामेतं गहपतयो महन्तं पुञ्ञं, तुम्हाकं आवासो मया परिभुत्तो, भिक्खुसङ्घेन च परिभुत्तो, मया च भिक्खुसङ्घेन च परिभुत्ते पन धम्मरतनेनपि परिभुत्तोयेव होति। एवं तीहि रतनेहि परिभुत्ते अपरिमेय्यो च विपाको, अपिच आवासदानस्मिं दिन्ने सब्बदानं दिन्नमेव होति, भूमट्ठकपण्णसालाय वा साखामण्डपस्स वा सङ्घं उद्दिस्स कतस्स आनिसंसो परिच्छिन्दितुं न सक्का। आवासदानानुभावेन हि भवे निब्बत्तमानस्सपि सम्पीळितगब्भवासो नाम न होति, द्वादसहत्थो ओवरको वियस्स मातुकुच्छि असम्बाधोव होती’’ति एवं नानानयेहि विचित्तं बहुं धम्मकथं कथेत्वा –
‘‘सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च।
सरीसपे च मकसे, सिसिरे चापि वुट्ठियो॥
‘‘ततो वातातपो घोरो, सञ्जातो पटिहञ्ञति।
लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं॥
‘‘विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितम्।
तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो॥
‘‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते।
तेसं अन्नञ्च पानञ्च, वत्थसेनासनानि च॥
‘‘ददेय्य उजुभूतेसु, विप्पसन्नेन चेतसा।
ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनम्।
यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति॥ (चूळव॰ २९५) –
एवं अयम्पि आवासदाने आनिसंसोति बहुदेव रत्तिं अतिरेकतरं दियड्ढयामं आवासदानानिसंसकथं कथेसि। तत्थ इमा गाथा ताव सङ्गहं आरुळ्हा, पकिण्णकधम्मदेसना पन सङ्गहं नारोहति। सन्दस्सेत्वातिआदीनि वुत्तत्थानेव।
अभिक्कन्ताति अतिक्कन्ता द्वे यामा गता। यस्स दानि कालं मञ्ञथाति यस्स गमनस्स तुम्हे कालं मञ्ञथ, गमनकालो तुम्हाकं, गच्छथाति वुत्तं होति। कस्मा पन भगवा ते उय्योजेसीति? अनुकम्पाय। तियामरत्तिञ्हि तत्थ निसीदित्वा वीतिनामेन्तानं तेसं सरीरे आबाधो उप्पज्जेय्याति, भिक्खुसङ्घेपि च विप्पभातसयननिसज्जाय ओकासो लद्धुं वट्टति, इति उभयानुकम्पाय उय्योजेसीति। सुञ्ञागारन्ति पाटियेक्कं सुञ्ञागारं नाम तत्थ नत्थि। तेन किर गहपतयो तस्सेव आवसथागारस्स एकपस्से पटसाणिया परिक्खिपापेत्वा कप्पियमञ्चं पञ्ञापेत्वा तत्थ कप्पियपच्चत्थरणं अत्थरित्वा उपरि सुवण्णरजततारकागन्धमालादिपटिमण्डितं वितानं बन्धित्वा तेलप्पदीपं आरोपेसुं ‘‘अप्पेव नाम सत्था धम्मासनतो वुट्ठाय थोकं विस्समितुकामो इध निपज्जेय्य, एवं नो इदं आवसथागारं भगवता चतूहि इरियापथेहि परिभुत्तं दीघरत्तं हिताय सुखाय भविस्सती’’ति। सत्थापि तदेव सन्धाय तत्थ सङ्घाटिं पञ्ञापेत्वा सीहसेय्यं कप्पेसि। तं सन्धाय वुत्तं ‘‘सुञ्ञागारं पाविसी’’ति। तत्थ पादधोवनट्ठानतो पट्ठाय याव धम्मासना अगमासि, एत्तके ठाने गमनं निप्फन्नम्। धम्मासनं पत्वा थोकं अट्ठासि, इदं तत्थ ठानम्। भगवा द्वे यामे धम्मासने निसीदि, एत्तके ठाने निसज्जा निप्फन्ना। उपासके उय्योजेत्वा धम्मासनतो ओरुय्ह यथावुत्ते ठाने सीहसेय्यं कप्पेसि। एवं तं ठानं भगवता चतूहि इरियापथेहि परिभुत्तं अहोसीति।
सुनिधवस्सकाराति सुनिधो च वस्सकारो च द्वे ब्राह्मणा। मगधमहामत्ताति मगधरञ्ञो महाअमच्चा, मगधरट्ठे वा महामत्ता महतिया इस्सरियमत्ताय समन्नागताति महामत्ता। पाटलिगामे नगरं मापेन्तीति पाटलिगामसङ्खाते भूमिपदेसे नगरं मापेन्ति। वज्जीनं पटिबाहायाति लिच्छविराजूनं आयमुखप्पच्छिन्दनत्थम्। सहस्ससहस्सेवाति एकेकवग्गवसेन सहस्सं सहस्सं हुत्वा। वत्थूनीति घरवत्थूनि। चित्तानि नमन्ति निवेसनानि मापेतुन्ति रञ्ञो राजमहामत्तानञ्च निवेसनानि मापेतुं वत्थुविज्जापाठकानं चित्तानि नमन्ति। ते किर अत्तनो सिप्पानुभावेन हेट्ठापथवियं तिंसहत्थमत्ते ठाने ‘‘इध नागग्गाहो, इध यक्खग्गाहो, इध भूतग्गाहो, इध पासाणो वा खाणुको वा अत्थी’’ति जानन्ति। ते तदा सिप्पं जप्पेत्वा देवताहि सद्धिं सम्मन्तयमाना विय मापेन्ति।
अथ वा नेसं सरीरे देवता अधिमुच्चित्वा तत्थ तत्थ निवेसनानि मापेतुं चित्तं नामेन्ति। ता चतूसु कोणेसु खाणुके कोट्टेत्वा वत्थुम्हि गहितमत्ते पटिविगच्छन्ति। सद्धकुलानं सद्धा देवता तथा करोन्ति, अस्सद्धकुलानं अस्सद्धा देवता। किंकारणा? सद्धानञ्हि एवं होति ‘‘इध मनुस्सा निवेसनं मापेन्ता पठमं भिक्खुसङ्घं निसीदापेत्वा मङ्गलं वदापेस्सन्ति, अथ मयं सीलवन्तानं दस्सनं धम्मकथं पञ्हविस्सज्जनं अनुमोदनं सोतुं लभिस्साम, मनुस्सा च दानं दत्वा अम्हाकं पत्तिं दस्सन्ती’’ति। अस्सद्धा देवतापि ‘‘अत्तनो इच्छानुरूपं तेसं पटिपत्तिं पस्सितुं, कथञ्च सोतुं लभिस्सामा’’ति तथा करोन्ति।
तावतिंसेहीति यथा हि एकस्मिं कुले एकं पण्डितमनुस्सं, एकस्मिञ्च विहारे एकं बहुस्सुतं भिक्खुं उपादाय ‘‘असुककुले मनुस्सा पण्डिता, असुकविहारे भिक्खू बहुस्सुता’’ति सद्दो अब्भुग्गच्छति, एवमेव सक्कं देवराजानं, विस्सकम्मञ्च देवपुत्तं उपादाय ‘‘तावतिंसा पण्डिता’’ति सद्दो अब्भुग्गतो। तेनाह ‘‘तावतिंसेही’’ति। सेय्यथापीतिआदिना देवेहि तावतिंसेहि सद्धिं मन्तेत्वा विय सुनिधवस्सकारा नगरं मापेन्तीति दस्सेति।
यावता, आनन्द, अरियं आयतनन्ति यत्तकं अरियमनुस्सानं ओसरणट्ठानं नाम अत्थि। यावता वणिप्पथोति यत्तकं वाणिजानं आहटभण्डस्स रासिवसेन कयविक्कयट्ठानं नाम, वाणिजानं वसनट्ठानं वा अत्थि। इदं अग्गनगरन्ति तेसं अरियायतनवणिप्पथानं इदं नगरं अग्गं भविस्सति जेट्ठकं पामोक्खम्। पुटभेदनन्ति भण्डपुटभेदनट्ठानं, भण्डभण्डिकानं मोचनट्ठानन्ति वुत्तं होति। सकलजम्बुदीपे अलद्धभण्डम्पि हि इधेव लभिस्सन्ति, अञ्ञत्थ विक्कयं अगच्छन्तापि इधेव विक्कयं गच्छिस्सन्ति, तस्मा इधेव पुटं भिन्दिस्सन्तीति अत्थो। आयानम्पि हि चतूसु द्वारेसु चत्तारि, सभायं एकन्ति एवं दिवसे दिवसे पञ्चसतसहस्सानि तत्थ उट्ठहिस्सन्ति। तानि सभावानि आयानीति दस्सेति।
अग्गितो वातिआदीसु समुच्चयत्थो वासद्दो, अग्गिना च उदकेन च मिथुभेदेन च नस्सिस्सतीति अत्थो। तस्स हि एको कोट्ठासो अग्गिना नस्सिस्सति, निब्बापेतुं न सक्खिस्सन्ति, एकं कोट्ठासं गङ्गा गहेत्वा गमिस्सति, एको इमिना अकथितं अमुस्स, अमुना अकथितं इमस्स वदन्तानं पिसुणवाचानं वसेन भिन्नानं मनुस्सानं अञ्ञमञ्ञभेदेन विनस्सिस्सति। एवं वत्वा भगवा पच्चूसकाले गङ्गातीरं गन्त्वा कतमुखधोवनो भिक्खाचारवेलं आगमयमानो निसीदि।
सुनिधवस्सकारापि ‘‘अम्हाकं राजा समणस्स गोतमस्स उपट्ठाको , सो अम्हे उपगते पुच्छिस्सति ‘सत्था किर पाटलिगामं अगमासि, किं तस्स सन्तिकं उपसङ्कमित्थ, न उपसङ्कमित्था’ति। ‘उपसङ्कमिम्हा’ति च वुत्ते ‘निमन्तयित्थ, न निमन्तयित्था’ति पुच्छिस्सति। ‘न निमन्तयिम्हा’ति च वुत्ते अम्हाकं दोसं आरोपेत्वा निग्गण्हिस्सति, इदञ्चापि मयं अकतट्ठाने नगरं मापेम, समणस्स खो पन गोतमस्स गतगतट्ठाने काळकण्णिसत्ता पटिक्कमन्ति, तं मयं नगरमङ्गलं वाचापेस्सामा’’ति चिन्तेत्वा सत्थारं उपसङ्कमित्वा निमन्तयिंसु। तेन वुत्तं – ‘‘अथ खो सुनिधवस्सकारा’’तिआदि।
पुब्बण्हसमयन्ति पुब्बण्हे काले। निवासेत्वाति गामपवेसननीहारेन निवासनं निवासेत्वा कायबन्धनं बन्धित्वा। पत्तचीवरमादायाति चीवरं पारुपित्वा पत्तं हत्थेन गहेत्वा।
सीलवन्तेत्थाति सीलवन्तो एत्थ अत्तनो वसनट्ठाने। सञ्ञतेति कायवाचाचित्तेहि सञ्ञते। तासं दक्खिणमादिसेति सङ्घस्स दिन्ने चत्तारो पच्चये तासं घरदेवतानं आदिसेय्य पत्तिं ददेय्य। पूजिता पूजयन्तीति ‘‘इमे मनुस्सा अम्हाकं ञातकापि न होन्ति, एवम्पि नो पत्तिं देन्ती’’ति आरक्खं सुसंविहितं करोन्ति सुट्ठु आरक्खं करोन्ति। मानिता मानयन्तीति कालानुकालं बलिकम्मकरणेन मानिता ‘‘एते मनुस्सा अम्हाकं ञातकापि न होन्ति, तथापि चतुपञ्चछमासन्तरं नो बलिकम्मं करोन्ती’’ति मानेन्ति उप्पन्नपरिस्सयं हरन्ति। ततो नन्ति ततो तं पण्डितजातिकं पुरिसम्। ओरसन्ति उरे ठपेत्वा वड्ढितं, यथा माता ओरसं पुत्तं अनुकम्पति, उप्पन्नपरिस्सयहरणत्थमेवस्स यथा वायमति, एवं अनुकम्पन्तीति अत्थो। भद्रानि पस्सतीति सुन्दरानि पस्सति।
अनुमोदित्वाति तेहि तदा पसुतपुञ्ञस्स अनुमोदनवसेन तेसं धम्मकथं कत्वा। सुनिधवस्सकारापि ‘‘या तत्थ देवता आसुं, तासं दक्खिणमादिसे’’ति भगवतो वचनं सुत्वा देवतानं पत्तिं अदंसु। तं गोतमद्वारं नाम अहोसीति तस्स नगरस्स येन द्वारेन भगवा निक्खमि, तं गोतमद्वारं नाम अहोसि। गङ्गाय पन उत्तरणत्थं अनोतिण्णत्ता गोतमतित्थं नाम नाहोसि। पूराति पुण्णा। समतित्तिकाति तटसमं उदकस्स तित्ता भरिता। काकपेय्याति तीरे ठितकाकेहि पातुं सक्कुणेय्यउदका। द्वीहिपि पदेहि उभतोकूलसमं परिपुण्णभावमेव दस्सेति। उळुम्पन्ति पारगमनत्थाय दारूनि सङ्घाटेत्वा आणियो कोट्टेत्वा कतम्। कुल्लन्ति वेळुदण्डादिके वल्लिआदीहि बन्धित्वा कतम्।
एतमत्थं विदित्वाति एतं महाजनस्स गङ्गोदकमत्तस्सपि केवलं तरितुं असमत्थतं, अत्तनो पन भिक्खुसङ्घस्स च अतिगम्भीरवित्थतं संसारमहण्णवं तरित्वा ठितभावञ्च सब्बाकारतो विदित्वा तदत्थपरिदीपनं इमं उदानं उदानेसि।
तत्थ अण्णवन्ति सब्बन्तिमेन परिच्छेदेन योजनमत्तं गम्भीरस्स च वित्थतस्स च उदकट्ठानस्सेतं अधिवचनम्। सरन्ति सरित्वा गमनतो इध नदी अधिप्पेता। इदं वुत्तं होति – ये गम्भीरवित्थतं संसारण्णवं तण्हासरितञ्च तरन्ति, ते अरियमग्गसङ्खातं सेतुं कत्वान विसज्ज पल्ललानि अनामसित्वाव उदकभरितानि निन्नट्ठानानि, अयं पन इदं अप्पमत्तकं उदकं तरितुकामो कुल्लञ्हि जनो पबन्धति कुल्लं बन्धितुं आयासं आपज्जति। तिण्णा मेधाविनो जनाति अरियमग्गञाणसङ्खाताय मेधाय समन्नागतत्ता मेधाविनो बुद्धा च बुद्धसावका च विना एव कुल्लेन तिण्णा परतीरे पतिट्ठिताति।
छट्ठसुत्तवण्णना निट्ठिता।
७. द्विधापथसुत्तवण्णना
७७. सत्तमे अद्धानमग्गपटिपन्नोति अद्धानसङ्खातं दीघमग्गं पटिपन्नो गच्छन्तो होति। नागसमालेनाति एवंनामकेन थेरेन। पच्छासमणेनाति अयं तदा भगवतो उपट्ठाको अहोसि। तेन नं पच्छासमणं कत्वा मग्गं पटिपज्जि। भगवतो हि पठमबोधियं वीसतिवस्सानि अनिबद्धा उपट्ठाका अहेसुं, ततो परं याव परिनिब्बाना पञ्चवीसतिवस्सानि आयस्मा आनन्दो छायाव उपट्ठासि। अयं पन अनिबद्धुपट्ठाककालो। तेन वुत्तं – ‘‘आयस्मता नागसमालेन पच्छासमणेना’’ति। द्विधापथन्ति द्विधाभूतं मग्गम्। ‘‘द्वेधापथ’’न्तिपि पठन्ति आयस्मा नागसमालो अत्तना पुब्बे तत्थ कतपरिचयत्ता उजुभावञ्चस्स सन्धाय वदति ‘‘अयं, भन्ते भगवा, पन्थो’’ति।
भगवा पन तदा तस्स सपरिस्सयभावं ञत्वा ततो अञ्ञं मग्गं गन्तुकामो ‘‘अयं, नागसमाल, पन्थो’’ति आह। ‘‘सपरिस्सयो’’ति च वुत्ते असद्दहित्वा ‘‘भगवा न तत्थ परिस्सयो’’ति वदेय्य, तदस्स दीघरत्तं अहिताय दुक्खायाति ‘‘सपरिस्सयो’’ति न कथेसि। तिक्खत्तुं ‘‘अयं पन्थो, इमिना गच्छामा’’ति वत्वा चतुत्थवारे ‘‘न भगवा इमिना मग्गेन गन्तुं इच्छति, अयमेव च उजुमग्गो, हन्दाहं भगवतो पत्तचीवरं दत्वा इमिना मग्गेन गमिस्सामी’’ति चिन्तेत्वा सत्थु पत्तचीवरं दातुं असक्कोन्तो भूमियं ठपेत्वा पच्चुपट्ठितेन दुक्खसंवत्तनिकेन कम्मुना चोदियमानो भगवतो वचनं अनादियित्वाव पक्कामि। तेन वुत्तं – ‘‘अथ खो आयस्मा नागसमालो भगवतो पत्तचीवरं तत्थेव छमायं निक्खिपित्वा पक्कामी’’ति। तत्थ भगवतो पत्तचीवरन्ति अत्तनो हत्थगतं भगवतो पत्तचीवरम्। तत्थेवाति तस्मिंयेव मग्गे छमायं पथवियं निक्खिपित्वा पक्कामि। इदं वो भगवा पत्तचीवरं, सचे इच्छथ, गण्हथ, यदि अत्तना इच्छितमग्गंयेव गन्तुकामत्थाति अधिप्पायो। भगवापि अत्तनो पत्तचीवरं सयमेव गहेत्वा यथाधिप्पेतं मग्गं पटिपज्जि।
अन्तरामग्गे चोरा निक्खमित्वाति तदा किर पञ्चसता पुरिसा लुद्दा लोहितपाणिनो राजापराधिनो हुत्वा अरञ्ञं पविसित्वा चोरिकाय जीविकं कप्पेन्ता ‘‘पारिपन्थिकभावेन रञ्ञो आयपथं पच्छिन्दिस्सामा’’ति मग्गसमीपे अरञ्ञे तिट्ठन्ति। ते थेरं तेन मग्गेन गच्छन्तं दिस्वा ‘‘अयं समणो इमिना मग्गेन आगच्छति, अवळञ्जितब्बं मग्गं वळञ्जेति, अम्हाकं अत्थिभावं न जानाति, हन्द नं जानापेस्सामा’’ति कुज्झित्वा गहनट्ठानतो वेगेन निक्खमित्वा सहसा थेरं भूमियं पातेत्वा हत्थपादेहि कोट्टेत्वा मत्तिकापत्तञ्चस्स भिन्दित्वा चीवरं खण्डाखण्डिकं छिन्दित्वा पब्बजितत्ता ‘‘तं न हनाम, इतो पट्ठाय इमस्स मग्गस्स परिस्सयभावं जानाही’’ति विस्सज्जेसुम्। तेन वुत्तं – ‘‘अथ खो आयस्मतो…पे॰… विप्फालेसु’’न्ति।
भगवापि ‘‘अयं तेन मग्गेन गतो चोरेहि बाधितो मं परियेसित्वा इदानेव आगमिस्सती’’ति ञत्वा थोकं गन्त्वा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसीदि। आयस्मापि खो नागसमालो पच्चागन्त्वा सत्थारा गतमग्गमेव गहेत्वा गच्छन्तो तस्मिं रुक्खमूले भगवन्तं पस्सित्वा उपसङ्कमित्वा वन्दित्वा तं पवत्तिं सब्बं आरोचेसि। तेन वुत्तं – ‘‘अथ खो आयस्मा नागसमालो…पे॰… सङ्घाटिञ्च विप्फालेसु’’न्ति।
एतमत्थं विदित्वाति एतं आयस्मतो नागसमालस्स अत्तनो वचनं अनादियित्वा अखेमन्तमग्गगमनं, अत्तनो च खेमन्तमग्गगमनं विदित्वा तदत्थदीपनं इमं उदानं उदानेसि।
तत्थ सद्धिं चरन्ति सह चरन्तो। एकतो वसन्ति इदं तस्सेव वेवचनं, सह वसन्तोति अत्थो । मिस्सो अञ्ञजनेन वेदगूति वेदितब्बट्ठेन वेदसङ्खातेन चतुसच्चअरियमग्गञाणेन गतत्ता अधिगतत्ता, वेदस्स वा सकलस्स ञेय्यस्स पारं गतत्ता वेदगू। अत्तनो हिताहितं न जानातीति अञ्ञो, अविद्वा बालोति अत्थो। तेन अञ्ञेन जनेन मिस्सो सहचरणमत्तेन मिस्सो। विद्वा पजहाति पापकन्ति तेन वेदगूभावेन विद्वा जानन्तो पापकं अभद्दकं अत्तनो दुक्खावहं पजहाति, पापकं वा अकल्याणपुग्गलं पजहाति। यथा किं? कोञ्चो खीरपकोव निन्नगन्ति यथा कोञ्चसकुणो उदकमिस्सिते खीरे उपनीते विना तोयं खीरमत्तस्सेव पिवनतो खीरपको निन्नट्ठानगमनेन निन्नगसङ्खातं उदकं पजहाति वज्जेति, एवं पण्डितो किर दुप्पञ्ञपुग्गलेहि ठाननिसज्जादीसु सहभूतोपि आचारेन ते पजहाति, न कदाचिपि सम्मिस्सो होति।
सत्तमसुत्तवण्णना निट्ठिता।
८. विसाखासुत्तवण्णना
७८. अट्ठमे विसाखाय मिगारमातुया नत्ता कालङ्कता होतीति विसाखाय महाउपासिकाय पुत्तस्स धीता कुमारिका कालङ्कता होति। सा किर वत्तसम्पन्ना सासने अभिप्पसन्ना महाउपासिकाय गेहं पविट्ठानं भिक्खूनं भिक्खुनीनञ्च अत्तना कातब्बवेय्यावच्चं पुरेभत्तं पच्छाभत्तञ्च अप्पमत्ता अकासि, अत्तनो पितामहिया चित्तानुकूलं पटिपज्जि। तेन विसाखा गेहतो बहि गच्छन्ती सब्बं तस्सायेव भारं कत्वा गच्छति, रूपेन च दस्सनीया पासादिका, इति सा तस्सा विसेसतो पिया मनापा अहोसि। सा रोगाभिभूता कालमकासि। तेन वुत्तं – ‘‘तेन खो पन समयेन विसाखाय मिगारमातुया नत्ता कालङ्कता होति पिया मनापा’’ति। अथ महाउपासिका तस्सा मरणेन सोकं सन्धारेतुं असक्कोन्ती दुक्खी दुम्मना सरीरनिक्खेपं कारेत्वा ‘‘अपि नाम सत्थु सन्तिकं गतकाले चित्तस्सादं लभेय्य’’न्ति भगवन्तं उपसङ्कमि। तेन वुत्तं – ‘‘अथ खो विसाखा मिगारमाता’’तिआदि। तत्थ दिवा दिवस्साति दिवसस्सापि दिवा, मज्झन्हिके कालेति अत्थो।
भगवा विसाखाय वट्टाभिरतिं जानन्तो उपायेन सोकतनुकरणत्थं ‘‘इच्छेय्यासि त्वं विसाखे’’तिआदिमाह। तत्थ यावतिकाति यत्तका। तदा किर सत्त जनकोटियो सावत्थियं पटिवसन्ति । तं सन्धाय भगवा ‘‘कीवबहुका पन विसाखे सावत्थिया मनुस्सा देवसिकं कालं करोन्ती’’ति पुच्छि। विसाखा ‘‘दसपि, भन्ते’’तिआदिमाह। तत्थ तीणीति तयो। अयमेव वा पाठो। अविवित्ताति असुञ्ञा।
अथ भगवा अत्तनो अधिप्पायं पकासेन्तो ‘‘अपि नु त्वं कदाचि करहचि अनल्लवत्था वा भवेय्यासि अनल्लकेसा वा’’ति आह। ननु एवं सन्ते तया सब्बकालं सोकाभिभूताय मतानं पुत्तादीनं अमङ्गलूपचारवसेन उदकोरोहणेन अल्लवत्थाय अल्लकेसाय एव भवितब्बन्ति दस्सेति। तं सुत्वा उपासिका संवेगजाता ‘‘नो हेतं, भन्ते’’ति पटिक्खिपित्वा पियवत्थुं विप्पटिसारतो अत्तनो चित्तस्स निवत्तभावं सत्थु आरोचेन्ती ‘‘अलं मे, भन्ते, तावबहुकेहि पुत्तेहि च नत्तारेहि चा’’ति आह।
अथस्सा भगवा ‘‘दुक्खं नामेतं पियवत्थुनिमित्तं, यत्तकानि पियवत्थूनि, तत्तकानि दुक्खानि। तस्मा सुखकामेन दुक्खप्पटिकूलेन सब्बसो पियवत्थुतो चित्तं विवेचेतब्ब’’न्ति धम्मं देसेन्तो ‘‘येसं खो विसाखे सतं पियानि, सतं तेसं दुक्खानी’’तिआदिमाह। तत्थ सतं पियानीति सतं पियायितब्बवत्थूनि। ‘‘सतं पिय’’न्तिपि केचि पठन्ति। एत्थ च यस्मा एकतो पट्ठाय याव दस, ताव सङ्ख्या सङ्ख्येय्यप्पधाना, तस्मा ‘‘येसं दस पियानि, दस तेसं दुक्खानी’’तिआदिना पाळि आगता। केचि पन ‘‘येसं दस पियानं, दस नेसं दुक्खान’’न्तिआदिना पठन्ति, तं न सुन्दरम्। यस्मा पन वीसतितो पट्ठाय याव सतं, ताव सङ्ख्या सङ्ख्येय्यप्पधानाव, तस्मा तत्थापि सङ्ख्येय्यप्पधानतंयेव गहेत्वा ‘‘येसं खो विसाखे सतं पियानि, सतं तेसं दुक्खानी’’तिआदिना पाळि आगता। सब्बेसम्पि च ‘‘येसं एकं पियं, एकं तेसं दुक्ख’’न्ति पाठो, न पन दुक्खस्साति। एतस्मिञ्हि पक्खे एकरसा एकज्झासया च भगवतो देसना होति। तस्मा यथावुत्तनयाव पाळि वेदितब्बा।
एतमत्थं विदित्वा सोकपरिदेवादिकं चेतसिकं कायिकञ्च दुक्खं पियवत्थुनिमित्तं पियवत्थुम्हि सति होति, असति न होतीति एतमत्थं सब्बाकारतो जानित्वा तदत्थपरिदीपनं इमं उदानं उदानेसि।
तस्सत्थो – ञातिभोगरोगसीलदिट्ठिब्यसनेहि फुट्ठस्स अन्तो निज्झायन्तस्स बालस्स चित्तसन्तापलक्खणा ये केचि मुदुमज्झादिभेदेन यादिसा तादिसा सोका वा तेहियेव फुट्ठस्स सोकुद्देहकसमुट्ठापितवचीविप्पलापलक्खणा परिदेविता वा अनिट्ठफोट्ठब्बपटिहतकायस्स कायपीळनलक्खणा दुक्खा वा तथा अवुत्तत्थस्स विकप्पनत्थेन वासद्देन गहिता दोमनस्सूपायासादयो वा निस्सयभेदेन च अनेकरूपा नानाविधा इमस्मिं सत्तलोके दिस्सन्ति उपलब्भन्ति, सब्बेपि एते पियं पियजातिकं सत्तं सङ्खारञ्च पटिच्च निस्साय आगम्म पच्चयं कत्वा पभवन्ति निब्बत्तन्ति। तस्मिं पन यथावुत्ते पियवत्थुम्हि पिये असन्ते पियभावकरे छन्दरागे पहीने न कदाचिपि एते भवन्ति। वुत्तञ्हेतं – ‘‘पियतो जायती सोको…पे॰… पेमतो जायती सोको’’ति च आदि (ध॰ प॰ २१२-२१३)। तथा ‘‘पियप्पभूता कलहा विवादा, परिदेवसोका सहमच्छरेही’’ति च आदि (सु॰ नि॰ ८६९)। एत्थ च ‘‘परिदेविता वा दुक्खा वा’’ति लिङ्गविपल्लासेन वुत्तं, ‘‘परिदेवितानि वा दुक्खानि वा’’ति वत्तब्बे विभत्तिलोपो वा कतोति वेदितब्बो।
तस्मा हि ते सुखिनो वीतसोकाति यस्मा पियप्पभूता सोकादयो येसं नत्थि, तस्मा ते एव सुखिनो वीतसोका नाम। के पन ते? येसं पियं नत्थि कुहिञ्चि लोके येसं अरियानं सब्बसो वीतरागत्ता कत्थचिपि सत्तलोके सङ्खारलोके च पियं पियभावो ‘‘पुत्तो’’ति वा ‘‘भाता’’ति वा ‘‘भगिनी’’ति वा ‘‘भरिया’’ति वा पियं पियायनं पियभावो नत्थि, सङ्खारलोकेपि ‘‘एतं मम सन्तकं, इमिनाहं इमं नाम सुखं लभामि लभिस्सामी’’ति पियं पियायनं पियभावो नत्थि। तस्मा असोकं विरजं पत्थयानो, पियं न कयिराथ कुहिञ्चि लोकेति यस्मा च सुखिनो नाम वीतसोका, वीतसोकत्ताव कत्थचिपि विसये पियभावो नत्थि, तस्मा अत्तनो यथावुत्तसोकाभावेन च असोकं असोकभावं रागरजादिविगमनेन विरजं विरजभावं अरहत्तं, सोकस्स रागरजादीनञ्च अभावहेतुभावतो वा ‘‘असोकं विरज’’न्ति लद्धनामं निब्बानं पत्थयानो कत्तुकम्यताकुसलच्छन्दस्स वसेन छन्दजातो कत्थचि लोके रूपादिधम्मे अन्तमसो समथविपस्सनाधम्मेपि पियं पियभावं वियायनं न कयिराथ न उप्पादेय्य। वुत्तञ्हेतं – ‘‘धम्मापि वो, भिक्खवे, पहातब्बा, पगेव अधम्मा’’ति (म॰ नि॰ १.२४०)।
अट्ठमसुत्तवण्णना निट्ठिता।
९. पठमदब्बसुत्तवण्णना
७९. नवमे आयस्माति पियवचनम्। दब्बोति तस्स थेरस्स नामम्। मल्लपुत्तोति मल्लराजस्स पुत्तो। सो हि आयस्मा पदुमुत्तरस्स भगवतो पादमूले कताभिनीहारो कप्पसतसहस्सं उपचितपुञ्ञसञ्चयो अम्हाकं भगवतो काले मल्लराजस्स देविका कुच्छियं निब्बत्तो कताधिकारत्ता जातिया सत्तवस्सिककालेयेव मातापितरो उपसङ्कमित्वा पब्बज्जं याचि। ते च ‘‘पब्बजित्वापि आचारं ताव सिक्खतु, सचे तं नाभिरमिस्सति, इधेव आगमिस्सती’’ति अनुजानिंसु। सो सत्थारं उपसङ्कमित्वा पब्बज्जं याचि। सत्थापिस्स उपनिस्सयसम्पत्तिं ओलोकेत्वा पब्बज्जं अनुजानि। तस्स पब्बज्जासमये दिन्नओवादेन भवत्तयं आदित्तं विय उपट्ठासि। सो विपस्सनं पट्ठपेत्वा खुरग्गेयेव अरहत्तं पापुणि। यंकिञ्चि सावकेन पत्तब्बं, ‘‘तिस्सो विज्जा चतस्सो पटिसम्भिदा छळभिञ्ञा नव लोकुत्तरधम्मा’’ति एवमादिकं सब्बं अधिगन्त्वा असीतिया महासावकेसु अब्भन्तरो अहोसि। वुत्तञ्हेतं तेन आयस्मता –
‘‘मया खो जातिया सत्तवस्सेन अरहत्तं सच्छिकतं, यंकिञ्चि सावकेन पत्तब्बं, सब्बं तं अनुप्पत्तं मया’’तिआदि (पारा॰ ३८०)।
येन भगवा तेनुपसङ्कमीति सो किरायस्मा एकदिवसं राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो भगवतो वत्तं दस्सेत्वा दिवाट्ठानं गन्त्वा उदककुम्भतो उदकं गहेत्वा पादे पक्खालेत्वा गत्तानि सीतिं कत्वा चम्मक्खण्डं पञ्ञापेत्वा निसिन्नो कालपरिच्छेदं कत्वा समापत्तिं समापज्जि। अथायस्मा यथाकालपरिच्छेदं समापत्तितो वुट्ठहित्वा अत्तनो आयुसङ्खारे ओलोकेसि। तस्स ते परिक्खीणा कतिपयमुहुत्तिका उपट्ठहिंसु। सो चिन्तेसि – ‘‘न खो मेतं पतिरूपं, यमहं सत्थु अनारोचेत्वा सब्रह्मचारीहि च अविदितो इध यथानिसिन्नोव परिनिब्बायिस्सामि। यंनूनाहं सत्थारं उपसङ्कमित्वा परिनिब्बानं अनुजानापेत्वा सत्थु वत्तं दस्सेत्वा सासनस्स निय्यानिकभावदस्सनत्थं मय्हं इद्धानुभावं विभावेन्तो आकासे निसीदित्वा तेजोधातुं समापज्जित्वा परिनिब्बायेय्यम्। एवं सन्ते ये मयि अस्सद्धा अप्पसन्ना, तेसम्पि पसादो उप्पज्जिस्सति, तदस्स तेसं दीघरत्तं हिताय सुखाया’’ति। एवञ्च सो आयस्मा चिन्तेत्वा भगवन्तं उपसङ्कमित्वा सब्बं तं तथेव अकासि। तेन वुत्तं – ‘‘अथ खो आयस्मा दब्बो मल्लपुत्तो येन भगवा तेनुपसङ्कमी’’तिआदि।
तत्थ परिनिब्बानकालो मेति ‘‘भगवा मय्हं अनुपादिसेसाय निब्बानधातुया परिनिब्बानकालो उपट्ठितो, तमहं भगवतो आरोचेत्वा परिनिब्बायितुकामोम्ही’’ति दस्सेति। केचि पनाहु ‘‘न ताव थेरो जिण्णो, न च गिलानो, परिनिब्बानाय च सत्थारं आपुच्छति, किं तत्थ कारणं? ‘मेत्तियभूमजका भिक्खू पुब्बे मं अमूलकेन पाराजिकेन अनुद्धंसेसुं, तस्मिं अधिकरणे वूपसन्तेपि अक्कोसन्तियेव। तेसं सद्दहित्वा अञ्ञेपि पुथुज्जना मयि अगारवं परिभवञ्च करोन्ति। इमञ्च दुक्खभारं निरत्थकं वहित्वा किं पयोजनं, तस्माहं इदानेव परिनिब्बायिस्सामी’ति सन्निट्ठानं कत्वा सत्थारं आपुच्छी’’ति। तं अकारणम्। न हि खीणासवा अपरिक्खीणे आयुसङ्खारे परेसं उपवादादिभयेन परिनिब्बानाय चेतेन्ति घटयन्ति वायमन्ति, न च परेसं पसंसादिहेतु चिरं तिट्ठन्ति, अथ खो सरसेनेव अत्तनो आयुसङ्खारस्स परिक्खयं आगमेन्ति। यथाह –
‘‘नाभिकङ्खामि मरणं, नाभिकङ्खामि जीवितम्।
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा’’ति॥ (थेरगा॰ १९६, ६०६; मि॰ प॰ २.२.४) –
भगवापिस्स आयुसङ्खारं ओलोकेत्वा परिक्खीणभावं ञत्वा ‘‘यस्सदानि त्वं, दब्ब, कालं मञ्ञसी’’ति आह।
वेहासं अब्भुग्गन्त्वाति आकासं अभिउग्गन्त्वा, वेहासं गन्त्वाति अत्थो। अभिसद्दयोगेन हि इदं उपयोगवचनं, अत्थो पन भुम्मवसेन वेदितब्बो। वेहासं अब्भुग्गन्त्वा किं अकासीति आह – ‘‘आकासे अन्तलिक्खे पल्लङ्केन निसीदित्वा’’तिआदि। तत्थ तेजोधातुं समापज्जित्वाति तेजोकसिणचतुत्थज्झानसमापत्तिं समापज्जित्वा। थेरो हि तदा भगवन्तं वन्दित्वा तिक्खत्तुं पदक्खिणं कत्वा एकमन्तं ठितो ‘‘भगवा कप्पसतसहस्सं तुम्हेहि सद्धिं तत्थ तत्थ वसन्तो पुञ्ञानि करोन्तो इममेवत्थं सन्धाय अकासिं, स्वायमत्थो अज्ज मत्थकं पत्तो, इदं पच्छिमदस्सन’’न्ति आह। ये तत्थ पुथुज्जनभिक्खू सोतापन्नसकदागामिनो च, तेसु एकच्चानं महन्तं कारुञ्ञं अहोसि, एकच्चे आरोदनप्पत्ता अहेसुम्। अथस्स भगवा चित्ताचारं ञत्वा ‘‘तेन हि, दब्ब, मय्हं भिक्खुसङ्घस्स च इद्धिपाटिहारियं दस्सेही’’ति आह। तावदेव सब्बो भिक्खुसङ्घो सन्निपति। अथायस्मा दब्बो ‘‘एकोपि हुत्वा बहुधा होती’’तिआदिना (पटि॰ म॰ १.१०२; दी॰ नि॰ १.४८४) नयेन आगतानि सावकसाधारणानि सब्बानि पाटिहारियानि दस्सेत्वा पुन च भगवन्तं वन्दित्वा आकासं अब्भुग्गन्त्वा आकासे पथविं निम्मिनित्वा तत्थ पल्लङ्केन निसिन्नो तेजोकसिणसमापत्तिया परिकम्मं कत्वा समापत्तिं समापज्जित्वा वुट्ठाय सरीरं आवज्जित्वा पुन समापत्तिं समापज्जित्वा सरीरझापनतेजोधातुं अधिट्ठहित्वा परिनिब्बायि। सह अधिट्ठानेन सब्बो कायो अग्गिना आदित्तो अहोसि। खणेनेव च सो अग्गि कप्पवुट्ठानग्गि विय अणुमत्तम्पि सङ्खारगतं मसिमत्तम्पि तत्थ किञ्चि अनवसेसेन्तो अधिट्ठानबलेन झापेत्वा निब्बायि। तेन वुत्तं – ‘‘अथ खो आयस्मा दब्बो मल्लपुत्तो’’तिआदि। तत्थ वुट्ठहित्वा परिनिब्बायीति इद्धिचित्ततो वुट्ठहित्वा भवङ्गचित्तेन परिनिब्बायि।
झायमानस्साति जालियमानस्स। डय्हमानस्साति तस्सेव वेवचनम्। अथ वा झायमानस्साति जालापवत्तिक्खणं सन्धाय वुत्तं, डय्हमानस्साति वीतच्चितङ्गारक्खणम्। छारिकाति भस्मम्। मसीति कज्जलम्। न पञ्ञायित्थाति न पस्सित्थ, अधिट्ठानबलेन सब्बं खणेनेव अन्तरधायित्थाति अत्थो। कस्मा पन थेरो उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सेसि, ननु भगवता इद्धिपाटिहारियकरणं पटिक्खित्तन्ति ? न चोदेतब्बमेतं गिहीनं सम्मुखा पाटिहारियकरणस्स पटिक्खित्तत्ता। तञ्च खो विकुब्बनवसेन, न पनेवं अधिट्ठानवसेन। अयं पनायस्मा धम्मसामिना आणत्तोव पाटिहारियं दस्सेसि।
एतमत्थं विदित्वाति एतं आयस्मतो दब्बस्स मल्लपुत्तस्स अनुपादापरिनिब्बानं सब्बाकारतो विदित्वा तदत्थपरिदीपनं इमं उदानं उदानेसि।
तत्थ अभेदि कायोति सब्बो भूतुपादायपभेदो चतुसन्ततिरूपकायो भिज्जि, अनवसेसतो डय्हि, अन्तरधायि, अनुप्पत्तिधम्मतं आपज्जि। निरोधि सञ्ञाति रूपायतनादिगोचरताय रूपसञ्ञादिभेदा सब्बापि सञ्ञा अप्पटिसन्धिकेन निरोधेन निरुज्झि। वेदना सीतिभविंसु सब्बाति विपाकवेदना किरियवेदनाति सब्बापि वेदना अप्पटिसन्धिकनिरोधेन निरुद्धत्ता अणुमत्तम्पि वेदनादरथस्स अभावतो सीतिभूता अहेसुं, कुसलाकुसलवेदना पन अरहत्तफलक्खणेयेव निरोधं गता। ‘‘सीतिरहिंसू’’तिपि पठन्ति, सन्ता निरुद्धा अहेसुन्ति अत्थो। वूपसमिंसु सङ्खाराति विपाककिरियप्पभेदा सब्बेपि फस्सादयो सङ्खारक्खन्धधम्मा अप्पटिसन्धिकनिरोधेनेव निरुद्धत्ता विसेसेन उपसमिंसु। विञ्ञाणं अत्थमागमाति विञ्ञाणम्पि विपाककिरियप्पभेदं सब्बं अप्पटिसन्धिकनिरोधेनेव अत्थं विनासं उपच्छेदं अगमा अगच्छि।
इति भगवा आयस्मतो दब्बस्स मल्लपुत्तस्स पञ्चन्नम्पि खन्धानं पुब्बेयेव किलेसाभिसङ्खारुपादानस्स अनवसेसतो निरुद्धत्ता अनुपादानो विय जातवेदो अप्पटिसन्धिकनिरोधेन निरुद्धभावं निस्साय पीतिवेगविस्सट्ठं उदानं उदानेसीति।
नवमसुत्तवण्णना निट्ठिता।
१०. दुतियदब्बसुत्तवण्णना
८०. दसमे तत्र खो भगवा भिक्खू आमन्तेसीति भगवा राजगहे यथाभिरन्तं विहरित्वा जनपदचारिकं चरन्तो अनुक्कमेन सावत्थिं पत्वा जेतवने विहरन्तोयेव येसं भिक्खूनं आयस्मतो दब्बस्स मल्लपुत्तस्स परिनिब्बानं अपच्चक्खं, तेसं तं पच्चक्खं कत्वा दस्सेतुं, येपि च मेत्तियभूमजकेहि कतेन अभूतेन अब्भाचिक्खणेन थेरे गारवरहिता पुथुज्जना, तेसं थेरे बहुमानुप्पादनत्थञ्च आमन्तेसि। तत्थ तत्राति वचनसञ्ञापने निपातमत्तम्। खोति अवधारणे। तेसु ‘‘तत्रा’’ति इमिना ‘‘भगवा भिक्खू आमन्तेसी’’ति एतेसं पदानं वुच्चमानतंयेव जोतेति। ‘‘खो’’ति पन इमिना आमन्तेसियेव, नास्स आमन्तने कोचि अन्तरायो अहोसीति इममत्थं दस्सेति। अथ वा तत्राति तस्मिं आरामे। खोति वचनालङ्कारे निपातो। आमन्तेसीति अभासि। कस्मा पन भगवा भिक्खूयेव आमन्तेसीति? जेट्ठत्ता सेट्ठत्ता आसन्नत्ता सब्बकालं सन्निहितत्ता धम्मदेसनाय विसेसतो भाजनभूतत्ता च।
भिक्खवोति तेसं आमन्तनाकारदस्सनम्। भदन्तेति आमन्तितानं भिक्खूनं गारवेन सत्थु पटिवचनदानम्। तत्थ ‘‘भिक्खवो’’ति वदन्तो भगवा ते भिक्खू आलपति। ‘‘भदन्ते’’ति वदन्ता ते पच्चालपन्ति। अपिच ‘‘भिक्खवो’’ति इमिना करुणाविप्फारसोम्महदयनिस्सितपुब्बङ्गमेन वचनेन ते भिक्खू कम्मट्ठानमनसिकारधम्मपच्चवेक्खणादितो निवत्तेत्वा अत्तनो मुखाभिमुखे करोति। ‘‘भदन्ते’’ति इमिना सत्थरि आदरबहुमानगारवदीपनवचनेन ते भिक्खू अत्तनो सुस्सूसतं ओवादप्पटिग्गहगारवभावञ्च पटिवेदेन्ति। भगवतो पच्चस्सोसुन्ति ते भिक्खू भगवतो वचनं पतिअस्सोसुं सोतुकामतं जनेसुम्। एतदवोचाति भगवा एतं इदानि वक्खमानं सकलं सुत्तं अभासि। दब्बस्स, भिक्खवे, मल्लपुत्तस्सातिआदि अनन्तरसुत्ते वुत्तत्थमेव। एतमत्थन्तिआदीसुपि अपुब्बं नत्थि, अनन्तरसुत्ते वुत्तनयेनेव वेदितब्बम्।
गाथासु पन अयोघनहतस्साति अयो हञ्ञति एतेनाति अयोघनं, कम्मारानं अयोकूटं अयोमुट्ठि च। तेन अयोघनेन हतस्स पहतस्स। केचि पन ‘‘अयोघनहतस्साति घनअयोपिण्डं हतस्सा’’ति अत्थं वदन्ति। एव-सद्दो चेत्थ निपातमत्तम्। जलतो जातवेदसोति झायमानस्स अग्गिस्स। अनादरे एतं सामिवचनम्। अनुपुब्बूपसन्तस्साति अनुक्कमेन उपसन्तस्स विज्झातस्स निरुद्धस्स। यथा न ञायते गतीति यथा तस्स गति न ञायति। इदं वुत्तं होति – अयोमुट्ठिकूटादिना महता अयोघनेन हतस्स संहतस्स, कंसभाजनादिगतस्स वा जलमानस्स अग्गिस्स, तथा उप्पन्नस्स वा सद्दस्स अनुक्कमेन उपसन्तस्स सुवूपसन्तस्स दससु दिसासु न कत्थचि गति पञ्ञायति पच्चयनिरोधेन अप्पटिसन्धिकनिरुद्धत्ता।
एवं सम्माविमुत्तानन्ति एवं सम्मा हेतुना ञायेन तदङ्गविक्खम्भनविमुत्तिपुब्बङ्गमेन अरियमग्गेन चतूहिपि उपादानेहि आसवेहि च विमुत्तत्ता सम्मा विमुत्तानं, ततो एव कामपबन्धसङ्खातं कामोघं भवोघादिभेदं अवसिट्ठं ओघञ्च तरित्वा ठितत्ता कामबन्धोघतारिनं सुट्ठु पटिपस्सम्भितसब्बकिलेसविप्फन्दितत्ता किलेसाभिसङ्खारवातेहि च अकम्पनीयताय अचलं अनुपादिसेसनिब्बानसङ्खातं सब्बसङ्खारूपसमं सुखं पत्तानं अधिगतानं खीणासवानं गति देवमनुस्सादिभेदासु गतीसु अयं नामाति पञ्ञपेतब्बताय अभावत्ता पञ्ञापेतुं नत्थि न उपलब्भति, यथावुत्तजातवेदो विय अपञ्ञत्तिकभावमेव हि सो गतोति अत्थो।
दसमसुत्तवण्णना निट्ठिता।
निट्ठिता च पाटलिगामियवग्गवण्णना।
निगमनकथा
एत्तावता च –
सुविमुत्तभवादानो, देवदानवमानितो।
पच्छिन्नतण्हासन्तानो, पीतिसंवेगदीपनो॥
सद्धम्मदाननिरतो, उपादानक्खयावहो।
तत्थ तत्थ उदाने ये, उदानेसि विनायको॥
ते सब्बे एकतो कत्वा, आरोपेन्तेहि सङ्गहम्।
उदानमिति सङ्गीतं, धम्मसङ्गाहकेहि यं॥
तस्स अत्थं पकासेतुं, पोराणट्ठकथानयम्।
निस्साय या समारद्धा, अत्थसंवण्णना मया॥
सा तत्थ परमत्थानं, सुत्तन्तेसु यथारहम्।
पकासना परमत्थदीपनी नाम नामतो॥
सम्पत्ता परिनिट्ठानं, अनाकुलविनिच्छया।
चतुत्तिंसप्पमाणाय, पाळिया भाणवारतो॥
इति तं सङ्खरोन्तेन, यं तं अधिगतं मया।
पुञ्ञं तस्सानुभावेन, लोकनाथस्स सासनं॥
ओगाहित्वा विसुद्धाय, सीलादिपटिपत्तिया।
सब्बेपि देहिनो होन्तु, विमुत्तिरसभागिनो॥
चिरं तिट्ठतु लोकस्मिं, सम्मासम्बुद्धसासनम्।
तस्मिं सगारवा निच्चं, होन्तु सब्बेपि पाणिनो॥
सम्मा वस्सतु कालेन, देवोपि जगतीपति।
सद्धम्मनिरतो लोकं, धम्मेनेव पसासतूति॥
बदरतित्थविहारवासिना आचरियधम्मपालत्थेरेन
कताउदानस्स अट्ठकथा समत्ता।