२४. तण्हावग्गो

२४. तण्हावग्गो

१. कपिलमच्छवत्थु

मनुजस्साति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कपिलमच्छं आरब्भ कथेसि।
अतीते किर कस्सपभगवतो परिनिब्बुतकाले द्वे कुलभातरो निक्खमित्वा सावकानं सन्तिके पब्बजिंसु। तेसु जेट्ठो सागतो नाम अहोसि, कनिट्ठो कपिलो नाम। माता पन नेसं साधिनी नाम, कनिट्ठभगिनी तापना नाम। तापि भिक्खुनीसु पब्बजिंसु। एवं तेसु पब्बजितेसु उभो भातरो आचरियुपज्झायानं वत्तपटिवत्तं कत्वा विहरन्ता एकदिवसं, ‘‘भन्ते, इमस्मिं सासने कति धुरानी’’ति पुच्छित्वा ‘‘गन्थधुरं विपस्सनाधुरञ्चाति द्वे धुरानी’’ति सुत्वा जेट्ठो ‘‘विपस्सनाधुरं पूरेस्सामी’’ति पञ्च वस्सानि आचरियुपज्झायानं सन्तिके वसित्वा याव अरहत्ता कम्मट्ठानं गहेत्वा अरञ्ञं पविसित्वा वायमन्तो अरहत्तं पापुणि। कनिट्ठो ‘‘अहं ताव तरुणो, वुड्ढकाले विपस्सनाधुरं पूरेस्सामी’’ति गन्थधुरं पट्ठपेत्वा तीणि पिटकानि उग्गण्हि। तस्स परियत्तिं निस्साय महापरिवारो, परिवारं निस्साय लाभो उदपादि। सो बाहुसच्चमदेन मत्तो लाभतण्हाय अभिभूतो अतिपण्डितमानिताय परेहि वुत्तं कप्पियम्पि ‘‘अकप्पिय’’न्ति वदेति, अकप्पियम्पि ‘‘कप्पिय’’न्ति वदेति, सावज्जम्पि ‘‘अनवज्ज’’न्ति, अनवज्जम्पि ‘‘सावज्ज’’न्ति। सो पेसलेहि भिक्खूहि ‘‘मा, आवुसो कपिल, एवं अवचा’’ति वत्वा धम्मञ्च विनयञ्च दस्सेत्वा ओवदियमानोपि ‘‘तुम्हे किं जानाथ, रित्तमुट्ठिसदिसा’’तिआदीनि वत्वा खुंसेन्तो वम्भेन्तो चरति। अथस्स भातु सागतत्थेरस्सापि भिक्खू तमत्थं आरोचेसुम्। सोपि नं उपसङ्कमित्वा, ‘‘आवुसो कपिल, तुम्हादिसानञ्हि सम्मापटिपत्ति सासनस्स आयु नाम, तस्मा पटिपत्तिं पहाय कप्पियादीनि पटिबाहन्तो मा एवं अवचा’’ति ओवदि। सो तस्सपि वचनं नादियि। एवं सन्तेपि थेरो द्वत्तिक्खत्तुं ओवदित्वा ओवादं अगण्हन्तं ‘‘नायं मम वचनं करोती’’ति ञत्वा ‘‘तेन, आवुसो, पञ्ञायिस्ससि सकेन कम्मेना’’ति वत्वा पक्कामि । ततो पट्ठाय नं अञ्ञे पेसला भिक्खू छड्डयिंसु।
सो दुराचारो हुत्वा दुराचारपरिवुतो विहरन्तो एकदिवसं उपोसथग्गे ‘‘पातिमोक्खं उद्दिसिस्सामी’’ति बीजनिं आदाय धम्मासने निसीदित्वा ‘‘वत्तति, आवुसो, एत्थ सन्निपतितानं भिक्खूनं पातिमोक्ख’’न्ति पुच्छित्वा ‘‘को अत्थो इमस्स पटिवचनेन दिन्नेना’’ति तुण्हीभूते भिक्खू दिस्वा, ‘‘आवुसो, धम्मो वा विनयो वा नत्थि, पातिमोक्खेन सुतेन वा असुतेन वा को अत्थो’’ति वत्वा आसना वुट्ठहि। एवं सो कस्सपस्स भगवतो परियत्तिसासनं ओसक्कापेसि। सागतत्थेरोपि तदहेव परिनिब्बायि। कपिलो आयुपरियोसाने अवीचिम्हि महानिरये निब्बत्ति। सापिस्स माता च भगिनी च तस्सेव दिट्ठानुगतिं आपज्जित्वा पेसले भिक्खू अक्कोसित्वा परिभासित्वा तत्थेव निब्बत्तिंसु।
तस्मिं पन काले पञ्चसता पुरिसा गामघातकादीनि कत्वा चोरिकाय जीवन्ता जनपदमनुस्सेहि अनुबद्धा पलायमाना अरञ्ञं पविसित्वा तत्थ किञ्चि पटिसरणं अपस्सन्ता अञ्ञतरं आरञ्ञिकं भिक्खुं दिस्वा वन्दित्वा ‘‘पटिसरणं नो, भन्ते, होथा’’ति वदिंसु। थेरो ‘‘तुम्हाकं सीलसदिसं पटिसरणं नाम नत्थि, सब्बेपि पञ्चसीलानि समादियथा’’ति आह। ते ‘‘साधू’’ति सम्पटिच्छित्वा सीलानि समादियिंसु। अथ ने थेरो ओवदि – ‘‘इदानि तुम्हे सीलवन्ता, जीवितहेतुपि वो नेव सीलं अतिक्कमितब्बं, न मनोपदोसो कातब्बो’’ति। ते ‘‘साधू’’ति सम्पटिच्छिंसु। अथ ने जनपदमनुस्सा तं ठानं पत्वा इतो चितो च परियेसमाना ते चोरे दिस्वा सब्बे ते जीविता वोरोपेसुम्। ते कालं कत्वा देवलोके निब्बत्तिंसु, चोरजेट्ठको जेट्ठकदेवपुत्तो अहोसि।
ते अनुलोमपटिलोमवसेन एकं बुद्धन्तरं देवलोके संसरित्वा इमस्मिं बुद्धुप्पादे सावत्थिनगरद्वारे पञ्चसतकुलिके केवट्टगामे निब्बत्तिंसु। जेट्ठकदेवपुत्तो केवट्टजेट्ठकस्स गेहे पटिसन्धिं गण्हि, इतरे इतरेसु। एवं तेसं एकदिवसेयेव पटिसन्धिगहणञ्च मातुकुच्छितो निक्खमनञ्च अहोसि। केवट्टजेट्ठको ‘‘अत्थि नु खो इमस्मिं गामे अञ्ञेपि दारका अज्ज जाता’’ति परियेसापेत्वा तेसं जातभावं ञत्वा ‘‘एते मम पुत्तस्स सहायका भविस्सन्ती’’ति सब्बेसं पोसावनिकं दापेसि। ते सब्बेपि सहपंसुकीळका सहायका हुत्वा अनुपुब्बेन वयप्पत्ता अहेसुम्। तेसं केवट्टजेट्ठकपुत्तोव यसतो च तेजतो च अग्गपुरिसो अहोसि।
कपिलोपि एकं बुद्धन्तरं निरये पच्चित्वा विपाकावसेसेन तस्मिं काले अचिरवतिया सुवण्णवण्णो दुग्गन्धमुखो मच्छो हुत्वा निब्बत्ति। अथेकदिवसं ते सहायका ‘‘मच्छे बन्धिस्सामा’’ति जालादीनि गहेत्वा नदिया खिपिंसु। अथ नेसं अन्तोजालं सो मच्छो पाविसि । तं दिस्वा सब्बे केवट्टगामवासिनो उच्चासद्दमकंसु – ‘‘पुत्ता नो पठमं मच्छे बन्धन्ता सुवण्णमच्छं बन्धिंसु, इदानि नो राजा बहुधनं दस्सती’’ति। तेपि खो सहायका मच्छं नावाय पक्खिपित्वा नावं उक्खिपित्वा रञ्ञो सन्तिकं अगमंसु। रञ्ञापि तं दिस्वाव ‘‘किं एत’’न्ति वुत्ते ‘‘मच्छो, देवा’’ति आहंसु। राजा सुवण्णवण्णं मच्छं दिस्वा ‘‘सत्था एतस्स सुवण्णवण्णकारणं जानिस्सती’’ति मच्छं गाहापेत्वा भगवतो सन्तिकं अगमासि। मच्छेन मुखे विवटमत्तेयेव सकलजेतवनं अतिविय दुग्गन्धं अहोसि। राजा सत्थारं पुच्छि – ‘‘कस्मा, भन्ते, मच्छो सुवण्णवण्णो जातो, कस्मा चस्स मुखतो दुग्गन्धो वायती’’ति?
अयं, महाराज, कस्सपभगवतो पावचने कपिलो नाम भिक्खु अहोसि बहुस्सुतो महापरिवारो लाभतण्हाय अभिभूतो अत्तनो वचनं अगण्हन्तानं अक्कोसकपरिभासको, तस्स च भगवतो सासनं ओसक्कापेसि, सो तेन कम्मेन अवीचिम्हि निब्बत्तित्वा विपाकावसेसेन इदानि मच्छो हुत्वा जातो। यं पन सो दीघरत्तं बुद्धवचनं वाचेसि, बुद्धस्स च गुणं कथेसि, तस्स निस्सन्देन इमं सुवण्णवण्णं पटिलभि। यं भिक्खूनं अक्कोसकपरिभासको अहोसि, तेनस्स मुखतो दुग्गन्धो वायति। ‘‘कथापेमि नं, महाराजा’’ति? ‘‘कथापेथ, भन्ते’’ति। अथ नं सत्था पुच्छि – ‘‘त्वंसि कपिलो’’ति? ‘‘आम, भन्ते, अहं कपिलो’’ति। ‘‘कुतो आगतोसी’’ति? ‘‘अवीचिमहानिरयतो, भन्ते’’ति। ‘‘जेट्ठभातिको ते सागतो कुहिं गतो’’ति? ‘‘परिनिब्बुतो, भन्ते’’ति। ‘‘माता पन ते साधिनी कह’’न्ति? ‘‘महानिरये निब्बत्ता, भन्ते’’ति। ‘‘कनिट्ठभगिनी च ते तापना कह’’न्ति? ‘‘महानिरये निब्बत्ता, भन्ते’’ति। ‘‘इदानि त्वं कहं गमिस्ससी’’ति? ‘‘अवीचिमहानिरयमेव, भन्ते’’ति वत्वा विप्पटिसाराभिभूतो नावं सीसेन पहरित्वा तावदेव कालं कत्वा निरये निब्बत्ति। महाजनो संविग्गो अहोसि लोमहट्ठजातो।
अथ भगवा तस्मिं खणे सन्निपतिताय परिसाय चित्ताचारं ओलोकेत्वा तङ्खणानुरूपं धम्मं देसेतुं ‘‘धम्मचरियं ब्रह्मचरियं, एतदाहु वसुत्तम’’न्ति सुत्तनिपाते (सु॰ नि॰ २७६) कपिलसुत्तं कथेत्वा इमा गाथा अभासि –
३३४.
‘‘मनुजस्स पमत्तचारिनो, तण्हा वड्ढति मालुवा विय।
सो प्लवती हुरा हुरं, फलमिच्छंव वनस्मि वानरो॥
३३५.
‘‘यं एसा सहते जम्मी, तण्हा लोके विसत्तिका।
सोका तस्स पवड्ढन्ति, अभिवट्ठंव बीरणं॥
३३६.
‘‘यो चेतं सहते जम्मिं, तण्हं लोके दुरच्चयम्।
सोका तम्हा पपतन्ति, उदबिन्दुव पोक्खरा॥
३३७.
‘‘तं वो वदामि भद्दं वो, यावन्तेत्थ समागता।
तण्हाय मूलं खणथ, उसीरत्थोव बीरणम्।
मा वो नळंव सोतोव, मारो भञ्जि पुनप्पुन’’न्ति॥
तत्थ पमत्तचारिनोति सतिवोस्सग्गलक्खणेन पमादेन पमत्तचारिस्स पुग्गलस्स नेव झानं न विपस्सना न मग्गफलानि वड्ढन्ति। यथा पन रुक्खं संसिब्बन्ती परियोनन्धन्ती तस्स विनासाय मालुवालता वड्ढति , एवमस्स छ द्वारानि निस्साय पुनप्पुनं उप्पज्जनतो तण्हा वड्ढतीति अत्थो। सो प्लवती हुरा हुरन्ति सो तण्हावसिको पुग्गलो भवे भवे उप्लवति धावति। यथा किं वियाति? फलमिच्छंव वनस्मि वानरो, यथा रुक्खफलं इच्छन्तो वानरो वनस्मिं धावति, तस्स तस्स रुक्खस्स साखं गण्हाति, तं मुञ्चित्वा अञ्ञं गण्हाति, तम्पि मुञ्चित्वा अञ्ञं गण्हाति, ‘‘साखं अलभित्वा सन्निसिन्नो’’ति वत्तब्बतं नापज्जति, एवमेव तण्हावसिको पुग्गलो हुरा हुरं धावन्तो ‘‘आरम्मणं अलभित्वा तण्हाय अपवत्तं पत्तो’’ति वत्तब्बतं नापज्जति।
यन्ति यं पुग्गलं एसा लामकभावेन जम्मी विसाहारताय विसपुप्फताय विसफलताय विसपरिभोगताय रूपादीसु विसत्तताय आसत्तताय विसत्तिकाति सङ्ख्यं गता छद्वारिकतण्हा अभिभवति। यथा नाम वस्साने पुनप्पुनं वस्सन्तेन देवेन अभिवट्ठं बीरणतिणं वड्ढति, एवं तस्स पुग्गलस्स अन्तो वट्टमूलका सोका अभिवड्ढन्तीति अत्थो।
दुरच्चयन्ति यो पन पुग्गलो एवं वुत्तप्पकारं अतिक्कमितुं पजहितुं दुक्करताय दुरच्चयं तण्हं सहति अभिभवति, तम्हा पुग्गला वट्टमूलका सोका पपतन्ति। यथा नाम पोक्खरे पदुमपत्ते पतितं उदकबिन्दु न पतिट्ठाति, एवं न पतिट्ठहन्तीति अत्थो।
तं वो वदामीति तेन कारणेन अहं तुम्हे वदामि। भद्दं वोति भद्दं तुम्हाकं होतु, मा अहं कपिलो विय विनासं पापुणथाति अत्थो। मूलन्ति इमिस्सा छद्वारिकतण्हाय अरहत्तमग्गञाणेन मूलं खणथ। किं वियाति? उसीरत्थोव बीरणं, यथा उसीरेन अत्थिको पुरिसो महन्तेन कुदालेन बीरणं खणति, एवमस्सा मूलं खणथाति अत्थो। मा वो नळंव सोतोव, मारो भञ्जि पुनप्पुनन्ति मा तुम्हे नदीसोते जातं नळं महावेगेन आगतो नदीसोतो विय किलेसमारो मरणमारो देवपुत्तमारो च पुनप्पुनं भञ्जतूति अत्थो।
देसनावसाने पञ्चसतापि केवट्टपुत्ता संवेगं आपज्जित्वा दुक्खस्सन्तकिरियं पत्थयमाना सत्थु सन्तिके पब्बजित्वा न चिरस्सेव दुक्खस्सन्तं कत्वा सत्थारा सद्धिं आनेञ्जविहारसमापत्तिधम्मपरिभोगेन एकपरिभोगा अहेसुन्ति।
कपिलमच्छवत्थु पठमम्।

२. सूकरपोतिकावत्थु

यथापि मूलेति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो गूथसूकरपोतिकं आरब्भ कथेसि।
एकस्मिं किर समये सत्था राजगहं पिण्डाय पविसन्तो एकं सूकरपोतिकं दिस्वा सितं पात्वाकासि। तस्स सितं करोन्तस्स मुखविवरनिग्गतं दन्तोभासमण्डलं दिस्वा आनन्दत्थेरो ‘‘को नु खो, भन्ते, हेतु सितस्स पातुकम्माया’’ति सितकारणं पुच्छि। अथ नं सत्था आह – ‘‘पस्ससेतं, आनन्द, सूकरपोतिक’’न्ति? ‘‘आम, भन्ते’’ति। एसा ककुसन्धस्स भगवतो सासने एकाय आसनसालाय सामन्ता कुक्कुटी अहोसि। सा एकस्स योगावचरस्स विपस्सनाकम्मट्ठानं सज्झायन्तस्स धम्मघोसं सुत्वा ततो चुता राजकुले निब्बत्तित्वा उब्बरी नाम राजधीता अहोसि। सा अपरभागे सरीरवलञ्जट्ठानं पविट्ठा पुळवकरासिं दिस्वा तत्थ पुळवकसञ्ञं उप्पादेत्वा पठमं झानं पटिलभि। सा तत्थ यावतायुकं ठत्वा ततो चुता ब्रह्मलोके निब्बत्ति। ततो चवित्वा पुन गतिवसेन आलुलमाना इदानि सूकरयोनियं निब्बत्ति, इदं कारणं दिस्वा मया सितं पातुकतन्ति। तं सुत्वा आनन्दत्थेरप्पमुखा भिक्खू महन्तं संवेगं पटिलभिंसु। सत्था तेसं संवेगं उप्पादेत्वा भवतण्हाय आदीनवं पकासेन्तो अन्तरवीथियं ठितकोव इमा गाथा अभासि –
३३८.
‘‘यथापि मूले अनुपद्दवे दळ्हे,
छिन्नोपि रुक्खो पुनरेव रूहति।
एवम्पि तण्हानुसये अनूहते,
निब्बत्तती दुक्खमिदं पुनप्पुनं॥
३३९.
‘‘यस्स छत्तिंसति सोता, मनापसवना भुसा।
महावहन्ति दुद्दिट्ठिं, सङ्कप्पा रागनिस्सिता॥
३४०.
‘‘सवन्ति सब्बधि सोता, लता उप्पज्ज तिट्ठति।
तञ्च दिस्वा लतं जातं, मूलं पञ्ञाय छिन्दथ॥
३४१.
‘‘सरितानि सिनेहितानि च,
सोमनस्सानि होन्ति जन्तुनो।
ते सातसिता सुखेसिनो,
ते वे जातिजरूपगा नरा॥
३४२.
‘‘तसिणाय पुरक्खता पजा,
परिसप्पन्ति ससोव बन्धितो।
संयोजनसङ्गसत्तका,
दुक्खमुपेन्ति पुनप्पुनं चिराय॥
३४३.
‘‘तसिणाय पुरक्खता पजा,
परिसप्पन्ति ससोव बन्धितो।
तस्मा तसिणं विनोदये,
आकङ्खन्त विरागमत्तनो’’ति॥
तत्थ मूलेति यस्स रुक्खस्स चतूसु दिसासु चतुधा हेट्ठा च उजुकमेव गते पञ्चविधमूले छेदनफालनपाचनविज्झनादीनं केनचि उपद्दवेन अनुपद्दवे थिरपत्तताय दळ्हे सो रुक्खो उपरिच्छिन्नोपि साखानं वसेन पुनदेव रूहति, एवमेव छद्वारिकाय तण्हाय अनुसये अरहत्तमग्गञाणेन अनुहते असमुच्छिन्ने तस्मिं तस्मिं भवे जातिआदिभेदं इदं दुक्खं पुनप्पुनं निब्बत्ततियेवाति अत्थो।
यस्साति यस्स पुग्गलस्स ‘‘इति अज्झत्तिकस्सूपादाय अट्ठारस तण्हाविचरितानि बाहिरस्सूपादाय अट्ठारस तण्हाविचरितानी’’ति इमेसं तण्हाविचरितानं वसेन छत्तिंसतिया सोतेहि समन्नागता मनापेसु रूपादीसु आसवति पवत्ततीति मनापसवना तण्हा भुसा बलवती होति, तं पुग्गलं विपन्नञाणताय दुद्दिट्ठिं पुनप्पुनं उप्पज्जनतो महन्तभावेन महा हुत्वा झानं वा विपस्सनं वा अनिस्साय रागनिस्सिता सङ्कप्पा वहन्तीति अत्थो।
सवन्ति सब्बधि सोताति इमे तण्हासोता चक्खुद्वारादीनं वसेन सब्बेसु रूपादीसु आरम्मणेसु सवनतो, सब्बापि रूपतण्हा…पे॰… धम्मतण्हाति सब्बभवेसु वा सवनतो सब्बधि सवन्ति नाम। लताति पलिवेठनट्ठेन संसिब्बनट्ठेन च लता वियाति लता। उप्पज्ज तिट्ठतीति छहि द्वारेहि उप्पज्जित्वा रूपादीसु आरम्मणेसु तिट्ठति। तञ्च दिस्वाति तं पन तण्हालतं ‘‘एत्थेसा तण्हा उप्पज्जमाना उप्पज्जती’’ति जातट्ठानवसेन दिस्वा। पञ्ञायाति सत्थेन वने जातं लतं विय मग्गपञ्ञाय मूले छिन्दथाति अत्थो।
सरितानीति अनुसटानि पयातानि। सिनेहितानीति चीवरादीसु पवत्तसिनेहवसेन सिनेहितानि च, तण्हासिनेहमक्खितानीति अत्थो। सोमनस्सानीति तण्हावसिकस्स जन्तुनो एवरूपानि सोमनस्सानि भवन्ति। ते सातसिताति ते तण्हावसिका पुग्गला सातनिस्सिता सुखनिस्सिता च हुत्वा सुखेसिनो सुखपरियेसिनो भवन्ति। ते वेति ये एवरूपा नरा, ते जातिजराब्याधिमरणानि उपगच्छन्तियेवाति जातिजरूपगा नाम होन्ति। पजाति इमे सत्ता तासकरणेन तसिणाति सङ्ख्यं गताय तण्हाय पुरक्खता परिवारिता हुत्वा।
बन्धितोति लुद्देन अरञ्ञे बद्धो ससो विय परिसप्पन्ति भायन्ति। संयोजनसङ्गसत्तकाति दसविधेन संयोजनसङ्गेन चेव सत्तविधेन रागसङ्गादिना च सत्ता बद्धा तस्मिं वा लग्गा हुत्वा। चिरायाति चिरं दीघमद्धानं पुनप्पुनं जातिआदिकं दुक्खं उपगच्छन्तीति अत्थो। तस्माति यस्मा तसिणाय पुरक्खता पलिवेठिता सत्ता, तस्मा अत्तनो विरागं रागादिविगमं निब्बानं पत्थेन्तो आकङ्कमानो भिक्खु अरहत्तमग्गेनेतं तसिणं विनोदये पनुदित्वा नीहरित्वा छड्डेय्याति अत्थो।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु।
सापि खो सूकरपोतिका ततो चवित्वा सुवण्णभूमियं राजकुले निब्बत्ति, ततो चुता बाराणसियं, ततो चुता सुप्पारकपट्टने अस्सवाणिजगेहे निब्बत्ति, ततो चुता कावीरपट्टने नाविकस्स गेहे निब्बत्ति, ततो चुता अनुराधपुरे इस्सरकुलगेहे निब्बत्ति, ततो चुता तस्सेव दक्खिणदिसाय भोक्कन्तगामे सुमनस्स नाम कुटुम्बिकस्स धीता नामेन सुमना एव हुत्वा निब्बत्ति। अथस्सा पिता तस्मिं गामे छड्डिते दीघवापिरट्ठं गन्त्वा महामुनिगामे नाम वसि। तत्थ नं दुट्ठगामणिरञ्ञो अमच्चो लकुण्डकअतिम्बरो नाम केनचिदेव करणीयेन गतो दिस्वा महन्तं मङ्गलं कत्वा आदाय महापुण्णगामं गतो। अथ नं कोटिपब्बतमहाविहारवासी महाअनुरुद्धत्थेरो नाम तत्थ पिण्डाय चरित्वा तस्सा गेहद्वारे ठितो दिस्वा भिक्खूहि सद्धिं कथेसि, ‘‘आवुसो, सूकरपोतिका नाम लकुण्डकअतिम्बरमहामत्तस्स भरियभावं पत्ता, अहो अच्छरिय’’न्ति। सा तं कथं सुत्वा अतीतभवे उग्घाटेत्वा जातिस्सरञाणं पटिलभि। तङ्खणञ्ञेव उप्पन्नसंवेगा सामिकं याचित्वा महन्तेन इस्सरियेन पञ्चबलकत्थेरीनं सन्तिके पब्बजित्वा तिस्समहाविहारे महासतिपट्ठानसुत्तकथं सुत्वा सोतापत्तिफले पतिट्ठहि। पच्छा दमिळमद्दने कते ञातीनं वसनट्ठानं भोक्कन्तगाममेव गन्त्वा तत्थ वसन्ती कल्लमहाविहारे आसीविसोपमसुत्तन्तं सुत्वा अरहत्तं पापुणि।
सा परिनिब्बानदिवसे भिक्खुभिक्खुनीहि पुच्छिता भिक्खुनिसङ्घस्स सब्बं इमं पवत्तिं निरन्तरं कथेत्वा सन्निपतितस्स भिक्खुसङ्घस्स मज्झे मण्डलारामवासिना धम्मपदभाणकमहातिस्सत्थेरेन सद्धिं संसन्दित्वा ‘‘अहं पुब्बे मनुस्सयोनियं निब्बत्तित्वा ततो चुता कुक्कुटी हुत्वा तत्थ सेनस्स सन्तिका सीसच्छेदं पत्वा राजगहे निब्बत्ता, परिब्बाजिकासु पब्बजित्वा पठमज्झानभूमियं निब्बत्तित्वा ततो चुता सेट्ठिकुले निब्बत्ता नचिरस्सेव चवित्वा सूकरयोनिं गन्त्वा ततो चुता सुवण्णभूमिं, ततो चुता बाराणसिं, ततो चुता सुप्पारकपट्टनं, ततो चुता कावीरपट्टनं, ततो चुता अनुराधपुरं, ततो चुता भोक्कन्तगाम’’न्ति एवं समविसमे तेरस अत्तभावे पत्वा ‘‘इदानि उक्कण्ठित्वा पब्बजित्वा अरहत्तं पत्ता, सब्बेपि अप्पमादेन सम्पादेथा’’ति वत्वा चतस्सो परिसा संवेजेत्वा परिनिब्बायीति।
सूकरपोतिकावत्थु दुतियम्।

३. विब्भन्तभिक्खुवत्थु

यो निब्बनथोति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो एकं विब्भन्तकं भिक्खुं आरब्भ कथेसि।
एको किर महाकस्सपत्थेरस्स सद्धिविहारिको हुत्वा चत्तारि झानानि उप्पादेत्वापि अत्तनो मातुलस्स सुवण्णकारस्स गेहे विसभागारम्मणं दिस्वा तत्थ पटिबद्धचित्तो विब्भमि। अथ नं मनुस्सा अलसभावेन कम्मं कातुं अनिच्छन्तं गेहा नीहरिंसु। सो पापमित्तसंसग्गेन चोरकम्मेन जीविकं कप्पेन्तो विचरि। अथ नं एकदिवसं गहेत्वा पच्छाबाहं गाळ्हबन्धनं बन्धित्वा चतुक्के चतुक्के कसाहि ताळेन्ता आघातनं नयिंसु। थेरो पिण्डाय चरितुं पविसन्तो तं दक्खिणेन द्वारेन नीहरियमानं दिस्वा बन्धनं सिथिलं कारेत्वा ‘‘पुब्बे तया परिचितकम्मट्ठानं पुन आवज्जेही’’ति आह। सो तेन ओवादेन सतुप्पादं लभित्वा पुन चतुत्थज्झानं निब्बत्तेसि। अथ नं ‘‘आघातनं नेत्वा घातेस्सामा’’ति सूले उत्तासेसुम्। सो न भायति न सन्तसति। अथस्स तस्मिं तस्मिं दिसाभागे ठिता मनुस्सा असिसत्तितोमरादीनि आवुधानि उक्खिपित्वापि तं असन्तसन्तमेव दिस्वा ‘‘पस्सथ, भो, इमं पुरिसं, अनेकसतानञ्हि आवुधहत्थानं पुरिसानं मज्झे नेव छम्भति न वेधति, अहो अच्छरिय’’न्ति अच्छरियब्भुतजाता महानादं नदित्वा रञ्ञो तं पवत्तिं आरोचेसुम्। राजा तं कारणं सुत्वा ‘‘विस्सज्जेथ न’’न्ति आह। सत्थु सन्तिकम्पि गन्त्वा तमत्थं आरोचयिंसु। सत्था ओभासं फरित्वा तस्स धम्मं देसेन्तो इमं गाथमाह –
३४४.
‘‘यो निब्बनथो वनाधिमुत्तो,
वनमुत्तो वनमेव धावति।
तं पुग्गलमेथ पस्सथ,
मुत्तो बन्धनमेव धावती’’ति॥
तस्सत्थो – यो पुग्गलो गिहिभावे आलयसङ्खातं वनथं छड्डेत्वा पब्बजितताय निब्बनथो दिब्बविहारसङ्खाते तपोवने अधिमुत्तो घरावासबन्धनसङ्खाता तण्हावना मुत्तो हुत्वा पुन घरावासबन्धनसङ्खातं तण्हावनमेव धावति, एथ तं पुग्गलं पस्सथ, एसो घरावासबन्धनतो मुत्तो घरावासबन्धनमेव धावतीति।
इमं पन देसनं सुत्वा सो राजपुरिसानं अन्तरे सूलग्गे निसिन्नोव उदयब्बयं पट्ठपेत्वा तिलक्खणं आरोपेत्वा सङ्खारे सम्मसन्तो सोतापत्तिफलं पत्वा समापत्तिसुखं अनुभवन्तो वेहासं उप्पतित्वा आकासेनेव सत्थु सन्तिकं गन्त्वा सत्थारं वन्दित्वा सराजिकाय परिसाय मज्झेयेव अरहत्तं पापुणीति।
विब्भन्तभिक्खुवत्थु ततियम्।

४. बन्धनागारवत्थु

न तं दळ्हन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो बन्धनागारं आरब्भ कथेसि।
एकस्मिं किर काले बहू सन्धिच्छेदकपन्थघातकमनुस्सघातके चोरे आनेत्वा कोसलरञ्ञो दस्सयिंसु। ते राजा अन्दुबन्धनरज्जुबन्धनसङ्खलिकबन्धनेहि बन्धापेसि। तिंसमत्तापि खो जानपदा भिक्खू सत्थारं दट्ठुकामा आगन्त्वा दिस्वा वन्दित्वा पुनदिवसे सावत्थिं पिण्डाय चरन्ता बन्धनागारं गन्त्वा ते चोरे दिस्वा पिण्डपातपटिक्कन्ता सायन्हसमये तथागतं उपसङ्कमित्वा, ‘‘भन्ते, अज्ज अम्हेहि पिण्डाय चरन्तेहि बन्धनागारे बहू चोरा अन्दुबन्धनादीहि बद्धा महादुक्खं अनुभवन्ता दिट्ठा, ते तानि बन्धनानि छिन्दित्वा पलायितुं न सक्कोन्ति, अत्थि नु खो, भन्ते, तेहि बन्धनेहि थिरतरं अञ्ञं बन्धनं नामा’’ति पुच्छिंसु। सत्था, ‘‘भिक्खवे, किं बन्धनानि नामेतानि, यं पनेतं धनधञ्ञपुत्तदारादीसु तण्हासङ्खातं किलेसबन्धनं, एतं एतेहि सतगुणेन सहस्सगुणेन सतसहस्सगुणेन थिरतरं, एवं महन्तम्पि पनेतं दुच्छिन्दनियं बन्धनं पोराणकपण्डिता छिन्दित्वा हिमवन्तं पविसित्वा पब्बजिंसू’’ति वत्वा अतीतं आहरि –
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं दुग्गतगहपतिकुले निब्बत्ति। तस्स वयप्पत्तस्स पिता कालमकासि। सो भतिं कत्वा मातरं पोसेसि। अथस्स माता अनिच्छमानस्सेव एकं कुलधीतरं गेहे कत्वा अपरभागे कालमकासि। भरियायपिस्स कुच्छियं गब्भो पतिट्ठहि। सो गब्भस्स पतिट्ठितभावं अजानन्तोव, ‘‘भद्दे, त्वं भतिं कत्वा जीव, अहं पब्बजिस्सामी’’ति आह। ‘‘सामि, ननु गब्भो मे पतिट्ठितो, मयि विजाताय दारकं दिस्वा पब्बजिस्ससी’’ति आह। सो ‘‘साधू’’ति सम्पटिच्छित्वा तस्सा विजातकाले, ‘‘भद्दे, त्वं सोत्थिना विजाता, इदानि अहं पब्बजिस्सामी’’ति आपुच्छि। अथ नं सा ‘‘पुत्तस्स ताव थनपानतो अपगमनकालं आगमेही’’ति वत्वा पुन गब्भं गण्हि। सो चिन्तेसि – ‘‘इमं सम्पटिच्छापेत्वा गन्तुं न सक्का, इमिस्सा अनाचिक्खित्वाव पलायित्वा पब्बजिस्सामी’’ति। सो तस्सा अनाचिक्खित्वाव रत्तिभागे उट्ठाय पलायि। अथ नं नगरगुत्तिका अग्गहेसुम्। सो ‘‘अहं, सामि, मातुपोसको नाम, विस्सज्जेथ म’’न्ति अत्तानं विस्सज्जापेत्वा एकस्मिं ठाने वसित्वा इसिपब्बज्जं पब्बजित्वा अभिञ्ञासमापत्तियो लभित्वा झानकीळाय कीळन्तो विहासि। सो तत्थ वसन्तोयेव ‘‘एवरूपम्पि नाम मे दुच्छिन्दनियं पुत्तदारबन्धनं किलेसबन्धनं छिन्न’’न्ति इमं उदानं उदानेसि।
सत्था इमं अतीतं आहरित्वा तेन उदानितं उदानं पकासेन्तो इमा गाथा अभासि –
३४५.
‘‘न तं दळ्हं बन्धनमाहु धीरा,
यदायसं दारुजपब्बजञ्च।
सारत्तरत्ता मणिकुण्डलेसु,
पुत्तेसु दारेसु च या अपेक्खा॥
३४६.
‘‘एतं दळ्हं बन्धनमाहु धीरा,
ओहारिनं सिथिलं दुप्पमुञ्चम्।
एतम्पि छेत्वान परिब्बजन्ति,
अनपेक्खिनो कामसुखं पहाया’’ति॥
तत्थ धीराति बुद्धादयो पण्डितपुरिसा यं सङ्खलिकसङ्खातं अयसा निब्बत्तं आयसं, अन्दुबन्धनसङ्खातं दारुजं, यञ्च पब्बजतिणेहि वा अञ्ञेहि वा वाकादीहि रज्जुं कत्वा कतं रज्जुबन्धनं, तं असिआदीहि छिन्दितुं सक्कुणेय्यभावेन थिरन्ति न वदन्तीति अत्थो। सारत्तरत्ताति सारत्ता हुत्वा रत्ता, बहलतररागरत्ताति अत्थो। मणिकुण्डलेसूति मणीसु चेव कुण्डलेसु च, मणिविचित्तेसु वा कुण्डलेसु। एतं दळ्हन्ति ये मणिकुण्डलेसु सारत्तरत्ता, तेसं सो रागो च या पुत्तदारेसु अपेक्खा तण्हा, एतं किलेसमयं बन्धनञ्च पण्डितपुरिसा दळ्हन्ति वदन्ति। ओहारिनन्ति आकड्ढित्वा चतूसु अपायेसु पातनतो अवहरति हेट्ठा हरतीति ओहारिनम्। सिथिलन्ति बन्धनट्ठाने छविचम्ममंसानि न छिन्दति, लोहितं न नीहरति, बन्धनभावम्पि अजानापेत्वा थलपथजलपथादीसु कम्मानि कातुं देतीति सिथिलम्। दुप्पमुञ्चन्ति लोभवसेन हि एकवारम्पि उप्पन्नं किलेसबन्धनं दट्ठट्ठानतो कच्छपो विय दुम्मोचियं होतीति दुप्पमुञ्चम्। एतम्पि छेत्वानाति एतं दळ्हम्पि किलेसबन्धनं ञाणखग्गेन छिन्दित्वा अनपेक्खिनो हुत्वा कामसुखं पहाय परिब्बजन्ति, पक्कमन्ति पब्बजन्तीति अत्थो।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
बन्धनागारवत्थु चतुत्थम्।

५. खेमाथेरीवत्थु

ये रागरत्ताति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो खेमं नाम रञ्ञो बिम्बिसारस्स अग्गमहेसिं आरब्भ कथेसि।
सा किर पदुमुत्तरपादमूले पत्थितपत्थना अतिविय अभिरूपा पासादिका अहोसि। ‘‘सत्था किर रूपस्स दोसं कथेती’’ति सुत्वा पन सत्थु सन्तिकं गन्तुं न इच्छि। राजा तस्सा रूपमदमत्तभावं ञत्वा वेळुवनवण्णनापटिसंयुत्तानि गीतानि कारेत्वा नटादीनं दापेसि। तेसं तानि गायन्तानं सद्दं सुत्वा तस्सा वेळुवनं अदिट्ठपुब्बं विय असुतपुब्बं विय च अहोसि। सा ‘‘कतरं उय्यानं सन्धाय गायथा’’ति पुच्छित्वा, ‘‘देवी, तुम्हाकं वेळुवनुय्यानमेवा’’ति वुत्ते उय्यानं गन्तुकामा अहोसि। सत्था तस्सा आगमनं ञत्वा परिसमज्झे निसीदित्वा धम्मं देसेन्तोव तालवण्टं आदाय अत्तनो पस्से ठत्वा बीजमानं अभिरूपं इत्थिं निम्मिनि। खेमा, देवीपि पविसमानाव तं इत्थिं दिस्वा चिन्तेसि – ‘‘सम्मासम्बुद्धो रूपस्स दोसं कथेतीति वदन्ति, अयञ्चस्स सन्तिके इत्थी बीजयमाना ठिता, नाहं इमिस्सा कलभागम्पि उपेमि, न मया ईदिसं इत्थिरूपं दिट्ठपुब्बं, सत्थारं अभूतेन अब्भाचिक्खन्ति मञ्ञे’’ति चिन्तेत्वा तथागतस्स कथासद्दम्पि अनिसामेत्वा तमेव इत्थिं ओलोकयमाना अट्ठासि। सत्था तस्सा तस्मिं रूपे उप्पन्नबहुमानतं ञत्वा तं रूपं पठमवयादिवसेन दस्सेत्वा हेट्ठा वुत्तनयेनेव परियोसाने अट्ठिमत्तावसानं कत्वा दस्सेसि। खेमा तं दिस्वा ‘‘एवरूपम्पि नामेतं रूपं मुहुत्तेनेव खयवयं सम्पत्तं, नत्थि वत इमस्मिं रूपे सारो’’ति चिन्तेसि। सत्था तस्सा चित्ताचारं ओलोकेत्वा, ‘‘खेमे, त्वं ‘इमस्मिं रूपे सारो अत्थी’ति चिन्तेसि, पस्स दानिस्स असारभाव’’न्ति वत्वा इमं गाथमाह –
‘‘आतुरं असुचिं पूतिं, पस्स खेमे समुस्सयम्।
उग्घरन्तं पग्घरन्तं, बालानं अभिपत्थित’’न्ति॥ (अप॰ थेरी २.२.३५४)।
सा गाथापरियोसाने सोतापत्तिफले पतिट्ठहि। अथ नं सत्था, ‘‘खेमे, इमे सत्ता रागरत्ता दोसपदुट्ठा मोहमूळ्हा अत्तनो तण्हासोतं समतिक्कमितुं न सक्कोन्ति, तत्थेव लग्गन्ती’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –
३४७.
‘‘ये रागरत्तानुपतन्ति सोतं,
सयं कतं मक्कटकोव जालम्।
एतम्पि छेत्वान वजन्ति धीरा,
अनपेक्खिनो सब्बदुक्खं पहाया’’ति॥
तत्थ मक्कटकोव जालन्ति यथा नाम मक्कटको सुत्तजालं कत्वा मज्झे ठाने नाभिमण्डले निपन्नो परियन्ते पतितं पटङ्गं वा मक्खिकं वा वेगेन गन्त्वा विज्झित्वा तस्स रसं पिवित्वा पुन गन्त्वा तस्मिंयेव ठाने निपज्जति, एवमेव ये सत्ता रागरत्ता दोसपदुट्ठा मोहमूळ्हा सयंकतं तण्हासोतं अनुपतन्ति, ते तं समतिक्कमितुं न सक्कोन्ति, एवं दुरतिक्कमम्। एतम्पि छेत्वान वजन्ति धीराति पण्डिता एतं बन्धनं छेत्वा अनपेक्खिनो निरालया हुत्वा अरहत्तमग्गेन सब्बदुक्खं पहाय वजन्ति, गच्छन्तीति अत्थो।
देसनावसाने खेमा अरहत्ते पतिट्ठहि, महाजनस्सापि सात्थिका धम्मदेसना अहोसि। सत्था राजानं आह – ‘‘महाराज, खेमाय पब्बजितुं वा परिनिब्बायितुं वा वट्टती’’ति। भन्ते, पब्बाजेथ नं, अलं परिनिब्बानेनाति। सा पब्बजित्वा अग्गसाविका अहोसीति।
खेमाथेरीवत्थु पञ्चमम्।

६. उग्गसेनवत्थु

मुञ्च पुरेति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो उग्गसेनं आरब्भ कथेसि।
पञ्चसता किर नटा संवच्छरे वा छमासे वा पत्ते राजगहं गन्त्वा रञ्ञो सत्ताहं समज्जं कत्वा बहुं हिरञ्ञसुवण्णं लभन्ति, अन्तरन्तरे उक्खेपदायानं परियन्तो नत्थि। महाजनो मञ्चातिमञ्चादीसु ठत्वा समज्जं ओलोकेसि। अथेका लङ्घिकधीता वंसं अभिरुय्ह तस्स उपरि परिवत्तित्वा तस्स परियन्ते आकासे चङ्कममाना नच्चति चेव गायति च। तस्मिं समये उग्गसेनो नाम सेट्ठिपुत्तो सहायकेन सद्धिं मञ्चातिमञ्चे ठितो तं ओलोकेत्वा तस्सा हत्थपादविक्खेपादीसु उप्पन्नसिनेहो गेहं गन्त्वा ‘‘तं लभन्तो जीविस्सामि, अलभन्तस्स मे इधेव मरण’’न्ति आहारूपच्छेदं कत्वा मञ्चके निपज्जि। मातापितूहि, ‘‘तात, किं ते रुज्जती’’ति पुच्छितोपि ‘‘तं मे नटधीतरं लभन्तस्स जीवितं अत्थि, अलभन्तस्स मे इधेव मरण’’न्ति वत्वा, ‘‘तात, मा एवं करि, अञ्ञं ते अम्हाकं कुलस्स च भोगानञ्च अनुरूपं कुमारिकं आनेस्सामा’’ति वुत्तेपि तथेव वत्वा निपज्जि। अथस्स पिता बहुं याचित्वापि तं सञ्ञापेतुं असक्कोन्तो तस्स सहायं पक्कोसापेत्वा कहापणसहस्सं दत्वा ‘‘इमे कहापणे गहेत्वा अत्तनो धीतरं मय्हं पुत्तस्स देतू’’ति पहिणि। सो ‘‘नाहं कहापणे गहेत्वा देमि, सचे पन सो इमं अलभित्वा जीवितुं न सक्कोति, तेन हि अम्हेहि सद्धिंयेव विचरतु, दस्सामिस्स धीतर’’न्ति आह। मातापितरो पुत्तस्स तमत्थं आरोचेसुम्। सो ‘‘अहं तेहि सद्धिं विचरिस्सामी’’ति वत्वा याचन्तानम्पि तेसं कथं अनादियित्वा निक्खमित्वा नाटकस्स सन्तिकं अगमासि। सो तस्स धीतरं दत्वा तेन सद्धिंयेव गामनिगमराजधानीसु सिप्पं दस्सेन्तो विचरि।
सापि तेन सद्धिं संवासमन्वाय नचिरस्सेव पुत्तं लभित्वा कीळापयमाना ‘‘सकटगोपकस्स पुत्त, भण्डहारकस्स पुत्त, किञ्चि अजानकस्स पुत्ता’’ति वदति। सोपि नेसं सकटपरिवत्तकं कत्वा ठितट्ठाने गोणानं तिणं आहरति, सिप्पदस्सनट्ठाने लद्धभण्डकं उक्खिपित्वा हरति । तदेव किर सन्धाय सा इत्थी पुत्तं कीळापयमाना तथा वदति। सो अत्तानं आरब्भ तस्सा गायनभावं ञत्वा तं पुच्छि – ‘‘मं सन्धाय कथेसी’’ति? ‘‘आम, तं सन्धाया’’ति। ‘‘एवं सन्ते अहं पलायिस्सामी’’ति । सा ‘‘किं पन मय्हं तया पलायितेन वा आगतेन वा’’ति पुनप्पुनं तदेव गीतं गायति। सा किर अत्तनो रूपसम्पत्तिञ्चेव धनलाभञ्च निस्साय तं किस्मिञ्चि न मञ्ञति। सो ‘‘किं नु खो निस्साय इमिस्सा अयं मानो’’ति चिन्तेन्तो ‘‘सिप्पं निस्साया’’ति ञत्वा ‘‘होतु, सिप्पं उग्गण्हिस्सामी’’ति ससुरं उपसङ्कमित्वा तस्स जाननकसिप्पं उग्गण्हित्वा गामनिगमादीसु सिप्पं दस्सेन्तो अनुपुब्बेन राजगहं आगन्त्वा ‘‘इतो सत्तमे दिवसे उग्गसेनो सेट्ठिपुत्तो नगरवासीनं सिप्पं दस्सेस्सती’’ति आरोचापेसि।
नगरवासिनो मञ्चातिमञ्चादयो बन्धापेत्वा सत्तमे दिवसे सन्निपतिंसु। सोपि सट्ठिहत्थं वंसं अभिरुय्ह तस्स मत्थके अट्ठासि। तं दिवसं सत्था पच्चूसकाले लोकं वोलोकेन्तो तं अत्तनो ञाणजालस्स अन्तो पविट्ठं दिस्वा ‘‘किं नु खो भविस्सती’’ति आवज्जेन्तो ‘‘स्वे सेट्ठिपुत्तो सिप्पं दस्सेस्सामीति वंसमत्थके ठस्सति, तस्स दस्सनत्थं महाजनो सन्निपतिस्सति। तत्र अहं चतुप्पदिकं गाथं देसेस्सामि, तं सुत्वा चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सति, उग्गसेनोपि अरहत्ते पतिट्ठहिस्सती’’ति अञ्ञासि। सत्था पुनदिवसे कालं सल्लक्खेत्वा भिक्खुसङ्घपरिवुतो राजगहं पिण्डाय पाविसि। उग्गसेनोपि सत्थरि अन्तोनगरं अपविट्ठेयेव उन्नादनत्थाय महाजनस्स अङ्गुलिसञ्ञं दत्वा वंसमत्थके पतिट्ठाय आकासेयेव सत्त वारे परिवत्तित्वा ओरुय्ह वंसमत्थके अट्ठासि। तस्मिं खणे सत्था नगरं पविसन्तो यथा तं परिसा न ओलोकेति, एवं कत्वा अत्तानमेव ओलोकापेसि। उग्गसेनो परिसं ओलोकेत्वा ‘‘न मं परिसा ओलोकेती’’ति दोमनस्सप्पत्तो ‘‘इदं मया संवच्छरे कत्तब्बं सिप्पं, सत्थरि नगरं पविसन्ते परिसा मं अनोलोकेत्वा सत्थारमेव ओलोकेति, मोघं वत मे सिप्पदस्सनं जात’’न्ति चिन्तेसि।
सत्था तस्स चित्तं ञत्वा महामोग्गल्लानं आमन्तेत्वा ‘‘गच्छ, मोग्गल्लान, सेट्ठिपुत्तं वदेहि ‘सिप्पं किर दस्सेतू’’’ति आह। थेरो गन्त्वा वंसस्स हेट्ठा ठितो सेट्ठिपुत्तं आमन्तेत्वा इमं गाथमाह –
‘‘इङ्घ पस्स नटपुत्त, उग्गसेन महब्बल।
करोहि रङ्गं परिसाय, हासयस्सु महाजन’’न्ति॥
सो थेरस्स कथं सुत्वा तुट्ठमानसो हुत्वा ‘‘सत्था मञ्ञे मम सिप्पं पस्सितुकामो’’ति वंसमत्थके ठितकोव इमं गाथमाह –
‘‘इङ्घ पस्स महापञ्ञ, मोग्गल्लान महिद्धिक।
करोमि रङ्गं परिसाय, हासयामि महाजन’’न्ति॥
एवञ्च पन वत्वा वंसमत्थकतो वेहासं अब्भुग्गन्त्वा आकासेव चुद्दसक्खत्तुं परिवत्तित्वा ओरुय्ह वंसमत्थकेव अट्ठासि। अथ नं सत्था, ‘‘उग्गसेन, पण्डितेन नाम अतीतानागतपच्चुप्पन्नेसु खन्धेसु आलयं पहाय जातिआदीहि मुच्चितुं वट्टती’’ति वत्वा इमं गाथमाह –
३४८.
‘‘मुञ्च पुरे मुञ्च पच्छतो,
मज्झे मुञ्च भवस्स पारगू।
सब्बत्थ विमुत्तमानसो,
न पुनं जातिजरं उपेहिसी’’ति॥
तत्थ मुञ्च पुरेति अतीतेसु खन्धेसु आलयं निकन्तिं अज्झोसानं पत्थनं परियुट्ठानं गाहं परामासं तण्हं मुञ्च। पच्छतोति अनागतेसुपि खन्धेसु आलयादीनि मुञ्च। मज्झेति पच्चुप्पन्नेसुपि तानि मुञ्च। भवस्स पारगूति एवं सन्ते तिविधस्सापि भवस्स अभिञ्ञापरिञ्ञापहानभावनासच्छिकिरियवसेन पारगू पारङ्गतो हुत्वा खन्धधातुआयतनादिभेदे सब्बसङ्खते विमुत्तमानसो विहरन्तो पुन जातिजरामरणानि न उपगच्छतीति अत्थो।
देसनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि। सेट्ठिपुत्तोपि वंसमत्थके ठितकोव सह पटिसम्भिदाहि अरहत्तं पत्वा वंसतो ओरुय्ह सत्थु सन्तिकं आगन्त्वा पञ्चपतिट्ठितेन सत्थारं वन्दित्वा पब्बज्जं याचि। अथ नं सत्था दक्खिणहत्थं पसारेत्वा ‘‘एहि भिक्खू’’ति आह। सो तावदेव अट्ठपरिक्खारधरो सट्ठिवस्सिकत्थेरो विय अहोसि। अथ नं भिक्खू, ‘‘आवुसो उग्गसेन, सट्ठिहत्थस्स ते वंसस्स मत्थकतो ओतरन्तस्स भयं नाम नाहोसी’’ति पुच्छित्वा ‘‘नत्थि मे, आवुसो, भय’’न्ति वुत्ते सत्थु आरोचेसुं, ‘‘भन्ते, उग्गसेनो ‘न भायामी’ति वदति, अभूतं वत्वा अञ्ञं ब्याकरोती’’ति। सत्था ‘‘न, भिक्खवे, मम पुत्तेन उग्गसेनेन सदिसा छिन्नसंयोजना भिक्खू भायन्ति, न तसन्ती’’ति वत्वा ब्राह्मणवग्गे इमं गाथमाह –
‘‘सब्बसंयोजनं छेत्वा, यो वे न परितस्सति।
सङ्गातिगं विसंयुत्तं, तमहं ब्रूमि ब्राह्मण’’न्ति॥ (ध॰ प॰ ३९७; सु॰ नि॰ ६२६)।
देसनावसाने बहूनं धम्माभिसमयो अहोसि। पुनेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘किं नु खो, आवुसो, एवं अरहत्तूपनिस्सयसम्पन्नस्स भिक्खुनो नटधीतरं निस्साय नटेहि सद्धिं विचरणकारणं, किं अरहत्तूपनिस्सयकारण’’न्ति? सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, उभयम्पेतं इमिना एव कत’’न्ति वत्वा तमत्थं पकासेतुं अतीतं आहरि।
अतीते किर कस्सपदसबलस्स सुवण्णचेतिये करियमाने बाराणसिवासिनो कुलपुत्ता बहुं खादनीयभोजनीयं यानकेसु आरोपेत्वा ‘‘हत्थकम्मं करिस्सामा’’ति चेतियट्ठानं गच्छन्ता अन्तरामग्गे एकं थेरं पिण्डाय पविसन्तं पस्सिंसु। अथेका कुलधीता थेरं ओलोकेत्वा सामिकं आह – ‘‘सामि, अय्यो, पिण्डाय पविसति, यानके च नो बहुं खादनीयं भोजनीयं, पत्तमस्स आहर, भिक्खं दस्सामा’’ति। सो तं पत्तं आहरित्वा खादनीयभोजनीयस्स पूरेत्वा थेरस्स हत्थे पतिट्ठपेत्वा उभोपि पत्थनं करिंसु, ‘‘भन्ते, तुम्हेहि दिट्ठधम्मस्सेव भागिनो भवेय्यामा’’ति। सोपि थेरो खीणासवोव, तस्मा ओलोकेन्तो तेसं पत्थनाय समिज्झनभावं ञत्वा सितं अकासि। तं दिस्वा सा इत्थी सामिकं आह – ‘‘अम्हाकं, अय्यो, सितं करोति, एको नटकारको भविस्सती’’ति। सामिकोपिस्सा ‘‘एवं भविस्सति, भद्दे’’ति वत्वा पक्कामि। इदं तेसं पुब्बकम्मम्। ते तत्थ यावतायुकं ठत्वा देवलोके निब्बत्तित्वा ततो चवित्वा सा इत्थी नटगेहे निब्बत्ति, पुरिसो सेट्ठिगेहे। सो ‘‘एवं, भद्दे, भविस्सती’’ति तस्सा पटिवचनस्स दिन्नत्ता नटेहि सद्धिं विचरि। खीणासवत्थेरस्स दिन्नपिण्डपातं निस्साय अरहत्तं पापुणि। सापि नटधीता ‘‘या मे सामिकस्स गति, मय्हम्पि सा एव गती’’ति पब्बजित्वा अरहत्ते पतिट्ठहीति।
उग्गसेनवत्थु छट्ठम्।

७. चूळधनुग्गहपण्डितवत्थु

वितक्कमथितस्साति इमं धम्मदेसनं सत्था जेतवने विहरन्तो चूळधनुग्गहपण्डितं आरब्भ कथेसि।
एको किर दहरभिक्खु सलाकग्गे अत्तनो पत्तसलाकं गहेत्वा सलाकयागुं आदाय आसनसालं गन्त्वा पिवि। तत्थ उदकं अलभित्वा उदकत्थाय एकं घरं अगमासि। तत्थ तं एका कुमारिका दिस्वाव उप्पन्नसिनेहा, ‘‘भन्ते, पुन पानीयेन अत्थे सति इधेव आगच्छेय्याथा’’ति आह। सो ततो पट्ठाय यदा पानीयं न लभति, तदा तत्थेव गच्छति। सापिस्स पत्तं गहेत्वा पानीयं देति। एवं गच्छन्ते काले यागुम्पि दत्वा पुनेकदिवसं तत्थेव निसीदापेत्वा भत्तं अदासि। सन्तिके चस्स निसीदित्वा , ‘‘भन्ते, इमस्मिं गेहे न किञ्चि नत्थि नाम, केवलं मयं विचरणकमनुस्समेव न लभामा’’ति कथं समुट्ठापेसि। सो कथिपाहेनेव तस्सा कथं सुत्वा उक्कण्ठि। अथ नं एकदिवसं आगन्तुका भिक्खू दिस्वा ‘‘कस्मा त्वं, आवुसो, किसो उप्पण्डुपण्डुकजातोसी’’ति पुच्छित्वा ‘‘उक्कण्ठितोम्हि, आवुसो’’ति वुत्ते आचरियुपज्झायानं सन्तिकं नयिंसु। तेपि नं सत्थु सन्तिकं नेत्वा तमत्थं आरोचेसुम्। सत्था ‘‘सच्चं किर त्वं, भिक्खु, उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते ‘‘कस्मा त्वं मादिसस्स आरद्धवीरियस्स बुद्धस्स सासने पब्बजित्वा ‘सोतापन्नो’ति वा ‘सकदागामी’ति वा अत्तानं अवदापेत्वा ‘उक्कण्ठितो’ति वदापेसि, भारियं ते कम्मं कत’’न्ति वत्वा ‘‘किं कारणा उक्कण्ठितोसी’’ति पुच्छि। ‘‘भन्ते, एका मं इत्थी एवमाहा’’ति वुत्ते, ‘‘भिक्खु, अनच्छरियं एतं तस्सा किरियम्। सा हि पुब्बे सकलजम्बुदीपे अग्गधनुग्गहपण्डितं पहाय तंमुहुत्तदिट्ठके एकस्मिं सिनेहं उप्पादेत्वा तं जीवितक्खयं पापेसी’’ति वत्वा तस्सत्थस्स पकासनत्थं भिक्खूहि याचितो –
अतीते चूळधनुग्गहपण्डितकाले तक्कसिलायं दिसापामोक्खस्स आचरियस्स सन्तिके सिप्पं उग्गहेत्वा तेन तुट्ठेन दिन्नं धीतरं आदाय बाराणसिं गच्छन्तस्स एकस्मिं अटविमुखे एकूनपञ्ञासाय कण्डेहि एकूनपञ्ञासचोरे मारेत्वा कण्डेसु खीणेसु चोरजेट्ठकं गहेत्वा भूमियं पातेत्वा, ‘‘भद्दे, असिं आहरा’’ति वुत्ते ताय तङ्खणं दिट्ठचोरे सिनेहं कत्वा चोरस्स हत्थे असिथरुं ठपेत्वा चोरेन धनुग्गहपण्डितस्स मारितभावं आविकत्वा चोरेन च तं आदाय गच्छन्तेन ‘‘मम्पि एसा अञ्ञं दिस्वा अत्तनो सामिकं विय मारापेस्सति , किं मे इमाया’’ति एकं नदिं दिस्वा ओरिमतीरे तं ठपेत्वा तस्सा भण्डकं आदाय ‘‘त्वं इधेव होहि, यावाहं भण्डिकं उत्तारेमी’’ति तत्थेव तं पहाय गमनभावञ्च आविकत्वा –
‘‘सब्बं भण्डं समादाय, पारं तिण्णोसि ब्राह्मण।
पच्चागच्छ लहुं खिप्पं, मम्पि तारेहि दानितो॥
‘‘असन्थुतं मं चिरसन्थुतेन,
निमीनि भोती अद्धुवं धुवेन।
मयापि भोती निमिनेय्य अञ्ञं,
इतो अहं दूरतरं गमिस्सं॥
‘‘कायं एळगलागुम्बे, करोति अहुहासियम्।
नयीध नच्चं वा गीतं वा, ताळं वा सुसमाहितम्।
अनम्हिकाले सुसोणि, किं नु जग्घसि सोभने॥
‘‘सिङ्गाल बाल दुम्मेध, अप्पपञ्ञोसि जम्बुक।
जीनो मच्छञ्च पेसिञ्च, कपणो विय झायसि॥
‘‘सुदस्सं वज्जमञ्ञेसं, अत्तनो पन दुद्दसम्।
जीना पतिञ्च जारञ्च, मञ्ञे त्वञ्ञेव झायसि॥
‘‘एवमेतं मिगराज, यथा भाससि जम्बुक।
सा नूनाहं इतो गन्त्वा, भत्तु हेस्सं वसानुगा॥
‘‘यो हरे मत्तिकं थालं, कंसथालम्पि सो हरे।
कतञ्चेव तया पापं, पुनपेवं करिस्ससी’’ति॥ (जा॰ १.५.१२८-१३४) –
इमं पञ्चकनिपाते चूळधनुग्गहजातकं वित्थारेत्वा ‘‘तदा चूळधनुग्गहपण्डितो त्वं अहोसि, सा इत्थी एतरहि अयं कुमारिका, सिङ्गालरूपेन आगन्त्वा तस्सा निग्गहकारको सक्को देवराजा अहमेवा’’ति वत्वा ‘‘एवं सा इत्थी तंमुहुत्तदिट्ठके एकस्मिं सिनेहेन सकलजम्बुदीपे अग्गपण्डितं जीविता वोरोपेसि, तं इत्थिं आरब्भ उप्पन्नं तव तण्हं छिन्दित्वा विहराहि भिक्खू’’ति तं ओवदित्वा उत्तरिम्पि धम्मं देसेन्तो इमा द्वे गाथा अभासि –
३४९.
‘‘वितक्कमथितस्स जन्तुनो,
तिब्बरागस्स सुभानुपस्सिनो।
भिय्यो तण्हा पवड्ढति,
एस खो दळ्हं करोति बन्धनं॥
३५०.
‘‘वितक्कूपसमे च यो रतो,
असुभं भावयते सदा सतो।
एस खो ब्यन्ति काहिति,
एस छेच्छति मारबन्धन’’न्ति॥
तत्थ वितक्कमथितस्साति कामवितक्कादीहि वितक्केहि निम्मथितस्स। तिब्बरागस्साति बहलरागस्स। सुभानुपस्सिनोति इट्ठारम्मणे सुभनिमित्तगाहादिवसेन विस्सट्ठमानसताय सुभन्ति अनुपस्सन्तस्स। तण्हाति एवरूपस्स झानादीसु एकम्पि न वड्ढति, अथ खो छद्वारिका तण्हायेव भिय्यो वड्ढति। एस खोति एसो पुग्गलो तण्हाबन्धनं दळ्हं सुथिरं करोति। वितक्कूपसमेति मिच्छावितक्कादीनं वूपसमसङ्खाते दससु असुभेसु पठमज्झाने। सदा सतोति यो एत्थ अभिरतो हुत्वा निच्चं उपट्ठितसतिताय सतो तं असुभझानं भावेति। ब्यन्ति काहितीति एस भिक्खु तीसु भवेसु उप्पज्जनकं तण्हं विगतन्तं करिस्सति। मारबन्धनन्ति एसो तेभूमकवट्टसङ्खातं मारबन्धनम्पि छिन्दिस्सतीति अत्थो।
देसनावसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति।
चूळधनुग्गहपण्डितवत्थु सत्तमम्।

८. मारवत्थु

निट्ठङ्गतोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो मारं आरब्भ कथेसि।
एकदिवसञ्हि विकाले सम्बहुला थेरा जेतवनविहारं पविसित्वा राहुलत्थेरस्स वसनट्ठानं गन्त्वा तं उट्ठापेसुम्। सो अञ्ञत्थ वसनट्ठानं अपस्सन्तो तथागतस्स गन्धकुटिया पमुखे निपज्जि। तदा सो आयस्मा अरहत्तं पत्तो अवस्सिकोव होति। मारो वसवत्तिभवने ठितोयेव तं आयस्मन्तं गन्धकुटिपमुखे निपन्नं दिस्वा चिन्तेसि – ‘‘समणस्स गोतमस्स रुजनकअङ्गुली बहि निपन्नो, सयं अन्तोगन्धकुटियं निपन्नो, अङ्गुलिया पीळियमानाय सयम्पि पीळितो भविस्सती’’ति। सो महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा आगम्म सोण्डाय थेरस्स मत्थकं परिक्खिपित्वा महन्तेन सद्देन कोञ्चनादं रवि। सत्था गन्धकुटियं निसिन्नोव तस्स मारभावं ञत्वा, ‘‘मार, तादिसानं सतसहस्सेनापि मम पुत्तस्स भयं उप्पादेतुं न सक्का। पुत्तो हि मे असन्तासी वीततण्हो महावीरियो महापञ्ञो’’ति वत्वा इमा गाथा अभासि –
३५१.
‘‘निट्ठङ्गतो असन्तासी, वीततण्हो अनङ्गणो।
अच्छिन्दि भवसल्लानि, अन्तिमोयं समुस्सयो॥
३५२.
‘‘वीततण्हो अनादानो, निरुत्तिपदकोविदो।
अक्खरानं सन्निपातं, जञ्ञा पुब्बापरानि च।
स वे अन्तिमसारीरो,
महापञ्ञो महापुरिसोति वुच्चती’’ति॥
तत्थ निट्ठङ्गतोति इमस्मिं सासने पब्बजितानं अरहत्तं निट्ठं नाम, तं गतो पत्तोति अत्थो। असन्तासीति अब्भन्तरे रागसन्तासादीनं अभावेन असन्तसनको। अच्छिन्दि भवसल्लानीति सब्बानिपि भवगामीनि सल्लानि अच्छिन्दि। समुस्सयोति अयं एतस्स अन्तिमो देहो।
अनादानोति खन्धादीसु निग्गहणो। निरुत्तिपदकोविदोति निरुत्तियञ्च सेसपदेसु चाति चतूसुपि पटिसम्भिदासु छेकोति अत्थो। अक्खरानं सन्निपातं, जञ्ञा पुब्बापरानि चाति अक्खरानं सन्निपातसङ्खातं अक्खरपिण्डञ्च जानाति, पुब्बक्खरेन अपरक्खरं, अपरक्खरेन पुब्बक्खरञ्च जानाति। पुब्बक्खरेन अपरक्खरं जानाति नाम – आदिम्हि पञ्ञायमाने मज्झपरियोसानेसु अपञ्ञायमानेसुपि ‘‘इमेसं अक्खरानं इदं मज्झं, इदं परियोसान’’न्ति जानाति। अपरक्खरेन पुब्बक्खरं जानाति नाम – अन्ते पञ्ञायमाने आदिमज्झेसु अपञ्ञायमानेसु ‘‘इमेसं अक्खरानं इदं मज्झं, अयं आदी’’ति जानाति। मज्झे पञ्ञायमानेपि ‘‘इमेसं अक्खरानं अयं आदि, अयं अन्तो’’ति जानाति। एवं महापञ्ञो। स वे अन्तिमसारीरोति एस कोटियं ठितसरीरो, महन्तानं अत्थधम्मनिरुत्तिपटिभानानं सीलक्खन्धादीनञ्च परिग्गाहिकाय पञ्ञाय समन्नागतत्ता महापञ्ञो, ‘‘विमुत्तचित्तत्ता ख्वाहं, सारिपुत्त, महापुरिसोति वदामी’’ति (सं॰ नि॰ ५.३७७) वचनतो विमुत्तचित्तताय च महापुरिसोति वुच्चतीति अत्थो।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु। मारोपि पापिमा ‘‘जानाति मं समणो गोतमो’’ति तत्थेवन्तरधायीति।
मारवत्थु अट्ठमम्।

९. उपकाजीवकवत्थु

सब्बाभिभूति इमं धम्मदेसनं सत्था अन्तरामग्गे उपकं आजीवकं आरब्भ कथेसि।
एकस्मिञ्हि समये सत्था पत्तसब्बञ्ञुतञ्ञाणो बोधिमण्डे सत्तसत्ताहं वीतिनामेत्वा अत्तनो पत्तचीवरमादाय धम्मचक्कपवत्तनत्थं बाराणसिं सन्धाय अट्ठारसयोजनमग्गं पटिपन्नो अन्तरामग्गे उपकं आजीवकं अद्दस। सोपि सत्थारं दिस्वा ‘‘विप्पसन्नानि खो ते, आवुसो, इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो, कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’ति पुच्छि। अथस्स सत्था ‘‘मय्हं उपज्झायो वा आचरियो वा नत्थी’’ति वत्वा इमं गाथमाह –
३५३.
‘‘सब्बाभिभू सब्बविदूहमस्मि,
सब्बेसु धम्मेसु अनूपलित्तो।
सब्बञ्जहो तण्हक्खये विमुत्तो,
सयं अभिञ्ञाय कमुद्दिसेय्य’’न्ति॥
तत्थ सब्बाभिभूति सब्बेसं तेभूमकधम्मानं अभिभवनतो सब्बाभिभू। सब्बविदूति विदितसब्बचतुभूमकधम्मो। सब्बेसु धम्मेसूति सब्बेसुपि तेभूमकधम्मेसु तण्हादिट्ठीहि अनूपलित्तो। सब्बञ्जहोति सब्बे तेभूमकधम्मे जहित्वा ठितो। तण्हक्खये विमुत्तोति तण्हक्खयन्ते उप्पादिते तण्हक्खयसङ्खाते अरहत्ते असेखाय विमुत्तिया विमुत्तो। सयं अभिञ्ञायाति अभिञ्ञेय्यादिभेदे धम्मे सयमेव जानित्वा। कमुद्दिसेय्यन्ति ‘‘अयं मे उपज्झायो वा आचरियो वा’’ति कं नाम उद्दिसेय्यन्ति।
देसनावसाने उपको आजीवको तथागतस्स वचनं नेवाभिनन्दि, न पटिक्कोसि। सीसं पन चालेत्वा जिव्हं निल्लाळेत्वा एकपदिकमग्गं गहेत्वा अञ्ञतरं लुद्दकनिवासनट्ठानं अगमासीति।
उपकाजीवकवत्थु नवमम्।

१०. सक्कपञ्हवत्थु

सब्बदानन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सक्कं देवराजानं आरब्भ कथेसि।
एकस्मिञ्हि समये तावतिंसदेवलोके देवता सन्निपतित्वा चत्तारो पञ्हे समुट्ठापेसुं ‘‘कतरं दानं नु खो दानेसु, कतरो रसो रसेसु, कतरा रति रतीसु जेट्ठका, तण्हक्खयोव कस्मा जेट्ठकोति वुच्चती’’ति? ते पञ्हे एका देवतापि विनिच्छितुं नासक्खि। एको पन देवो एकं देवं, सोपि अपरन्ति एवं अञ्ञमञ्ञं पुच्छन्ता दससु चक्कवाळसहस्सेसु द्वादस संवच्छरानि विचरिंसु। एत्तकेनापि कालेन पञ्हानं अत्थं अदिस्वा दससहस्सचक्कवाळदेवता सन्निपतित्वा चतुन्नं महाराजानं सन्तिकं गन्त्वा ‘‘किं, ताता, महादेवतासन्निपातो’’ति वुत्ते ‘‘चत्तारो पञ्हे समुट्ठापेत्वा विनिच्छितुं असक्कोन्ता तुम्हाकं सन्तिकं आगतम्हा’’ति। ‘‘किं पञ्हं नामेतं, ताता’’ति। ‘‘दानरसरतीसु कतमा दानरसरती नु खो सेट्ठा, तण्हक्खयोव कस्मा सेट्ठो’’ति इमे पञ्हे विनिच्छितुं असक्कोन्ता आगतम्हाति। ताता, मयम्पि इमेसं अत्थे न जानाम, अम्हाकं पन राजा जनसहस्सेन चिन्तिते अत्थे चिन्तेत्वा तङ्खणेनेव जानाति, सो अम्हेहि पञ्ञाय च पुञ्ञेन च विसिट्ठो, एथ, तस्स सन्तिकं गच्छामाति तमेव देवगणं आदाय सक्कस्स देवरञ्ञो सन्तिकं गन्त्वा तेनापि ‘‘किं, ताता, महन्तो देवसन्निपातो’’ति वुत्ते तमत्थं आरोचेसुम्। ‘‘ताता, इमेसं पञ्हानं अत्थं अञ्ञोपि जानितुं न सक्कोति, बुद्धविसया हेते। सत्था पनेतरहि कहं विहरती’’ति पुच्छित्वा ‘‘जेतवने’’ति सुत्वा ‘‘एथ, तस्स सन्तिकं गमिस्सामा’’ति देवगणेन सद्धिं रत्तिभागे सकलं जेतवनं ओभासेत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं ठितो ‘‘किं, महाराज, महता देवसङ्घेन आगतोसी’’ति वुत्ते, ‘‘भन्ते, देवगणेन इमे नाम पञ्हा समुट्ठापिता, अञ्ञो इमेसं अत्थं जानितुं समत्थो नाम नत्थि, इमेसं नो अत्थं पकासेथा’’ति आह।
सत्था ‘‘साधु महाराज, मया हि पारमियो पूरेत्वा महापरिच्चागे परिच्चजित्वा तुम्हादिसानं कङ्खच्छेदनत्थमेव सब्बञ्ञुतञ्ञाणं पटिविद्धं, तया पुच्छितपञ्हेसु हि सब्बदानानं धम्मदानं सेट्ठं, सब्बरसानं धम्मरसो सेट्ठो, सब्बरतीनं धम्मरति सेट्ठा, तण्हक्खयो पन अरहत्तं सम्पापकत्ता सेट्ठोयेवा’’ति वत्वा इमं गाथमाह –
३५४.
‘‘सब्बदानं धम्मदानं जिनाति,
सब्बरसं धम्मरसो जिनाति।
सब्बरतिं धम्मरति जिनाति,
तण्हक्खयो सब्बदुक्खं जिनाती’’ति॥
तत्थ सब्बदानं धम्मदानन्ति सचेपि हि चक्कवाळगब्भे याव ब्रह्मलोका निरन्तरं कत्वा सन्निसिन्नानं बुद्धपच्चेकबुद्धखीणासवानं कदलिगब्भसदिसानि चीवरानि ददेय्य, तस्मिं समागमे चतुप्पदिकाय गाथाय कतानुमोदनाव सेट्ठा। तञ्हि दानं तस्सा गाथाय सोळसिं कलं नाग्घति। एवं धम्मस्स देसनापि वाचनम्पि सवनम्पि महन्तम्। येन च पुग्गलेन बहूनं तं धम्मस्सवनं कारितं, तस्सेव आनिसंसो महा। तथारूपाय एव परिसाय पणीतपिण्डपातस्स पत्ते पूरेत्वा दिन्नदानतोपि सप्पितेलादीनं पत्ते पूरेत्वा दिन्नभेसज्जदानतोपि महाविहारसदिसानं विहारानञ्च लोहपासादसदिसानञ्च पासादानं अनेकानि सतसहस्सानि कारेत्वा दिन्नसेनासनदानतोपि अनाथपिण्डिकादीहि विहारे आरब्भ कतपरिच्चागतोपि अन्तमसो चतुप्पदिकाय गाथाय अनुमोदनावसेनापि पवत्तितं धम्मदानमेव वरं सेट्ठम्। किं कारणा? एवरूपानि हि पुञ्ञानि करोन्ता धम्मं सुत्वाव करोन्ति, नो असुत्वा। सचे हि इमे सत्ता धम्मं न सुणेय्युं, उळुङ्कमत्तं यागुम्पि कटच्छुमत्तं भत्तम्पि न ददेय्युम्। इमिना कारणेन सब्बदानेहि धम्मदानमेव सेट्ठम्। अपिच ठपेत्वा बुद्धे च पच्चेकबुद्धे च सकलकप्पं देवे वस्सन्ते उदकबिन्दूनि गणेतुं समत्थाय पञ्ञाय समन्नागता सारिपुत्तादयोपि अत्तनो धम्मताय सोतापत्तिफलादीनि अधिगन्तुं नासक्खिंसु, अस्सजित्थेरादीहि कथितधम्मं सुत्वा सोतापत्तिफलं सच्छिकरिंसु, सत्थु धम्मदेसनाय सावकपारमीञाणं सच्छिकरिंसु। इमिनापि कारणेन, महाराज, धम्मदानमेव सेट्ठम्। तेन वुत्तं – ‘‘सब्बदानं धम्मदानं जिनाती’’ति।
सब्बे पन गन्धरसादयोपि रसा उक्कंसतो देवतानं सुधाभोजनरसोपि संसारवट्टे पातेत्वा दुक्खानुभवनस्सेव पच्चयो। यो पनेस सत्ततिंसबोधिपक्खियधम्मसङ्खातो च नवलोकुत्तरधम्मसङ्खातो च धम्मरसो, अयमेव सब्बरसानं सेट्ठो। तेन वुत्तं – ‘‘सब्बरसं धम्मरसो जिनाती’’ति । यापेसा पुत्तरतिधीतुरतिधनरतिइत्थिरतिनच्चगीतवादितादिरतिपभेदा च अनेकप्पभेदा रती, सापि संसारवट्टे पातेत्वा दुक्खानुभवनस्सेव पच्चयो। या पनेसा धम्मं कथेन्तस्स वा सुणन्तस्स वा वाचेन्तस्स वा अन्तो उप्पज्जमाना पीति उदग्गभावं जनेति, अस्सूनि पवत्तेति, लोमहंसं जनेति, सायं संसारवट्टस्स अन्तं कत्वा अरहत्तपरियोसाना होति। तस्मा सब्बरतीनं एवरूपा धम्मरतियेव सेट्ठा। तेन वुत्तं – ‘‘सब्बरतिं धम्मरति जिनाती’’ति तण्हक्खयो पन तण्हाय खयन्ते उप्पन्नं अरहत्तं सकलस्सपि वट्टदुक्खस्स अभिभवनतो सब्बसेट्ठमेव। तेन वुत्तं – ‘‘तण्हक्खयो सब्बदुक्खं जिनाती’’ति।
एवं सत्थरि इमिस्सा गाथाय अत्थं कथेन्तेयेव चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि। सक्कोपि सत्थु धम्मकथं सुत्वा सत्थारं वन्दित्वा एवमाह – ‘‘भन्ते, एवंजेट्ठके नाम धम्मदाने किमत्थं अम्हाकं पत्तिं न दापेथ, इतो पट्ठाय नो भिक्खुसङ्घस्स कथेत्वा पत्तिं दापेथ, भन्ते’’ति। सत्था तस्स वचनं सुत्वा भिक्खुसङ्घं सन्निपातेत्वा, ‘‘भिक्खवे, अज्जादिं कत्वा महाधम्मस्सवनं वा पाकतिकधम्मस्सवनं वा उपनिसिन्नकथं वा अन्तमसो अनुमोदनम्पि कथेत्वा सब्बसत्तानं पत्तिं ददेय्याथा’’ति आह।
सक्कपञ्हवत्थु दसमम्।

११. अपुत्तकसेट्ठिवत्थु

हनन्ति भोगाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अपुत्तकसेट्ठिं नाम आरब्भ कथेसि।
तस्स किर कालकिरियं सुत्वा राजा पसेनदि कोसलो ‘‘अपुत्तकं सापतेय्यं कस्स पापुणाती’’ति पुच्छित्वा ‘‘रञ्ञो’’ति सुत्वा सत्तहि दिवसेहि तस्स गेहतो धनं राजकुलं अभिहरापेत्वा सत्थु सन्तिकं उपसङ्कमित्वा ‘‘हन्द कुतो नु त्वं, महाराज, आगच्छसि दिवादिवस्सा’’ति वुत्ते ‘‘इध, भन्ते, सावत्थियं सेट्ठि, गहपति, कालकतो, तमहं अपुत्तकं सापतेय्यं राजन्तेपुरं अभिहरित्वा आगच्छामी’’ति आह। सब्बं सुत्ते (सं॰ नि॰ १.१३०) आगतनयेनेव वेदितब्बम्।
सो किर सुवण्णपातिया नानग्गरसभोजने उपनीते ‘‘एवरूपं नाम मनुस्सा भुञ्जन्ति, किं तुम्हे मया सद्धिं इमस्मिं गेहे केळिं करोथा’’ति भोजने उपट्ठिते लेड्डुदण्डादीहि पहरित्वा पलापेत्वा ‘‘इदं मनुस्सानं भोजन’’न्ति कणाजकं भुञ्जति बिळङ्गदुतियम्। वत्थयानछत्तेसुपि मनापेसु उपट्ठापितेसु ते मनुस्से लेड्डुदण्डादीहि पहरन्तो पलापेत्वा साणानि धारेति, जज्जररथकेन याति पण्णछत्तकेन धारियमानेनाति एवं रञ्ञा आरोचिते सत्था तस्स पुब्बकम्मं कथेसि।
भूतपुब्बं सो, महाराज, सेट्ठि, गहपति, तगरसिखिं नाम पच्चेकबुद्धं पिण्डपातेन पटिपादेसि। ‘‘देथ समणस्स पिण्ड’’न्ति वत्वा सो उट्ठायासना पक्कामि। तस्मिं किर अस्सद्धे बाले एवं वत्वा पक्कन्ते तस्स भरिया सद्धा पसन्ना ‘‘चिरस्सं वत मे इमस्स मुखतो ‘देही’ति वचनं सुतं, अज्ज मम मनोरथं पूरेन्ती पिण्डपातं दस्सामी’’ति पच्चेकबुद्धस्स पत्तं गहेत्वा पणीतभोजनस्स पूरेत्वा अदासि। सोपि निवत्तमानो तं दिस्वा ‘‘किं, समण, किञ्चि ते लद्ध’’न्ति पत्तं गहेत्वा पणीतपिण्डपातं दिस्वा विप्पटिसारी हुत्वा एवं चिन्तेसि – ‘‘वरमेतं पिण्डपातं दासा वा कम्मकरा वा भुञ्जेय्युम्। ते हि इमं भुञ्जित्वा मय्हं कम्मं करिस्सन्ति, अयं पन गन्त्वा भुञ्जित्वा निद्दायिस्सति, नट्ठो मे सो पिण्डपातो’’ति। सो भातु च पन एकपुत्तकं सापतेय्यस्स कारणा जीविता वोरोपेसि। सो किरस्स अङ्गुलिं गहेत्वा विचरन्तो ‘‘इदं मय्हं पितुसन्तकं यानकं, अयं तस्स गोणो’’तिआदीनि आह। अथ नं सो सेट्ठि ‘‘इदानि तावेस एवं वदेति, इमस्स पन वुड्ढिप्पत्तकाले इमस्मिं गेहे भोगे को रक्खिस्सती’’ति तं अरञ्ञं नेत्वा एकस्मिं गच्छमूले गीवाय गहेत्वा मूलकन्दं विय गीवं फालेत्वा मारेत्वा तत्थेव छड्डेसि। इदमस्स पुब्बकम्मम्। तेन वुत्तं –
‘‘यं खो सो, महाराज, सेट्ठि, गहपति, तगरसिखिं पच्चेकबुद्धं पिण्डपातेन पटिपादेसि, तस्स कम्मस्स विपाकेन सत्तक्खत्तुं सुगतिं सग्गं लोकं उपपज्जि, तस्सेव कम्मस्स विपाकावसेसेन इमिस्सायेव सावत्थिया सत्तक्खत्तुं सेट्ठित्तं कारेसि। यं खो सो, महाराज, सेट्ठि, गहपति, दत्वा पच्छा विप्पटिसारी अहोसि ‘वरमेतं पिण्डपातं दासा वा कम्मकरा वा भुञ्जेय्यु’न्ति, तस्स कम्मस्स विपाकेन नास्सुळाराय भत्तभोगाय चित्तं नमति, नास्सुळाराय वत्थभोगाय, नास्सुळाराय यानभोगाय, नास्सुळारानं पञ्चन्नं कामगुणानं भोगाय चित्तं नमति। यं खो सो, महाराज, सेट्ठि, गहपति, भातु च पन एकपुत्तं सापतेय्यस्स कारणा जीविता वोरोपेसि, तस्स कम्मस्स विपाकेन बहूनि वस्ससतानि बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि निरये पच्चित्थ, तस्सेव कम्मस्स विपाकावसेसेन इदं सत्तमं अपुत्तकं सापतेय्यं राजकोसं पवेसेति। तस्स खो पन, महाराज, सेट्ठिस्स गहपतिस्स पुराणञ्च पुञ्ञं परिक्खीणं, नवञ्च पुञ्ञं अनुपचितम्। अज्ज पन, महाराज, सेट्ठि, गहपति, महारोरुवे निरये पच्चती’’ति (सं॰ नि॰ १.१३१)।
राजा सत्थु वचनं सुत्वा ‘‘अहो, भन्ते, भारियं कम्मं, एत्तके नाम भोगे विज्जमाने नेव अत्तना परिभुञ्जि, न तुम्हादिसे बुद्धे धुरविहारे विहरन्ते पुञ्ञकम्मं अकासी’’ति आह । सत्था ‘‘एवमेतं, महाराज, दुम्मेधपुग्गला नाम भोगे लभित्वा निब्बानं न गवेसन्ति, भोगे निस्साय उप्पन्नतण्हा पनेते दीघरत्तं हनती’’ति वत्वा इमं गाथमाह –
३५५.
‘‘हनन्ति भोगा दुम्मेधं, नो च पारगवेसिनो।
भोगतण्हाय दुम्मेधो, हन्ति अञ्ञेव अत्तन’’न्ति॥
तत्थ नो च पारगवेसिनोति ये पन निब्बानपारगवेसिनो पुग्गला, न ते भोगा हनन्ति। अञ्ञेव अत्तनन्ति भोगे निस्साय उप्पन्नाय तण्हाय दुप्पञ्ञो पुग्गलो परे विय अत्तानमेव हनतीति अत्थो।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
अपुत्तकसेट्ठिवत्थु एकादसमम्।

१२. अङ्कुरवत्थु

तिणदोसानीति इमं धम्मदेसनं सत्था पण्डुकम्बलसिलायं विहरन्तो अङ्कुरं आरब्भ कथेसि। वत्थु ‘‘ये झानप्पसुता धीरा’’ति (ध॰ प॰ १८१) गाथाय वित्थारितमेव। वुत्तञ्हेतं तत्थ इन्दकं आरब्भ। सो किर अनुरुद्धत्थेरस्स अन्तोगामं पिण्डाय पविट्ठस्स अत्तनो आभतं कटच्छुमत्तकं भिक्खं दापेसि। तदस्स पुञ्ञं अङ्कुरेन दसवस्ससहस्सानि द्वादसयोजनिकं उद्धनपन्तिं कत्वा दिन्नदानतो महप्फलतरं जातम्। तस्मा एवमाह। एवं वुत्ते सत्था, ‘‘अङ्कुर, दानं नाम विचेय्य दातुं वट्टति, एवं तं सुखेत्ते सुवुत्तबीजं विय महप्फलं होति। त्वं पन तथा नाकासि, तेन ते दानं न महप्फलं जात’’न्ति इममत्थं विभावेन्तो –
‘‘विचेय्य दानं दातब्बं, यत्थ दिन्नं महप्फलम्।
विचेय्य दानं सुगतप्पसत्थं,
ये दक्खिणेय्या इध जीवलोके।
एतेसु दिन्नानि महप्फलानि,
बीजानि वुत्तानि यथासुखेत्ते’’ति॥ (पे॰ व॰ ३२९) –
वत्वा उत्तरिम्पि धम्मं देसेन्तो इमा गाथा अभासि –
३५६.
‘‘तिणदोसानि खेत्तानि, रागदोसा अयं पजा।
तस्मा हि वीतरागेसु, दिन्नं होति महप्फलं॥
३५७.
‘‘तिणदोसानि खेत्तानि, दोसदोसा अयं पजा।
तस्मा हि वीतदोसेसु, दिन्नं होति महप्फलं॥
३५८.
‘‘तिणदोसानि खेत्तानि, मोहदोसा अयं पजा।
तस्मा हि वीतमोहेसु, दिन्नं होति महप्फलं॥
३५९.
‘‘तिणदोसानि खेत्तानि, इच्छादोसा अयं पजा।
तस्मा हि विगतिच्छेसु, दिन्नं होति महप्फल’’न्ति॥
तत्थ तिणदोसानीति सामाकादीनि तिणानि उट्ठहन्तानि पुब्बण्णापरण्णानि खेत्तानि दूसेन्ति, तेन तानि न बहुफलानि होन्ति। एवं सत्तानम्पि अन्तो रागो उप्पज्जन्तो सत्ते दूसेति, तेन तेसु दिन्नं महप्फलं न होति । खीणासवेसु दिन्नं पन महप्फलं होति। तेन वुत्तं –
‘‘तिणदोसानि खेत्तानि, रागदोसा अयं पजा।
तस्मा हि वीतरागेसु, दिन्नं होति महप्फल’’न्ति॥ –
सेसगाथासुपि एसेव नयो।
देसनावसाने अङ्कुरो च इन्दको च सोतापत्तिफले पतिट्ठहिंसु, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति।
अङ्कुरवत्थु द्वादसमम्।
तण्हावग्गवण्णना निट्ठिता।
चतुवीसतिमो वग्गो।