७. चूळवग्गो
१. पठमलकुण्डकभद्दियसुत्तवण्णना
६१. चूळवग्गस्स पठमे लकुण्डकभद्दियन्ति एत्थ भद्दियोति तस्स आयस्मतो नामं, कायस्स पन रस्सत्ता ‘‘लकुण्डकभद्दियो’’ति नं सञ्जानन्ति। सो किर सावत्थिवासी कुलपुत्तो महद्धनो महाभोगो रूपेन अपासादिको दुब्बण्णो दुद्दसिको ओकोटिमको। सो एकदिवसं सत्थरि जेतवने विहरन्ते उपासकेहि सद्धिं विहारं गन्त्वा धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा लद्धूपसम्पदो सत्थु सन्तिके कम्मट्ठानं गहेत्वा विपस्सनाय कम्मं करोन्तो सोतापत्तिफलं पापुणि। तदा सेक्खा भिक्खू येभुय्येन आयस्मन्तं सारिपुत्तं उपसङ्कमित्वा उपरिमग्गत्थाय कम्मट्ठानं याचन्ति, धम्मदेसनं याचन्ति, पञ्हं पुच्छन्ति। सो तेसं अधिप्पायं पूरेन्तो कम्मट्ठानं आचिक्खति, धम्मं देसेति, पञ्हं विस्सज्जेति। ते घटेन्ता वायमन्ता अप्पेकच्चे सकदागामिफलं, अप्पेकच्चे अनागामिफलं, अप्पेकच्चे अरहत्तं, अप्पेकच्चे तिस्सो विज्जा, अप्पेकच्चे छळभिञ्ञा, अप्पेकच्चे चतस्सो पटिसम्भिदा अधिगच्छन्ति। ते दिस्वा लकुण्डकभद्दियोपि सेखो समानो कालं ञत्वा अत्तनो चित्तकल्लतञ्च सल्लेखञ्च पच्चवेक्खित्वा धम्मसेनापतिं उपसङ्कमित्वा कतपटिसन्थारो सम्मोदमानो धम्मदेसनं याचि। सोपिस्स अज्झासयस्स अनुरूपं कथं कथेसि। तेन वुत्तं – ‘‘तेन खो पन समयेन आयस्मा सारिपुत्तो आयस्मन्तं लकुण्डकभद्दियं अनेकपरियायेन धम्मिया कथाय सन्दस्सेती’’तिआदि।
तत्थ अनेकपरियायेनाति ‘‘इतिपि पञ्चक्खन्धा अनिच्चा, इतिपि दुक्खा, इतिपि अनत्ता’’ति एवं अनेकेहि कारणेहि। धम्मिया कथायाति पञ्चन्नं उपादानक्खन्धानं उदयब्बयादिपकासनिया धम्मिया कथाय। सन्दस्सेतीति तानियेव अनिच्चादिलक्खणानि उदयब्बयादिके च सम्मा दस्सेति, हत्थेन गहेत्वा विय पच्चक्खतो दस्सेति। समादपेतीति तत्थ लक्खणारम्मणिकं विपस्सनं सम्मा आदपेति, यथा वीथिपटिपन्ना हुत्वा पवत्तति, एवं गण्हापेति। समुत्तेजेतीति विपस्सनाय आरद्धाय सङ्खारानं उदयब्बयादीसु उपट्ठहन्तेसु यथाकालं पग्गहनिग्गहसमुपेक्खणेहि बोज्झङ्गानं अनुपवत्तनेन भावनं मज्झिमं वीथिं ओतारेत्वा यथा विपस्सनाञाणं सूरं पसन्नं हुत्वा वहति, एवं इन्द्रियानं विसदभावकरणेन विपस्सनाचित्तं सम्मा उत्तेजेति, विसदापनवसेन वोदपेति। सम्पहंसेतीति तथा पवत्तियमानाय विपस्सनाय समप्पवत्तभावनावसेन चेव उपरिलद्धब्बभावनाबलेन च चित्तं सम्मा पहंसेति, लद्धस्सादवसेन वा सुट्ठु तोसेति। अनुपादाय आसवेहि चित्तं विमुच्चीति यथा यथा धम्मसेनापति धम्मं देसेति, तथा तथा तथलक्खणं विपस्सन्तस्स थेरस्स च देसनानुभावेन, अत्तनो च उपनिस्सयसम्पत्तिया ञाणस्स परिपाकं गतत्ता देसनानुसारेन ञाणे अनुपवत्तन्ते कामासवादीसु कञ्चि आसवं अग्गहेत्वा मग्गपटिपाटियाव अनवसेसतो चित्तं विमुच्चि, अरहत्तफलं सच्छाकासीति अत्थो।
एतमत्थं विदित्वाति एतं आयस्मतो लकुण्डकभद्दियस्स अञ्ञाराधनसङ्खातं अत्थं सब्बाकारतो विदित्वा तदत्थदीपनं इमं उदानं उदानेसि।
तत्थ उद्धन्ति रूपधातुया अरूपधातुया च। अधोति कामधातुया। सब्बधीति सब्बस्मिम्पि सङ्खारगते। विप्पमुत्तोति पुब्बभागे विक्खम्भनविमुत्तिया अपरभागे समुच्छेदपटिपस्सद्धिविमुत्तीहि सब्बप्पकारेन विमुत्तो। एत्थ च उद्धं विप्पमुत्तोति एतेन पञ्चुद्धम्भागियसंयोजनपहानं दस्सेति। अधो विप्पमुत्तोति एतेन पञ्चोरम्भागियसंयोजनपहानम्। सब्बधि विप्पमुत्तोति एतेन अवसिट्ठसब्बाकुसलपहानं दस्सेति। अथ वा उद्धन्ति अनागतकालग्गहणम्। अधोति अतीतकालग्गहणम्। उभयग्गहणेनेव तदुभयपटिसंयुत्तत्ता पच्चुप्पन्नो अद्धा गहितो होति, तत्थ अनागतकालग्गहणेन अनागतक्खन्धायतनधातुयो गहिता। सेसपदेसुपि एसेव नयो। सब्बधीति कामभेदादिके सब्बस्मिं भवे। इदं वुत्तं होति – अनागतो अतीतो पच्चुप्पन्नोति एवं तियद्धसङ्गहिते सब्बस्मिं भवे विप्पमुत्तोति।
अयंहमस्मीति अनानुपस्सीति यो एवं विप्पमुत्तो, सो रूपवेदनादीसु ‘‘अयं नाम धम्मो अहमस्मी’’ति दिट्ठिमानमञ्ञनावसेन एवं नानुपस्सति। तस्स तथा दस्सने कारणं नत्थीति अधिप्पायो। अथ वा अयंहमस्मीति अनानुपस्सीति इदं यथावुत्ताय विमुत्तिया अधिगमुपायदीपनम्। तियद्धसङ्गहिते तेभूमके सङ्खारे ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति पवत्तनसभावाय मञ्ञनाय अनधिट्ठानं कत्वा ‘‘नेतं मम, नेसोहमस्मि, न मे सो अत्ता’’ति एवं उप्पज्जमाना या पुब्बभागवुट्ठानगामिनी विपस्सना, सा विमुत्तिया पदट्ठानम्। एवं विमुत्तो उदतारि ओघं, अतिण्णपुब्बं अपुनब्भवायाति एवं दसहि संयोजनेहि सब्बाकुसलेहि च सब्बथा विमुत्तो अरहा अरियमग्गाधिगमनतो पुब्बे सुपिनन्तेपि अतिण्णपुब्बं कामोघो भवोघो दिट्ठोघो अविज्जोघोति इमं चतुब्बिधं ओघं, संसारमहोघमेव वा अपुनब्भवाय अनुपादिसेसाय निब्बानाय उदतारि उत्तिण्णो, उत्तरित्वा पारे ठितोति अत्थो।
पठमसुत्तवण्णना निट्ठिता।
२. दुतियलकुण्डकभद्दियसुत्तवण्णना
६२. दुतिये सेखं मञ्ञमानोति ‘‘सेखो अय’’न्ति मञ्ञमानो। तत्रायं वचनत्थो – सिक्खतीति सेखो। किं सिक्खति? अधिसीलं अधिचित्तं अधिपञ्ञञ्च। अथ वा सिक्खनं सिक्खा, सा एतस्स सीलन्ति सेखो। सो हि अपरियोसितसिक्खत्ता तदधिमुत्तत्ता च एकन्तेन सिक्खनसीलो, न परिनिट्ठितसिक्खो असेखो विय तत्थ पटिप्पस्सद्धुस्सुक्को, नापि विस्सट्ठसिक्खो पचुरजनो विय तत्थ अनधिमुत्तो। अथ वा अरियाय जातिया तीसु सिक्खासु जातो, तत्थ वा भवोति सेखो। भिय्योसोमत्तायाति पमाणतो उत्तरि, पमाणं अतिक्कमित्वा अधिकतरन्ति अत्थो। आयस्मा हि लकुण्डकभद्दियो पठमसुत्ते वुत्तेन विधिना पठमोवादेन यथानिसिन्नोव आसवक्खयप्पत्तो। धम्मसेनापति पन तस्स तं अरहत्तप्पत्तिं अनावज्जनेन अजानित्वा ‘‘सेखोयेवा’’ति मञ्ञमानो अप्पं याचितो बहुं ददमानो उळारपुरिसो विय भिय्यो भिय्यो अनेकपरियायेन आसवक्खयाय धम्मं कथेतियेव। आयस्मापि लकुण्डकभद्दियो ‘‘कतकिच्चो दानाहं, किं इमिना ओवादेना’’ति अचिन्तेत्वा सद्धम्मगारवेन पुब्बे विय सक्कच्चं सुणातियेव। तं दिस्वा भगवा गन्धकुटियं निसिन्नोयेव बुद्धानुभावेन यथा धम्मसेनापति तस्स किलेसक्खयं जानाति, तथा कत्वा इमं उदानं उदानेसि। तेन वुत्तं ‘‘तेन खो पन समयेना’’तिआदि। तत्थ यं वत्तब्बं, तं अनन्तरसुत्ते वुत्तमेव।
गाथायं पन अच्छेच्छि वट्टन्ति अनवसेसतो किलेसवट्टं समुच्छिन्दि, छिन्ने च किलेसवट्टे कम्मवट्टम्पि छिन्नमेव। ब्यगा निरासन्ति आसा वुच्चति तण्हा, नत्थि एत्थ आसाति निरासं, निब्बानम्। तं निरासं विसेसेन अगा अधिगतोति ब्यगा, अग्गमग्गस्स अधिगतत्ता पुन अधिगमकारणेन विना अधिगतोति अत्थो। यस्मा तण्हा दुक्खसमुदयभूता, ताय पहीनाय अप्पहीनो नाम किलेसो नत्थि, तस्मास्स तण्हापहानं सविसेसं कत्वा दस्सेन्तो ‘‘विसुक्खा सरिता न सन्दती’’ति आह। तस्सत्थो – चतुत्थसूरियपातुभावेन विय महानदियो चतुत्थमग्गञाणुप्पादेन अनवसेसतो विसुक्खा विसोसिता तण्हासरिता नदी न सन्दति, इतो पट्ठाय न पवत्तति। तण्हा हि ‘‘सरिता’’ति वुच्चति। यथाह – ‘‘सरितानि सिनेहितानि च, सोमनस्सानि भवन्ति जन्तुनो’’ति (ध॰ प॰ ३४१), ‘‘सरिता विसत्तिका’’ति (ध॰ स॰ १०६५; महानि॰ ३) च। छिन्नं वट्टं न वत्ततीति एवं किलेसवट्टसमुच्छेदेन छिन्नं वट्टं अनुप्पादधम्मतं अविपाकधम्मतञ्च आपादनेन उपच्छिन्नं कम्मवट्टं न वत्तति न पवत्तति। एसेवन्तो दुक्खस्साति यदेतं सब्बसो किलेसवट्टाभावतो कम्मवट्टस्स अप्पवत्तनं, सो आयतिं विपाकवट्टस्स एकंसेनेव अनुप्पादो एव सकलस्सापि संसारदुक्खस्स अन्तो परिच्छेदो परिवटुमभावोति।
दुतियसुत्तवण्णना निट्ठिता।
३. पठमसत्तसुत्तवण्णना
६३. ततिये कामेसूति वत्थुकामेसु। अतिवेलन्ति वेलं अतिक्कमित्वा। सत्ताति अयोनिसोमनसिकारबहुलताय विज्जमानम्पि आदीनवं अनोलोकेत्वा अस्सादमेव सरित्वा सज्जनवसेन सत्ता, आसत्ता लग्गाति अत्थो। रत्ताति वत्थं विय रङ्गजातेन चित्तस्स विपरिणामकरणेन छन्दरागेन रत्ता सारत्ता। गिद्धाति अभिकङ्खनसभावेन अभिज्झनेन गिद्धा गेधं आपन्ना। गधिताति रागमुच्छिता विय दुम्मोचनीयभावेन तत्थ पटिबद्धा। मुच्छिताति किलेसवसेन विसञ्ञीभूता विय अनञ्ञकिच्चा मुच्छं मोहं आपन्ना। अज्झोपन्नाति अनञ्ञसाधारणे विय कत्वा गिलित्वा परिनिट्ठपेत्वा ठिता। सम्मत्तकजाताति कामेसु पातब्यतं आपज्जन्ता अप्पसुखवेदनाय सम्मत्तका सुट्ठु मत्तका जाता। ‘‘सम्मोदकजाता’’तिपि पाठो, जातसम्मोदना उप्पन्नपहंसाति अत्थो। सब्बेहिपि पदेहि तेसं तण्हाधिपन्नतंयेव वदति। एत्थ च पठमं ‘‘कामेसू’’ति वत्वा पुनपि ‘‘कामेसू’’ति वचनं तेसं सत्तानं तदधिमुत्तिदीपनत्थम्। तेन सब्बिरियापथेसु कामगुणसमङ्गिनो हुत्वा तदा विहरिंसूति दस्सेति।
तस्मिञ्हि समये ठपेत्वा अरियसावके सब्बे सावत्थिवासिनो उस्सवं घोसेत्वा यथाविभवं आपानभूमिं सज्जेत्वा भुञ्जन्ता पिवन्ता आवि चेव रहो च कामे परिभुञ्जन्ता इन्द्रियानि परिचारेन्ता कामेसु पातब्यतं आपज्जिंसु। भिक्खू सावत्थियं पिण्डाय चरन्ता तत्थ तत्थ गेहे आरामुय्यानादीसु च मनुस्से उस्सवं घोसेत्वा कामनिन्ने तथा पटिपज्जन्ते दिस्वा ‘‘विहारं गन्त्वा सण्हसुखुमं धम्मं लभिस्सामा’’ति भगवतो एतमत्थं आरोचेसुम्। तेन वुत्तं – ‘‘अथ खो सम्बहुला भिक्खू…पे॰… कामेसु विहरन्ती’’ति।
एतमत्थं विदित्वाति एतं तेसं मनुस्सानं आपानभूमिरमणीयेसु महापरिळाहेसु अनेकानत्थानुबन्धेसु घोरासय्हकटुकफलेसु कामेसु अनादीनवदस्सितं सब्बाकारतो विदित्वा कामानञ्चेव किलेसानञ्च आदीनवविभावनं इमं उदानं उदानेसि।
तत्थ कामेसु सत्ताति वत्थुकामेसु किलेसकामेन रत्ता मत्ता सत्ता विसत्ता लग्गा लग्गिता संयुत्ता। कामसङ्गसत्ताति तायेव कामसत्तिया वत्थुकामेसु रागसङ्गेन चेव दिट्ठिमानदोसअविज्जासङ्गेहि च सत्ता आसत्ता। संयोजने वज्जमपस्समानाति कम्मवट्टं विपाकवट्टेन, भवादिके वा भवन्तरादीहि, सत्ते वा दुक्खेहि संयोजनतो बन्धनतो संयोजननामके कामरागादिकिलेसजाते संयोजनीयेसु धम्मेसु अस्सादानुपस्सिताय वट्टदुक्खमूलभावादिकं वज्जं दोसं आदीनवं अपस्सन्ता। न हि जातु संयोजनसङ्गसत्ता, ओघं तरेय्युं विपुलं महन्तन्ति एवं आदीनवदस्सनाभावेन संयोजनसभावेसु सङ्गेसु, संयोजनसङ्खातेहि वा सङ्गेहि तेसं विसयेसु तेभूमकधम्मेसु सत्ता विपुलविसयताय अनादिकालताय च विपुलं वित्थिण्णं महन्तञ्च कामादिओघं, संसारोघमेव वा न कदाचि तरेय्युं, एकंसेनेव तस्स ओघस्स पारं न गच्छेय्युन्ति अत्थो।
ततियसुत्तवण्णना निट्ठिता।
४. दुतियसत्तसुत्तवण्णना
६४. चतुत्थे अन्धीकताति कामा नाम अनन्धम्पि अन्धं करोन्ति।
यथाह –
‘‘लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सति।
अन्धतमं तदा होति, यं लोभो सहते नर’’न्ति॥ (इतिवु॰ ८८; महानि॰ ५; चूळनि॰ खग्गविसाणसुत्तनिद्देस १२८) –
तस्मा कामेन अनन्धापि अन्धा कताति अन्धीकता। सेसं अनन्तरसुत्ते वुत्तनयमेव। तत्थ हि मनुस्सानं पवत्ति भिक्खूहि दिस्वा भगवतो आरोचिता, इध भगवता सामंयेव दिट्ठाति अयमेव विसेसो। सत्था सावत्थितो निक्खमित्वा जेतवनं गच्छन्तो अन्तरामग्गे अचिरवतियं नदियं मच्छबन्धेहि ओड्डितं कुमिनं पविसित्वा निक्खन्तुं असक्कोन्ते बहू मच्छे पस्सि, ततो अपरभागे एकं खीरपकं वच्छं गोरवं कत्वा अनुबन्धित्वा थञ्ञपिपासाय गीवं पसारेत्वा मातु अन्तरसत्थियं मुखं उपनेन्तं पस्सि। अथ भगवा विहारं पविसित्वा पादे पक्खालेत्वा पञ्ञत्तवरबुद्धासने निसिन्नो पच्छिमं वत्थुद्वयं पुरिमस्स उपमानभावेन गहेत्वा इमं उदानं उदानेसि।
तत्थ कामन्धाति वत्थुकामेसु किलेसकामेन अन्धा विचक्खुका कता। जालसञ्छन्नाति सकत्तभावपरत्तभावेसु अज्झत्तिकबाहिरायतनेसु, तन्निस्सितेसु च धम्मेसु अतीतादिवसेन अनेकभेदभिन्नेसु हेट्ठुपरियवसेन अपरापरं उप्पत्तिया अन्तोगधानं अनत्थावहतो च जालभूताय तण्हाय सुखुमच्छिद्देन जालेन परिवुतो विय उदकरहदो सञ्छन्ना पलिगुण्ठिता अज्झोत्थटा। तण्हाछदनछादिताति तण्हासङ्खातेन छदनेन सेवालपणकेन विय उदकं छादिता, पटिच्छन्ना पिहिताति अत्थो। पदद्वयेनापि कामच्छन्दनीवरणनिवारितकुसलचित्ताचारतं दस्सेति।
पमत्तबन्धुना बद्धाति किलेसमारेन देवपुत्तमारेन च बद्धा। यदग्गेन हि किलेसमारेन बद्धा, तदग्गेन देवपुत्तमारेनपि बद्धा नाम होन्ति। वुत्तञ्हेतं –
‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो।
तेन तं बाधयिस्सामि, न मे समण मोक्खसी’’ति॥ (सं॰ नि॰ १.१५१; महाव॰ ३३)।
नमुचि कण्हो पमत्तबन्धूति तीणि मारस्स नामानि। देवपुत्तमारोपि हि किलेसमारो विय अनत्थेन पमत्ते सत्ते बन्धतीति पमत्तबन्धु। ‘‘पमत्ता बन्धने बद्धा’’तिपि पठन्ति। तत्थ बन्धनेति कामगुणबन्धनेति अत्थो। बद्धाति नियमिता। यथा किं? मच्छाव कुमिनामुखे यथा नाम मच्छबन्धकेन ओड्डितस्स कुमिनस्स मुखे पविट्ठा मच्छा तेन बद्धा हुत्वा मरणमन्वेन्ति पापुणन्ति, एवमेव मारेन ओड्डितेन कामगुणबन्धनेन बद्धा इमे सत्ता जरामरणमन्वेन्ति। वच्छो खीरपकोव मातरं यथा खीरपायी तरुणवच्छो अत्तनो मातरं अन्वेति अनुगच्छति, न अञ्ञं एवं मारबन्धनबद्धा सत्ता संसारे परिब्भमन्ता मरणमेव अन्वेन्ति अनुगच्छन्ति, न अजरं अमरणं निब्बानन्ति अधिप्पायो।
चतुत्थसुत्तवण्णना निट्ठिता।
५. अपरलकुण्डकभद्दियसुत्तवण्णना
६५. पञ्चमे सम्बहुलानं भिक्खूनं पिट्ठितो पिट्ठितोति आयस्मा लकुण्डकभद्दियो एकदिवसं सम्बहुलेहि भिक्खूहि सद्धिं गामन्तरेन पिण्डाय चरित्वा कतभत्तकिच्चो पत्तं वोदकं कत्वा थविकाय पक्खिपित्वा अंसे लग्गेत्वा चीवरं सङ्घरित्वा तम्पि वामंसे ठपेत्वा पासादिकेन अभिक्कन्तेन पटिक्कन्तेन आलोकितेन विलोकितेन समिञ्जितेन पसारितेन ओक्खित्तचक्खु इरियापथसम्पन्नो अत्तनो सतिपञ्ञावेपुल्लं पकासेन्तो विय सतिसम्पजञ्ञं सूपट्ठितं कत्वा समाहितेन चित्तेन पदे पदं निक्खिपन्तो गच्छति, गच्छन्तो च भिक्खूनं पच्छतो पच्छतो गच्छति तेहि भिक्खूहि असंमिस्सो। कस्मा? असंसट्ठविहारिताय। अपिच तस्सायस्मतो रूपं परिभूतं परिभवट्ठानीयं पुथुज्जना ओहीळेन्ति। थेरो तं जानित्वा पिट्ठितो पिट्ठितो गच्छति ‘‘मा इमे मं निस्साय अपुञ्ञं पसविंसू’’ति। एवं ते भिक्खू च थेरो च सावत्थिं पत्वा विहारं पविसित्वा येन भगवा तेनुपसङ्कमन्ति। तेन वुत्तं – ‘‘तेन खो पन समयेन आयस्मा लकुण्डकभद्दियो’’तिआदि।
तत्थ दुब्बण्णन्ति विरूपम्। तेनस्स वण्णसम्पत्तिया सण्ठानसम्पत्तिया च अभावं दस्सेति। दुद्दसिकन्ति अपासादिकदस्सनम्। तेनस्स अनुब्यञ्जनसम्पत्तिया आकारसम्पत्तिया च अभावं दस्सेति। ओकोटिमकन्ति रस्सम्। इमिना आरोहसम्पत्तिया अभावं दस्सेति। येभुय्येन भिक्खूनं परिभूतरूपन्ति पुथुज्जनभिक्खूहि ओहीळितरूपम्। पुथुज्जना एकच्चे छब्बग्गियादयो तस्सायस्मतो गुणं अजानन्ता हत्थकण्णचूळिकादीसु गण्हन्ता परामसन्ता कीळन्ता परिभवन्ति, न अरिया, कल्याणपुथुज्जना वा।
भिक्खू आमन्तेसीति कस्मा आमन्तेसि? थेरस्स गुणं पकासेतुम्। एवं किर भगवतो अहोसि ‘‘इमे भिक्खू मम पुत्तस्स महानुभावतं न जानन्ति, तेन तं परिभवन्ति, तं नेसं दीघरत्तं अहिताय दुक्खाय भविस्सति, हन्दाहं इमस्स गुणे भिक्खूनं पकासेत्वा परिभवतो नं मोचेस्सामी’’ति।
पस्सथ नोति पस्सथ नु। न च सा समापत्ति सुलभरूपा, या तेन भिक्खुना असमापन्नपुब्बाति रूपसमापत्ति अरूपसमापत्ति ब्रह्मविहारसमापत्ति निरोधसमापत्ति फलसमापत्तीति एवं पभेदा सावकसाधारणा या काचि समापत्तियो नाम, तासु एकापि समापत्ति न सुलभरूपा, दुल्लभा, नत्थियेव सा तेन लकुण्डकभद्दियेन भिक्खुना असमापन्नपुब्बा। एतेनस्स यं वुत्तम्। ‘‘महिद्धिको महानुभावो’’ति, तत्थ महिद्धिकतं पकासेत्वा इदानि महानुभावतं दस्सेतुं ‘‘यस्स चत्थाया’’तिआदिमाह। तं हेट्ठा वुत्तनयमेव। एत्थ च भगवा ‘‘एसो, भिक्खवे, भिक्खू’’तिआदिना, ‘‘भिक्खवे, अयं भिक्खु न यो वा सो वा दुब्बण्णो दुद्दसिको ओकोटिमकोति भिक्खूनं पिट्ठितो पिट्ठितो आगच्छतीति च एत्तकेन न ओञ्ञातब्बो, अथ खो महिद्धिको महानुभावो, यंकिञ्चि सावकेन पत्तब्बं, सब्बं तं तेन अनुप्पत्तं, तस्मा तं पासाणच्छत्तं विय गरुं कत्वा ओलोकेथ, तं वो दीघरत्तं हिताय सुखाय भविस्सती’’ति दस्सेति।
एतमत्थं विदित्वाति एतं आयस्मतो लकुण्डकभद्दियस्स महिद्धिकतामहानुभावतादिभेदं गुणरासिं सब्बाकारतो जानित्वा तदत्थदीपनं इमं उदानं उदानेसि।
तत्थ नेलङ्गोति एलं वुच्चति दोसो, नास्स एलन्ति नेलम्। किं पन तं? सुपरिसुद्धसीलम्। तञ्हि निद्दोसट्ठेन इध ‘‘नेल’’न्ति अधिप्पेतम्। तं नेलं पधानभूतं अङ्गं एतस्साति नेलङ्गो। सो यं ‘‘रथो’’ति वक्खति, तेन सम्बन्धो, तस्मा सुपरिसुद्धसीलङ्गोति अत्थो। अरहत्तफलसीलञ्हि इधाधिप्पेतम्। सेतो पच्छादो एतस्साति सेतपच्छादो। पच्छादोति रथस्स उपरि अत्थरितब्बकम्बलादि। सो पन सुपरिसुद्धधवलभावेन सेतो वा होति रत्तनीलादीसु वा अञ्ञतरो। इध पन अरहत्तफलविमुत्तिया अधिप्पेतत्ता सुपरिसुद्धभावं उपादाय ‘‘सेतपच्छादो’’ति वुत्तं यथा अञ्ञत्रापि ‘‘रथो सीलपरिक्खारो’’ति। एको सतिसङ्खातो अरो एतस्साति एकारो। वत्ततीति पवत्तति। रथोति थेरस्स अत्तभावं सन्धाय वदति।
अनीघन्ति निद्दुक्खं, खोभविरहितं यानं विय किलेसपरिखोभविरहितन्ति अत्थो। आयन्तन्ति सम्बहुलानं भिक्खूनं पिट्ठितो पिट्ठितो आगच्छन्तम्। छिन्नसोतन्ति पच्छिन्नसोतम्। पकतिरथस्स हि सुखपवत्तनत्थं अक्खसीसेसु नाभियञ्च उपलित्तानं सप्पितेलादीनं सोतो सवनं सन्दनं होति, तेन सो अच्छिन्नसोतो नाम होति। अयं पन छत्तिंसतिया सोतानं अनवसेसतो पहीनत्ता छिन्नसोतो नाम होति, तं छिन्नसोतम्। नत्थि एतस्स बन्धनन्ति अबन्धनो। रथूपत्थरस्स हि अक्खेन सद्धिं निच्चलभावकरणत्थं बहूनि बन्धनानि होन्ति, तेन सो सबन्धनो। अयं पन सब्बसंयोजनबन्धनानं अनवसेसतो परिक्खीणत्ता अबन्धनो, तं अबन्धनम्। पस्साति भगवा थेरस्स गुणेहि सोमनस्सप्पत्तो हुत्वा अत्तानं वदति।
इति सत्था आयस्मन्तं लकुण्डकभद्दियं अरहत्तफलसीसेन सुचक्कं, अरहत्तफलविमुत्तिया सुउत्तरच्छदं, सूपट्ठिताय सतिया स्वारं, किलेसपरिखोभाभावेन अपरिखोभं, तण्हूपलेपाभावेन अनुपलेपं, संयोजनादीनं अभावेन अबन्धनं सुपरिक्खित्तं सुयुत्तं आजञ्ञरथं कत्वा दस्सेति।
पञ्चमसुत्तवण्णना निट्ठिता।
६. तण्हासङ्खयसुत्तवण्णना
६६. छट्ठे अञ्ञासिकोण्डञ्ञोति एत्थ कोण्डञ्ञोति तस्सायस्मतो गोत्ततो आगतनामम्। सावकेसु पन सब्बपठमं अरियसच्चानि पटिविज्झीति भगवता ‘‘अञ्ञासि वत, भो, कोण्डञ्ञो’’ति (महाव॰ १७; सं॰ नि॰ ५.१०८१) वुत्तउदानवसेन थेरो सासने ‘‘अञ्ञासिकोण्डञ्ञो’’त्वेव पञ्ञायित्थ। तण्हासङ्खयविमुत्तिन्ति तण्हा सङ्खीयति पहीयति एत्थाति तण्हासङ्खयो, निब्बानम्। तस्मिं तण्हासङ्खये विमुत्ति। तण्हा वा सङ्खीयति पहीयति एतेनाति तण्हासङ्खयो, अरियमग्गो। तस्स फलभूता, परियोसानभूता वा विमुत्तीति तण्हासङ्खयविमुत्ति , निप्परियायेन अरहत्तफलसमापत्ति। तं पच्चवेक्खमानो निसिन्नो होति। अयञ्हि आयस्मा बहुलं फलसमापत्तिं समापज्जति, तस्मा इधापि एवमकासि।
एतमत्थं विदित्वाति एतं अञ्ञासिकोण्डञ्ञत्थेरस्स अग्गफलपच्चवेक्खणं विदित्वा तदत्थदीपनं इमं उदानं उदानेसि।
तत्थ यस्स मूलं छमा नत्थीति यस्स अरियपुग्गलस्स अत्तभावरुक्खमूलभूता अविज्जा, तस्साव पतिट्ठा हेतुभूता आसवनीवरणअयोनिसोमनसिकारसङ्खाता छमा पथवी च नत्थि अग्गमग्गेन समुग्घातितत्ता। पण्णा नत्थि कुतो लताति नत्थि लता कुतो पण्णाति पदसम्बन्धो। मानातिमानादिपभेदा साखापसाखादिसङ्खाता लतापि नत्थि, कुतो एव मदप्पमादमायासाठेय्यादिपण्णानीति अत्थो। अथ वा पण्णा नत्थि कुतो लताति रुक्खङ्कुरस्स वड्ढमानस्स पठमं पण्णानि निब्बत्तन्ति। पच्छा साखापसाखासङ्खाता लताति कत्वा वुत्तम्। तत्थ यस्स अरियमग्गभावनाय असति उप्पज्जनारहस्स अत्तभावरुक्खस्स अरियमग्गस्स भावितत्ता यं अविज्जासङ्खातं मूलं, तस्स पतिट्ठानभूतं आसवादि च नत्थि। मूलग्गहणेनेव चेत्थ मूलकारणत्ता बीजट्ठानियं कम्मं तदभावोपि गहितोयेवाति वेदितब्बो। असति च कम्मबीजे तंनिमित्तो विञ्ञाणङ्कुरो, विञ्ञाणङ्कुरनिमित्ता च नामरूपसळायतनपत्तसाखादयो न निब्बत्तिस्सन्तियेव। तेन वुत्तं – ‘‘यस्स मूलं छमा नत्थि, पण्णा नत्थि कुतो लता’’ति।
तं धीरं बन्धना मुत्तन्ति तं चतुब्बिधसम्मप्पधानवीरिययोगेन विजितमारत्ता धीरं, ततो एव सब्बकिलेसाभिसङ्खारबन्धनतो मुत्तम्। को तं निन्दितुमरहतीति एत्थ न्ति निपातमत्तम्। एवं सब्बकिलेसविप्पमुत्तं सीलादिअनुत्तरगुणसमन्नागतं को नाम विञ्ञुजातिको निन्दितुं गरहितुं अरहति निन्दानिमित्तस्सेव अभावतो। देवापि नं पसंसन्तीति अञ्ञदत्थु देवा सक्कादयो गुणविसेसविदू, अपिसद्देन मनुस्सापि खत्तियपण्डितादयो पसंसन्ति। किञ्च भिय्यो ब्रह्मुनापि पसंसितो महाब्रह्मुनापि अञ्ञेहिपि ब्रह्मनागयक्खगन्धब्बादीहिपि पसंसितो थोमितोयेवाति।
छट्ठसुत्तवण्णना निट्ठिता।
७. पपञ्चखयसुत्तवण्णना
६७. सत्तमे पपञ्चसञ्ञासङ्खापहानन्ति पपञ्चेन्ति यत्थ सयं उप्पन्ना, तं सन्तानं वित्थारेन्ति चिरं ठपेन्तीति पपञ्चा, किलेसा। विसेसतो रागदोसमोहतण्हादिट्ठिमाना। तथा हि वुत्तं –
‘‘रागो पपञ्चो, दोसो पपञ्चो, मोहो पपञ्चो, तण्हा पपञ्चो, दिट्ठि पपञ्चो, मानो पपञ्चो’’ति। –
अपिच संकिलेसट्ठो पपञ्चट्ठो, कचवरट्ठो पपञ्चट्ठो। तत्थ रागपपञ्चस्स सुभसञ्ञा निमित्तं, दोसपपञ्चस्स आघातवत्थु, मोहपपञ्चस्स आसवा, तण्हापपञ्चस्स वेदना, दिट्ठिपपञ्चस्स सञ्ञा, मानपपञ्चस्स वितक्को निमित्तम्। तेहि पपञ्चेहि सहगता सञ्ञा पपञ्चसञ्ञा। पपञ्चसञ्ञानं सङ्खा भागा कोट्ठासा पपञ्चसञ्ञासङ्खा। अत्थतो सद्धिं निमित्तेहि तंतंपपञ्चस्स पक्खियो किलेसगणो। सञ्ञागहणञ्चेत्थ तस्स नेसं साधारणहेतुभावेन। वुत्तञ्हेतं – ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’ति (सु॰ नि॰ ८८०)। तेसं पहानं, तेन तेन मग्गेन रागादिकिलेसानं समुच्छेदनन्ति अत्थो।
तदा हि भगवा अतीतासु अनेककोटिसतसहस्ससङ्खासु अत्तनो जातीसु अनत्थस्स निमित्तभूते किलेसे इमस्मिं चरिमभवे अरियमग्गेन बोधिमण्डे सवासने पहीने पच्चवेक्खित्वा सत्तसन्तानञ्च किलेसचरितं रागादिकिलेससंकिलिट्ठं कञ्जियपुण्णलाबुं विय तक्कभरितचाटिं विय वसापीतपिलोतिकं विय च दुब्बिनिमोचियं दिस्वा ‘‘एवं गहनं नामिदं किलेसवट्टं अनादिकालभावितं मय्हं अनवसेसं पहीनं, अहो सुप्पहीन’’न्ति उप्पन्नपीतिपामोज्जो उदानं उदानेसि। तेन वुत्तं – ‘‘अथ खो भगवा अत्तनो पपञ्चसञ्ञासङ्खापहानं विदित्वा तायं वेलायं इमं उदानं उदानेसी’’ति।
तत्थ यस्स पपञ्चा ठिति च नत्थीति यस्मा भगवा अत्तानमेव परं विय कत्वा निद्दिसति तस्मा यस्स अग्गपुग्गलस्स वुत्तलक्खणा पपञ्चा, तेहि कता संसारे ठिति च नत्थि। नेत्तियं पन ‘‘ठिति नाम अनुसयो’’ति (नेत्ति॰ २७) वुत्तम्। अनुसयो हि भवपवत्तिया मूलन्ति। सत्ते संसारे पपञ्चेन्तीति पपञ्चा। ‘‘पपञ्चट्ठिती’’ति च पाठो। तस्सत्थो – पपञ्चानं ठिति विज्जमानता मग्गेन असमुच्छेदो पपञ्चट्ठिति, पपञ्चा एव वा अवसिट्ठकुसलाकुसलविपाकानं पवत्तिया हेतुभावतो वट्टस्स ठिति पपञ्चट्ठिति, सा यस्स अग्गपुग्गलस्स नत्थि। सन्दानं पलिघञ्च वीतिवत्तोति यो बन्धनट्ठेन सन्तानसदिसत्ता ‘‘सन्दान’’न्ति लद्धनामा तण्हादिट्ठियो, निब्बाननगरपवेसनिसेधनतो पलिघसदिसत्ता पलिघसङ्खातं अविज्जञ्च वीतिवत्तो सवासनपहानेन विसेसतो अतिक्कन्तो। अपरे पन कोधं ‘‘सन्दान’’न्ति वदन्ति, तं न गहेतब्बम्। सो हि ‘‘पराभिसज्जनी’’ति वुत्तोति।
तं नित्तण्हं मुनिं चरन्तन्ति तं सब्बथापि तण्हाभावेन नित्तण्हं, उभयलोकमुननतो अत्तहितपरहितमुननतो च मुनिं, एकन्तेनेव सब्बसत्तहितत्थं चतूहि इरियापथेहि नानासमापत्तिचारेहि अनञ्ञसाधारणेन ञाणचारेन च चरन्तम्। नावजानाति सदेवकोपि लोकोति सब्बो सपञ्ञजातिको सत्तलोको सदेवकोपि सब्रह्मकोपि न कदाचिपि अवजानाति न परिभोति, अथ खो अयमेव लोके अग्गो सेट्ठो उत्तमो पवरोति गरुं करोन्तो सक्कच्चं पूजासक्कारनिरतो होतीति।
सत्तमसुत्तवण्णना निट्ठिता।
८. कच्चानसुत्तवण्णना
६८. अट्ठमे अज्झत्तन्ति एत्थ अयं अज्झत्तसद्दो ‘‘छ अज्झत्तिकानि आयतनानी’’तिआदीसु (म॰ नि॰ ३.३०४) अज्झत्तज्झत्ते आगतो। ‘‘अज्झत्ता धम्मा (ध॰ स॰ तिकमातिका २०), अज्झत्तं वा काये कायानुपस्सी’’तिआदीसु (दी॰ नि॰ २.३७३-३७४) नियकज्झत्ते। ‘‘सब्बनिमित्तानं अमनसिकारा अज्झत्तं सुञ्ञतं उपसम्पज्ज विहरती’’तिआदीसु (म॰ नि॰ ३.१८७) विसयज्झत्ते, इस्सरियट्ठानेति अत्थो। फलसमापत्ति हि बुद्धानं इस्सरियट्ठानं नाम। ‘‘तेनानन्द, भिक्खुना तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेतब्ब’’न्तिआदीसु (म॰ नि॰ ३.१८८) गोचरज्झत्ते। इधापि गोचरज्झत्तेयेव दट्ठब्बो। तस्मा अज्झत्तन्ति गोचरज्झत्तभूते कम्मट्ठानारम्मणेति वुत्तं होति। परिमुखन्ति अभिमुखम्। सूपट्ठितायाति सुट्ठु उपट्ठिताय कायगताय सतिया। सतिसीसेन चेत्थ झानं वुत्तम्। इदं वुत्तं होति ‘‘अज्झत्तं कायानुपस्सनासतिपट्ठानवसेन पटिलद्धं उळारं झानं समापज्जित्वा’’ति।
अयञ्हि थेरो भगवति सावत्थियं विहरन्ते एकदिवसं सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो विहारं पविसित्वा भगवतो वत्तं दस्सेत्वा दिवाट्ठाने दिवाविहारं निसिन्नो नानासमापत्तीहि दिवसभागं वीतिनामेत्वा सायन्हसमयं विहारमज्झं ओतरित्वा भगवति गन्धकुटियं निसिन्ने ‘‘अकालो ताव भगवन्तं उपसङ्कमितु’’न्ति गन्धकुटिया अविदूरे, अञ्ञतरस्मिं रुक्खमूले कालपरिच्छेदं कत्वा यथावुत्तं समापत्तिं समापज्जित्वा निसीदि। सत्था तं तथानिसिन्नं गन्धकुटियं निसिन्नोयेव पस्सि। तेन वुत्तं – ‘‘तेन खो पन समयेन आयस्मा महाकच्चानो…पे॰… सूपट्ठिताया’’ति।
एतमत्थं विदित्वाति एतं आयस्मतो महाकच्चानत्थेरस्स सतिपट्ठानभावनावसेन अधिगतं झानं पादकं कत्वा समापज्जनं सब्बाकारतो विदित्वा तदत्थदीपनं इमं उदानं उदानेसि।
तत्थ यस्स सिया सब्बदा सति, सततं कायगता उपट्ठिताति यस्स आरद्धविपस्सकस्स एकदिवसं छ कोट्ठासे कत्वा सब्बस्मिम्पि काले नामरूपभेदेन दुविधेपि काये गता कायारम्मणा पञ्चन्नं उपादानक्खन्धानं अनिच्चादिसम्मसनवसेन सततं निरन्तरं सातच्चाभियोगवसेन सति उपट्ठिता सिया।
अयं किरायस्मा पठमं कायगतासतिकम्मट्ठानवसेन झानं निब्बत्तेत्वा तं पादकं कत्वा कायानुपस्सनासतिपट्ठानमुखेन विपस्सनं पट्ठपेत्वा अरहत्तं पत्तो। सो अपरभागेपि येभुय्येन तमेव झानं समापज्जित्वा वुट्ठाय तथेव च विपस्सित्वा फलसमापत्तिं समापज्जति। स्वायं येन विधिना अरहत्तं पत्तो, तं विधिं दस्सेन्तो सत्था ‘‘यस्स सिया सब्बदा सति, सततं कायगता उपट्ठिता’’ति वत्वा तस्सा उपट्ठानाकारं विभावेतुं ‘‘नो चस्स नो च मे सिया, न भविस्सति न च मे भविस्सती’’ति आह।
तस्सत्थो द्विधा वेदितब्बो सम्मसनतो पुब्बभागवसेन सम्मसनकालवसेन चाति। तेसु पुब्बभागवसेन ताव नो चस्स नो च मे सियाति अतीतकाले मम किलेसकम्मं नो चस्स न भवेय्य चे, इमस्मिं पच्चुप्पन्नकाले अयं अत्तभावो नो च मे सिया न मे उप्पज्जेय्य। यस्मा पन मे अतीते कम्मकिलेसा अहेसुं, तस्मा तंनिमित्तो एतरहि अयं मे अत्तभावो पवत्तति। न भविस्सति न च मे भविस्सतीति इमस्मिं अत्तभावे पटिपक्खाधिगमेन किलेसकम्मं न भविस्सति न उप्पज्जिस्सति मे, आयतिं विपाकवट्टं न च मे भविस्सति न मे पवत्तिस्सतीति। एवं कालत्तये कम्मकिलेसहेतुकं इदं मय्हं अत्तभावसङ्खातं खन्धपञ्चकं , न इस्सरादिहेतुकं, यथा च मय्हं, एवं सब्बसत्तानन्ति सप्पच्चयनामरूपदस्सनं पकासितं होति।
सम्मसनकालवसेन पन नो चस्स नो च मे सियाति यस्मा इदं खन्धपञ्चकं हुत्वा अभावट्ठेन अनिच्चं, अभिण्हपटिपीळनट्ठेन दुक्खं, अवसवत्तनट्ठेन अनत्ता, एवं यदि अयं अत्ता नाम नापि खन्धपञ्चकविनिमुत्तो कोचि नो चस्स नो च सिया न भवेय्य, एवं, भन्ते, नो च मे सिया मम सन्तकं नाम किञ्चि न भवेय्य। न भविस्सतीति अत्तनि अत्तनिये भवितब्बं यथा चिदं नामरूपं एतरहि च अतीते च अत्तत्तनियं सुञ्ञं, एवं न भविस्सति न मे भविस्सति, अनागतेपि खन्धविनिमुत्तो अत्ता नाम न कोचि न मे भविस्सति न पवत्तिस्सति, ततो एव किञ्चि पलिबोधट्ठानियं न मे भविस्सति आयतिम्पि अत्तनियं नाम न मे किञ्चि भविस्सतीति। इमिना तीसु कालेसु ‘‘अह’’न्ति गहेतब्बस्स अभावतो ‘‘मम’’न्ति गहेतब्बस्स च अभावं दस्सेति। तेन चतुक्कोटिका सुञ्ञता पकासिता होति।
अनुपुब्बविहारि तत्थ सोति एवं तीसुपि कालेसु अत्तत्तनियं सुञ्ञतं तत्थ सङ्खारगते अनुपस्सन्तो अनुक्कमेन उदयब्बयञाणादिविपस्सनाञाणेसु उप्पज्जमानेसु अनुपुब्बविपस्सनाविहारवसेन अनुपुब्बविहारी समानो। कालेनेव तरे विसत्तिकन्ति सो एवं विपस्सनं मत्थकं पापेत्वा ठितो योगावचरो इन्द्रियानं परिपाकगतकालेन वुट्ठानगामिनिया विपस्सनाय मग्गेन घटितकालेन अरियमग्गस्स उप्पत्तिकालेन सकलस्स भवत्तयस्स संतननतो विसत्तिकासङ्खातं तण्हं तरेय्य, वितरित्वा तस्सा परतीरे तिट्ठेय्याति अधिप्पायो।
इति भगवा अञ्ञापदेसेन आयस्मतो महाकच्चानस्स अरहत्तुप्पत्तिदीपनं उदानं उदानेसि।
अट्ठमसुत्तवण्णना निट्ठिता।
९. उदपानसुत्तवण्णना
६९. नवमे मल्लेसूति मल्ला नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीवसेन ‘‘मल्ला’’ति वुच्चति, तेसु मल्लेसु, यं लोके ‘‘मल्लो’’ति वुच्चति। केचि पन ‘‘मालेसू’’ति पठन्ति। चारियं चरमानोति अतुरितचारिकावसेन महामण्डलजनपदचारिकं चरमानो। महता भिक्खुसङ्घेनाति अपरिच्छेदगुणेन महन्तेन समणगणेन। तदा हि भगवतो महाभिक्खुपरिवारो अहोसि। थूणं नाम मल्लानं ब्राह्मणगामोति पुरत्थिमदक्खिणाय दिसाय मज्झिमदेसस्स अवधिट्ठाने मल्लदेसे थूणनामको ब्राह्मणबहुलताय ब्राह्मणगामो। तदवसरीति तं अवसरि, थूणगाममग्गं पापुणीति अत्थो। अस्सोसुन्ति सुणिंसु, सोतद्वारसम्पत्तवचननिग्घोसानुसारेन जानिंसूति अत्थो। खोति पदपूरणे, अवधारणत्थे वा निपातो। तत्थ अवधारणत्थेन अस्सोसुंयेव, न तेसं सवनन्तरायो अहोसीति वुत्तं होति। पदपूरणेन पदब्यञ्जनसिलिट्ठत्तमत्तमेव। थूणेय्यकाति थूणगामवासिनो। ब्राह्मणगहपतिकाति एत्थ ब्रह्मं अणन्तीति ब्राह्मणा, मन्ते सज्झायन्तीति अत्थो। इदमेव हि जातिब्राह्मणानं निब्बचनं, अरिया पन बाहितपापत्ता ‘‘ब्राह्मणा’’ति वुच्चन्ति। गहपतिकाति खत्तियब्राह्मणे वज्जेत्वा ये केचि अगारं अज्झावसन्ता वुच्चन्ति, विसेसतो वेस्सा। ब्राह्मणा च गहपतिका च ब्राह्मणगहपतिका।
इदानि यमत्थं ते अस्सोसुं, तं दस्सेतुं ‘‘समणो खलु, भो, गोतमो’’तिआदि वुत्तम्। तत्थ समितपापत्ता ‘‘समणो’’ति वेदितब्बो। वुत्तञ्हेतं – ‘‘समितास्स होन्ति पापका अकुसला धम्मा’’तिआदि (म॰ नि॰ १.४३४)। भगवा च अनुत्तरेन अरियमग्गेन सब्बसो समितपापो। तेनस्स यथाभुच्चगुणाधिगतमेतं नामं, यदिदं समणोति। खलूति अनुस्सवत्थे निपातो। भोति ब्राह्मणजातिकानं जातिसमुदागतं आलपनमत्तम्। वुत्तम्पि चेतं ‘‘भोवादि नाम सो होति, सचे होति सकिञ्चनो’’ति (ध॰ प॰ ३९६)। गोतमोति गोत्तवसेन भगवतो परिकित्तनम्। तस्मा ‘‘समणो खलु, भो, गोतमो’’ति समणो किर, भो, गोतमगोत्तोति अयमेत्थ अत्थो। सक्यपुत्तोति इदं पन भगवतो उच्चाकुलपरिदीपनम्। सक्यकुला पब्बजितोति सद्धापब्बजितभावपरिदीपनम्। केनचि पारिजुञ्ञेन अनभिभूतो अपरिक्खीणंयेव तं कुलं पहाय नेक्खम्माधिगमसद्धाय पब्बजितोति वुत्तं होति। उदपानं तिणस्स च भुसस्स च याव मुखतो पूरेसुन्ति पानीयकूपं तिणेन च भुसेन च मुखप्पमाणेन वड्ढेसुं, तिणादीनि पक्खिपित्वा कूपं पिदहिंसूति अत्थो।
तस्स किर गामस्स बहि भगवतो आगमनमग्गे ब्राह्मणानं परिभोगभूतो एको उदपानो अहोसि। तं ठपेत्वा तत्थ सब्बानि कूपतळाकादीनि उदकट्ठानानि तदा विसुक्खानि निरुदकानि अहेसुम्। अथ थूणेय्यका रतनत्तये अप्पसन्ना मच्छेरपकता भगवतो आगमनं सुत्वा ‘‘सचे समणो गोतमो ससावको इमं गामं पविसित्वा द्वीहतीहं वसेय्य, सब्बं इमं जनं अत्तनो वचने ठपेय्य, ततो ब्राह्मणधम्मो पतिट्ठं न लभेय्या’’ति तत्थ भगवतो अवासाय परिसक्कन्ता ‘‘इमस्मिं गामे अञ्ञत्थ उदकं नत्थि, अमुं उदपानं अपरिभोगं करिस्साम, एवं समणो गोतमो ससावको इमं गामं न पविसिस्सती’’ति सम्मन्तयित्वा सब्बे गामवासिनो सत्ताहस्स उदकं गहेत्वा चाटिआदीनि पूरेत्वा उदपानं तिणेन च भुसेन च पिदहिंसु। तेन वुत्तं – ‘‘उदपानं तिणस्स च भुसस्स च याव मुखतो पूरेसुं, ‘मा ते मुण्डका समणका पानीयं अपंसू’’’ति।
तत्थ मुण्डका समणकाति मुण्डे ‘‘मुण्डा’’ति समणे ‘‘समणा’’ति वत्तुं वट्टेय्य, ते पन खुंसनाधिप्पायेन हीळेन्ता एवमाहंसु। माति पटिसेधे, मा अपंसु मा पिविंसूति अत्थो। मग्गा ओक्कम्माति मग्गतो अपसक्कित्वा। एतम्हाति यो उदपानो तेहि तथा कतो, तमेव निद्दिसन्तो आह। किं पन भगवा तेसं ब्राह्मणानं विप्पकारं अनावज्जित्वा एवमाह – ‘‘एतम्हा उदपाना पानीयं आहरा’’ति, उदाहु आवज्जित्वा जानन्तोति? जानन्तो एव भगवा अत्तनो बुद्धानुभावं पकासेत्वा ते दमेत्वा निब्बिसेवने कातुं एवमाह, न पानीयं पातुकामो। तेनेवेत्थ महापरिनिब्बानसुत्ते विय ‘‘पिपासितोस्मी’’ति (दी॰ नि॰ २.१९१) न वुत्तम्। धम्मभण्डागारिको पन सत्थु अज्झासयं अजानन्तो थूणेय्यकेहि कतं विप्पकारं आचिक्खन्तो ‘‘इदानि सो, भन्ते’’तिआदिमाह।
तत्थ इदानीति अधुना, अम्हाकं आगमनवेलायमेवाति अत्थो। एसो, भन्ते, उदपानोति पठन्ति। थेरो द्विक्खत्तुं पटिक्खिपित्वा ततियवारे ‘‘न खो तथागता तिक्खत्तुं पच्चनीका कातब्बा, कारणं दिट्ठं भविस्सति दीघदस्सिना’’ति महाराजदत्तियं भगवतो पत्तं गहेत्वा उदपानं अगमासि। गच्छन्ते थेरे उदपाने उदकं परिपुण्णं हुत्वा उत्तरित्वा समन्ततो सन्दति, सब्बं तिणं भुसञ्च उप्लवित्वा सयमेव अपगच्छि। तेन च सन्दमानेन सलिलेन उपरूपरि वड्ढन्तेन तस्मिं गामे सब्बेव पोक्खरणीआदयो जलासया विसुक्खा परिपूरिंसु, तथा परिखाकुसुब्भनिन्नादीनि च। सब्बो गामप्पदेसो महोघेन अज्झोत्थटो महावस्सकाले विय अहोसि। कुमुदुप्पलपदुमपुण्डरीकादीनि जलजपुप्फानि तत्थ तत्थ उब्भिज्जित्वा विकसमानानि उदकं सञ्छादिंसु। सरेसु हंसकोञ्चचक्कवाककारण्डवबकादया ए उदकसकुणिका वस्समाना तत्थ तत्थ विचरिंसु। थूणेय्यका तं महोघं तथा उत्तरन्तं समन्ततो वीचितरङ्गसमाकुलं परियन्ततो समुट्ठहमानं रुचिरं फेणबुब्बुळकं दिस्वा अच्छरियब्भुतचित्तजाता एवं सम्मन्तेसुं ‘‘मयं समणस्स गोतमस्स उदकुपच्छेदं कातुं वायमिम्हा, अयं पन महोघो तस्स आगमनकालतो पट्ठाय एवं अभिवड्ढति, निस्संसयं खो अयं तस्स इद्धानुभावो। महिद्धिको हि सो महानुभावो। ठानं खो पनेतं विज्जति, यथा यं महोघो उट्ठहित्वा अम्हाकं गामम्पि ओत्थरेय्य। हन्द मयं समणं गोतमं उपसङ्कमित्वा पयिरुपासित्वा अच्चयं देसेन्ता खमापेय्यामा’’ति।
ते सब्बेव एकज्झासया हुत्वा सङ्घसङ्घी गणीभूता गामतो निक्खमित्वा येन भगवा तेनुपसङ्कमिंसु। उपसङ्कमित्वा अप्पेकच्चे भगवतो पादे सिरसा वन्दिंसु, अप्पेकच्चे अञ्जलिं पणामेसुं, अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु, अप्पेकच्चे तुण्हीभूता निसीदिंसु, अप्पेकच्चे नामगोत्तं सावेसुम्। एवं पन कत्वा सब्बेव एकमन्तं निसीदित्वा ‘‘इध मयं, भो गोतम, भोतो चेव गोतमस्स गोतमसावकानञ्च उदकप्पटिसेधं कारयिम्ह, अमुकस्मिं उदपाने तिणञ्च भुसञ्च पक्खिपिम्ह। सो पन उदपानो अचेतनोपि समानो सचेतनो विय भोतो गुणं जानन्तो विय सयमेव सब्बं तिणं भुसं अपनेत्वा सुविसुद्धो जातो, सब्बोपि चेत्थ निन्नप्पदेसो महता उदकोघेन परिपुण्णो रमणीयोव जातो, उदकूपजीविनो सत्ता परितुट्ठा। मयं पन मनुस्सापि समाना भोतो गुणे न जानिम्ह, ये मयं एवं अकरिम्ह, साधु नो भवं गोतमो तथा करोतु, यथायं महोघो इमं गामं न ओत्थरेय्य, अच्चयो नो अच्चगमा यथाबालं, तं नो भवं गोतमो अच्चयं पटिग्गण्हातु अनुकम्पं उपादाया’’ति अच्चयं देसेसुम्। भगवापि ‘‘तग्घ तुम्हे अच्चयो अच्चगमा यथाबालं, तं वो मयं पटिग्गण्हाम आयतिं संवराया’’ति तेसं अच्चयं पटिग्गहेत्वा पसन्नचित्ततं ञत्वा उत्तरि अज्झासयानुरूपं धम्मं देसेसि। ते भगवतो धम्मदेसनं सुत्वा पसन्नचित्ता सरणादीसु पतिट्ठिता भगवन्तं वन्दित्वा पदक्खिणं कत्वा पक्कमिंसु। तेसं पन आगमनतो पुरेतरंयेव आयस्मा आनन्दो तं पाटिहारियं दिस्वा अच्छरियब्भुतचित्तजातो पत्तेन पानीयं आदाय भगवतो उपनामेत्वा तं पवत्तिं आरोचेसि। तेन वुत्तं – ‘‘एवं, भन्तेति खो आयस्मा आनन्दो’’तिआदि।
तत्थ मुखतो ओवमित्वाति सब्बं तं तिणादिं मुखेन छड्डेत्वा। विस्सन्दन्तो मञ्ञेति पुब्बे दीघरज्जुकेन उदपानेन उस्सिञ्चित्वा गहेतब्बउदकोघो भगवतो पत्तं गहेत्वा थेरस्स गतकाले मुखेन विस्सन्दन्तो विय समतित्तिको काकपेय्यो हुत्वा अट्ठासि। इदञ्च थेरस्स गतकाले उदकप्पवत्तिं सन्धाय वुत्तम्। ततो परं पन पुब्बे वुत्तनयेन तस्मिं गामे सकलं निन्नट्ठानं उदकेन परिपुण्णं अहोसीति। अयं पनिद्धि न बुद्धानं अधिट्ठानेन, नापि देवानुभावेन, अथ खो भगवतो पुञ्ञानुभावेन परित्तदेसनत्थं राजगहतो वेसालिगमने विय। केचि पन ‘‘थूणेय्यकानं भगवति पसादजननत्थं तेसं अत्थकामाहि देवताहि कत’’न्ति। अपरे ‘‘उदपानस्स हेट्ठा वसनकनागराजा एवमकासी’’ति। सब्बं तं अकारणं, यथा भगवतो पुञ्ञानुभावेनयेव तथा उदकुप्पत्तिया परिदीपितत्ता।
एतमत्थं विदित्वाति एतं अधिट्ठानेन विना अत्तना इच्छितनिप्फत्तिसङ्खातं अत्थं सब्बाकारतो विदित्वा तदत्थदीपनं इमं उदानं उदानेसि।
तत्थ किं कयिरा उदपानेन, आपा चे सब्बदा सियुन्ति यस्स सब्बकालं सब्बत्थ च आपा चे यदि सियुं यदि उपलब्भेय्युं यदि आकङ्खामत्तपटिबद्धो, तेसं लाभो, तेन उदपानेन किं कयिरा किं करेय्य, किं पयोजनन्ति अत्थो। तण्हाय मूलतो छेत्वा, किस्स परियेसनं चरेति याय तण्हाय विनिबद्धा सत्ता अकतपुञ्ञा हुत्वा इच्छितालाभदुक्खेन विहञ्ञन्ति, तस्सा तण्हाय मूलं, मूले वा छिन्दित्वा ठितो मादिसो सब्बञ्ञुबुद्धो किस्स केन कारणेन पानीयपरियेसनं, अञ्ञं वा पच्चयपरियेसनं चरेय्य। ‘‘मूलतो छेत्ता’’तिपि पठन्ति, तण्हाय मूलं मूलेयेव वा छेदकोति अत्थो। अथ वा मूलतो छेत्ताति मूलतो पट्ठाय तण्हाय छेदको। इदं वुत्तं होति – यो बोधिया मूलभूतमहापणिधानतो पट्ठाय अपरिमितं सकलं पुञ्ञसम्भारं अत्तनो अचिन्तेत्वा लोकहितत्थमेव परिणामनवसेन परिपूरेन्तो मूलतो पभुति तण्हाय छेत्ता, सो तण्हाहेतुकस्स इच्छितालाभस्स अभावतो किस्स केन कारणेन उदकपरियेसनं चरेय्य, इमे पन थूणेय्यका अन्धबाला इमं कारणं अजानन्ता एवमकंसूति।
नवमसुत्तवण्णना निट्ठिता।
१०. उतेनसुत्तवण्णना
७०. दसमे रञ्ञो उतेनस्साति उतेनस्स नाम रञ्ञो, यो ‘‘वज्जिराजा’’तिपि वुच्चति। उय्यानगतस्साति उय्यानकीळनत्थं उय्यानं गतस्स । अनादरे हि इदं सामिवचनं, ‘‘अन्तेपुर’’न्ति पन पदं अपेक्खित्वा सम्बन्धेपेतं सामिवचनं होति। कालङ्कतानीति अग्गिदड्ढानि हुत्वा मतानि होन्ति। सामावतीपमुखानीति एत्थ का पनायं सामावती, कथञ्च दड्ढाति? वुच्चते, भद्दवतियं सेट्ठिनो धीता घोसकसेट्ठिना धीतुट्ठाने ठपिता पञ्चसतइत्थिपरिवारा रञ्ञो उतेनस्स अग्गमहेसी मेत्ताविहारबहुला अरियसाविका सामावती नाम। अयमेत्थ सङ्खेपो, वित्थारतो पन आदितो पट्ठाय सामावतिया उप्पत्तिकथा धम्मपदवत्थुम्हि (ध॰ प॰ अट्ठ॰ १.२० सामावतीवत्थु) वुत्तनयेन वेदितब्बा। मागण्डियस्स नाम ब्राह्मणस्स धीता अत्तनो मातापितूनं –
‘‘दिस्वान तण्हं अरतिं रगञ्च,
नाहोसि छन्दो अपि मेथुनस्मिम्।
किमेविदं मुत्तकरीसपुण्णं,
पादापि नं सम्फुसितुं न इच्छे’’ति॥ (सु॰ नि॰ ८४१) –
भगवता देसितं इमं गाथं सुत्वा सत्थरि बद्धाघाता मागण्डिया अपरभागे रञ्ञा उतेनेन महेसिट्ठाने ठपिता भगवतो कोसम्बिं उपगतभावं, सामावतीपमुखानञ्च पञ्चन्नं इत्थिसतानं उपासिकाभावं ञत्वा ‘‘आगतो नाम समणो गोतमो इमं नगरं, दानिस्स कत्तब्बं जानिस्सामि, इमापि तस्स उपट्ठायिका, इमासम्पि सामावतीपमुखानञ्च कत्तब्बं जानिस्सामी’’ति अनेकपरियायेहि तथागतस्स तासञ्च अनत्थं कातुं वायमित्वापि असक्कोन्ती पुनेकदिवसं रञ्ञा सद्धिं उय्यानकीळं गच्छन्ती चूळपितु सासनं पहिणि ‘‘सामावतिया पासादं गन्त्वा दुस्सकोट्ठागारतेलकोट्ठागारानि विवरापेत्वा दुस्सानि तेलचाटीसु तेमेत्वा थम्भे वेठेत्वा ता सब्बा एकतो कत्वा द्वारं पिदहित्वा बहि यन्तं दत्वा दण्डदीपिकाहि गेहे अग्गिं ददमानो ओतरित्वा गच्छतू’’ति।
तं सुत्वा सो पासादं अभिरुय्ह कोट्ठागारानि विवरित्वा वत्थानि तेलचाटीसु तेमेत्वा थम्भे वेठेतुं आरभि। अथ नं सामावतीपमुखा इत्थियो ‘‘किं एतं चूळपिता’’ति वदन्तियो उपसङ्कमिंसु। ‘‘अम्मा, राजा दळ्हिकम्मत्थाय इमे थम्भे तेलपिलोतिकाहि बन्धापेति , राजगेहे नाम सुयुत्तदुयुत्तं दुज्जानं, मा मे सन्तिके होथा’’ति वत्वा ता आगता गब्भेसु पवेसेत्वा द्वारानि पिदहित्वा बहि यन्तकं दत्वा आदितो पट्ठाय अग्गिं देन्तो ओतरि। सामावती तासं ओवादं अदासि, ‘‘अम्मा, अनमतग्गे संसारे विचरन्तीनं एवमेव अग्गिना झामत्तभावानं बुद्धञाणेनपि परिच्छेदो न सुकरो, अप्पमत्ता होथा’’ति। ता सत्थु सन्तिके धम्मं सुत्वा अधिगतफलाय विञ्ञातसासनाय खुज्जुत्तराय अरियसाविकाय सेक्खपटिसम्भिदापत्ताय सत्थारा देसितनियामेनेव धम्मं देसेन्तिया सन्तिके सोतापत्तिफलस्स अधिगता अन्तरन्तरा कम्मट्ठानमनसिकारेन युत्तप्पयुत्ता गेहे झायन्ते वेदनापरिग्गहकम्मट्ठानं मनसि करोन्तियो काचि दुतियफलं, काचि ततियफलं पापुणित्वा कालमकंसु। अथ भिक्खू कोसम्बियं पिण्डाय चरन्ता तं पवत्तिं ञत्वा पच्छाभत्तं भगवतो आरोचेत्वा तासं अभिसम्परायं पुच्छिंसु। भगवा च तासं अरियफलाधिगमं भिक्खूनं अभासि। तेन वुत्तं – ‘‘तेन खो पन समयेन रञ्ञो उतेनस्स…पे॰… अनिप्फला कालङ्कता’’ति।
तत्थ अनिप्फलाति न निप्फला, सम्पत्तसामञ्ञफला एव कालङ्कता। ता पन फलानि पटिलभन्तियो सामावतिया –
‘‘आरम्भथ निक्कमथ, युञ्जथ बुद्धसासने।
धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो॥
‘‘यो इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति।
पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’ति॥ (सं॰ नि॰ १.१८५; नेत्ति॰ २९) –
गाथाहि ओवदियमाना वेदनापरिग्गहकम्मट्ठानं मनसि करोन्तियो विपस्सित्वा दुतियततियफलानि पटिलभिंसु। खुज्जुत्तरा पन आयुसेसस्स अत्थिताय, पुब्बे तादिसस्स कम्मस्स अकतत्ता च ततो पासादतो बहि अहोसि। ‘‘दसयोजनन्तरे पक्कामी’’ति च वदन्ति। अथ भिक्खू धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, अननुच्छविकं वत अरियसाविकानं एवरूपं मरण’’न्ति। सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते , ‘‘भिक्खवे, यदिपि तासं इमस्मिं अत्तभावे अयुत्तं, पुब्बे कतकम्मस्स पन युत्तमेव ताहि लद्ध’’न्ति वत्वा तेहि याचितो अतीतं आहरि।
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते अट्ठ पच्चेकबुद्धा रञ्ञो निवेसने निबद्धं भुञ्जन्ति। पञ्चसता इत्थियो ते उपट्ठहन्ति। तेसु सत्त जना हिमवन्तं गच्छन्ति, एको नदीतीरसमीपे एकस्मिं तिणगहने समापत्तिया निसीदति। अथेकदिवसं राजा पच्चेकबुद्धेसु गतेसु ताहि इत्थीहि सद्धिं उदककीळं कीळितुकामो तत्थ गतो। ता इत्थियो दिवसभागं उदके कीळित्वा सीतपीळिता विसिब्बितुकामा तं तिणगहनं उपरि विसुक्खतिणसञ्छन्नं ‘‘तिणरासी’’ति सञ्ञाय परिवारेत्वा अग्गिं दत्वा तिणेसु झायित्वा पतन्तेसु पच्चेकबुद्धं दिस्वा ‘‘रञ्ञो पच्चेकबुद्धो झायति, तं राजा ञत्वा अम्हे नासेस्सति, सुदड्ढं नं करिस्सामा’’ति सब्बा इतो चितो च दारुआदीनि आहरित्वा तस्स उपरि रासिं कत्वा आलिम्पेत्वा ‘‘इदानि झायिस्सती’’ति पक्कमिंसु। ता पठमं असञ्चेतनिका हुत्वा इदानि कम्मुना बज्झिंसु। पच्चेकबुद्धं पन अन्तोसमापत्तियं सचे दारूनं सकटसहस्सम्पि आहरित्वा आलिम्पेन्ता उसुमाकारमत्तम्पि गाहेतुं न सक्कोन्ति, तस्मा सो सत्तमे दिवसे उट्ठाय यथासुखं अगमासि। ता तस्स कम्मस्स कतत्ता बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन अत्तभावसते इमिनाव नियामेन गेहे झायमाने झायिंसु। इदं तासं पुब्बकम्मम्।
यस्मा पन ते इमस्मिं अत्तभावे अरियफलानि सच्छाकंसु, रतनत्तयं पयिरुपासिंसु, तस्मा तत्थ अनागामिनियो सुद्धावासेसु उपपन्ना, इतरा काचि तावतिंसेसु, काचि यामेसु, काचि तुसितेसु, काचि निम्मानरतीसु, काचि परनिम्मितवसवत्तीसु उपपन्ना।
राजापि खो उतेनो ‘‘सामावतिया गेहं किर झायती’’ति सुत्वा वेगेन आगच्छन्तोपि तं पदेसं तासु दड्ढासुयेव सम्पापुणि। आगन्त्वा पन गेहं निब्बापेत्वा उप्पन्नबलवदोमनस्सो मागण्डियाय तथा कारितभावं उपायेन ञत्वा अरियसाविकासु कतापराधकम्मुना चोदियमानो तस्सा राजाणं कारेसि सद्धिं ञातकेहि। एवं सा सपरिजना समित्तबन्धवा अनयब्यसनं पापुणि।
एतमत्थं विदित्वाति एतं सामावतीपमुखानं तासं इत्थीनं अग्गिम्हि अनयब्यसनापत्तिहेतुं, मागण्डियाय च समित्तबन्धवाय राजाणाय अनयब्यसनापत्तिनिमित्तं सब्बाकारतो विदित्वा तदत्थदीपनं इमं उदानं उदानेसि।
तत्थ मोहसम्बन्धनो लोको, भब्बरूपोव दिस्सतीति यो इध सत्तलोको भब्बरूपोव हेतुसम्पन्नो विय हुत्वा दिस्सति, सोपि मोहसम्बन्धनो मोहेन पलिगुण्ठितो अत्तहिताहितं अजानन्तो हिते न पटिपज्जति, अहितं दुक्खावहं बहुञ्च अपुञ्ञं आचिनाति। ‘‘भवरूपोव दिस्सती’’तिपि पाठो। तस्सत्थो – अयं लोको मोहसम्बन्धनो मोहेन पलिगुण्ठितो, ततो एव भवरूपोव सस्सतसभावो वियस्स अत्ता दिस्सति, अजरामरो विय उपट्ठाति, येन पाणातिपातादीनि अकत्तब्बानि करोति।
उपधिबन्धनो बालो, तमसा परिवारितो। सस्सतोरिव खायतीति न केवलञ्च मोहसम्बन्धनो एव, अपिच खो उपधिबन्धनोपि अयं अन्धबाललोको अविज्जातमसा परिवारितो। इदं वुत्तं होति – येन ञाणेन अविपरीतं कामे च खन्धे च ‘‘अनिच्चा दुक्खा विपरिणामधम्मा’’ति पस्सेय्य, तस्स अभावतो यस्मा बालो अन्धपुथुज्जनो अञ्ञाणतमसा समन्ततो परिवारितो निवुतो, तस्मा सो कामूपधि किलेसूपधि खन्धूपधीति इमेसं उपधीनं वसेन च उपधिबन्धनो, ततो एव चस्स सोपधिस्स पस्सतो सस्सतो विय निच्चो सब्बकालभावी विय खायति। ‘‘असस्सतिरिव खायती’’तिपि पाठो। तस्सत्थो – अत्ता सब्बकालं विज्जति उपलब्भतीति अञ्ञो असस्सति अनिच्चोति लोकस्स सो उपधि मिच्छाभिनिवेसवसेन एकदेसो विय खायति, उपट्ठहतीति अत्थो। रकारो हि पदसन्धिकरो। पस्सतो नत्थि किञ्चनन्ति यो पन सङ्खारे परिग्गहेत्वा अनिच्चादिवसेन विपस्सति, तस्सेव विपस्सनापञ्ञासहिताय मग्गपञ्ञाय यथाभूतं पस्सतो जानतो पटिविज्झतो रागादिकिञ्चनं नत्थि, येन संसारे बज्झेय्य। तथा अपस्सन्तो एव हि अविज्जातण्हादिट्ठिआदिबन्धनेहि संसारे बद्धो सियाति अधिप्पायो।
दसमसुत्तवण्णना निट्ठिता।
निट्ठिता च चूळवग्गवण्णना।