१२. अत्तवग्गो

१२. अत्तवग्गो

१. बोधिराजकुमारवत्थु

अत्तानञ्चेति इमं धम्मदेसनं सत्था भेसकळावने विहरन्तो बोधिराजकुमारं आरब्भ कथेसि।
सो किर पथवीतले अञ्ञेहि पासादेहि असदिसरूपं आकासे उप्पतमानं विय कोकनुदं नाम पासादं कारेत्वा वड्ढकिं पुच्छि – ‘‘किं तया अञ्ञत्थापि एवरूपो पासादो कतपुब्बो, उदाहु पठमसिप्पमेव ते इद’’न्ति। ‘‘पठमसिप्पमेव, देवा’’ति च वुत्ते चिन्तेसि – ‘‘सचे अयं अञ्ञस्सपि एवरूपं पासादं करिस्सति, अयं पासादो अनच्छरियो भविस्सति। इमं मया मारेतुं वा हत्थपादे वास्स छिन्दितुं अक्खीनि वा उप्पाटेतुं वट्टति, एवं अञ्ञस्स पासादं न करिस्सती’’ति। सो तमत्थं अत्तनो पियसहायकस्स सञ्जीवकपुत्तस्स नाम माणवकस्स कथेसि। सो चिन्तेसि – ‘‘निस्संसयं एस वड्ढकिं नासेस्सति, अनग्घो सिप्पी, सो मयि पस्सन्ते मा नस्सतु, सञ्ञमस्स दस्सामी’’ति। सो तं उपसङ्कमित्वा ‘‘पासादे ते कम्मं निट्ठितं, नो’’ति पुच्छित्वा ‘‘निट्ठित’’न्ति वुत्ते ‘‘राजकुमारो तं नासेतुकामो अत्तानं रक्खेय्यासी’’ति आह । वड्ढकीपि ‘‘भद्दकं ते, सामि, कतं मम आरोचेन्तेन, अहमेत्थ कत्तब्बं जानिस्सामी’’ति वत्वा ‘‘किं, सम्म, अम्हाकं पासादे कम्मं निट्ठित’’न्ति राजकुमारेन पुट्ठो ‘‘न ताव, देव, निट्ठितं, बहु अवसिट्ठ’’न्ति आह। किं कम्मं नाम अवसिट्ठन्ति? पच्छा, देव, आचिक्खिस्सामि, दारूनि ताव आहरापेथाति। किं दारूनि नामाति? निस्सारानि सुक्खदारूनि, देवाति। सो आहरापेत्वा अदासि। अथ नं आह – ‘‘देव, ते इतो पट्ठाय मम सन्तिकं नागन्तब्बम्। किं कारणा? सुखुमकम्मं करोन्तस्स हि अञ्ञेहि सद्धिं सल्लपन्तस्स मे कम्मविक्खेपो होति, आहारवेलायं पन मे भरियाव आहारं आहरिस्सती’’ति। राजकुमारोपि ‘‘साधू’’ति पटिस्सुणि। सोपि एकस्मिं गब्भे निसीदित्वा तानि दारूनि तच्छेत्वा अत्तनो पुत्तदारस्स अन्तो निसीदनयोग्गं गरुळसकुणं कत्वा आहारवेलाय पन भरियं आह – ‘‘गेहे विज्जमानकं सब्बं विक्किणित्वा हिरञ्ञसुवण्णं गण्हाही’’ति। राजकुमारोपि वड्ढकिस्स अनिक्खमनत्थाय गेहं परिक्खिपित्वा आरक्खं ठपेसि। वड्ढकीपि सकुणस्स निट्ठितकाले ‘‘अज्ज सब्बेपि दारके गहेत्वा आगच्छेय्यासी’’ति भरियं वत्वा भुत्तपातरासो पुत्तदारं सकुणस्स कुच्छियं निसीदापेत्वा वातपानेन निक्खमित्वा पलायि। सो तेसं, ‘‘देव, वड्ढकी पलायती’’ति कन्दन्तानंयेव गन्त्वा हिमवन्ते ओतरित्वा एकं नगरं मापेत्वा कट्ठवाहनराजा नाम जातो।
राजकुमारोपि ‘‘पासादमहं करिस्सामी’’ति सत्थारं निमन्तेत्वा पासादे चतुज्जातियगन्धेहि परिभण्डिकं कत्वा पठमउम्मारतो पट्ठाय चेलपटिकं पत्थरि। सो किर अपुत्तको, तस्मा ‘‘सचाहं पुत्तं वा धीतरं वा लच्छामि, सत्था इमं अक्कमिस्सती’’ति चिन्तेत्वा पत्थरि। सो सत्थरि आगते सत्थारं पञ्चपतिट्ठितेन वन्दित्वा पत्तं गहेत्वा ‘‘पविसथ, भन्ते’’ति आह। सत्था न पाविसि, सो दुतियम्पि ततियम्पि याचि। सत्था अपविसित्वाव आनन्दत्थेरं ओलोकेसि। थेरो ओलोकितसञ्ञायेव वत्थानं अनक्कमनभावं ञत्वा तं ‘‘संहरतु, राजकुमार, दुस्सानि, न भगवा चेलपटिकं अक्कमिस्सति, पच्छिमजनतं तथागतो ओलोकेती’’ति दुस्सानि संहरापेसि। सो दुस्सानि संहरित्वा सत्थारं अन्तोनिवेसनं पवेसत्वा यागुखज्जकेन सम्मानेत्वा एकमन्तं निसिन्नो वन्दित्वा आह – ‘‘भन्ते, अहं तुम्हाकं उपकारको तिक्खत्तुं सरणं गतो, कुच्छिगतो च किरम्हि एकवारं सरणं गतो, दुतियं तरुणदारककाले, ततियं विञ्ञुभावं पत्तकाले। तस्स मे कस्मा चेलपटिकं न अक्कमित्था’’ति? ‘‘किं पन त्वं, कुमार, चिन्तेत्वा चेलानि अत्थरी’’ति? ‘‘सचे पुत्तं वा धीतरं वा लच्छामि, सत्था मे चेलपटिकं अक्कमिस्सती’’ति इदं चिन्तेत्वा, भन्तेति। तेनेवाहं तं न अक्कमिन्ति। ‘‘किं पनाहं, भन्ते, पुत्तं वा धीतरं वा नेव लच्छामी’’ति? ‘‘आम, कुमारा’’ति। ‘‘किं कारणा’’ति? ‘‘पुरिमकअत्तभावे जायाय सद्धिं पमादं आपन्नत्ता’’ति। ‘‘कस्मिं काले, भन्ते’’ति? अथस्स सत्था अतीतं आहरित्वा दस्सेसि –
अतीते किर अनेकसता मनुस्सा महतिया नावाय समुद्दं पक्खन्दिंसु। नावा समुद्दमज्झे भिज्जि। द्वे जयम्पतिका एकं फलकं गहेत्वा अन्तरदीपकं पविसिंसु, सेसा सब्बे तत्थेव मरिंसु। तस्मिं खो पन दीपके महासकुणसङ्घो वसति। ते अञ्ञं खादितब्बकं अदिस्वा छातज्झत्ता सकुणअण्डानि अङ्गारेसु पचित्वा खादिंसु, तेसु अप्पहोन्तेसु सकुणच्छापे गहेत्वा खादिंसु। एवं पठमवयेपि मज्झिमवयेपि पच्छिमवयेपि खादिंसुयेव। एकस्मिम्पि वये अप्पमादं नापज्जिंसु, एकोपि च नेसं अप्पमादं नापज्जि।
सत्था इदं तस्स पुब्बकम्मं दस्सेत्वा ‘‘सचे हि त्वं, कुमार, तदा एकस्मिम्पि वये भरियाय सद्धिं अप्पमादं आपज्जिस्स, एकस्मिम्पि वये पुत्तो वा धीता वा उप्पज्जेय्य। सचे पन वो एकोपि अप्पमत्तो अभविस्स, तं पटिच्च पुत्तो वा धीता वा उप्पज्जिस्स। कुमार, अत्तानञ्हि पियं मञ्ञमानेन तीसुपि वयेसु अप्पमत्तेन अत्ता रक्खितब्बो, एवं असक्कोन्तेन एकवयेपि रक्खितब्बोयेवा’’ति वत्वा इमं गाथमाह –
१५७.
‘‘अत्तानञ्चे पियं जञ्ञा, रक्खेय्य नं सुरक्खितम्।
तिण्णं अञ्ञतरं यामं, पटिजग्गेय्य पण्डितो’’ति॥
तत्थ यामन्ति सत्था अत्तनो धम्मिस्सरताय देसनाकुसलताय च इध तिण्णं वयानं अञ्ञतरं वयं यामन्ति कत्वा देसेसि, तस्मा एवमेत्थ अत्थो वेदितब्बो। सचे अत्तानं पियं जानेय्य, रक्खेय्य नं सुरक्खितन्ति यथा सो सुरक्खितो होति, एवं नं रक्खेय्य। तत्थ सचे गीही समानो ‘‘अत्तानं रक्खिस्सामी’’ति उपरिपासादतले सुसंवुतं गब्भं पविसित्वा सम्पन्नारक्खो हुत्वा वसन्तोपि, पब्बजितो हुत्वा सुसंवुते पिहितद्वारवातपाने लेणे विहरन्तोपि अत्तानं न रक्खतियेव। गिही पन समानो यथाबलं दानसीलादीनि पुञ्ञानि करोन्तो, पब्बजितो वा पन वत्तपटिवत्तपरियत्तिमनसिकारेसु उस्सुक्कं आपज्जन्तो अत्तानं रक्खति नाम। एवं तीसु वयेसु असक्कोन्तो अञ्ञतरस्मिम्पि वये पण्डितपुरिसो अत्तानं पटिजग्गतियेव। सचे हि गिहिभूतो पठमवये खिड्डापसुतताय कुसलं कातुं न सक्कोति, मज्झिमवये अप्पमत्तेन हुत्वा कुसलं कातब्बम्। सचे मज्झिमवये पुत्तदारं पोसेन्तो कुसलं कातुं न सक्कोति, पच्छिमवये कातब्बमेव। एवम्पि करोन्तेन अत्ता पटिजग्गितोव होति। एवं अकरोन्तस्स पन अत्ता पियो नाम न होति, अपायपरायणमेव नं करोति। सचे पन पब्बजितो पठमवये सज्झायं करोन्तो धारेन्तो वाचेन्तो वत्तपटिवत्तं करोन्तो पमादं आपज्जति, मज्झिमवये अप्पमत्तेन समणधम्मो कातब्बो। सचे पठमवये उग्गहितपरियत्तिया अट्ठकथं विनिच्छयं कारणाकारणञ्च पुच्छन्तो मज्झिमवये पमादं आपज्जति, पच्छिमवये अप्पमत्तेन समणधम्मो कातब्बोयेव। एवम्पि करोन्तेन अत्ता पटिजग्गितोव होति। एवं अकरोन्तस्स पन अत्ता पियो नाम न होति, पच्छानुतापेनेव नं तापेतीति।
देसनावसाने बोधिराजकुमारो सोतापत्तिफले पतिट्ठहि, सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति।
बोधिराजकुमारवत्थु पठमम्।

२. उपनन्दसक्यपुत्तत्थेरवत्थु

अत्तानमेव पठमन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो उपनन्दं सक्यपुत्तं आरब्भ कथेसि।
सो किर थेरो धम्मकथं कथेतुं छेको। तस्स अप्पिच्छतादिपटिसंयुत्तं धम्मकथं सुत्वा बहू भिक्खु तं तिचीवरेहि पूजेत्वा धुतङ्गानि समादियिंसु। तेहि विस्सट्ठपरिक्खारे सोयेव गण्हि। सो एकस्मिं अन्तोवस्से उपकट्ठे जनपदं अगमासि। अथ नं एकस्मिं विहारे दहरसामणेरा धम्मकथिकपेमेन, ‘‘भन्ते, इध वस्सं उपेथा’’ति वदिंसु। ‘‘इध कित्तकं वस्सावासिकं लब्भती’’ति पुच्छित्वा तेहि ‘‘एकेको साटको’’ति वुत्ते तत्थ उपाहना ठपेत्वा अञ्ञं विहारं अगमासि । दुतियं विहारं गन्त्वा ‘‘इध किं लब्भती’’ति पुच्छित्वा ‘‘द्वे साटका’’ति वुत्ते कत्तरयट्ठिं ठपेसि। ततियं विहारं गन्त्वा ‘‘इध किं लब्भती’’ति पुच्छित्वा ‘‘तयो साटका’’ति वुत्ते तत्थ उदकतुम्बं ठपेसि। चतुत्थं विहारं गन्त्वा ‘‘इध किं लब्भती’’ति पुच्छित्वा ‘‘चत्तारो साटका’’ति वुत्ते ‘‘साधु इध वसिस्सामी’’ति तत्थ वस्सं उपगन्त्वा गहट्ठानञ्चेव भिक्खूनञ्च धम्मकथं कथेसि। ते नं बहूहि वत्थेहि चेव चीवरेहि च पूजेसुम्। सो वुट्ठवस्सो इतरेसुपि विहारेसु सासनं पेसेत्वा ‘‘मया परिक्खारस्स ठपितत्ता वस्सावासिकं लद्धब्बं, तं मे पहिणन्तू’’ति सब्बं आहरापेत्वा यानकं पूरेत्वा पायासि।
अथेकस्मिं विहारे द्वे दहरभिक्खू द्वे साटके एकञ्च कम्बलं लभित्वा ‘‘तुय्हं साटका होन्तु, मय्हं कम्बलो’’ति भाजेतुं असक्कोन्ता मग्गसमीपे निसीदित्वा विवदन्ति। ते तं थेरं आगच्छन्तं दिस्वा, ‘‘भन्ते, तुम्हे नो भाजेत्वा देथा’’ति वदिंसु। तुम्हेयेव भाजेथाति। न सक्कोम, भन्ते, तुम्हेयेव नो भाजेत्वा देथाति। तेन हि मम वचने ठस्सथाति। आम, ठस्सामाति। ‘‘तेन हि साधू’’ति तेसं द्वे साटके दत्वा ‘‘अयं धम्मकथं कथेन्तानं अम्हाकं पारुपनारहो’’ति महग्घं कम्बलं आदाय पक्कामि। दहरभिक्खू विप्पटिसारिनो हुत्वा सत्थु सन्तिकं गन्त्वा तमत्थं आरोचेसुम्। सत्था ‘‘न, भिक्खवे, इदानेव तुम्हाकं सन्तकं गहेत्वा तुम्हे विप्पटिसारिनो करोति, पुब्बेपि अकासियेवा’’ति वत्वा अतीतं आहरि –
अतीतस्मिं अनुतीरचारी च गम्भीरचारी चाति द्वे उद्दा महन्तं रोहितमच्छं लभित्वा ‘‘मय्हं सीसं होतु, तव नङ्गुट्ठ’’न्ति विवादापन्ना भाजेतुं असक्कोन्ता एकं सिङ्गालं दिस्वा आहंसु – ‘‘मातुल, इमं नो भाजेत्वा देही’’ति। अहं रञ्ञा विनिच्छयट्ठाने ठपितो, तत्थ चिरं निसीदित्वा जङ्घविहारत्थाय आगतोम्हि, इदानि मे ओकासो नत्थीति। मातुल, मा एवं करोथ, भाजेत्वा एव नो देथाति। मम वचने ठस्सथाति। ठस्साम, मातुलाति। ‘‘तेन हि साधू’’ति सो सीसं छिन्दित्वा एकमन्ते अकासि, नङ्गुट्ठं एकमन्ते। कत्वा च पन, ‘‘ताता, येन वो अनुतीरे चरितं, सो नङ्गुट्ठं गण्हातु। येन गम्भीरे चरितं, तस्स सीसं होतु। अयं पन मज्झिमो खण्डो मम विनिच्छयधम्मे ठितस्स भविस्सती’’ति ते सञ्ञापेन्तो –
‘‘अनुतीरचारि नङ्गुट्ठं, सीसं गम्भीरचारिनो।
अच्चायं मज्झिमो खण्डो, धम्मट्ठस्स भविस्सती’’ति॥ (जा॰ १.७.३३) –
इमं गाथं वत्वा मज्झिमखण्डं आदाय पक्कामि। तेपि विप्पटिसारिनो तं ओलोकेत्वा अट्ठंसु।
सत्था इमं अतीतं दस्सेत्वा ‘‘एवमेस अतीतेपि तुम्हे विप्पटिसारिनो अकासियेवा’’ति ते भिक्खू सञ्ञापेत्वा उपनन्दं गरहन्तो, ‘‘भिक्खवे , परं ओवदन्तेन नाम पठममेव अत्ता पतिरूपे पतिट्ठापेतब्बो’’ति वत्वा इमं गाथमाह –
१५८.
‘‘अत्तानमेव पठमं, पतिरूपे निवेसये।
अथञ्ञमनुसासेय्य, न किलिस्सेय्य पण्डितो’’ति॥
तत्थ पतिरूपे निवेसयेति अनुच्छविके गुणे पतिट्ठापेय्य। इदं वुत्तं होति – यो अप्पिच्छतादिगुणेहि वा अरियवंसपटिपदादीहि वा परं अनुसासितुकामो, सो अत्तानमेव पठमं तस्मिं गुणे पतिट्ठापेय्य। एवं पतिट्ठापेत्वा अथञ्ञं तेहि गुणेहि अनुसासेय्य। अत्तानञ्हि तत्थ अनिवेसेत्वा केवलं परमेव अनुसासमानो परतो निन्दं लभित्वा किलिस्सति नाम, तत्थ अत्तानं निवेसेत्वा अनुसासमानो परतो पसंसं लभति, तस्मा न किलिस्सति नाम। एवं करोन्तो पण्डितो न किलिस्सेय्याति।
देसनावसाने ते भिक्खू सोतापत्तिफले पतिट्ठहिंसु, महाजनस्सापि सात्थिका धम्मदेसना अहोसीति।
उपनन्दसक्यपुत्तत्थेरवत्थु दुतियम्।

३. पधानिकतिस्सत्थेरवत्थु

अत्तानञ्चेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पधानिकतिस्सत्थेरं आरब्भ कथेसि।
सो किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा पञ्चसते भिक्खू आदाय अरञ्ञे वस्सं उपगन्त्वा, ‘‘आवुसो, धरमानकस्स बुद्धस्स सन्तिके वो कम्मट्ठानं गहितं, अप्पमत्ताव समणधम्मं करोथा’’ति ओवदित्वा सयं गन्त्वा निपज्जित्वा सुपति। ते भिक्खू पठमयामे चङ्कमित्वा मज्झिमयामे विहारं पविसन्ति। सो निद्दायित्वा पबुद्धकाले तेसं सन्तिकं गन्त्वा ‘‘किं तुम्हे ‘निपज्जित्वा निद्दायिस्सामा’ति आगता, सीघं निक्खमित्वा समणधम्मं करोथा’’ति वत्वा सयं गन्त्वा तथेव सुपति। इतरे मज्झिमयामे बहि चङ्कमित्वा पच्छिमयामे विहारं पविसन्ति। सो पुनपि पबुज्झित्वा तेसं सन्तिकं गन्त्वा ते विहारा नीहरित्वा सयं पुन गन्त्वा तथेव सुपति। तस्मिं निच्चकालं एवं करोन्ते ते भिक्खू सज्झायं वा कम्मट्ठानं वा मनसिकातुं नासक्खिंसु, चित्तं अञ्ञथत्तं अगमासि। ते ‘‘अम्हाकं आचरियो अतिविय आरद्धवीरियो, परिग्गण्हिस्साम न’’न्ति परिग्गण्हन्ता तस्स किरियं दिस्वा ‘‘नट्ठम्हा, आवुसो, आचरियो नो तुच्छरवं रवती’’ति वदिंसु। तेसं अतिविय निद्दाय किलमन्तानं एकभिक्खुपि विसेसं निब्बत्तेतुं नासक्खि। ते वुट्ठवस्सा सत्थु सन्तिकं गन्त्वा सत्थारा कतपटिसन्थारा ‘‘किं, भिक्खवे, अप्पमत्ता हुत्वा समणधम्मं करित्था’’ति पुच्छिता तमत्थं आरोचेसुम्। सत्था ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस तुम्हाकं अन्तरायमकासियेवा’’ति वत्वा तेहि याचितो –
‘‘अमातापितरसंवड्ढो, अनाचेरकुले वसम्।
नायं कालं अकालं वा, अभिजानाति कुक्कुटो’’ति॥ (जा॰ १.१.११९) –
इमं अकालराविकुक्कुटजातकं वित्थारेत्वा कथेसि। ‘‘तदा हि सो कुक्कुटो अयं पधानिकतिस्सत्थेरो अहोसि, इमे पञ्च सता भिक्खू ते माणवा अहेसुं, दिसापामोक्खो आचरियो अहमेवा’’ति सत्था इमं जातकं वित्थारेत्वा, ‘‘भिक्खवे, परं ओवदन्तेन नाम अत्ता सुदन्तो कातब्बो। एवं ओवदन्तो हि सुदन्तो हुत्वा दमेति नामा’’ति वत्वा इमं गाथमाह –
१५९.
‘‘अत्तानञ्चे तथा कयिरा, यथाञ्ञमनुसासति।
सुदन्तो वत दमेथ, अत्ता हि किर दुद्दमो’’ति॥
तस्सत्थो – यो हि भिक्खु ‘‘पठमयामादीसु चङ्कमितब्ब’’न्ति वत्वा परं ओवदति, सयं चङ्कमनादीनि अधिट्ठहन्तो अत्तानञ्चे तथा कयिरा, यथाञ्ञमनुसासति, एवं सन्ते सुदन्तो वत दमेथाति येन गुणेन परं अनुसासति, तेन अत्तना सुदन्तो हुत्वा दमेय्य। अत्ता हि किर दुद्दमोति अयञ्हि अत्ता नाम दुद्दमो। तस्मा यथा सो सुदन्तो होति, तथा दमेतब्बोति।
देसनावसाने पञ्च सतापि ते भिक्खू अरहत्तं पापुणिंसूति।
पधानिकतिस्सत्थेरवत्थु ततियम्।

४. कुमारकस्सपमातुथेरीवत्थु

अत्ता हि अत्तनो नाथोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कुमारकस्सपत्थेरस्स मातरं आरब्भ कथेसि।
सा किर राजगहनगरे सेट्ठिधीता विञ्ञुतं पत्तकालतो पट्ठाय पब्बज्जं याचि। अथ सा पुनप्पुनं याचमानापि मातापितूनं सन्तिका पब्बज्जं अलभित्वा वयप्पत्ता पतिकुलं गन्त्वा पतिदेवता हुत्वा अगारं अज्झावसि। अथस्सा न चिरस्सेव कुच्छिस्मिं गब्भो पतिट्ठहि। सा गब्भस्स पतिट्ठितभावं अजानित्वाव सामिकं आराधेत्वा पब्बज्जं याचि। अथ नं सो महन्तेन सक्कारेन भिक्खुनुपस्सयं नेत्वा अजानन्तो देवदत्तपक्खिकानं भिक्खुनीनं सन्तिके पब्बाजेसि। अपरेन समयेन भिक्खुनियो तस्सा गब्भिनिभावं ञत्वा ताहि ‘‘किं इद’’न्ति वुत्ता नाहं, अय्ये, जानामि ‘‘किमेतं’’, सीलं वत मे अरोगमेवाति। भिक्खुनियो तं देवदत्तस्स सन्तिकं नेत्वा ‘‘अयं भिक्खुनी सद्धापब्बजिता, इमिस्सा मयं गब्भस्स पतिट्ठितभावं जानाम, कालं न जानाम, किं दानि करोमा’’ति पुच्छिंसु। देवदत्तो ‘‘मा मय्हं ओवादकारिकानं भिक्खुनीनं अयसो उप्पज्जतू’’ति एत्तकमेव चिन्तेत्वा ‘‘उप्पब्बाजेथ न’’न्ति आह। तं सुत्वा सा दहरा मा मं, अय्ये, नासेथ, नाहं देवदत्तं उद्दिस्स पब्बजिता, एथ, मं सत्थु सन्तिकं जेतवनं नेथाति। ता तं आदाय जेतवनं गन्त्वा सत्थु आरोचेसुम्। सत्था ‘‘तस्सा गिहिकाले गब्भो पतिट्ठितो’’ति जानन्तोपि परवादमोचनत्थं राजानं पसेनदिकोसलं महाअनाथपिण्डिकं चूळअनाथपिण्डिकं विसाखाउपासिकं अञ्ञानि च महाकुलानि पक्कोसापेत्वा उपालित्थेरं आणापेसि – ‘‘गच्छ, इमिस्सा दहराय भिक्खुनिया चतुपरिसमज्झे कम्मं परिसोधेही’’ति। थेरो रञ्ञो पुरतो विसाखं पक्कोसापेत्वा तं अधिकरणं पटिच्छापेसि। सा साणिपाकारं परिक्खिपापेत्वा अन्तोसाणियं तस्सा हत्थपादनाभिउदरपरियोसानानि ओलोकेत्वा मासदिवसे समानेत्वा ‘‘गिहिभावे इमाय गब्भो लद्धो’’ति ञत्वा थेरस्स तमत्थं आरोचेसि। अथस्सा थेरो परिसमज्झे परिसुद्धभावं पतिट्ठापेसि। सा अपरेन समयेन पदुमुत्तरबुद्धस्स पादमूले पत्थितपत्थनं महानुभावं पुत्तं विजायि।
अथेकदिवसं राजा भिक्खुनुपस्सयसमीपेन गच्छन्तो दारकसद्दं सुत्वा ‘‘किं इद’’न्ति पुच्छित्वा, ‘‘देव, एकिस्सा भिक्खुनिया पुत्तो जातो, तस्सेस सद्दो’’ति वुत्ते तं कुमारं अत्तनो घरं नेत्वा धातीनं अदासि। नामग्गहणदिवसे चस्स कस्सपोति नामं कत्वा कुमारपरिहारेन वड्ढितत्ता कुमारकस्सपोति सञ्जानिंसु। सो कीळामण्डले दारके पहरित्वा ‘‘निम्मातापितिकेनम्हा पहटा’’ति वुत्ते राजानं उपसङ्कमित्वा, ‘‘देव, मं ‘निम्मातापितिको’ति वदन्ति, मातरं मे आचिक्खथा’’ति पुच्छित्वा रञ्ञा धातियो दस्सेत्वा ‘‘इमा ते मातरो’’ति वुत्ते ‘‘न एत्तिका मे मातरो, एकाय मे मातरा भवितब्बं, तं मे आचिक्खथा’’ति आह। राजा ‘‘न सक्का इमं वञ्चेतु’’न्ति चिन्तेत्वा, तात, तव माता भिक्खुनी, त्वं मया भिक्खुनुपस्सया आनीतोति। सो तावतकेनेव समुप्पन्नसंवेगो हुत्वा, ‘‘तात, पब्बाजेथ म’’न्ति आह। राजा ‘‘साधु, ताता’’ति तं महन्तेन सक्कारेन सत्थु सन्तिके पब्बाजेसि। सो लद्धूपसम्पदो कुमारकस्सपत्थेरोति पञ्ञायि। सो सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञं पविसित्वा वायमित्वा विसेसं निब्बत्तेतुं असक्कोन्तो ‘‘पुन कम्मट्ठानं विसेसेत्वा गहेस्सामी’’ति सत्थु सन्तिकं गन्त्वा अन्धवने विहासि।
अथ नं कस्सपबुद्धकाले एकतो समणधम्मं कत्वा अनागामिफलं पत्वा ब्रह्मलोके निब्बत्तभिक्खु ब्रह्मलोकतो आगन्त्वा पन्नरस पञ्हे पुच्छित्वा ‘‘इमे पञ्हे ठपेत्वा सत्थारं अञ्ञो ब्याकातुं समत्थो नाम नत्थि, गच्छ, सत्थु सन्तिके इमेसं अत्थं उग्गण्हा’’ति उय्योजेसि। सो तथा कत्वा पञ्हविस्सज्जनावसाने अरहत्तं पापुणि। तस्स पन निक्खन्तदिवसतो पट्ठाय द्वादस वस्सानि मातुभिक्खुनिया अक्खीहि अस्सूनि पवत्तिंसु। सा पुत्तवियोगदुक्खिता अस्सुतिन्तेनेव मुखेन भिक्खाय चरमाना अन्तरवीथियं थेरं दिस्वाव, ‘‘पुत्त , पुत्ता’’ति विरवन्ती तं गण्हितुं उपधावमाना परिवत्तित्वा पति। सा थनेहि खीरं मुञ्चन्तेहि उट्ठहित्वा अल्लचीवरा गन्त्वा थेरं गण्हि। सो चिन्तेसि – ‘‘सचायं मम सन्तिका मधुरवचनं लभिस्सति, विनस्सिस्सति। थद्धमेव कत्वा इमाय सद्धिं सल्लपिस्सामी’’ति। अथ नं आह – ‘‘किं करोन्ती विचरसि, सिनेहमत्तम्पि छिन्दितुं न सक्कोसी’’ति। सा ‘‘अहो कक्खळा थेरस्स कथा’’ति चिन्तेत्वा ‘‘किं वदेसि, ताता’’ति वत्वा पुनपि तेन तथेव वुत्ता चिन्तेसि – ‘‘अहं इमस्स कारणा द्वादस वस्सानि अस्सूनि सन्धारेतुं न सक्कोमि, अयं पनेवं थद्धहदयो, किं मे इमिना’’ति पुत्तसिनेहं छिन्दित्वा तंदिवसमेव अरहत्तं पापुणि।
अपरेन समयेन धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, देवदत्तेन एवं उपनिस्सयसम्पन्नो कुमारकस्सपो च थेरी च नासिता, सत्था पन तेसं पतिट्ठा जातो, अहो बुद्धा नाम लोकानुकम्पका’’ति । सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव अहं इमेसं पच्चयो पतिट्ठा जातो, पुब्बेपि नेसं अहं पतिट्ठा अहोसिंयेवा’’ति वत्वा –
‘‘निग्रोधमेव सेवेय्य, न साखमुपसंवसे।
निग्रोधस्मिं मतं सेय्यो, यञ्चे साखस्मि जीवित’’न्ति॥ (जा॰ १.१.१२; १.१०.८१) –
इमं निग्रोधजातकं वित्थारेन कथेत्वा ‘‘तदा साखमिगो देवदत्तो अहोसि, परिसापिस्स देवदत्तपरिसा, वारप्पत्ता मिगधेनु थेरी अहोसि, पुत्तो कुमारकस्सपो, गब्भिनीमिगिया जीवितं परिच्चजित्वा गतो निग्रोधमिगराजा पन अहमेवा’’ति जातकं समोधानेत्वा पुत्तसिनेहं छिन्दित्वा थेरिया अत्तनाव अत्तनो पतिट्ठानकतभावं पकासेन्तो, ‘‘भिक्खवे, यस्मा परस्स अत्तनि ठितेन सग्गपरायणेन वा मग्गपरायणेन वा भवितुं न सक्का, तस्मा अत्ताव अत्तनो नाथो, परो किं करिस्सती’’ति वत्वा इमं गाथमाह –
१६०.
‘‘अत्ता हि अत्तनो नाथो, को हि नाथो परो सिया।
अत्तना हि सुदन्तेन, नाथं लभति दुल्लभ’’न्ति॥
तत्थ नाथोति पतिट्ठा। इदं वुत्तं होति – यस्मा अत्तनि ठितेन अत्तसम्पन्नेन कुसलं कत्वा सग्गं वा पापुणितुं, मग्गं वा भावेतुं, फलं वा सच्छिकातुं सक्का । तस्मा हि अत्ताव अत्तनो पतिट्ठा होति, परो को नाम कस्स पतिट्ठा सिया। अत्तना एव हि सुदन्तेन निब्बिसेवनेन अरहत्तफलसङ्खातं दुल्लभं नाथं लभति। अरहत्तञ्हि सन्धाय इध ‘‘नाथं लभति दुल्लभ’’न्ति वुत्तम्।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
कुमारकस्सपमातुथेरीवत्थु चतुत्थम्।

५. महाकालउपासकवत्थु

अत्तना हि कतं पापन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं महाकालं नाम सोतापन्नउपासकं आरब्भ कथेसि।
सो किर मासस्स अट्ठदिवसेसु उपोसथिको हुत्वा विहारे सब्बरत्तिं धम्मकथं सुणाति। अथ रत्तिं चोरा एकस्मिं गेहे सन्धिं छिन्दित्वा भण्डकं गहेत्वा लोहभाजनसद्देन पबुद्धेहि सामिकेहि अनुबद्धा गहितभण्डं छड्डेत्वा पलायिंसु। सामिकापि ते अनुबन्धिंसुयेव, ते दिसा पक्खन्दिंसु। एको पन विहारमग्गं गहेत्वा महाकालस्स रत्तिं धम्मकथं सुत्वा पातोव पोक्खरणितीरे मुखं धोवन्तस्स पुरतो भण्डिकं छड्डेत्वा पलायि। चोरे अनुबन्धित्वा आगतमनुस्सा भण्डिकं दिस्वा ‘‘त्वं नो गेहसन्धिं छिन्दित्वा भण्डिकं हरित्वा धम्मं सुणन्तो विय विचरसी’’ति तं गहेत्वा पोथेत्वा मारेत्वा छड्डेत्वा अगमिंसु। अथ नं पातोव पानीयघटं आदाय गता दहरसामणेरा दिस्वा ‘‘विहारे धम्मकथं सुत्वा सयितउपासको अयुत्तं मरणं लभती’’ति वत्वा सत्थु आरोचेसुम्। सत्था ‘‘आम, भिक्खवे, इमस्मिं अत्तभावे कालेन अप्पतिरूपं मरणं लद्धं, पुब्बे कतकम्मस्स पन तेन युत्तमेव लद्ध’’न्ति वत्वा तेहि याचितो तस्स पुब्बकम्मं कथेसि –
अतीते किर बाराणसिरञ्ञो विजिते एकस्स पच्चन्तगामस्स अटविमुखे चोरा पहरन्ति। राजा अटविमुखे एकं राजभटं ठपेसि, सो भतिं गहेत्वा मनुस्से ओरतो पारं नेति, पारतो ओरं आनेति। अथेको मनुस्सो अभिरूपं अत्तनो भरियं चूळयानकं आरोपेत्वा तं ठानं अगमासि। राजभटो तं इत्थिं दिस्वाव सञ्जातसिनेहो तेन ‘‘अटविं नो , सामि, अतिक्कामेही’’ति वुत्तेपि ‘‘इदानि विकालो, पातोव अतिक्कामेस्सामी’’ति आह। सो सकालो, सामि, इदानेव नो नेहीति। निवत्त, भो, अम्हाकंयेव गेहे आहारो च निवासो च भविस्सतीति। सो नेव निवत्तितुं इच्छि। इतरो पुरिसानं सञ्ञं दत्वा यानकं निवत्तापेत्वा अनिच्छन्तस्सेव द्वारकोट्ठके निवासं दत्वा आहारं पटियादापेसि। तस्स पन गेहे एकं मणिरतनं अत्थि। सो तं तस्स यानकन्तरे पक्खिपापेत्वा पच्चूसकाले चोरानं पविट्ठसद्दं कारेसि। अथस्स पुरिसा ‘‘मणिरतनं, सामि, चोरेहि हट’’न्ति आरोचेसुम्। सो गामद्वारेसु आरक्खं ठपेत्वा ‘‘अन्तोगामतो निक्खमन्ते विचिनथा’’ति आह। इतरोपि पातोव यानकं योजेत्वा पायासि। अथस्स यानकं सोधेन्ता अत्तना ठपितं मणिरतनं दिस्वा सन्तज्जेत्वा ‘‘त्वं मणिं गहेत्वा पलायसी’’ति पोथेत्वा ‘‘गहितो नो, सामि, चोरो’’ति गामभोजकस्स दस्सेसुम्। सो ‘‘भतकस्स वत मे गेहे निवासं दत्वा भत्तं दिन्नं, मणिं गहेत्वा गतो, गण्हथ नं पापपुरिस’’न्ति पोथापेत्वा मारेत्वा छड्डापेसि। इदं तस्स पुब्बकम्मम्। सो ततो चुतो अवीचिम्हि निब्बत्तित्वा तत्थ दीघरत्तं पच्चित्वा विपाकावसेसेन अत्तभावसते तथेव पोथितो मरणं पापुणि।
एवं सत्था महाकालस्स पुब्बकम्मं दस्सेत्वा, ‘‘भिक्खवे, एवं इमे सत्ते अत्तना कतपापकम्ममेव चतूसु अपायेसु अभिमत्थती’’ति वत्वा इमं गाथमाह –
१६१.
‘‘अत्तना हि कतं पापं, अत्तजं अत्तसम्भवम्।
अभिमत्थति दुम्मेधं, वजिरंवस्ममयं मणि’’न्ति॥
तत्थ वजिरंवस्ममयं मणिन्ति वजिरंव अस्ममयं मणिम्। इदं वुत्तं होति – यथा पासाणमयं पासाणसम्भवं वजिरं तमेव अस्ममयं मणिं अत्तनो उट्ठानट्ठानसङ्खातं पासाणमणिं खादित्वा छिद्दं छिद्दं खण्डं खण्डं कत्वा अपरिभोगं करोति, एवमेव अत्तना कतं अत्तनि जातं अत्तसम्भवं पापं दुम्मेधं निप्पञ्ञं पुग्गलं चतूसु अपायेसु अभिमत्थति कन्तति विद्धंसेतीति।
देसनावसाने सम्पत्तभिक्खू सोतापत्तिफलादीनि पापुणिंसूति।
महाकालउपासकवत्थु पञ्चमम्।

६. देवदत्तवत्थु

यस्स अच्चन्तदुस्सील्यन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि।
एकस्मिञ्हि दिवसे भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, देवदत्तो दुस्सीलो पापधम्मो दुस्सील्यकारणेन वड्ढिताय तण्हाय अजातसत्तुं सङ्गण्हित्वा महन्तं लाभसक्कारं निब्बत्तेत्वा अजातसत्तुं पितुवधे समादपेत्वा तेन सद्धिं एकतो हुत्वा नानप्पकारेन तथागतस्स वधाय परिसक्कती’’ति। सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो नानप्पकारेन मय्हं वधाय परिसक्कती’’ति वत्वा कुरुङ्गमिगजातकादीनि (जा॰ १.२.१११-२) कथेत्वा, ‘‘भिक्खवे, अच्चन्तदुस्सीलपुग्गलं नाम दुस्सील्यकारणा उप्पन्ना तण्हा मालुवा विय सालं परियोनन्धित्वा सम्भञ्जमाना निरयादीसु पक्खिपती’’ति वत्वा इमं गाथामाह –
१६२.
‘‘यस्स अच्चन्तदुस्सील्यं, मालुवा सालमिवोत्थतम्।
करोति सो तथत्तानं, यथा नं इच्छती दिसो’’ति॥
तत्थ अच्चन्तदुस्सील्यन्ति एकन्तदुस्सीलभावो। गिही वा जातितो पट्ठाय दस अकुसलकम्मपथे करोन्तो, पब्बजितो वा उपसम्पन्नदिवसतो पट्ठाय गरुकापत्तिं आपज्जमानो अच्चन्तदुस्सीलो नाम। इध पन यो द्वीसु तीसु अत्तभावेसु दुस्सीलो, एतस्स गतिया आगतं दुस्सीलभावं सन्धायेतं वुत्तम्। दुस्सीलभावोति चेत्थ दुस्सीलस्स छ द्वारानि निस्साय उप्पन्ना तण्हा वेदितब्बा। मालुवा सालमिवोत्थतन्ति यस्स पुग्गलस्स तं तण्हासङ्खातं दुस्सील्यं यथा नाम मालुवा सालं ओत्थरन्ती देवे वस्सन्ते पत्तेहि उदकं सम्पटिच्छित्वा सम्भञ्जनवसेन सब्बत्थकमेव परियोनन्धति, एवं अत्तभावं ओत्थतं परियोनन्धित्वा ठितम्। सो मालुवाय सम्भञ्जित्वा भूमियं पातियमानो रुक्खो विय ताय दुस्सील्यसङ्खाताय तण्हाय सम्भञ्जित्वा अपायेसु पातियमानो, यथा नं अनत्थकामो दिसो इच्छति, तथा अत्तानं करोति नामाति अत्थो।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
देवदत्तवत्थु छट्ठम्।

७. सङ्घभेदपरिसक्कनवत्थु

सुकरानीति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सङ्घभेदपरिसक्कनं आरब्भ कथेसि।
एकदिवसञ्हि देवदत्तो सङ्घभेदाय परिसक्कन्तो आयस्मन्तं आनन्दं पिण्डाय चरन्तं दिस्वा अत्तनो अधिप्पायं आरोचेसि। तं सुत्वा थेरो सत्थु सन्तिकं गन्त्वा भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसिम्। अद्दसा खो मं, भन्ते, देवदत्तो राजगहे पिण्डाय चरन्तम्। दिस्वा येनाहं तेनुपसङ्कमि, उपसङ्कमित्वा मं एतदवोच – ‘अज्जतग्गे दानाहं, आवुसो आनन्द, अञ्ञत्रेव भगवता अञ्ञत्र भिक्खुसङ्घेन उपोसथं करिस्सामि सङ्घकम्मञ्चा’ति। अज्ज भगवा देवदत्तो सङ्घं भिन्दिस्सति, उपोसथञ्च करिस्सति सङ्घकम्मानि चा’’ति। एवं वुत्ते सत्था –
‘‘सुकरं साधुना साधु, साधु पापेन दुक्करम्।
पापं पापेन सुकरं, पापमरियेहि दुक्कर’’न्ति॥ (उदा॰ ४८) –
इमं उदानं उदानेत्वा, ‘‘आनन्द, अत्तनो अहितकम्मं नाम सुकरं, हितकम्ममेव दुक्कर’’न्ति वत्वा इमं गाथमाह –
१६३.
‘‘सुकरानि असाधूनि, अत्तनो अहितानि च।
यं वे हितञ्च साधुञ्च, तं वे परमदुक्कर’’न्ति॥
तस्सत्थो – यानि कम्मानि असाधूनि सावज्जानि अपायसंवत्तनिकत्तायेव अत्तनो अहितानि च होन्ति, तानि सुकरानि । यं पन सुगतिसंवत्तनिकत्ता अत्तनो हितञ्च अनवज्जत्थेन साधुञ्च सुगतिसंवत्तनिकञ्चेव निब्बानसंवत्तनिकञ्च कम्मं, तं पाचीननिन्नाय गङ्गाय उब्बत्तेत्वा पच्छामुखकरणं विय अतिदुक्करन्ति।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
सङ्घभेदपरिसक्कनवत्थु सत्तमम्।

८. कालत्थेरवत्थु

यो सासनन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कालत्थेरं आरब्भ कथेसि।
सावत्थियं किरेका इत्थी मातुट्ठाने ठत्वा तं थेरं उपट्ठहि। तस्सा पटिविस्सकगेहे मनुस्सा सत्थु सन्तिके धम्मं सुत्वा आगन्त्वा ‘‘अहो बुद्धा नाम अच्छरिया, अहो धम्मदेसना मधुरा’’ति पसंसन्ति। सा इत्थी तेसं कथं सुत्वा, ‘‘भन्ते, अहम्पि सत्थु धम्मदेसनं सोतुकामा’’ति तस्स आरोचेसि। सो ‘‘तत्थ मा गमी’’ति तं निवारेसि। सा पुनदिवसे पुनदिवसेपीति यावततियं तेन निवारियमानापि सोतुकामाव अहोसि। कस्मा सो पनेतं निवारेसीति? एवं किरस्स अहोसि – ‘‘सत्थु सन्तिके धम्मं सुत्वा मयि भिज्जिस्सती’’ति। सा एकदिवसं पातोव भुत्तपातरासा उपोसथं समादियित्वा, ‘‘अम्म, साधुकं अय्यं परिविसेय्यासी’’ति धीतरं आणापेत्वा विहारं अगमासि। धीतापिस्सा तं भिक्खुं आगतकाले परिविसित्वा ‘‘कुहिं महाउपासिका’’ति वुत्ता ‘‘धम्मस्सवनाय विहारं गता’’ति आह। सो तं सुत्वाव कुच्छियं उट्ठितेन डाहेन सन्तप्पमानो ‘‘इदानि सा मयि भिन्ना’’ति वेगेन गन्त्वा सत्थु सन्तिके धम्मं सुणमानं दिस्वा सत्थारं आह, ‘‘भन्ते, अयं इत्थी दन्धा सुखुमं धम्मकथं न जानाति, इमिस्सा खन्धादिपटिसंयुत्तं सुखुमं धम्मकथं अकथेत्वा दानकथं वा सीलकथं वा कथेतुं वट्टती’’ति। सत्था तस्सज्झासयं विदित्वा ‘‘त्वं दुप्पञ्ञो पापिकं दिट्ठिं निस्साय बुद्धानं सासनं पटिक्कोससि। अत्तघातायेव वायमसी’’ति वत्वा इमं गाथमाह –
१६४.
‘‘यो सासनं अरहतं, अरियानं धम्मजीविनम्।
पटिक्कोसति दुम्मेधो, दिट्ठिं निस्साय पापिकम्।
फलानि कट्ठकस्सेव, अत्तघाताय फल्लती’’ति॥
तस्सत्थो – यो दुम्मेधो पुग्गलो अत्तनो सक्कारहानिभयेन पापिकं दिट्ठिं निस्साय ‘‘धम्मं वा सोस्साम, दानं वा दस्सामा’’ति वदन्ते पटिक्कोसन्तो अरहतं अरियानं धम्मजीविनं बुद्धानं सासनं पटिक्कोसति, तस्स तं पटिक्कोसनं सा च पापिका दिट्ठि वेळुसङ्खातस्स कट्ठकस्स फलानि विय होति। तस्मा यथा कट्ठको फलानि गण्हन्तो अत्तघाताय फल्लति, अत्तनो घातत्थमेव फलति, एवं सोपि अत्तघाताय फल्लतीति। वुत्तम्पि चेतं –
‘‘फलं वे कदलिं हन्ति, फलं वेळुं फलं नळम्।
सक्कारो कापुरिसं हन्ति, गब्भो अस्सतरिं यथा’’ति॥ (चूळव॰ ३३५; अ॰ नि॰ ४.६८)।
देसनावसाने उपासिका सोतापत्तिफले पतिट्ठहि, सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति।
कालत्थेरवत्थु अट्ठमम्।

९. चूळकालउपासकवत्थु

अत्तना हि कतन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो चूळकालं उपासकं आरब्भ कथेसि।
एकदिवसञ्हि महाकालवत्थुस्मिं वुत्तनयेनेव उमङ्गचोरा सामिकेहि अनुबद्धा रत्तिं विहारे धम्मकथं सुत्वा पातोव विहारा निक्खमित्वा सावत्थिं आगच्छन्तस्स तस्स उपासकस्स पुरतो भण्डिकं छड्डेत्वा पलायिंसु। मनुस्सा तं दिस्वा ‘‘अयं रत्तिं चोरकम्मं कत्वा धम्मं सुणन्तो विय चरति, गण्हथ न’’न्ति तं पोथयिंसु। कुम्भदासियो उदकतित्थं गच्छमाना तं दिस्वा ‘‘अपेथ, सामि, नायं एवरूपं करोती’’ति तं मोचेसुम्। सो विहारं गन्त्वा, ‘‘भन्ते, अहम्हि मनुस्सेहि नासितो, कुम्भदासियो मे निस्साय जीवितं लद्ध’’न्ति भिक्खूनं आरोचेसि। भिक्खू तथागतस्स तमत्थं आरोचेसुम्। सत्था तेसं कथं सुत्वा, ‘‘भिक्खवे, चूळकालउपासको कुम्भदासियो चेव निस्साय, अत्तनो च अकरणभावेन जीवितं लभि। इमे हि नाम सत्ता अत्तना पापकम्मं कत्वा निरयादीसु अत्तनाव किलिस्सन्ति, कुसलं कत्वा पन सुगतिञ्चेव निब्बानञ्च गच्छन्ता अत्तनाव विसुज्झन्ती’’ति वत्वा इमं गाथमाह –
१६५.
‘‘अत्तना हि कतं पापं, अत्तना संकिलिस्सति।
अत्तना अकतं पापं, अत्तनाव विसुज्झति।
सुद्धी असुद्धि पच्चत्तं, नाञ्ञो अञ्ञं विसोधये’’ति॥
तस्सत्थो – येन अत्तना अकुसलकम्मं कतं होति, सो चतूसु अपायेसु दुक्खं अनुभवन्तो अत्तनाव संकिलिस्सति। येन पन अत्तना अकतं पापं, सो सुगतिञ्चेव निब्बानञ्च गच्छन्तो अत्तनाव विसुज्झति। कुसलकम्मसङ्खाता सुद्धि अकुसलकम्मसङ्खाता च असुद्धि पच्चत्तं कारकसत्तानं अत्तनियेव विपच्चति। अञ्ञो पुग्गलो अञ्ञं पुग्गलं न विसोधये नेव विसोधेति, न किलेसेतीति वुत्तं होति।
देसनावसाने चूळकालो सोतापत्तिफले पतिट्ठहि, सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति।
चूळकालउपासकवत्थु नवमम्।

१०. अत्तदत्थत्थेरवत्थु

अत्तदत्थन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अत्तदत्थत्थेरं आरब्भ कथेसि।
सत्थारा हि परिनिब्बानकाले, ‘‘भिक्खवे, अहं इतो चतुमासच्चयेन परिनिब्बायिस्सामी’’ति वुत्ते उप्पन्नसंवेगा सत्तसता पुथुज्जना भिक्खू सत्थु सन्तिकं अविजहित्वा ‘‘किं नु खो, आवुसो, करिस्सामा’’ति सम्मन्तयमाना विचरन्ति। अत्तदत्थत्थेरो पन चिन्तेसि – ‘‘सत्था किर चतुमासच्चयेन परिनिब्बायिस्सति, अहञ्चम्हि अवीतरागो, सत्थरि धरमानेयेव अरहत्तत्थाय वायमिस्सामी’’ति। सो भिक्खूनं सन्तिकं न गच्छति। अथ नं भिक्खू ‘‘कस्मा, आवुसो, त्वं नेव अम्हाकं सन्तिकं आगच्छसि, न किञ्चि मन्तेसी’’ति वत्वा सत्थु सन्तिकं नेत्वा ‘‘अयं, भन्ते, एवं नाम करोती’’ति आरोचयिंसु। सो सत्थारापि ‘‘कस्मा एवं करोसी’’ति वुत्ते ‘‘तुम्हे किर, भन्ते, चतुमासच्चयेन परिनिब्बायिस्सथ, अहं तुम्हेसु धरन्तेसुयेव अरहत्तप्पत्तिया वायमिस्सामी’’ति। सत्था तस्स साधुकारं दत्वा, ‘‘भिक्खवे, यस्स मयि सिनेहो अत्थि, तेन अत्तदत्थेन विय भवितुं वट्टति। न हि गन्धादीहि पूजेन्ता मं पूजेन्ति, धम्मानुधम्मपटिपत्तिया पन मं पूजेन्ति। तस्मा अञ्ञेनपि अत्तदत्थसदिसेनेव भवितब्ब’’न्ति वत्वा इमं गाथमाह –
१६६.
‘‘अत्तदत्थं परत्थेन, बहुनापि न हापये।
अत्तदत्थमभिञ्ञाय, सदत्थपसुतो सिया’’ति॥
तस्सत्थो – गिहिभूता ताव काकणिकमत्तम्पि अत्तनो अत्थं सहस्समत्तेनापि परस्स अत्थेन न हापये। काकणिकमत्तेनापि हिस्स अत्तदत्थोव खादनीयं वा भोजनीयं वा निप्फादेय्य, न परत्थो। इदं पन एवं अकथेत्वा कम्मट्ठानसीसेन कथितं, तस्मा ‘‘अत्तदत्थं न हापेमी’’ति भिक्खुना नाम सङ्घस्स उप्पन्नं चेतियपटिसङ्खरणादिकिच्चं वा उपज्झायादिवत्तं वा न हापेतब्बम्। आभिसमाचारिकवत्तञ्हि पूरेन्तोयेव अरियफलादीनि सच्छिकरोति, तस्मा अयम्पि अत्तदत्थोव। यो पन अच्चारद्धविपस्सको ‘‘अज्ज वा सुवे वा’’ति पटिवेधं पत्थयमानो विचरति, तेन उपज्झायवत्तादीनिपि हापेत्वा अत्तनो किच्चमेव कातब्बम्। एवरूपञ्हि अत्तदत्थमभिञ्ञाय ‘‘अयं मे अत्तनो अत्थो’’ति सल्लक्खेत्वा , सदत्थपसुतो सियाति तस्मिं सके अत्थे उय्युत्तपयुत्तो भवेय्याति।
देसनावसाने सो थेरो अरहत्ते पतिट्ठहि, सम्पत्तभिक्खूनम्पि सात्थिका धम्मदेसना अहोसीति।
अत्तदत्थत्थेरवत्थु दसमम्।
अत्तवग्गवण्णना निट्ठिता।
द्वादसमो वग्गो।