१३. लोकवग्गो
१. दहरभिक्खुवत्थु
हीनं धम्मन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं दहरभिक्खुं आरब्भ कथेसि।
अञ्ञतरो किर थेरो दहरभिक्खुना सद्धिं पातोव विसाखाय गेहं अगमासि। विसाखाय गेहे पञ्चसतानं भिक्खूनं धुवयागु निच्चपञ्ञत्ता होति। थेरो तत्थ यागुं पिवित्वा दहरभिक्खुं निसीदापेत्वा सयं अञ्ञं गेहं अगमासि। तेन च समयेन विसाखाय पुत्तस्स धीता अय्यिकाय ठाने ठत्वा भिक्खूनं वेय्यावच्चं करोति। सा तस्स दहरस्स उदकं परिस्सावेन्ती चाटियं अत्तनो मुखनिमित्तं दिस्वा हसि, दहरोपि तं ओलोकेत्वा हसि। सा तं हसमानं दिस्वा ‘‘छिन्नसीसो हसती’’ति आह। अथ नं दहरो ‘‘त्वं छिन्नसीसा, मातापितरोपि ते छिन्नसीसा’’ति अक्कोसि। सा रोदमाना महानसे अय्यिकाय सन्तिकं गन्त्वा ‘‘किं इदं, अम्मा’’ति वुत्ते तमत्थं आरोचेसि। सा दहरस्स सन्तिकं आगन्त्वा, ‘‘भन्ते, मा कुज्झि, न एतं छिन्नकेसनखस्स छिन्ननिवासनपारुपनस्स मज्झे छिन्नकपालं आदाय भिक्खाय चरन्तस्स अय्यस्स अगरुक’’न्ति आह। दहरो आम, उपासिके, त्वं मम छिन्नकेसादिभावं जानासि, इमिस्सा मं ‘‘छिन्नसीसो’’ति कत्वा अक्कोसितुं वट्टिस्सतीति। विसाखा नेव दहरं सञ्ञापेतुं असक्खि, नपि दारिकम्। तस्मिं खणे थेरो आगन्त्वा ‘‘किमिदं उपासिके’’ति पुच्छित्वा तमत्थं सुत्वा दहरं ओवदन्तो आह – ‘‘अपेहि, आवुसो, नायं छिन्नकेसनखवत्थस्स मज्झे छिन्नकपालं आदाय भिक्खाय चरन्तस्स अक्कोसो, तुण्ही होही’’ति। आम, भन्ते, किं तुम्हे अत्तनो उपट्ठायिकं अतज्जेत्वा मं तज्जेथ, मं ‘‘छिन्नसीसो’’ति अक्कोसितुं वट्टिस्सतीति। तस्मिं खणे सत्था आगन्त्वा ‘‘किं इद’’न्ति पुच्छि। विसाखा आदितो पट्ठाय तं पवत्तिं आरोचेसि। सत्था तस्स दहरस्स सोतापत्तिफलूपनिस्सयं दिस्वा ‘‘मया इमं दहरं अनुवत्तितुं वट्टती’’ति चिन्तेत्वा विसाखं आह – ‘‘किं पन विसाखे तव दारिकाय छिन्नकेसादिमत्तकेनेव मम सावके छिन्नसीसे कत्वा अक्कोसितुं वट्टती’’ति? दहरो तावदेव उट्ठाय अञ्जलिं पग्गहेत्वा , ‘‘भन्ते, एतं पञ्हं तुम्हेव सुट्ठु जानाथ, अम्हाकं उपज्झायो च उपासिका च सुट्ठु न जानन्ती’’ति आह। सत्था दहरस्स अत्तनो अनुकुलभावं ञत्वा ‘‘कामगुणं आरब्भ हसनभावो नाम हीनो धम्मो, हीनञ्च नाम धम्मं सेवितुं पमादेन सद्धिं संवसितुं न वट्टती’’ति वत्वा इमं गाथमाह –
१६७.
‘‘हीनं धम्मं न सेवेय्य, पमादेन न संवसे।
मिच्छादिट्ठिं न सेवेय्य, न सिया लोकवड्ढनो’’ति॥
तत्थ हीनं धम्मन्ति पञ्चकामगुणं धम्मम्। सो हि हीनो धम्मो न अन्तमसो ओट्ठगोणादीहिपि पटिसेवितब्बो। हीनेसु च निरयादीसु ठानेसु निब्बत्तापेतीति हीनो नाम, तं न सेवेय्य। पमादेनाति सतिवोस्सग्गलक्खणेन पमादेनापि न संवसे। न सेवेय्याति मिच्छादिट्ठिम्पि न गण्हेय्य। लोकवड्ढनोति यो हि एवं करोति, सो लोकवड्ढनो नाम होति। तस्मा एवं अकरणेन न सिया लोकवड्ढनोति।
देसनावसाने सो दहरो सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति।
दहरभिक्खुवत्थु पठमम्।
२. सुद्धोदनवत्थु
उत्तिट्ठेति इमं धम्मदेसनं सत्था निग्रोधारामे विहरन्तो पितरं आरब्भ कथेसि।
एकस्मिञ्हि समये सत्था पठमगमनेन कपिलपुरं गन्त्वा ञातीहि कतपच्चुग्गमनो निग्रोधारामं पत्वा ञातीनं मानभिन्दनत्थाय आकासे रतनचङ्कमं मापेत्वा तत्थ चङ्कमन्तो धम्मं देसेसि। ञाती पसन्नचित्ता सुद्धोदनमहाराजानं आदिं कत्वा वन्दिंसु। तस्मिं ञातिसमागमे पोक्खरवस्सं वस्सि। तं आरब्भ महाजनेन कथाय समुट्ठापिताय ‘‘न, भिक्खवे, इदानेव, पुब्बेपि मय्हं ञातिसमागमे पोक्खरवस्सं वस्सियेवा’’ति वत्वा वेस्सन्तरजातकं (जा॰ २.२२.१६५५ आदयो) कथेसि। धम्मदेसनं सुत्वा पक्कमन्तेसु ञातीसु एकोपि सत्थारं न निमन्तेसि। राजापि ‘‘मय्हं पुत्तो मम गेहं अनागन्त्वा कहं गमिस्सती’’ति अनिमन्तेत्वाव अगमासि। गन्त्वा च पन गेहे वीसतिया भिक्खुसहस्सानं यागुआदीनि पटियादापेत्वा आसनानि पञ्ञापेसि। पुनदिवसे सत्था पिण्डाय पविसन्तो ‘‘किं नु खो अतीतबुद्धा पितु नगरं पत्वा उजुकमेव ञातिकुलं पविसिंसु, उदाहु पटिपाटिया पिण्डाय चरिंसू’’ति आवज्जेन्तो ‘‘पटिपाटिया चरिंसू’’ति दिस्वा पठमगेहतो पट्ठाय पिण्डाय चरन्तो पायासि। राहुलमाता पासादतले निसिन्नाव दिस्वा तं पवत्तिं रञ्ञो आरोचेसि। राजा साटकं सण्ठापेन्तो वेगेन निक्खमित्वा सत्थारं वन्दित्वा – ‘‘पुत्त, कस्मा मं नासेसि, अतिविय ते पिण्डाय चरन्तेन लज्जा उप्पादिता, युत्तं नाम वो इमस्मिंयेव नगरे सुवण्णसिविकादीहि विचरित्वा पिण्डाय चरितुं, किं मं लज्जापेसी’’ति? ‘‘नाहं तं, महाराज, लज्जापेमि, अत्तनो पन कुलवंसं अनुवत्तामी’’ति। ‘‘किं पन, तात, पिण्डाय चरित्वा जीवनवंसो मम वंसो’’ति? ‘‘नेसो, महाराज, तव वंसो, मम पनेसो वंसो। अनेकानि हि बुद्धसहस्सानि पिण्डाय चरित्वाव जीविंसू’’ति वत्वा धम्मं देसेन्तो इमा गाथा अभासि –
१६८.
‘‘उत्तिट्ठे नप्पमज्जेय्य, धम्मं सुचरितं चरे।
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च॥
१६९.
‘‘धम्मं चरे सुचरितं, न नं दुच्चरितं चरे।
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा’’ति॥
तत्थ उत्तिट्ठेति उट्ठहित्वा परेसं घरद्वारे ठत्वा गहेतब्बपिण्डे। नप्पमज्जेय्याति पिण्डचारिकवत्तञ्हि हापेत्वा पणीतभोजनानि परियेसन्तो उत्तिट्ठे पमज्जति नाम, सपदानं पिण्डाय चरन्तो पन न पमज्जति नाम। एवं करोन्तो उत्तिट्ठे नप्पमज्जेय्य। धम्मन्ति अनेसनं पहाय सपदानं चरन्तो तमेव भिक्खाचरियधम्मं सुचरितं चरे। सुखं सेतीति देसनामत्तमेतं, एवं पनेतं भिक्खाचरियधम्मं चरन्तो धम्मचारी इध लोके चतूहि इरियापथेहि सुखं विहरतीति अत्थो। न नं दुच्चरितन्ति वेसियादिभेदे अगोचरे चरन्तो भिक्खाचरियधम्मं दुच्चरितं चरति नाम। एवं अचरित्वा धम्मं चरे सुचरितं, न नं दुच्चरितं चरे। सेसं वुत्तत्थमेव।
देसनावसाने राजा सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति।
सुद्धोदनवत्थु दुतियम्।
३. पञ्चसतविपस्सकभिक्खुवत्थु
यथा पुब्बुळकन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्चसते विपस्सके भिक्खू आरब्भ कथेसि।
ते किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञं पविसित्वा घटेन्ता वायमन्ता अप्पविसेसा ‘‘विसेसेत्वा कम्मट्ठानं गहेस्सामा’’ति सत्थु सन्तिकं आगच्छन्ता अन्तरामग्गे मरीचिकम्मट्ठानं भावेन्ताव आगमिंसु । तेसं विहारं पविट्ठक्खणेयेव देवो वस्सि। ते तत्थ तत्थ पमुखेसु ठत्वा धारावेगेन उट्ठहित्वा भिज्जन्ते पुब्बळके दिस्वा ‘‘अयम्पि अत्तभावो उप्पज्जित्वा भिज्जनत्थेन पुब्बुळकसदिसोयेवा’’ति आरम्मणं गण्हिंसु। सत्था गन्धकुटियं निसिन्नोव ते भिक्खू ओलोकेत्वा तेहि सद्धिं कथेन्तो विय ओभासं फरित्वा इमं गाथमाह –
१७०.
‘‘यथा पुब्बुळकं पस्से, यथा पस्से मरीचिकम्।
एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति॥
तत्थ मरीचिकन्ति मयूखम्। ते हि दूरतोव गेहसण्ठानादिवसेन उपट्ठितापि उपगच्छन्तानं अगय्हूपगा रित्तका तुच्छकाव। तस्मा यथा उप्पज्जित्वा भिज्जनत्थेन पुब्बुळकं रित्ततुच्छादिभावेनेव पस्सेय्य, एवं खन्धादिलोकं अवेक्खन्तं मच्चुराजा न पस्सतीति अत्थो।
देसनावसाने ते भिक्खू ठितट्ठानेयेव अरहत्तं पापुणिंसूति।
पञ्चसतविपस्सकभिक्खुवत्थु ततियम्।
४. अभयराजकुमारवत्थु
एथ पस्सथिमं लोकन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अभयराजकुमारं आरब्भ कथेसि।
तस्स किर पच्चन्तं वूपसमेत्वा आगतस्स पिता बिम्बिसारो तुस्सित्वा एकं नच्चगीतकुसलं नाटकित्थिं दत्वा सत्ताहं रज्जमदासि। सो सत्ताहं गेहा बहि अनिक्खन्तोव रज्जसिरिं अनुभवित्वा अट्ठमे दिवसे नदीतित्थं गन्त्वा न्हत्वा उय्यानं पविसित्वा सन्ततिमहामत्तो विय तस्सा इत्थिया नच्चगीतं पस्सन्तो निसीदि। सापि तङ्खणञ्ञेव सन्ततिमहामत्तस्स नाटकित्थी विय सत्थकवातानं वसेन कालमकासि। कुमारो तस्सा कालकिरियाय उप्पन्नसोको ‘‘न मे इमं सोकं ठपेत्वा सत्थारं अञ्ञो निब्बापेतुं सक्खिस्सती’’ति सत्थारं उपसङ्कमित्वा, ‘‘भन्ते, सोकं मे निब्बापेथा’’ति आह। सत्था तं समस्सासेत्वा ‘‘तया हि, कुमार, इमिस्सा इत्थिया एवमेव मतकाले रोदन्तेन पवत्तितानं अस्सूनं अनमतग्गे संसारे पमाणं नत्थी’’ति वत्वा ताय देसनाय सोकस्स तनुभावं ञत्वा, ‘‘कुमार, मा सोचि, बालजनानं संसीदनट्ठानमेत’’न्ति वत्वा इमं गाथमाह –
१७१.
‘‘एथ पस्सथिमं लोकं, चित्तं राजरथूपमम्।
यत्थ बाला विसीदन्ति, नत्थि सङ्गो विजानत’’न्ति॥
तत्थ ते पस्सथाति राजकुमारमेव सन्धायाह। इमं लोकन्ति इमं खन्धलोकादिसङ्खातं अत्तभावम्। चित्तन्ति सत्तरतनादिविचित्तं राजरथं विय वत्थालङ्कारादिचित्तितम्। यत्थ बालाति यस्मिं अत्तभावे बाला एवं विसीदन्ति। विजानतन्ति विजानन्तानं पण्डितानं एत्थ रागसङ्गादीसु एकोपि सङ्गो नत्थीति अत्थो।
देसनावसाने राजकुमारो सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति।
अभयराजकुमारवत्थु चतुत्थम्।
५. सम्मज्जनत्थेरवत्थु
यो च पुब्बेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सम्मज्जनत्थेरं आरब्भ कथेसि।
सो किर पातो वा सायं वाति वेलं पमाणं अकत्वा अभिक्खणं सम्मज्जन्तोव विचरति। सो एकदिवसं सम्मज्जनिं गहेत्वा दिवाट्ठाने निसिन्नस्स रेवतत्थेरस्स सन्तिकं गन्त्वा ‘‘अयं महाकुसीतो जनस्स सद्धादेय्यं भुञ्जित्वा आगन्त्वा निसीदति, किं नामेतस्स सम्मज्जनिं गहेत्वा एकं ठानं सम्मज्जितुं न वट्टती’’ति आह। थेरो ‘‘ओवादमस्स दस्सामी’’ति चिन्तेत्वा एहावुसोति। किं, भन्तेति? गच्छ न्हत्वा एहीति। सो तथा अकासि। अथ नं थेरो एकमन्तं निसीदापेत्वा ओवदन्तो आह – ‘‘आवुसो, भिक्खुना नाम न सब्बकालं सम्मज्जन्तेन विचरितुं वट्टति, पातो एव पन सम्मज्जित्वा पिण्डाय चरित्वा पिण्डपातपटिक्कन्तेन आगन्त्वा रत्तिट्ठाने वा दिवाट्ठाने वा निसिन्नेन द्वत्तिंसाकारं सज्झायित्वा अत्तभावे खयवयं पट्ठपेत्वा सायन्हे उट्ठाय सम्मज्जितुं वट्टति, निच्चकालं असम्मज्जित्वा अत्तनोपि नाम ओकासो कातब्बो’’ति। सो थेरस्स ओवादे ठत्वा न चिरस्सेव अरहत्तं पापुणि। तं तं ठानं उक्लापं अहोसि। अथ नं भिक्खू आहंसु – ‘‘आवुसो सम्मज्जनत्थेर, तं तं ठानं उक्लापं कस्मा न सम्मज्जसी’’ति? ‘‘भन्ते, मया पमादकाले एवं कतं, इदानाम्हि अप्पमत्तो’’ति। भिक्खू ‘‘अयं थेरो अञ्ञं ब्याकरोती’’ति सत्थु आरोचेसुम्। सत्था ‘‘आम, भिक्खवे, मम पुत्तो पुब्बे पमादकाले सम्मज्जन्तो विचरि, इदानि पन मग्गफलसुखेन वीतिनामेन्तो न सम्मज्जती’’ति वत्वा इमं गाथमाह –
१७२.
‘‘यो च पुब्बे पमज्जित्वा, पच्छा सो नप्पमज्जति।
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा’’ति॥
तस्सत्थो – यो पुग्गलो पुब्बे वत्तपटिवत्तकरणेन वा सज्झायादीहि वा पमज्जित्वा पच्छा मग्गफलसुखेन वीतिनामेन्तो नप्पमज्जति, सो अब्भादीहि मुत्तो चन्दोव ओकासलोकं मग्गञाणेन इमं खन्धादिलोकं ओभासेति, एकालोकं करोतीति।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
सम्मज्जनत्थेरवत्थु पञ्चमम्।
६. अङ्गुलिमालत्थेरवत्थु
यस्स पापन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अङ्गुलिमालत्थेरं आरब्भ कथेसि। वत्थु अङ्गुलिमालसुत्तन्तवसेनेव (म॰ नि॰ २.३४७ आदयो) वेदितब्बम्।
थेरो पन सत्थु सन्तिके पब्बजित्वा अरहत्तं पापुणि। अथ खो आयस्मा अङ्गुलिमालो रहोगतो पटिसल्लीनो विमुत्तिसुखपटिसंवेदी। तायं वेलायं इमं उदानं उदानेसि –
‘‘यो च पुब्बे पमज्जित्वा, पच्छा सो नप्पमज्जति।
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा’’ति॥ –
आदिना नयेन उदानं उदानेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो। भिक्खू ‘‘कहं नु खो, आवुसो, थेरो उप्पन्नो’’ति धम्मसभायं कथं समुट्ठापेसुं? सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘भन्ते, अङ्गुलिमालत्थेरस्स निब्बत्तट्ठानकथाया’’ति वुत्ते ‘‘परिनिब्बुतो च, भिक्खवे, मम पुत्तो’’ति। ‘‘भन्ते, एत्तके मनुस्से मारेत्वा परिनिब्बुतो’’ति? ‘‘आम, भिक्खवे, सो पुब्बे एकं कल्याणमित्तं अलभित्वा एत्तकं पापमकासि, पच्छा पन कल्याणमित्तपच्चयं लभित्वा अप्पमत्तो अहोसि। तेनस्स तं पापकम्मं कुसलेन पिहित’’न्ति वत्वा इमं गाथमाह –
१७३.
‘‘यस्स पापं कतं कम्मं, कुसलेन पिधीयति।
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा’’ति॥
तत्थ कुसलेनाति अरहत्तमग्गं सन्धाय वुत्तम्। सेसं उत्तानत्थमेवाति।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
अङ्गुलिमालत्थेरवत्थु छट्ठम्।
७. पेसकारधीतावत्थु
अन्धभूतोति इमं धम्मदेसनं सत्था अग्गाळवे चेतिये विहरन्तो एकं पेसकारधीतरं आरब्भ कथेसि।
एकदिवसञ्हि आळविवासिनो सत्थरि आळविं सम्पत्ते निमन्तेत्वा दानं अदंसु। सत्था भत्तकिच्चावसाने अनुमोदनं करोन्तो ‘‘अद्धुवं मे जीवितं, धुवं मे मरणं, अवस्सं मया मरितब्बमेव , मरणपरियोसानं मे जीवितं, जीवितमेव अनियतं, मरणं नियतन्ति एवं मरणस्सतिं भावेथ। येसञ्हि मरणस्सति अभाविता, ते पच्छिमे काले आसीविसं दिस्वा भीतअदण्डपुरिसो विय सन्तासप्पत्ता भेरवरवं रवन्ता कालं करोन्ति। येसं पन मरणस्सति भाविता, ते दूरतोव आसीविसं दिस्वा दण्डकेन गहेत्वा छड्डेत्वा ठितपुरिसो विय पच्छिमे काले न सन्तसन्ति, तस्मा मरणस्सति भावेतब्बा’’ति आह। तं धम्मदेसनं सुत्वा अवसेसजना सकिच्चप्पसुताव अहेसुम्। एका पन सोळसवस्सुद्देसिका पेसकारधीता ‘‘अहो बुद्धानं कथा नाम अच्छरिया, मया पन मरणस्सतिं भावेतुं वट्टती’’ति रत्तिन्दिवं मरणस्सतिमेव भावेसि। सत्थापि ततो निक्खमित्वा जेतवनं अगमासि। सापि कुमारिका तीणि वस्सानि मरणस्सतिं भावेसियेव।
अथेकदिवसं सत्था पच्चूससमये लोकं ओलोकेन्तो तं कुमारिकं अत्तनो ञाणजालस्स अन्तोपविट्ठं दिस्वा ‘‘किं नु खो भविस्सती’’ति उपधारेन्तो ‘‘इमाय कुमारिकाय मम धम्मदेसनाय सुतदिवसतो पट्ठाय तीणि वस्सानि मरणस्सति भाविता, इदानाहं तत्थ गन्त्वा इमं कुमारिकं चत्तारो पञ्हे पुच्छित्वा ताय विस्सज्जेन्तिया चतूसु ठानेसु साधुकारं दत्वा इमं गाथं भासिस्सामि। सा गाथावसाने सोतापत्तिफले पतिट्ठहिस्सति, तं निस्साय महाजनस्सापि सात्थिका धम्मदेसना भविस्सती’’ति ञत्वा पञ्चसतभिक्खुपरिवारो जेतवना निक्खमित्वा अनुपुब्बेन अग्गाळवविहारं अगमासि। आळविवासिनो ‘‘सत्था आगतो’’ति सुत्वा तं विहारं गन्त्वा निमन्तयिंसु। तदा सापि कुमारिका सत्थु आगमनं सुत्वा ‘‘आगतो किर मय्हं पिता, सामि, आचरियो पुण्णचन्दमुखो महागोतमबुद्धो’’ति तुट्ठमानसा ‘‘इतो मे तिण्णं संवच्छरानं मत्थके सुवण्णवण्णो सत्था दिट्ठपुब्बो, इदानिस्स सुवण्णवण्णं सरीरं दट्ठुं मधुरोजञ्च वरधम्मं सोतुं लभिस्सामी’’ति चिन्तेसि। पिता पनस्सा सालं गच्छन्तो आह – ‘‘अम्म, परसन्तको मे साटको आरोपितो, तस्स विदत्थिमत्तं अनिट्ठितं, तं अज्ज निट्ठापेस्सामि, सीघं मे तसरं वट्टेत्वा आहरेय्यासी’’ति। सा चिन्तेसि – ‘‘अहं सत्थु धम्मं सोतुकामा, पिता च मं एवं आह। किं नु खो सत्थु धम्मं सुणामि, उदाहु पितु तसरं वट्टेत्वा हरामी’’ति? अथस्सा एतदहोसि ‘‘पिता मं तसरे अनाहरियमाने पोथेय्यपि पहरेय्यपि, तस्मा तसरं वट्टेत्वा तस्स दत्वा पच्छा धम्मं सोस्सामी’’ति पीठके निसीदित्वा तसरं वट्टेसि।
आळविवासिनोपि सत्थारं परिविसित्वा पत्तं गहेत्वा अनुमोदनत्थाय अट्ठंसु। सत्था ‘‘यमहं कुलधीतरं निस्साय तिंसयोजनमग्गं आगतो, सा अज्जापि ओकासं न लभति। ताय ओकासे लद्धे अनुमोदनं करिस्सामी’’ति तुण्हीभूतो अहोसि। एवं तुण्हीभूतम्पि सत्थारं सदेवके लोके कोचि किञ्चि वत्तुं न विसहति। सापि खो कुमारिका तसरं वट्टेत्वा पच्छियं ठपेत्वा पितु सन्तिकं गच्छमाना परिसपरियन्ते ठत्वा सत्थारं ओलोकयमानाव अट्ठासि। सत्थापि गीवं उक्खिपित्वा तं ओलोकेसि। सा ओलोकिताकारेनेव अञ्ञासि – ‘‘सत्था एवरूपाय परिसाय मज्झे निसीदित्वाव मं ओलोकेन्तो ममागमनं पच्चासीसति, अत्तनो सन्तिकं आगमनमेव पच्चासीसती’’ति। सा तसरपच्छिं ठपेत्वा सत्थु सन्तिकं अगमासि। कस्मा पन नं सत्था ओलोकेसीति? एवं किरस्स अहोसि ‘‘एसा एत्तोव गच्छमाना पुथुज्जनकालकिरियं कत्वा अनियतगतिका भविस्सति, मम सन्तिकं आगन्त्वा गच्छमाना सोतापत्तिफलं पत्वा नियतगतिका हुत्वा तुसितविमाने निब्बत्तिस्सती’’ति। तस्सा किर तं दिवसं मरणतो मुत्ति नाम नत्थि। सा ओलोकितसञ्ञाणेनेव सत्थारं उपसङ्कमित्वा छब्बण्णरंसीनं अन्तरं पविसित्वा वन्दित्वा एकमन्तं अट्ठासि। तथारूपाय परिसाय मज्झे निसीदित्वा तुण्हीभूतं सत्थारं वन्दित्वा ठितक्खणेयेव तं आह – ‘‘कुमारिके, कुतो आगच्छसी’’ति? ‘‘न जानामि, भन्ते’’ति। ‘‘कत्थ गमिस्ससी’’ति? ‘‘न जानामि, भन्ते’’ति। ‘‘न जानासी’’ति? ‘‘जानामि, भन्ते’’ति। ‘‘जानासी’’ति? ‘‘न जानामि, भन्ते’’ति। इति नं सत्था चत्तारो पञ्हे पुच्छि। महाजनो उज्झायि – ‘‘अम्भो, पस्सथ, अयं पेसकारधीता सम्मासम्बुद्धेन सद्धिं इच्छितिच्छितं कथेसि, ननु नाम इमाय ‘कुतो आगच्छसी’ति वुत्ते ‘पेसकारगेहतो’ति वत्तब्बम्। ‘कहं गच्छसी’ति वुत्ते ‘पेसकारसाल’न्ति वत्तब्बं सिया’’ति।
सत्था महाजनं निस्सद्दं कत्वा, ‘‘कुमारिके, त्वं कुतो आगच्छसी’’ति वुत्ते ‘‘कस्मा न जानामीति वदेसी’’ति पुच्छि। भन्ते, तुम्हे मम पेसकारगेहतो आगतभावं जानाथ, ‘‘कुतो आगतासी’’ति पुच्छन्ता पन ‘‘कुतो आगन्त्वा इध निब्बत्तासी’’ति पुच्छथ। अहं पन न जानामि ‘‘कुतो च आगन्त्वा इध निब्बत्ताम्ही’’ति। अथस्सा सत्था ‘‘साधु साधु, कुमारिके, मया पुच्छितपञ्होव तया विस्सज्जितो’’ति पठमं साधुकारं दत्वा उत्तरिम्पि पुच्छि – ‘‘कत्थ गमिस्ससीति पुन पुट्ठा कस्मा ‘न जानामी’ति वदेसी’’ति? भन्ते, तुम्हे मं तसरपच्छिं गहेत्वा पेसकारसालं गच्छन्तिं जानाथ, ‘‘इतो गन्त्वा कत्थ निब्बत्तिस्ससी’’ति पुच्छथ। अहञ्च इतो चुता न जानामि ‘‘कत्थ गन्त्वा निब्बत्तिस्सामी’’ति। अथस्सा सत्था ‘‘मया पुच्छितपञ्होयेव तया विस्सज्जितो’’ति दुतियं साधुकारं दत्वा उत्तरिम्पि पुच्छि – ‘‘अथ कस्मा ‘न जानासी’ति पुट्ठा ‘जानामी’ति वदेसी’’ति? ‘‘मरणभावं जानामि, भन्ते, तस्मा एवं वदेमी’’ति। अथस्सा सत्था ‘‘मया पुच्छितपञ्होयेव तया विस्सज्जितो’’ति ततियं साधुकारं दत्वा उत्तरिम्पि पुच्छि – ‘‘अथ कस्मा ‘जानासी’ति पुट्ठा ‘न जानामी’ति वदेसी’’ति। मम मरणभावमेव अहं जानामि, भन्ते, ‘‘रत्तिन्दिवपुब्बण्हादीसु पन असुककाले नाम मरिस्सामी’’ति न जानामि, तस्मा एवं वदेमीति। अथस्सा सत्था ‘‘मया पुच्छितपञ्होयेव तया विस्सज्जितो’’ति चतुत्थं साधुकारं दत्वा परिसं आमन्तेत्वा ‘‘एत्तकं नाम तुम्हे इमाय कथितं न जानाथ, केवलं उज्झायथेव। येसञ्हि पञ्ञाचक्खु नत्थि, ते अन्धा एव । येसं पञ्ञाचक्खु अत्थि, ते एव चक्खुमन्तो’’ति वत्वा इमं गाथमाह –
१७४.
‘‘अन्धभूतो अयं लोको, तनुकेत्थ विपस्सति।
सकुणो जालमुत्तोव, अप्पो सग्गाय गच्छती’’ति॥
तत्थ अन्धभूतो अयं लोकोति अयं लोकियमहाजनो पञ्ञाचक्खुनो अभावेन अन्धभूतो। तनुकेत्थाति तनुको एत्थ, न बहु जनो अनिच्चादिवसेन विपस्सति। जालमुत्तोवाति यथा छेकेन साकुणिकेन जालेन ओत्थरित्वा गय्हमानेसु वट्टकेसु कोचिदेव जालतो मुच्चति। सेसा अन्तोजालमेव पविसन्ति। तथा मरणजालेन ओत्थटेसु सत्तेसु बहू अपायगामिनो होन्ति, अप्पो कोचिदेव सत्तो सग्गाय गच्छति, सुगतिं वा निब्बानं वा पापुणातीति अत्थो।
देसनावसाने कुमारिका सोतापत्तिफले पतिट्ठहि, महाजनस्सापि सात्थिका धम्मदेसना अहोसीति।
सापि तसरपच्छिं गहेत्वा पितु सन्तिकं अगमासि, सोपि निसिन्नकोव निद्दायि। तस्सा असल्लक्खेत्वाव तसरपच्छिं उपनामेन्तिया तसरपच्छि वेमकोटियं पटिहञ्ञित्वा सद्दं कुरुमाना पति। सो पबुज्झित्वा गहितनिमित्तेनेव वेमकोटिं आकड्ढि। वेमकोटि गन्त्वा तं कुमारिकं उरे पहरि, सा तत्थेव कालं कत्वा तुसितभवने निब्बत्ति। अथस्सा पिता तं ओलोकेन्तो सकलसरीरेन लोहितमक्खितेन पतित्वा मतं अद्दस। अथस्स महासोको उप्पज्जि। सो ‘‘न मम सोकं अञ्ञो निब्बापेतुं सक्खिस्सती’’ति रोदन्तो सत्थु सन्तिकं गन्त्वा तमत्थं आरोचेत्वा, ‘‘भन्ते, सोकं मे निब्बापेथा’’ति आह। सत्था तं समस्सासेत्वा ‘‘मा सोचि, उपासक। अनमतग्गस्मिञ्हि संसारे तव एवमेव धीतु मरणकाले पग्घरितअस्सु चतुन्नं महासमुद्दानं उदकतो अतिरेकतर’’न्ति वत्वा अनमतग्गकथं कथेसि । सो तनुभूतसोको सत्थारं पब्बज्जं याचित्वा लद्धूपसम्पदो न चिरस्सेव अरहत्तं पापुणीति।
पेसकारधीतावत्थु सत्तमम्।
८. तिंसभिक्खुवत्थु
हंसादिच्चपथेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो तिंस भिक्खू आरब्भ कथेसि।
एकस्मिञ्हि दिवसे तिंसमत्ता दिसावासिका भिक्खू सत्थारं उपसङ्कमिंसु। आनन्दत्थेरो सत्थु वत्तकरणवेलाय आगन्त्वा ते भिक्खू दिस्वा ‘‘सत्थारा इमेहि सद्धिं पटिसन्थारे कते वत्तं करिस्सामी’’ति द्वारकोट्ठके अट्ठासि। सत्थापि तेहि सद्धिं पटिसन्थारं कत्वा तेसं सारणीयधम्मं कथेसि। तं सुत्वा ते सब्बेपि अरहत्तं पत्वा उप्पतित्वा आकासेन अगमिंसु। आनन्दत्थेरो तेसु चिरायन्तेसु सत्थारं उपसङ्कमित्वा, ‘‘भन्ते, इदानेव तिंसमत्ता भिक्खू आगता, ते कुहि’’न्ति पुच्छि। ‘‘गता, आनन्दा’’ति। ‘‘कतरेन मग्गेन, भन्ते’’ति? ‘‘आकासेनानन्दा’’ति। ‘‘किं पन ते, भन्ते, खीणासवा’’ति? ‘‘आमानन्द, मम सन्तिके धम्मं सुत्वा अरहत्तं पत्ता’’ति। तस्मिं पन खणे आकासेन हंसा आगमिंसु। सत्था ‘‘यस्स खो पनानन्द, चत्तारो इद्धिपादा सुभाविता, सो हंसा विय आकासेन गच्छती’’ति वत्वा इमं गाथमाह –
१७५.
‘‘हंसादिच्चपथे यन्ति, आकासे यन्ति इद्धिया।
नीयन्ति धीरा लोकम्हा, जेत्वा मारं सवाहिनि’’न्ति॥
तस्सत्थो – इमे हंसा आदिच्चपथे आकासे गच्छन्ति। येसं इद्धिपादा सुभाविता, तेपि आकासे यन्ति इद्धिया। धीरा पण्डिता सवाहिनिं मारं जेत्वा इमम्हा वट्टलोका नीयन्ति, निब्बानं पापुणन्तीति अत्थो।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
तिंसभिक्खुवत्थु अट्ठमम्।
९. चिञ्चमाणविकावत्थु
एकं धम्मन्ति धम्मदेसनं सत्था जेतवने विहरन्तो चिञ्चमाणविकं आरब्भ कथेसि।
पठमबोधियञ्हि दसबलस्स पुथुभूतेसु सावकेसु अप्पमाणेसु देवमनुस्सेसु अरियभूमिं ओक्कन्तेसु पत्थटे गुणसमुदये महालाभसक्कारो उदपादि। तित्थिया सूरियुग्गमने खज्जोपनकसदिसा अहेसुं हतलाभसक्कारा। ते अन्तरवीथियं ठत्वा ‘‘किं समणो गोतमोव बुद्धो, मयम्पि बुद्धा, किं तस्सेव दिन्नं महप्फलं, अम्हाकम्पि दिन्नं महप्फलमेव, अम्हाकम्पि देथ सक्करोथा’’ति एवं मनुस्से विञ्ञापेन्तापि लाभसक्कारं अलभित्वा रहो सन्निपतित्वा ‘‘केन नु खो उपायेन समणस्स गोतमस्स मनुस्सानं अन्तरे अवण्णं उप्पादेत्वा लाभसक्कारं नासेय्यामा’’ति चिन्तयिंसु।
तदा सावत्थियं चिञ्चमाणविका नामेका परिब्बाजिका उत्तमरूपधरा सोभग्गप्पत्ता देवच्छरा विय। अस्सा सरीरतो रस्मियो निच्छरन्ति। अथेको खरमन्ती एवमाह – ‘‘चिञ्चमाणविकं पटिच्च समणस्स गोतमस्स अवण्णं उप्पादेत्वा लाभसक्कारं नासेस्सामा’’ति। ते ‘‘अत्थेको उपायो’’ति सम्पटिच्छिंसु। अथ सा तित्थियारामं गन्त्वा वन्दित्वा अट्ठासि, तित्थिया ताय सद्धिं न कथेसुम्। सा ‘‘को नु खो मे दोसो’’ति यावततियं ‘‘वन्दामि, अय्या’’ति वत्वा, ‘‘अय्या, को नु खो मे दोसो, किं मया सद्धिं न कथेथा’’ति आह। ‘‘भगिनि, समणं गोतमं अम्हे विहेठयन्तं हतलाभसक्कारे कत्वा विचरन्तं न जानासी’’ति? ‘‘न जानामि, अय्या, किं पनेत्थ मया कत्तब्ब’’न्ति। ‘‘सचे त्वं, भगिनि, अम्हाकं सुखमिच्छसि, अत्तानं पटिच्च समणस्स गोतमस्स अवण्णं उप्पादेत्वा लाभसक्कारं नासेही’’ति।
सा ‘‘साधु, अय्या, मय्हंवेसो भारो, मा चिन्तयित्था’’ति वत्वा पक्कमित्वा इत्थिमायासु कुसलताय ततो पट्ठाय सावत्थिवासीनं धम्मकथं सुत्वा जेतवना निक्खमनसमये इन्दगोपकवण्णं पटं पारुपित्वा गन्धमालादिहत्था जेतवनाभिमुखी गच्छति। ‘‘इमाय वेलाय कुहिं गच्छसी’’ति वुत्ते, ‘‘किं तुम्हाकं मम गमनट्ठानेना’’ति वत्वा जेतवनसमीपे तित्थियारामे वसित्वा पातोव ‘‘अग्गवन्दनं वन्दिस्सामा’’ति नगरा निक्खमन्ते उपासकजने जेतवनस्स अन्तोवुट्ठा विय हुत्वा नगरं पविसति। ‘‘कुहिं वुट्ठासी’’ति वुत्ते, ‘‘किं तुम्हाकं मम वुट्ठट्ठानेना’’ति वत्वा मासद्धमासच्चयेन पुच्छियमाना जेतवने समणेन गोतमेन सद्धिं एकगन्धकुटिया वुट्ठाम्हीति। पुथुज्जनानं ‘‘सच्चं नु खो एतं, नो’’ति कङ्खं उप्पादेत्वा तेमासचतुमासच्चयेन पिलोतिकाहि उदरं वेठेत्वा गब्भिनिवण्णं दस्सेत्वा उपरि रत्तपटं पारुपित्वा ‘‘समणं गोतमं पटिच्च गब्भो उप्पन्नो’’ति अन्धबाले सद्दहापेत्वा अट्ठनवमासच्चयेन उदरे दारुमण्डलिकं बन्धित्वा उपरि पटं पारुपित्वा हत्थपादपिट्ठियो गोहनुकेन कोट्टापेत्वा उस्सदे दस्सेत्वा किलन्तिन्द्रिया हुत्वा सायन्हसमये तथागते अलङ्कतधम्मासने निसीदित्वा धम्मं देसेन्ते धम्मसभं गन्त्वा तथागतस्स पुरतो ठत्वा, ‘‘महासमण, महाजनस्स ताव धम्मं देसेसि, मधुरो ते सद्दो, सम्फुसितं दन्तावरणम्। अहं पन तं पटिच्च गब्भं लभित्वा परिपुण्णगब्भा जाता, नेव मे सूतिघरं जानासि, सप्पितेलादीनि सयं अकरोन्तो उपट्ठाकानम्पि अञ्ञतरं कोसलराजानं वा अनाथपिण्डिकं वा विसाखं उपासिकं वा ‘इमिस्सा चिञ्चमाणविकाय कत्तब्बयुत्तकं करोही’ति न वदेसि, अभिरमितुंयेव जानासि, गब्भपरिहारं न जानासी’’ति गूथपिण्डं गहेत्वा चन्दमण्डलं दूसेतुं वायमन्ती विय परिसमज्झे तथागतं अक्कोसि। तथागतो धम्मकथं ठपेत्वा सीहो विय अभिनदन्तो, ‘‘भगिनि, तया कथितस्स तथभावं वा वितथभावं वा अहमेव च त्वञ्च जानामा’’ति आह। ‘‘आम, महासमण, तया च मया च ञातभावेनेतं जात’’न्ति।
तस्मिं खणे सक्कस्स आसनं उण्हाकारं दस्सेसि। सो आवज्जमानो ‘‘चिञ्चमाणविका तथागतं अभूतेन अक्कोसती’’ति ञत्वा ‘‘इदं वत्थुं सोधेस्सामी’’ति चतूहि देवपुत्तेहि सद्धिं आगमि। देवपुत्ता मूसिकपोतका हुत्वा दारुमण्डलिकस्स बन्धनरज्जुके एकप्पहारेनेव छिन्दिंसु, पारुतपटं वातो उक्खिपि, दारुमण्डलिकं पतमानं तस्सा पादपिट्ठियं पति , उभो अग्गपादा छिज्जिंसु। मनुस्सा ‘‘धी काळकण्णि, सम्मासम्बुद्धं अक्कोसी’’ति सीसे खेळं पातेत्वा लेड्डुदण्डादिहत्ता जेतवना नीहरिंसु। अथस्सा तथागतस्स चक्खुपथं अतिक्कन्तकाले महापथवी भिज्जित्वा विवरमदासि, अवीचितो अग्गिजाला उट्ठहि। सा कुलदत्तियं कम्बलं पारुपमाना विय गन्त्वा अवीचिम्हि निब्बत्ति। अञ्ञतित्थियानं लाभसक्कारो परिहायि, दसबलस्स भिय्योसोमत्ताय वड्ढि। पुनदिवसे धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, चिञ्चमाणविका एवं उळारगुणं अग्गदक्खिणेय्यं सम्मासम्बुद्धं अभूतेन अक्कोसित्वा महाविनासं पत्ता’’ति। सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि एसा मं अभूतेन अक्कोसित्वा विनासं पत्तायेवा’’ति वत्वा –
‘‘नादट्ठा परतो दोसं, अणुं थूलानि सब्बसो।
इस्सरो पणये दण्डं, सामं अप्पटिवेक्खिया’’ति॥ –
इमं द्वादसनिपाते महापदुमजातकं (जा॰ १.१२.१०६) वित्थारेत्वा कथेसि –
तदा किरेसा महापदुमकुमारस्स बोधिसत्तस्स मातु सपत्ती रञ्ञो अग्गमहेसी हुत्वा महासत्तं असद्धम्मेन निमन्तेत्वा तस्स मनं अलभित्वा अत्तनाव अत्तनि विप्पकारं कत्वा गिलानालयं दस्सेत्वा ‘‘तव पुत्तो मं अनिच्छन्तिं इमं विप्पकारं पापेसी’’ति रञ्ञो आरोचेसि। राजा कुद्धो महासत्तं चोरपपाते खिपि। अथ नं पब्बतकुच्छियं अधिवत्था देवता पटिग्गहेत्वा नागराजस्स फणगब्भे पतिट्ठपेसि। नागराजा तं नागभवनं नेत्वा उपड्ढरज्जेन सम्मानेसि। सो तत्थ संवच्छरं वसित्वा पब्बजितुकामो हिमवन्तप्पदेसं पत्वा पब्बजित्वा झानाभिञ्ञायो निब्बत्तेसि। अथ नं एको वनचरको दिस्वा रञ्ञो आरोचेसि। राजा तस्स सन्तिकं गन्त्वा कतपटिसन्थारो सब्बं तं पवत्तिं ञत्वा महासत्तं रज्जेन निमन्तेत्वा तेन ‘‘मय्हं रज्जेन किच्चं नत्थि, त्वं पन दस राजधम्मे अकोपेत्वा अगतिगमनं पहाय धम्मेन रज्जं कारेही’’ति ओवदितो उट्ठायासना रोदित्वा नगरं गच्छन्तो अन्तरामग्गे अमच्चे पुच्छि – ‘‘अहं कं निस्साय एवं आचारसम्पन्नेन पुत्तेन वियोगं पत्तो’’ति? ‘‘अग्गमहेसिं निस्साय, देवा’’ति। राजा तं उद्धंपादं गहेत्वा चोरपपाते खिपापेत्वा नगरं पविसित्वा धम्मेन रज्जं कारेसि। तदा महापदुमकुमारो सत्था अहोसि, मातु सपत्ती चिञ्चमाणविकाति।
सत्था इममत्थं पकासेत्वा, ‘‘भिक्खवे, एकं धम्मञ्हि सच्चवचनं पहाय मुसावादे पतिट्ठितानं विस्सट्ठपरलोकानं अकत्तब्बपापकम्मं नाम नत्थी’’ति वत्वा इमं गाथमाह –
१७६.
‘‘एकं धम्मं अतीतस्स, मुसावादिस्स जन्तुनो।
वितिण्णपरलोकस्स, नत्थि पापं अकारिय’’न्ति॥
तत्थ एकं धम्मन्ति सच्चम्। मुसावादिस्साति यस्स दससु वचनेसु एकम्पि सच्चं नत्थि, एवरूपस्स मुसावादिनो । वितिण्णपरलोकस्साति विस्सट्ठपरलोकस्स। एवरूपो हि मनुस्ससम्पत्तिं देवसम्पत्तिं अवसाने निब्बानसम्पत्तिन्ति इमा तिस्सोपि सम्पत्तियो न पस्सति। नत्थि पापन्ति तस्स एवरूपस्स इदं नाम पापं अकत्तब्बन्ति नत्थि।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
चिञ्चमाणविकावत्थु नवमम्।
१०. असदिसदानवत्थु
न वे कदरियाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो असदिसदानं आरब्भ कथेसि।
एकस्मिञ्हि समये सत्था चारिकं चरित्वा पञ्चसतभिक्खुपरिवारो जेतवनं पाविसि। राजा विहारं गन्त्वा सत्थारं निमन्तेत्वा पुनदिवसे आगन्तुकदानं सज्जेत्वा ‘‘दानं मे पस्सन्तू’’ति नागरे पक्कोसि। नागरा आगन्त्वा रञ्ञो दानं दिस्वा पुनदिवसे सत्थारं निमन्तेत्वा दानं सज्जेत्वा ‘‘अम्हाकम्पि दानं, देवो, पस्सतू’’ति रञ्ञो पहिणिंसु। राजा तेसं दानं दिस्वा ‘‘इमेहि मम दानतो उत्तरितरं कतं, पुन दानं करिस्सामी’’ति पुनदिवसेपि दानं सज्जेसि। नागरापि तं दिस्वा पुनदिवसे सज्जयिंसु। एवं नेव राजा नागरे पराजेतुं सक्कोति, न नागरा राजानम्। अथ छट्ठे वारे नागरा सतगुणं सहस्सगुणं वड्ढेत्वा यथा न सक्का होति ‘‘इदं नाम इमेसं दाने नत्थी’’ति वत्तुं, एवं दानं सज्जयिंसु। राजा तं दिस्वा ‘‘सचाहं इमेसं दानतो उत्तरितरं कातुं न सक्खिस्सामि, किं मे जीवितेना’’ति उपायं चिन्तेन्तो निपज्जि। अथ नं मल्लिका देवी उपसङ्कमित्वा, ‘‘कस्मा, महाराज, एवं निपन्नोसि, केन ते इन्द्रियानि किलन्तानि विया’’ति पुच्छि। राजा आह – ‘‘न दानि त्वं, देवि, जानासी’’ति। ‘‘न जानामि, देवा’’ति। सो तस्सा तमत्थं आरोचेसि।
अथ नं मल्लिका आह – ‘‘देव, मा चिन्तयि, कहं तया पथविस्सरो राजा नागरेहि पराजियमानो दिट्ठपुब्बो वा सुतपुब्बो वा, अहं ते दानं संविदहिस्सामी’’ति। इतिस्स असदिसदानं संविदहितुकामताय एवं वत्वा, महाराज, सालकल्याणिपदरेहि पञ्चन्नं भिक्खुसतानं अन्तो आवट्टे निसीदनमण्डपं कारेहि, सेसा बहिआवट्टे निसीदिस्सन्ति। पञ्च सेतच्छत्तसतानि कारेहि, तानि गहेत्वा पञ्चसता हत्थी पञ्चन्नं भिक्खुसतानं मत्थके धारयमाना ठस्सन्ति। अट्ठ वा दस वा रत्तसुवण्णनावायो कारेहि, ता मण्डपमज्झे भविस्सन्ति। द्विन्नं द्विन्नं भिक्खूनं अन्तरे एकेका खत्तियधीता निसीदित्वा गन्धे पिसिस्सति, एकेका खत्तियधीता बीजनं आदाय द्वे द्वे भिक्खू बीजमाना ठस्सति, सेसा खत्तियधीतरो पिसे पिसे गन्धे हरित्वा सुवण्णनावासु पक्खिपिस्सन्ति, तासु एकच्चा खत्तियधीतरो नीलुप्पलकलापे गहेत्वा सुवण्णनावासु पक्खित्तगन्धे आलोळेत्वा वासं गाहापेस्सन्ति। नागरानञ्हिनेव खत्तियधीतरो अत्थि, न सेतच्छत्तानि, न हत्थिनो च। इमेहि कारणेहि नागरा पराजिस्सन्ति, एवं करोहि, महाराजाति। राजा ‘‘साधु, देवि, कल्याणं ते कथित’’न्ति ताय कथितनियामेन सब्बं कारेसि। एकस्स पन भिक्खुनो एको हत्थि नप्पहोसि। अथ राजा मल्लिकं आह – ‘‘भद्दे, एकस्स भिक्खुनो एको हत्थि नप्पहोति, किं करिस्सामा’’ति। ‘‘किं, देव, पञ्च हत्थिसतानि नत्थी’’ति? ‘‘अत्थि, देवि, अवसेसा दुट्ठहत्थिनो, ते भिक्खू दिस्वाव वेरम्भवाता विय चण्डा होन्ती’’ति। ‘‘देव, अहं एकस्स दुट्ठहत्थिपोतकस्स छत्तं गहेत्वा तिट्ठनट्ठानं जानामी’’ति। ‘‘कत्थ नं ठपेस्सामा’’ति? ‘‘अय्यस्स अङ्गुलिमालस्स सन्तिके’’ति। राजा तथा कारेसि। हत्थिपोतको वालधिं अन्तरसत्थिम्हि पक्खिपित्वा उभो कण्णे पातेत्वा अक्खीनि निमिलेत्वा अट्ठासि। महाजनो ‘‘एवरूपस्स नाम चण्डहत्थिनो अयमाकारो’’ति हत्थिमेव ओलोकेसि।
राजा बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा सत्थारं वन्दित्वा, ‘‘भन्ते, यं इमस्मिं दानग्गे कप्पियभण्डं वा अकप्पियभण्डं वा, सब्बं तं तुम्हाकमेव दम्मी’’ति आह । तस्मिं पन दाने एकदिवसेनेव परिच्चत्तं चुद्दसकोटिधनं होति। सत्थु पन सेतच्छत्तं निसीदनपल्लङ्को आधारको पादपीठिकाति चत्तारि अनग्घानेव। पुन एवरूपं कत्वा बुद्धानं दानं नाम दातुं समत्थो नाहोसि, तेनेव तं ‘‘असदिसदान’’न्ति पञ्ञायि। तं किर सब्बबुद्धानं एकवारं होतियेव, सब्बेसं पन इत्थीयेव संविदहति। रञ्ञो पन काळो च जुण्हो चाति द्वे अमच्चा अहेसुम्। तेसु काळो चिन्तेसि – ‘‘अहो राजकुलस्स परिहानि, एकदिवसेनेव चुद्दसकोटिधनं खयं गच्छति, इमे इमं दानं भुञ्जित्वा गन्त्वा निपन्ना निद्दायिस्सन्ति, अहो नट्ठं राजकुल’’न्ति। जुण्हो चिन्तेसि – ‘‘अहो रञ्ञो दानं सुदिन्नम्। न हि सक्का राजभावे अट्ठितेन एवरूपं दानं दातुं, सब्बसत्तानं पत्तिं अदेन्तो नाम नत्थि, अहं पनिदं दानं अनुमोदामी’’ति।
सत्थु भत्तकिच्चावसाने राजा अनुमोदनत्थाय पत्तं गण्हि। सत्था चिन्तेसि – ‘‘रञ्ञा महोघं पवत्तेन्तेन विय महादानं दिन्नं, असक्खि नु खो महाजनो चित्तं पसादेतुं, उदाहु नो’’ति। सो तेसं अमच्चानं चित्ताचारं ञत्वा ‘‘सचे रञ्ञो दानानुच्छविकं अनुमोदनं करिस्सामि, काळस्स मुद्धा सत्तधा फलिस्सति, जुण्हो सोतापत्तिफले पतिट्ठहिस्सती’’ति ञत्वा काळे अनुकम्पं पटिच्च एवरूपं दानं दत्वा ठितस्स रञ्ञो चतुप्पदिकं गाथमेव वत्वा उट्ठायासना विहारं गतो। भिक्खू अङ्गुलिमालं पुच्छिंसु – ‘‘न किं नु खो, आवुसो, दुट्ठहत्थिं छत्तं धारेत्वा ठितं दिस्वा भायी’’ति? ‘‘न भायिं, आवुसो’’ति। ते सत्थारं उपसङ्कमित्वा आहंसु – ‘‘अङ्गुलिमालो, भन्ते, अञ्ञं ब्याकरोसी’’ति। सत्था ‘‘न, भिक्खवे , अङ्गुलिमालो भायति। खीणासवउसभानञ्हि अन्तरे जेट्ठकउसभा मम पुत्तसदिसा भिक्खू न भायन्ती’’ति वत्वा ब्राह्मणवग्गे इमं गाथमाह –
‘‘उसभं पवरं वीरं, महेसिं विजिताविनम्।
अनेजं न्हातकं बुद्धं, तमहं ब्रूमि ब्राह्मण’’न्ति॥ (ध॰ प॰ ४२२; सु॰ नि॰ ६५१)।
राजापि दोमनस्सप्पत्तो ‘‘एवरूपाय नाम परिसाय दानं दत्वा ठितस्स मय्हं अनुच्छविकं अनुमोदनं अकत्वा गाथमेव वत्वा सत्था उट्ठायासना गतो। मया सत्थु अनुच्छविकं दानं अकत्वा अननुच्छविकं कतं भविस्सति , कप्पियभण्डं अदत्वा अकप्पियभण्डं वा दिन्नं भविस्सति, सत्थारा मे कुपितेन भवितब्बम्। एवञ्हि असदिसदानं नाम, दानानुरूपं अनुमोदनं कातुं वट्टती’’ति विहारं गन्त्वा सत्थारं वन्दित्वा एतदवोच – ‘‘किं नु खो मे, भन्ते, दातब्बयुत्तकं दानं न दिन्नं, उदाहु दानानुरूपं कप्पियभण्डं अदत्वा अकप्पियभण्डमेव दिन्न’’न्ति। ‘‘किमेतं , महाराजा’’ति? ‘‘न मे तुम्हेहि दानानुच्छविका अनुमोदना कता’’ति? ‘‘महाराज, अनुच्छविकमेव ते दानं दिन्नम्। एतञ्हि असदिसदानं नाम, एकस्स बुद्धस्स एकवारमेव सक्का दातुं, पुन एवरूपं नाम दानं दुद्दद’’न्ति। ‘‘अथ कस्मा, भन्ते, मे दानानुरूपं अनुमोदनं न करित्था’’ति? ‘‘परिसाय असुद्धत्ता, महाराजा’’ति। ‘‘को नु खो, भन्ते, परिसाय दोसो’’ति? अथस्स सत्था द्विन्नम्पि अमच्चानं चित्ताचारं आरोचेत्वा काळे अनुकम्पं पटिच्च अनुमोदनाय अकतभावं आचिक्खि। राजा ‘‘सच्चं किर ते, काळ, एवं चिन्तित’’न्ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते ‘‘तव सन्तकं अग्गहेत्वा मम पुत्तदारेहि सद्धिं मयि अत्तनो सन्तकं देन्ते तुय्हं का पीळा। गच्छ, भो, यं ते मया दिन्नं, तं दिन्नमेव होतु, रट्ठतो पन मे निक्खमा’’ति तं रट्ठा नीहरित्वा जुण्हं पक्कोसापेत्वा ‘‘सच्चं किर ते एवं चिन्तित’’न्ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते, ‘‘साधु, मातुल, पसन्नोस्मि, त्वं मम परिजनं गहेत्वा मया दिन्ननियामेनेव सत्त दिवसानि दानं देही’’ति सत्ताहं रज्जं निय्यादेत्वा सत्थारं आह – ‘‘पस्सथ, भन्ते, बालस्स करणं, मया एवं दिन्नदाने पहारमदासी’’ति। सत्था ‘‘आम, महाराज, बाला नाम परस्स दानं अनभिनन्दित्वा दुग्गतिपरायणा होन्ति, धीरा पन परेसम्पि दानं अनुमोदित्वा सग्गपरायणा एव होन्ती’’ति वत्वा इमं गाथमाह –
१७७.
‘‘न वे कदरिया देवलोकं वजन्ति, बाला हवे नप्पसंसन्ति दानम्।
धीरो च दानं अनुमोदमानो, तेनेव सो होति सुखी परत्था’’ति॥
तत्थ कदरियाति थद्धमच्छरिनो। बालाति इधलोकपरलोकं अजाननका। धीरोति पण्डितो। सुखी परत्थाति तेनेव सो दानानुमोदनपुञ्ञेन परलोके दिब्बसम्पत्तिं अनुभवमानो सुखी होतीति।
देसनावसाने जुण्हो सोतापत्तिफले पतिट्ठहि, सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसि, जुण्होपि सोतापन्नो हुत्वा सत्ताहं रञ्ञा दिन्ननियामेनेव दानं अदासीति।
असदिसदानवत्थु दसमम्।
११. अनाथपिण्डकपुत्तकालवत्थु
पथब्या एकरज्जेनाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कालं नाम अनाथपिण्डिकस्स पुत्तं आरब्भ कथेसि।
सो किर तथाविधस्स सद्धासम्पन्नस्स सेट्ठिनो पुत्तो हुत्वा नेव सत्थु सन्तिकं गन्तुं, न गेहं आगतकाले दट्ठुं, न धम्मं सोतुं, न सङ्घस्स वेय्यावच्चं कातुं इच्छति। पितरा ‘‘मा एवं, तात, करी’’ति वुत्तोपि तस्स वचनं न सुणाति। अथस्स पिता चिन्तेसि – ‘‘अयं एवरूपं दिट्ठिं गहेत्वा विचरन्तो अवीचिपरायणो भविस्सति, न खो पनेतं पतिरूपं, यं मयि पस्सन्ते मम पुत्तो निरयं गच्छेय्य। इमस्मिं खो पन लोके धनदानेन अभिज्जनकसत्तो नाम नत्थि, धनेन नं भिन्दिस्सामी’’ति। अथ नं आह – ‘‘तात, उपोसथिको हुत्वा विहारं गन्त्वा धम्मं सुत्वा एहि, कहापणसतं ते दस्सामी’’ति। दस्सथ, ताताति। दस्सामि, पुत्ताति। सो यावततियं पटिञ्ञं गहेत्वा उपोसथिको हुत्वा विहारं अगमासि। धम्मस्सवनेन पनस्स किच्चं नत्थि, यथाफासुकट्ठाने सयित्वा पातोव गेहं अगमासि। अथस्स पिता ‘‘पुत्तो मे उपोसथिको अहोसि, सीघमस्स यागुआदीनि आहरथा’’ति वत्वा दापेसि। सो ‘‘कहापणे अग्गहेत्वा न भुञ्जिस्सामी’’ति आहटाहटं पटिक्खिपि। अथस्स पिता पीळं असहन्तो कहापणभण्डं दापेसि। सो तं हत्थेन गहेत्वाव आहारं परिभुञ्जि।
अथ नं पुनदिवसे सेट्ठि, ‘‘तात, कहापणसहस्सं ते दस्सामि, सत्थु पुरतो ठत्वा एकं धम्मपदं उग्गण्हित्वा आगच्छेय्यासी’’ति पेसेसि। सोपि विहारं गन्त्वा सत्थु पुरतो ठत्वाव एकमेव पदं उग्गण्हित्वा पलायितुकामो अहोसि। अथस्स सत्था असल्लक्खणाकारं अकासि। सो तं पदं असल्लक्खेत्वा उपरिपदं उग्गण्हिस्सामीति ठत्वा अस्सोसियेव । उग्गण्हिस्सामीति सुणन्तोव किर सक्कच्चं सुणाति नाम। एवञ्च किर सुणन्तानं धम्मो सोतापत्तिमग्गादयो देति। सोपि उग्गण्हिस्सामीति सुणाति, सत्थापिस्स असल्लक्खणाकारं करोति। सो ‘‘उपरिपदं उग्गण्हिस्सामी’’ति ठत्वा सुणन्तोव सोतापत्तिफले पतिट्ठासि।
सो पुनदिवसे बुद्धप्पमुखेन भिक्खुसङ्घेन सद्धिंयेव सावत्थिं पाविसि। महासेट्ठि तं दिस्वा ‘‘अज्ज मम पुत्तस्स आकारो रुच्चती’’ति चिन्तेसि। तस्सपि एतदहोसि – ‘‘अहो वत मे पिता अज्ज सत्थु सन्तिके कहापणे न ददेय्य, कहापणकारणा मय्हं उपोसथिकभावं पटिच्छादेय्या’’ति। सत्था पनस्स हिय्योव कहापणस्स कारणा उपोसथिकभावं अञ्ञासि। महासेट्ठि, बुद्धप्पमुखस्स भिक्खुसङ्घस्स यागुं दापेत्वा पुत्तस्सपि दापेसि। सो निसीदित्वा तुण्हीभूतोव यागुं पिवि, खादनीयं खादि, भत्तं भुञ्जि। महासेट्ठि सत्थु भत्तकिच्चावसाने पुत्तस्स पुरतो सहस्सभण्डिकं ठपापेत्वा, ‘‘तात, मया ते ‘सहस्सं दस्सामी’ति वत्वा उपोसथं समादापेत्वा विहारं पहितो। इदं ते सहस्स’’न्ति आह। सो सत्थु पुरतो कहापणे दिय्यमाने दिस्वा लज्जन्तो ‘‘अलं मे कहापणेही’’ति वत्वा, ‘‘गण्ह, ताता’’ति वुच्चमानोपि न गण्हि। अथस्स पिता सत्थारं वन्दित्वा, ‘‘भन्ते, अज्ज मे पुत्तस्स आकारो रुच्चती’’ति वत्वा ‘‘किं, महासेट्ठी’’ति वुत्ते ‘‘मया एस पुरिमदिवसे ‘कहापणसतं ते दस्सामी’ति वत्वा विहारं पेसितो। पुनदिवसे कहापणे अग्गहेत्वा भुञ्जितुं न इच्छि, अज्ज पन दिय्यमानेपि कहापणे न इच्छती’’ति आह। सत्था ‘‘आम, महासेट्ठि, अज्ज तव पुत्तस्स चक्कवत्तिसम्पत्तितोपि देवलोकब्रह्मलोकसम्पत्तीहिपि सोतापत्तिफलमेव वर’’न्ति वत्वा इमं गाथमाह –
१७८.
‘‘पथब्या एकरज्जेन, सग्गस्स गमनेन वा।
सब्बलोकाधिपच्चेन, सोतापत्तिफलं वर’’न्ति॥
तत्थ पथब्या एकरज्जेनाति चक्कवत्तिरज्जेन। सग्गस्स गमनेन वाति छब्बीसतिविधस्स सग्गस्स अधिगमनेन। सब्बलोकाधिपच्चेनाति न एकस्मिं एत्तके लोके नागसुपण्णवेमानिकपेतेहि सद्धिं, सब्बस्मिं लोके आधिपच्चेन। सोतापत्तिफलं वरन्ति यस्मा एत्तके ठाने रज्जं कारेत्वापि निरयादीहि अमुत्तोव होति, सोतापन्नो पन पिहितापायद्वारो हुत्वा सब्बदुब्बलोपि अट्ठमे भवे न निब्बत्तति, तस्मा सोतापत्तिफलमेव वरं उत्तमन्ति अत्थो।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
अनाथपिण्डकपुत्तकालवत्थु एकादसमम्।
लोकवग्गवण्णना निट्ठिता।
तेरसमो वग्गो।