१०. दण्डवग्गो

१०. दण्डवग्गो

१. छब्बग्गियभिक्खुवत्थु

सब्बे तसन्तीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो छब्बग्गिये भिक्खू आरब्भ कथेसि।
एकस्मिञ्हि समये सत्तरसवग्गियेहि सेनासने पटिजग्गिते छब्बग्गिया भिक्खू ‘‘निक्खमथ, मयं महल्लकतरा, अम्हाकं एतं पापुणाती’’ति वत्वा तेहि ‘‘न मयं दस्साम, अम्हेहि पठमं पटिजग्गित’’न्ति वुत्ते ते भिक्खू पहरिंसु। सत्तरसवग्गिया मरणभयतज्जिता महाविरवं विरविंसु। सत्था तेसं सद्दं सुत्वा ‘‘किं इद’’न्ति पुच्छित्वा ‘‘इदं नामा’’ति आरोचिते ‘‘न, भिक्खवे, इतो पट्ठाय भिक्खुना नाम एवं कत्तब्बं, यो करोति, सो इमं नाम आपत्तिं आपज्जती’’ति पहारदानसिक्खापदं (पाचि॰ ४४९ आदयो) पञ्ञापेत्वा, ‘‘भिक्खवे, भिक्खुना नाम ‘यथा अहं, तथेव अञ्ञेपि दण्डस्स तसन्ति, मच्चुनो भायन्ती’ति ञत्वा परो न पहरितब्बो, न घातेतब्बो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
१२९.
‘‘सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो।
अत्तानं उपमं कत्वा, न हनेय्य न घातये’’ति॥
तत्थ सब्बे तसन्तीति सब्बेपि सत्ता अत्तनि दण्डे पतन्ते तस्स दण्डस्स तसन्ति। मच्चुनोति मरणस्सापि भायन्तियेव। इमिस्सा च देसनाय ब्यञ्जनं निरवसेसं, अत्थो पन सावसेसो। यथा हि रञ्ञा ‘‘सब्बे सन्निपतन्तू’’ति भेरिया चरापितायपि राजमहामत्ते ठपेत्वा सेसा सन्निपतन्ति, एवमिध ‘‘सब्बे तसन्ती’’ति वुत्तेपि हत्थाजानेय्यो अस्साजानेय्यो उसभाजानेय्यो खीणासवोति इमे चत्तारो ठपेत्वा अवसेसाव तसन्तीति वेदितब्बा। इमेसु हि खीणासवो सक्कायदिट्ठिया पहीनत्ता मरणकसत्तं अपस्सन्तो न भायति, इतरे तयो सक्कायदिट्ठिया बलवत्ता अत्तनो पटिपक्खभूतं सत्तं अपस्सन्ता न भायन्तीति। न हनेय्य न घातयेति यथा अहं , एवं अञ्ञेपि सत्ताति नेव परं पहरेय्य न पहरापेय्याति अत्थो।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
छब्बग्गियभिक्खुवत्थु पठमम्।

२. छब्बग्गियभिक्खुवत्थु

सब्बे तसन्तीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो छब्बग्गिये भिक्खू आरब्भ कथेसि।
तेयेव एकस्मिञ्हि समये तेनेव कारणेन पुरिमसिक्खापदे सत्तरसवग्गिये पहरिंसु। तेनेव कारणेन तेसं तलसत्तिकं उग्गिरिंसु। इधापि सत्था तेसं सद्दं सुत्वा ‘‘किं इद’’न्ति पुच्छित्वा ‘‘इदं नामा’’ति आरोचिते ‘‘न, भिक्खवे, इतो पट्ठाय भिक्खुना नाम एवं कत्तब्बं, यो करोति, सो इमं नाम आपत्तिं आपज्जती’’ति तलसत्तिकसिक्खापदं (पाचि॰ ४५४ आदयो) पञ्ञापेत्वा, ‘‘भिक्खवे, भिक्खुना नाम ‘यथा अहं, तथेव अञ्ञेपि दण्डस्स तसन्ति, यथा च मय्हं, तथेव नेसं जीवितं पिय’न्ति ञत्वा परो न पहरितब्बो न घाटेतब्बो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
१३०.
‘‘सब्बे तसन्ति दण्डस्स, सब्बेसं जीवितं पियम्।
अत्तानं उपमं कत्वा, न हनेय्य न घातये’’ति॥
तत्थ सब्बेसं जीवितं पियन्ति खीणासवं ठपेत्वा सेससत्तानं जीवितं पियं मधुरं, खीणासवो पन जीविते वा मरणे वा उपेक्खकोव होति। सेसं पुरिमसदिसमेवाति।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
छब्बग्गियभिक्खुवत्थु दुतियम्।

३. सब्बहुलकुमारकवत्थु

सुखकामानि भूतानीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सम्बहुले कुमारके आरब्भ कथेसि।
एकस्मिञ्हि समये सत्था सावत्थियं पिण्डाय पविसन्तो अन्तरामग्गे सम्बहुले कुमारके एकं घरसप्पजातिकं अहिं दण्डकेन पहरन्ते दिस्वा ‘‘कुमारका किं करोथा’’ति पुच्छित्वा ‘‘अहिं, भन्ते, दण्डकेन पहरामा’’ति वुत्ते ‘‘किं कारणा’’ति पुन पुच्छित्वा ‘‘डंसनभयेन, भन्ते’’ति वुत्ते ‘‘तुम्हे ‘अत्तनो सुखं करिस्सामा’ति इमं पहरन्ता निब्बत्तनिब्बत्तट्ठाने सुखलाभिनो न भविस्सथ। अत्तनो सुखं पत्थेन्तेन हि परं पहरितुं न वट्टती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमा गाथा अभासि –
१३१.
‘‘सुखकामानि भूतानि, यो दण्डेन विहिंसति।
अत्तनो सुखमेसानो, पेच्च सो न लभते सुखं॥
१३२.
‘‘सुखकामानि भूतानि, यो दण्डेन न हिंसति।
अत्तनो सुखमेसानो, पेच्च सो लभते सुख’’न्ति॥
तत्थ यो दण्डेनाति यो पुग्गलो दण्डेन वा लेड्डुआदीहि वा विहेठेति। पेच्च सो न लभते सुखन्ति सो पुग्गलो परलोके मनुस्ससुखं वा दिब्बसुखं वा परमत्थभूतं वा निब्बानसुखं न लभति। दुतियगाथाय पेच्च सो लभतेति सो पुग्गलो परलोके वुत्तप्पकारं तिविधम्पि सुखं लभतीति अत्थो।
देसनावसाने पञ्चसतापि ते कुमारका सोतापत्तिफले पतिट्ठहिंसूति।
सम्बहुलकुमारकवत्थु ततियम्।

४. कोण्डधानत्थेरवत्थु

मावोच फरुसं कञ्चीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कोण्डधानत्थेरं आरब्भ कथेसि।
तस्स किर पब्बजितदिवसतो पट्ठाय एकं इत्थिरूपं थेरेन सद्धिंयेव विचरति। तं थेरो न पस्सति, महाजनो पन पस्सति। अन्तोगामं पिण्डाय चरतोपिस्स मनुस्सा एकं भिक्खं दत्वा, ‘‘भन्ते, अयं तुम्हाकं होतु, अयं पन तुम्हाकं सहायिकाया’’ति वत्वा दुतियम्पि ददन्ति।
किं तस्स पुब्बकम्मन्ति? कस्सपसम्मासम्बुद्धकाले किर द्वे सहायका भिक्खू एकमातुकुच्छितो निक्खन्तसदिसा अतिविय समग्गा अहेसुम्। दीघायुकबुद्धकाले च अनुसंवच्छरं वा अनुछमासं वा भिक्खू उपोसथत्थाय सन्निपतन्ति। तस्मा तेपि ‘‘उपोसथग्गं गमिस्सामा’’ति वसनट्ठाना निक्खमिंसु। ते एका तावतिंसभवने निब्बत्तदेवता दिस्वा ‘‘इमे भिक्खू अतिविय समग्गा, सक्का नु खो इमे भिन्दितु’’न्ति चिन्तेत्वा अत्तनो बालताय चिन्तितसमनन्तरमेव आगन्त्वा तेसु एकेन, ‘‘आवुसो, मुहुत्तं आगमेहि, सरीरकिच्चेनम्हि अत्थिको’’ति वुत्ते सा देवता एकं मनुस्सित्थिवण्णं मापेत्वा थेरस्स गच्छन्तरं पविसित्वा निक्खमनकाले एकेन हत्थेन केसकलापं, एकेन निवासनं सण्ठापयमाना तस्स पिट्ठितो निक्खमि। सो तं न पस्सति, तमागमयमानो पन पुरतो ठितभिक्खु निवत्तित्वा ओलोकयमानो तं तथा कत्वा निक्खमन्तं पस्सि। सा तेन दिट्ठभावं ञत्वा अन्तरधायि। इतरो तं भिक्खुं अत्तनो सन्तिकं आगतकाले आह – ‘‘आवुसो, सीलं ते भिन्न’’न्ति। ‘‘नत्थावुसो, मय्हं एवरूप’’न्ति। इदानेव ते मया पच्छतो निक्खममाना तरुणइत्थी इदं नाम करोन्ती दिट्ठा, त्वं ‘‘नत्थि मय्हं एवरूप’’न्ति किं वदेसीति। सो असनिया मत्थके अवत्थटो विय मा मं, आवुसो, नासेहि, नत्थि मय्हं एवरूपन्ति। इतरो ‘‘मया सामं अक्खीहि दिट्ठं, किं तव सद्दहिस्सामी’’ति दण्डको विय भिज्जित्वा पक्कामि, उपोसथग्गेपि ‘‘नाहं इमिना सद्धिं उपोसथं करिस्सामी’’ति निसीदि। इतरो ‘‘मय्हं, भन्ते, सीले अणुमत्तम्पि काळं नत्थी’’ति भिक्खूनं कथेसि। सोपि ‘‘मया सामं दिट्ठ’’न्ति आह। देवता तं तेन सद्धिं उपोसथं कातुं अनिच्छन्तं दिस्वा ‘‘भारियं मया कम्मं कत’’न्ति चिन्तेत्वा – ‘‘भन्ते, मय्हं अय्यस्स सीलभेदो नत्थि, मया पन वीमंसनवसेनेतं कतं, करोथ तेन सद्धिं उपोसथ’’न्ति आह। सो तस्सा आकासे ठत्वा कथेन्तिया सद्दहित्वा उपोसथं अकासि , न पन थेरे पुब्बे विय मुदुचित्तो अहोसि। एत्तकं देवताय पुब्बकम्मम्।
आयुपरियोसाने पन ते थेरा यथासुखं देवलोके निब्बत्तिंसु। देवता अपीचिम्हि निब्बत्तित्वा एकं बुद्धन्तरं तत्थ पच्चित्वा इमस्मिं बुद्धुप्पादे सावत्थियं निब्बत्तित्वा वुद्धिमन्वाय सासने पब्बजित्वा उपसम्पदं लभि। तस्स पब्बजितदिवसतो पट्ठाय तं इत्थिरूपं तथेव पञ्ञायि। तेनेवस्स कोण्डधानत्थेरोति नामं करिंसु। तं तथाविचरन्तं दिस्वा भिक्खू अनाथपिण्डिकं आहंसु – ‘‘महासेट्ठि, इमं दुस्सीलं तव विहारा नीहर। इमञ्हि निस्साय सेसभिक्खूनं अयसो उप्पज्जिस्सती’’ति। किं पन, भन्ते, सत्था विहारे नत्थीति? अत्थि उपासकाति। तेन हि, भन्ते, सत्थाव जानिस्सतीति। भिक्खू गन्त्वा विसाखायपि तथेव कथेसुम्। सापि नेसं तथेव पटिवचनं अदासि।
भिक्खूपि तेहि असम्पटिच्छितवचना रञ्ञो आरोचेसुं – ‘‘महाराज, कोण्डधानत्थेरो एकं इत्थिं गहेत्वा विचरन्तो सब्बेसं अयसं उप्पादेसि, तं तुम्हाकं विजिता नीहरथा’’ति। ‘‘कहं पन सो, भन्ते’’ति? ‘‘विहारे, महाराजा’’ति। ‘‘कतरस्मिं सेनासने विहरती’’ति? ‘‘असुकस्मिं नामा’’ति। ‘‘तेन हि गच्छथ, अहं तं गण्हिस्सामी’’ति सो सायन्हसमये विहारं गन्त्वा तं सेनासनं पुरिसेहि परिक्खिपापेत्वा थेरस्स वसनट्ठानाभिमुखो अगमासि। थेरो महासद्दं सुत्वा विहारा निक्खमित्वा पमुखे अट्ठासि। तम्पिस्स इत्थिरूपं पिट्ठिपस्से ठितं राजा अद्दस। थेरो रञ्ञो आगमनं ञत्वा विहारं अभिरुहित्वा निसीदि। राजा थेरं न वन्दि, तम्पि इत्थिं नाद्दस। सो द्वारन्तरेपि हेट्ठामञ्चेपि ओलोकेन्तो अदिस्वाव थेरं आह – ‘‘भन्ते, इमस्मिं ठाने एकं इत्थिं अद्दसं, कहं सा’’ति? ‘‘न पस्सामि, महाराजा’’ति। ‘‘इदानि मया तुम्हाकं पिट्ठिपस्से ठिता दिट्ठा’’ति वुत्तेपि ‘‘अहं न पस्सामि’’च्चेवाह। राजा ‘‘किं नु खो एत’’न्ति चिन्तेत्वा, ‘‘भन्ते, इतो ताव निक्खमथा’’ति आह। थेरे निक्खमित्वा पमुखे ठिते पुन सा थेरस्स पिट्ठिपस्से अट्ठासि। राजा तं दिस्वा पुन उपरितलं अभिरुहि, तस्स आगतभावं ञत्वा थेरो निसीदि। पुन राजा तं सब्बट्ठानेसु ओलोकेन्तोपि अदिस्वा, ‘‘भन्ते, कहं सा इत्थी’’ति पुन थेरं पुच्छि। नाहं पस्सामि महाराजाति। ‘‘किं कथेथ, भन्ते, मया इदानेव तुम्हाकं पिट्ठिपस्से ठिता दिट्ठा’’ति आह। आम, महाराज, महाजनोपि ‘‘मे पच्छतो पच्छतो इत्थी विचरती’’ति वदति, अहं पन न पस्सामीति । राजा ‘‘पटिरूपकेन भवितब्ब’’न्ति सल्लक्खेत्वा पुन थेरं, ‘‘भन्ते, इतो ताव ओतरथा’’ति वत्वा थेरे ओतरित्वा पमुखे ठिते पुन तं तस्स पिट्ठिपस्से ठितं दिस्वा उपरितलं अभिरुहि। पुन नाद्दस। सो पुन थेरं पुच्छित्वा तेन ‘‘न पस्सामि’’च्चेव वुत्ते ‘‘पटिरूपकमेवेत’’न्ति निट्ठं गन्त्वा थेरं आह – ‘‘भन्ते, एवरूपे संकिलेसे तुम्हाकं पिट्ठितो विचरन्ते अञ्ञो कोचि तुम्हाकं भिक्खं न दस्सति, निबद्धं मम गेहं पविसथ, अहमेव चतूहि पच्चयेहि उपट्ठहिस्सामी’’ति थेरं निमन्तेत्वा पक्कामि।
भिक्खू ‘‘पस्सथावुसो, रञ्ञो पापकिरियं, ‘एतं विहारतो नीहरा’ति वुत्ते आगन्त्वा चतूहि पच्चयेहि निमन्तेत्वा गतो’’ति उज्झायिंसु। तम्पि थेरं आहंसु – ‘‘अम्भो, दुस्सील, इदानिसि राजकोण्डो जातो’’ति। सोपि पुब्बे भिक्खू किञ्चि वत्तुं असक्कोन्तो ‘‘तुम्हे दुस्सीला, तुम्हे कोण्डा, तुम्हे इत्थिं गहेत्वा विचरथा’’ति आह। ते गन्त्वा सत्थु आरोचेसुं – ‘‘भन्ते, कोण्डधानत्थेरो अम्हेहि वुत्तो अम्हे ‘दुस्सीला’तिआदीनि वत्वा अक्कोसती’’ति। सत्था तं पक्कोसापेत्वा पुच्छि – ‘‘सच्चं किर त्वं, भिक्खु, एवं वदेसी’’ति? ‘‘सच्चं, भन्ते’’ति। ‘‘किं कारणा’’ति? ‘‘मया सद्धिं कथितकारणा’’ति। ‘‘तुम्हे, भिक्खवे, इमिना सद्धिं कस्मा कथेथा’’ति। ‘‘इमस्स पच्छतो इत्थिं विचरन्तिं दिस्वा, भन्ते’’ति। ‘‘इमे किर तया सद्धिं इत्थिं विचरन्तिं दिस्वा वदन्ति, त्वं कस्मा कथेसि , एते ताव दिस्वा कथेन्ति। त्वं अदिस्वाव इमेहि सद्धिं कस्मा कथेसि, ननु पुब्बे तवेव पापिकं दिट्ठिं निस्साय इदं जातं, इदानि कस्मा पुन पापिकं दिट्ठिं गण्हासी’’ति। भिक्खू ‘‘किं पन, भन्ते, इमिना पुब्बे कत’’न्ति पुच्छिंसु। अथ नेसं सत्था तस्स पुब्बकम्मं कथेत्वा ‘‘भिक्खु इदं पापकम्मं निस्साय त्वं इमं विप्पकारं पत्तो, इदानि ते पुन तथारूपं पापिकं दिट्ठिं गहेतुं न युत्तं, मा पुन भिक्खूहि सद्धिं किञ्चि कथेहि, निस्सद्दो मुखवट्टियं छिन्नकंसथालसदिसो होहि, एवं करोन्तो निब्बानप्पत्तो नाम भविस्सती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमा गाथा अभासि –
१३३.
‘‘मावोच फरुसं कञ्चि, वुत्ता पटिवदेय्यु तम्।
दुक्खा हि सारम्भकथा, पटिदण्डा फुसेय्यु तं॥
१३४.
‘‘सचे नेरेसि अत्तानं, कंसो उपहतो यथा।
एस पत्तोसि निब्बानं, सारम्भो ते न विज्जती’’ति॥
तत्थ मावोच फरुसं कञ्चीति कञ्चि एकपुग्गलम्पि फरुसं मा अवच। वुत्ताति तया परे ‘‘दुस्सीला’’ति वुत्ता, तम्पि तथेव पटिवदेय्युम्। सारम्भकथाति एसा करणुत्तरा युगग्गाहकथा नाम दुक्खा। पटिदण्डाति कायदण्डादीहि परं पहरन्तस्स तादिसा पटिदण्डा च तव मत्थके पतेय्युम्। सचे नेरेसीति सचे अत्तानं निच्चलं कातुं सक्खिस्ससि। कंसो उपहतो यथाति मुखवट्टियं छिन्दित्वा तलमत्तं कत्वा ठपितकंसथालं विय। तञ्हि हत्थपादेहि वा दण्डकेन वा पहटम्पि सद्दं न करोति, एस पत्तोसीति सचे एवरूपो भवितुं सक्खिस्ससि, इमं पटिपदं पूरयमानो इदानि अप्पत्तोपि एसो निब्बानप्पत्तो नाम। सारम्भो ते न विज्जतीति एवं सन्ते च पन ‘‘त्वं दुस्सीलो, तुम्हे दुस्सीला’’तिएवमादिको उत्तरकरणवाचालक्खणो सारम्भोपि ते न विज्जति, न भविस्सतियेवाति अत्थो।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु, कोण्डधानत्थेरोपि सत्थारा दिन्नओवादे ठत्वा अरहत्तं पापुणि, न चिरस्सेव आकासे उप्पतित्वा पठमं सलाकं गण्हीति।
कोण्डधानत्थेरवत्थु चतुत्थम्।

५. उपोसथिकइत्थीनं वत्थु

यथा दण्डेनाति इमं धम्मदेसनं सत्था पुब्बारामे विहरन्तो विसाखादीनं उपासिकानं उपोसथकम्मं आरब्भ कथेसि।
सावत्थियं किर एकस्मिं महाउपोसथदिवसे पञ्चसतमत्ता इत्थियो उपोसथिका हुत्वा विहारं अगमिंसु। विसाखा तासु महल्लकित्थियो उपसङ्कमित्वा पुच्छि, ‘‘अम्मा, किमत्थं उपोसथिका जातत्था’’ति। ताहि ‘‘दिब्बसम्पत्तिं पत्थेत्वा’’ति वुत्ते मज्झिमित्थियो पुच्छि, ताहि ‘‘सपत्तिवासा मुच्चनत्थाया’’ति वुत्ते तरुणित्थियो पुच्छि, ताहि ‘‘पठमगब्भे पुत्तपटिलाभत्थाया’’ति वुत्ते कुमारिकायो पुच्छि, ताहि ‘‘तरुणभावेयेव पतिकुलगमनत्थाया’’ति वुत्ते तं सब्बम्पि तासं कथं सुत्वा ता आदाय सत्थु सन्तिकं गन्त्वा पटिपाटिया आरोचेसि। तं सुत्वा सत्था ‘‘विसाखे इमेसं सत्तानं जातिआदयो नाम दण्डहत्थकगोपालकसदिसा, जाति जराय सन्तिकं, जरा ब्याधिनो सन्तिकं, ब्याधि मरणस्स सन्तिकं पेसेत्वा मरणं कुठारिया छिन्दन्ता विय जीवितं छिन्दति, एवं सन्तेपि विवट्टं पत्थेन्ता नाम नत्थि, वट्टमेव पन पत्थेन्ती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
१३५.
‘‘यथा दण्डेन गोपालो, गावो पाजेति गोचरम्।
एवं जरा च मच्चु च, आयुं पाजेन्ति पाणिन’’न्ति॥
तत्थ पाजेतीति छेको गोपालो केदारन्तरं पविसन्तियो गावो दण्डेन निवारेत्वा तेनेव पोथेन्तो सुलभतिणोदकं गोचरं नेति। आयुं पाजेन्तीति जीवितिन्द्रियं छिन्दन्ति खेपेन्ति। गोपालको विय हि जरा च मच्चु च, गोगणो विय जीवितिन्द्रियं, गोचरभूमि विय मरणम्। तत्थ जाति ताव सत्तानं जीवितिन्द्रियं जराय सन्तिकं पेसेसि, जरा ब्याधिनो सन्तिकं , ब्याधि मरणस्स सन्तिकम्। तमेव मरणं कुठारिया छेदं विय छिन्दित्वा गच्छतीति इदमेत्थ ओपम्मसम्पटिपादनम्।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
उपोसथिकइत्थीनं वत्थु पञ्चमम्।

६. अजगरपेतवत्थु

अथ पापानि कम्मानीति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अजगरपेतं आरब्भ कथेसि।
एकस्मिञ्हि समये महामोग्गल्लानत्थेरो लक्खणत्थेरेन सद्धिं गिज्झकूटतो ओतरन्तो दिब्बेन चक्खुना पञ्चवीसतियोजनिकं अजगरपेतं नाम अद्दस। तस्स सीसतो अग्गिजाला उट्ठहित्वा परियन्तं गच्छन्ति, परियन्ततो उट्ठहित्वा सीसं गच्छन्ति, उभयतो उट्ठहित्वा मज्झे ओतरन्ति। थेरो तं दिस्वा सितं पात्वाकासि। लक्खणत्थेरेन सितकारणं पुट्ठो ‘‘अकालो, आवुसो, इमस्स पञ्हस्स वेय्याकरणाय, सत्थु सन्तिके मं पुच्छेय्यासी’’ति वत्वा राजगहे पिण्डाय चरित्वा सत्थु सन्तिकं गतकाले लक्खणत्थेरेन पुट्ठो आह – ‘‘तत्राहं, आवुसो, एकं पेतं अद्दसं, तस्स एवरूपो नाम अत्तभावो, अहं तं दिस्वा ‘न वत मे एवरूपो अत्तभावो दिट्ठपुब्बो’ति सितं पात्वाकासि’’न्ति। सत्था ‘‘चक्खुभूता वत, भिक्खवे, सावका विहरन्ती’’तिआदीनि (पारा॰ २२८; सं॰ नि॰ २.२०२) वदन्तो थेरस्स कथं पतिट्ठापेत्वा ‘‘मयापि एसो, भिक्खवे, पेतो बोधिमण्डेयेव दिट्ठो, ‘ये च पन मे वचनं न सद्दहेय्युं, तेसं तं अहिताय अस्सा’ति न कथेसिं, इदानि मोग्गल्लानं सक्खिं लभित्वा कथेमी’’ति वत्वा भिक्खूहि तस्स पुब्बकम्मं पुट्ठो ब्याकासि –
कस्सपबुद्धकाले किर सुमङ्गलसेट्ठि नाम सुवण्णिट्ठकाहि भूमिं सन्थरित्वा वीसतिउसभट्ठाने तत्तकेनेव धनेन विहारं कारेत्वा तावत्तकेनेव विहारमहं कारेसि। सो एकदिवसं पातोव सत्थु सन्तिकं गच्छन्तो नगरद्वारे एकिस्सा सालाय कासावं ससीसं पारुपित्वा कललमक्खितेहि पादेहि निपन्नं एकं चोरं दिस्वा ‘‘अयं कललमक्खितपादो रत्तिं विचरित्वा दिवा निपन्नमनुस्सो भविस्सती’’ति आह। चोरो मुखं विवरित्वा सेट्ठिं दिस्वा ‘‘होतु, जानिस्सामि ते कत्तब्ब’’न्ति आघातं बन्धित्वा सत्तक्खत्तुं खेत्तं झापेसि, सत्तक्खत्तुं वजे गुन्नं पादे छिन्दि, सत्तक्खत्तुं गेहं झापेसि, सो एत्तकेनापि कोपं निब्बापेतुं असक्कोन्तो तस्स चूळूपट्ठाकेन सद्धिं मित्तसन्थवं कत्वा ‘‘किं ते सेट्ठिनो पिय’’न्ति पुट्ठो ‘‘गन्धकुटितो अञ्ञं तस्स पियतरं नत्थी’’ति सुत्वा ‘‘होतु, गन्धकुटिं झापेत्वा कोपं निब्बापेस्सामी’’ति सत्थरि पिण्डाय पविट्ठे पानीयपरिभोजनीयघटे भिन्दित्वा गन्धकुटियं अग्गिं अदासि। सेट्ठि ‘‘गन्धकुटि किर झायती’’ति सुत्वा आगच्छन्तो झामकाले आगन्त्वा गन्धकुटिं झामं ओलोकेन्तो वालग्गमत्तम्पि दोमनस्सं अकत्वा वामबाहुं समञ्जित्वा दक्खिणेन हत्थेन महाअप्फोटनं अप्फोटेसि। अथ नं समीपे ठिता पुच्छिंसु – ‘‘कस्मा, सामि, एत्तकं धनं विस्सज्जेत्वा कतगन्धकुटिया झामकाले अप्फोटेसी’’ति? सो आह – ‘‘एत्तकं मे, ताता, अग्गिआदीहि असाधारणे बुद्धस्स सासने धनं निदहितुं लद्धं, ‘पुनपि एत्तकं धनं विस्सज्जेत्वा सत्थु गन्धकुटिं कातुं लभिस्सामी’ति तुट्ठमानसो अप्फोटेसि’’न्ति। सो पुन तत्तकं धनं विस्सज्जेत्वा गन्धकुटिं कारेत्वा वीसतिसहस्सभिक्खुपरिवारस्स सत्थुनो दानं अदासि। तं दिस्वा चोरो चिन्तेसि – ‘‘अहं इमं अमारेत्वा मङ्कुकातुं न सक्खिस्सामि, होतु, मारेस्सामि न’’न्ति निवासनन्तरे छुरिकं बन्धित्वा सत्ताहं विहारे विचरन्तोपि ओकासं न लभि। महासेट्ठिपि सत्त दिवसानि बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा सत्थारं वन्दित्वा आह – ‘‘भन्ते, मम एकेन पुरिसेन सत्तक्खत्तुं खेत्तं झापितं, सत्तक्खत्तुं वजे गुन्नं पादा छिन्ना, सत्तक्खत्तुं गेहं झापितं, इदानि गन्धकुटिपि तेनेव झापिता भविस्सति, अहं इमस्मिं दाने पठमं पत्तिं तस्स दम्मी’’ति।
तं सुत्वा चोरो ‘‘भारियं वत मे कम्मं कतं, एवं अपराधकारके मयि इमस्स कोपमत्तम्पि नत्थि, इमस्मिम्पि दाने मय्हमेव पठमं पत्तिं देति, अहं इमस्मिं दुब्भामि, एवरूपं मे पुरिसं अखमापेन्तस्स देवदण्डोपि मे मत्थके पतेय्या’’ति गन्त्वा सेट्ठिस्स पादमूले निपज्जित्वा ‘‘खमाहि मे, सामी’’ति वत्वा ‘‘किं इद’’न्ति वुत्ते, ‘‘सामि, एवं अयुत्तकं कम्मं मया कतं, तस्स मे खमाही’’ति आह। अथ नं सेट्ठि ‘‘तया मे इदञ्चिदञ्च कत’’न्ति सब्बं पुच्छित्वा ‘‘आम, मया कत’’न्ति वुत्ते, ‘‘त्वं मया न दिट्ठपुब्बो, कस्मा मे कुज्झित्वा एवमकासी’’ति पुच्छि। सो एकदिवसं नगरा निक्खन्तेन तेन वुत्तवचनं सारेत्वा ‘‘इमिना मे कारणेन कोपो उप्पादितो’’ति आह। सेट्ठि अत्तना वुत्तं सरित्वा ‘‘आम, तात, वुत्तं मया , तं मे खमाही’’ति चोरं खमापेत्वा ‘‘उट्ठेहि, तात, खमामि ते, गच्छ, ताता’’ति आह। सचे मे, सामि, खमसि, सपुत्तदारं मं गेहे दासं करोहीति। तात, त्वं मया एत्तके कथिते एवरूपं छेदनं अकासि, गेहे वसन्तेन पन सद्धिं न सक्का किञ्चि कथेतुं, न मे तया गेहे वसन्तेन किच्चं अत्थि, खमामि ते, गच्छ, ताताति। चोरो तं कम्मं कत्वा आयुपरियोसाने अवीचिम्हि निब्बत्तो दीघरत्तं तत्थ पच्चित्वा विपाकावसेसेन इदानि गिज्झकूटे पब्बते पच्चतीति।
एवं सत्था तस्स पुब्बकम्मं कथेत्वा, ‘‘भिक्खवे, बाला नाम पापानि कम्मानि करोन्ता न बुज्झन्ति, पच्छा पन अत्तना कतकम्मेहि डय्हमाना अत्तनाव अत्तनो दावग्गिसदिसाव होन्ती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
१३६.
‘‘अथ पापानि कम्मानि, करं बालो न बुज्झति।
सेहि कम्मेहि दुम्मेधो, अग्गिडड्ढोव तप्पती’’ति॥
तत्थ अथ पापानीति न केवलं बालो कोधवसेन पापानि करोति, करोन्तोपि पन न बुज्झतीति अत्थो। पापं करोन्तो च ‘‘पापं करोमी’’ति अबुज्झनको नाम नत्थि। ‘‘इमस्स कम्मस्स एवरूपो नाम विपाको’’ति अजाननताय ‘‘न बुज्झती’’ति वुत्तम्। सेहीति सो तेहि अत्तनो सन्तकेहि कम्मेहि दुम्मेधो निप्पञ्ञो पुग्गलो निरये निब्बत्तित्वा अग्गिडड्ढोव तप्पतीति अत्थो।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
अजगरपेतवत्थु छट्ठम्।

७. महामोग्गल्लानत्थेरवत्थु

यो दण्डेनाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो महामोग्गल्लानत्थेरं आरब्भ कथेसि।
एकस्मिञ्हि समये तित्थिया सन्निपतित्वा मन्तेसुं – ‘‘जानाथावुसो, ‘केन कारणेन समणस्स गोतमस्स लाभसक्कारो महा हुत्वा निब्बत्तो’ति । मयं न जानाम, तुम्हे पन जानाथाति। आम, जानाम, महामोग्गल्लानं नाम एकं निस्साय उप्पन्नो। सो हि देवलोकं गन्त्वा देवताहि कतकम्मं पुच्छित्वा आगन्त्वा मनुस्सानं कथेति ‘इदं नाम कत्वा एवरूपं सम्पत्तिं लभन्ती’ति। निरये निब्बत्तानम्पि कम्मं पुच्छित्वा आगन्त्वा मनुस्सानं कथेति ‘इदं नाम कत्वा एवरूपं दुक्खं अनुभवन्ती’ति। मनुस्सा तस्स कथं सुत्वा महन्तं लाभसक्कारं अभिहरन्ति, सचे तं मारेतुं सक्खिस्साम, सो लाभसक्कारो अम्हाकं निब्बत्तिस्सती’’ति। ते ‘‘अत्थेको उपायो’’ति सब्बे एकच्छन्दा हुत्वा ‘‘यंकिञ्चि कत्वा तं मारापेस्सामा’’ति अत्तनो उपट्ठाके समादपेत्वा कहापणसहस्सं लभित्वा पुरिसघातकम्मं कत्वा चरन्ते चोरे पक्कोसापेत्वा ‘‘महामोग्गल्लानत्थेरो नाम काळसिलायं वसति, तत्थ गन्त्वा तं मारेथा’’ति तेसं कहापणे अदंसु। चोरा धनलोभेन सम्पटिच्छित्वा ‘‘थेरं मारेस्सामा’’ति गन्त्वा तस्स वसनट्ठानं परिवारेसुम्। थेरो तेहि परिक्खित्तभावं ञत्वा कुञ्चिकच्छिद्देन निक्खमित्वा पक्कामि। ते चोरा तं दिवसं थेरं अदिस्वा पुनेकदिवसं गन्त्वा परिक्खिपिंसु। थेरो ञत्वा कण्णिकामण्डलं भिन्दित्वा आकासं पक्खन्दि। एवं ते पठममासेपि मज्झिममासेपि थेरं गहेतुं नासक्खिंसु। पच्छिममासे पन सम्पत्ते थेरो अत्तना कतकम्मस्स आकड्ढनभावं ञत्वा न अपगच्छि। चोरा गन्त्वा थेरं गहेत्वा तण्डुलकणमत्तानिस्स अट्ठीनि करोन्ता भिन्दिंसु। अथ नं ‘‘मतो’’ति सञ्ञाय एकस्मिं गुम्बपिट्ठे खिपित्वा पक्कमिंसु।
थेरो ‘‘सत्थारं पस्सित्वाव परिनिब्बायिस्सामी’’ति अत्तभावं झानवेठनेन वेठेत्वा थिरं कत्वा आकासेन सत्थु सन्तिकं गन्त्वा सत्थारं वन्दित्वा, ‘‘भन्ते, परिनिब्बायिस्सामी’’ति आह। ‘‘परिनिब्बायिस्ससि, मोग्गल्लाना’’ति? ‘‘आम, भन्ते’’ति। ‘‘कत्थ गन्त्वा’’ति? ‘‘काळसिलापदेसं, भन्ते’’ति। तेन हि, मोग्गल्लान, मय्हं धम्मं कथेत्वा याहि। तादिसस्स हि मे सावकस्स इदानि दस्सनं नत्थीति। सो ‘‘एवं करिस्सामि, भन्ते’’ति सत्थारं वन्दित्वा आकासं उप्पतित्वा परिनिब्बानदिवसे सारिपुत्तत्थेरो विय नानप्पकारा इद्धियो कत्वा धम्मं कथेत्वा सत्थारं वन्दित्वा काळसिलाटविं गन्त्वा परिनिब्बायि। ‘‘थेरं किर चोरा मारेसु’’न्ति अयम्पि कथा सकलजम्बुदीपे पत्थरि। राजा अजातसत्तु चोरे परियेसनत्थाय चरपुरिसे पयोजेसि। तेसुपि चोरेसु सुरापाने सुरं पिवन्तेसु एको एकस्स पिट्ठिं पहरित्वा पातेसि। सो तं सन्तेज्जेत्वा ‘‘अम्भो दुब्बिनीत, त्वं कस्मा मे पिट्ठिं पातेसी’’ति आह। किं पन हरे दुट्ठचोर, तया महामोग्गल्लानत्थेरो पठमं पहटोति? किं पन मया पहटभावं त्वं न जानासीति? इति नेसं ‘‘मया पहटो, मया पहटो’’ति वदन्तानं वचनं सुत्वा ते चरपुरिसा ते सब्बे चोरे गहेत्वा रञ्ञो आरोचेसुम्। राजा चोरे पक्कोसापेत्वा पुच्छि – ‘‘तुम्हेहि थेरो मारितो’’ति? ‘‘आम, देवा’’ति। ‘‘केन तुम्हे उय्योजिता’’ति? ‘‘नग्गसमणकेहि, देवा’’ति। राजा पञ्चसते नग्गसमणके गाहापेत्वा पञ्चसतेहि चोरेहि सद्धिं राजङ्गणे नाभिप्पमाणेसु आवाटेसु निखणापेत्वा पलालेहि पटिच्छादापेत्वा अग्गिं दापेसि । अथ नेसं झामभावं ञत्वा अयनङ्गलेहि कसापेत्वा सब्बे खण्डाखण्डिकं कारापेसि।
भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘महामोग्गल्लानत्थेरो अत्तनो अननुरूपमेव मरणं पत्तो’’ति। सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, मोग्गल्लानो इमस्सेव अत्तभावस्स अननुरूपं मरणं पत्तो, पुब्बे पन तेन कतस्स कम्मस्स अनुरूपमेव मरणं पत्तो’’ति वत्वा ‘‘किं पनस्स, भन्ते, पुब्बकम्म’’न्ति पुट्ठो वित्थारेत्वा कथेसि –
अतीते किर बाराणसिवासी एको कुलपुत्तो सयमेव कोट्टनपचनादीनि कम्मानि करोन्तो मातापितरो पटिजग्गि। अथस्स मातापितरो नं, ‘‘तात, त्वं एककोव गेहे च अरञ्ञे च कम्मं करोन्तो किलमसि, एकं ते कुमारिकं आनेस्सामा’’ति वत्वा, ‘‘अम्मताता, न मय्हं एवरूपायत्थो, अहं याव तुम्हे जीवथ, ताव वो सहत्था उपट्ठहिस्सामी’’ति तेन पटिक्खित्ता पुनप्पुनं तं याचित्वा कुमारिकं आनयिंसु। सा कतिपाहमेव ते उपट्ठहित्वा पच्छा तेसं दस्सनम्पि अनिच्छन्ती ‘‘न सक्का तव मातापितूहि सद्धिं एकट्ठाने वसितु’’न्ति उज्झायित्वा तस्मिं अत्तनो कथं अग्गण्हन्ते तस्स बहिगतकाले मकचिवाकखण्डानि च यागुफेणञ्च गहेत्वा तत्थ तत्थ आकिरित्वा तेनागन्त्वा ‘‘किं इद’’न्ति पुट्ठा आह – ‘‘इमेसं अन्धमहल्लकानं एतं कम्मं, सब्बं गेहं किलिट्ठं करोन्ता विचरन्ति, न सक्का एतेहि सद्धिं एकट्ठाने वसितु’’न्ति। एवं ताय नं पुनप्पुनं कथयमानाय एवरूपोपि पूरितपारमी सत्तो मातापितूहि सद्धिं भिज्जि। सो ‘‘होतु, जानिस्सामि नेसं कत्तब्ब’’न्ति ते भोजेत्वा, ‘‘अम्मताता, असुकट्ठाने नाम तुम्हाकं ञातका आगमनं पच्चासीसन्ति, तत्थ गमिस्सामा’’ति ते यानकं आरोपेत्वा आदाय गच्छन्तो अटविमज्झं पत्तकाले, ‘‘तात, रस्मियो गण्हाथ, गावो पतोदसञ्ञाय गमिस्सन्ति, इमस्मिं ठाने चोरा वसन्ति, अहं ओतरामी’’ति पितु हत्थे रस्मियो दत्वा ओतरित्वा गच्छन्तो सद्दं परिवत्तेत्वा चोरानं उट्ठितसद्दमकासि। मातापितरो सद्दं सुत्वा ‘‘चोरा उट्ठिता’’ति सञ्ञाय, ‘‘तात, मयं महल्लका, त्वं अत्तानमेव रक्खाही’’ति आहंसु। सो मातापितरो तथाविरवन्तेपि चोरसद्दं करोन्तो कोट्टेत्वा मारेत्वा अटवियं खिपित्वा पच्चागमि।
सत्था इदं तस्स पुब्बकम्मं कथेत्वा, ‘‘भिक्खवे, मोग्गल्लानो एत्तकं कम्मं कत्वा अनेकवस्ससतसहस्सानि निरये पच्चित्वा विपाकावसेसेन अत्तभावसते एवमेव कोट्टेत्वा संचुण्णितो मरणं पत्तो। एवं मोग्गल्लानेन अत्तनो कम्मानुरूपमेव मरणं लद्धं, पञ्चहि चोरसतेहि सद्धिं लभिंसु। अप्पदुट्ठेसु हि पदुस्सन्तो दसहि कारणेहि अनयब्यसनं पापुणातियेवा’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमा गाथा अभासि –
१३७.
‘‘यो दण्डेन अदण्डेसु, अप्पदुट्ठेसु दुस्सति।
दसन्नमञ्ञतरं ठानं, खिप्पमेव निगच्छति॥
१३८.
‘‘वेदनं फरुसं जानिं, सरीरस्स व भेदनम्।
गरुकं वापि आबाधं, चित्तक्खेपं व पापुणे॥
१३९.
‘‘राजतो वा उपसग्गं, अब्भक्खानं व दारुणम्।
परिक्खयं व ञातीनं, भोगानं व पभङ्गुरं॥
१४०.
‘‘अथ वास्स अगारानि, अग्गि डहति पावको।
कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जती’’ति॥
तत्थ अदण्डेसूति कायदण्डादिरहितेसु खीणासवेसु। अप्पदुट्ठेसूति परेसु वा अत्तनि वा निरपराधेसु। दसन्नमञ्ञतरं ठानन्ति दससु दुक्खकारणेसु अञ्ञतरं कारणम्। वेदनन्ति सीसरोगादिभेदं फरुसं वेदनम्। जानिन्ति किच्छाधिगतस्स धनस्स जानिम्। भेदनन्ति हत्थच्छेदादिकं सरीरभेदनम्। गरुकन्ति पक्खहतएकचक्खुकपीठसप्पिकुणीभावकुट्ठरोगादिभेदं गरुकाबाधं वा। चित्तक्खेपन्ति उम्मादम्। उपसग्गन्ति यसविलोपसेनापतिट्ठानादिअच्छिन्दनादिकं राजतो उपसग्गं वा। अब्भक्खानन्ति अदिट्ठअसुतअचिन्तितपुब्बं ‘‘इदं सन्धिच्छेदादिकम्मं, इदं वा राजापराधितकम्मं तया कत’’न्ति एवरूपं दारुणं अब्भक्खानं वा। परिक्खयं व ञातीनन्ति अत्तनो अवस्सयो भवितुं समत्थानं ञातीनं परिक्खयं वा। पभङ्गुरन्ति पभङ्गुभावं पूतिभावम्। यं हिस्स गेहे धञ्ञं, तं पूतिभावं आपज्जति, सुवण्णं अङ्गारभावं, मुत्ता कप्पासट्ठिभावं, कहापणं कपालखण्डादिभावं, द्विपदचतुप्पदा काणकुणादिभावन्ति अत्थो। अग्गि डहतीति एकसंवच्छरे द्वत्तिक्खत्तुं अञ्ञस्मिं डाहके अविज्जमानेपि असनिअग्गि वा पतित्वा डहति, अत्तनोव धम्मताय उट्ठितो पावको वा डहतियेव। निरयन्ति दिट्ठेव धम्मे इमेसं दसन्नं ठानानं अञ्ञतरं पत्वापि एकंसेन सम्पराये पत्तब्बं दस्सेतुं ‘‘निरयं सोपपज्जती’’ति वुत्तम्।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
महामोग्गल्लानत्थेरवत्थु सत्तमम्।

८. बहुभण्डिकभिक्खुवत्थु

न नग्गचरियाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो बहुभण्डिकं भिक्खुं आरब्भ कथेसि।
सावत्थिवासी किरेको कुटुम्बिको भरियाय कालकताय पब्बजि। सो पब्बजन्तो अत्तनो परिवेणञ्च अग्गिसालञ्च भण्डगब्भञ्च कारेत्वा सब्बम्पि भण्डगब्भं सप्पिमधुतेलादीहि पूरेत्वा पब्बजि, पब्बजित्वा च पन अत्तनो दासे पक्कोसापेत्वा यथारुचिकं आहारं पचापेत्वा भुञ्जति। बहुभण्डो च बहुपरिक्खारो च अहोसि। रत्तिं अञ्ञं निवासनपारुपनं होति, दिवा अञ्ञं निवासनपारुपनं होति, दिवा अञ्ञं विहारपच्चन्ते वसति। तस्सेकदिवसं चीवरपच्चत्थरणानि सुक्खापेन्तस्स सेनासनचारिकं आहिण्डन्ता भिक्खू पस्सित्वा ‘‘कस्सिमानि, आवुसो’’ति पुच्छित्वा ‘‘मय्ह’’न्ति वुत्ते, ‘‘आवुसो, भगवता तिचीवरानि अनुञ्ञातानि, त्वञ्च पन एवं अप्पिच्छस्स बुद्धस्स सासने पब्बजित्वा एवं बहुपरिक्खारो जातो’’ति तं सत्थु सन्तिकं नेत्वा, ‘‘भन्ते , अयं भिक्खु अतिबहुभण्डो’’ति आरोचेसुम्। सत्था ‘‘सच्चं किर तं भिक्खू’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते आह – ‘‘कस्मा पन त्वं, भिक्खु, मया अप्पिच्छताय धम्मे देसिते एवं बहुभण्डो जातो’’ति। सो तावत्तकेनेव कुपितो ‘‘इमिना दानि नीहारेन चरिस्सामी’’ति पारुपनं छड्डेत्वा परिसमज्झे एकचीवरो अट्ठासि। अथ नं सत्था उपत्थम्भयमानो ननु त्वं भिक्खु पुब्बे हिरोत्तप्पगवेसको दकरक्खसकालेपि हिरोत्तप्पं गवेसमानो द्वादस वस्सानि विहासि, कस्मा इदानि एवं गरुके बुद्धसासने पब्बजित्वा चतुपरिसमज्झे पारुपनं छड्डेत्वा हिरोत्तप्पं पहाय ठितोसीति। सो सत्थु वचनं सुत्वा हिरोत्तप्पं पच्चुपट्ठापेत्वा तं चीवरं पारुपित्वा सत्थारं वन्दित्वा एकमन्तं निसीदि। भिक्खू तस्स अत्थस्स आविभावत्थं भगवन्तं याचिंसु। भगवा अतीतं आहरित्वा कथेसि –
अतीते किर बाराणसिरञ्ञो अग्गमहेसिया कुच्छिस्मिं बोधिसत्तो पटिसन्धिं गण्हि। तस्स नामग्गहणदिवसे महिंसकुमारोति नामं करिंसु। तस्स कनिट्ठभाता चन्दकुमारो नाम अहोसि। तेसं मातरि कालकताय राजा अञ्ञं अग्गमहेसिट्ठाने ठपेसि। सापि पुत्तं विजायि, सूरियकुमारोतिस्स नामं करिंसु। तं दिस्वा राजा तुट्ठो ‘‘पुत्तस्स ते वरं दम्मी’’ति आह। सापि खो, ‘‘देव, इच्छितकाले गण्हिस्सामी’’ति वत्वा पुत्तस्स वयप्पत्तकाले राजानं आह – ‘‘देवेन मय्हं पुत्तस्स जातकाले वरो दिन्नो, इदानि मे पुत्तस्स रज्जं देही’’ति । राजा ‘‘मम द्वे पुत्ता अग्गिक्खन्धा विय जलन्ता विचरन्ति, न सक्का तस्स रज्जं दातु’’न्ति पटिक्खिपित्वापि तं पुनप्पुनं याचमानमेव दिस्वा ‘‘अयं मे पुत्तानं अनत्थम्पि करेय्या’’ति पुत्ते पक्कोसापेत्वा, ‘‘ताता, अहं सूरियकुमारस्स जातकाले वरं अदासिं, इदानिस्स माता रज्जं याचति, अहं तस्स न दातुकामो, तस्स माता तुम्हाकं अनत्थम्पि करेय्य, गच्छथ तुम्हे, अरञ्ञे वसित्वा ममच्चयेनागन्त्वा रज्जं गण्हथा’’ति उय्योजेसि। ते पितरं वन्दित्वा पासादा ओतरन्ते राजङ्गणे कीळमानो सूरियकुमारो दिस्वा तं कारणं ञत्वा तेहि सद्धिं निक्खमि। तेसं हिमवन्तं पविट्ठकाले बोधिसत्तो मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसीदित्वा सूरियकुमारं आह – ‘‘तात, एतं सरं गन्त्वा न्हत्वा च पिवित्वा च अम्हाकम्पि पदुमिनिपण्णेहि उदकं आहरा’’ति। सो पन सरो वेस्सवण्णस्स सन्तिका एकेन दकरक्खसेन लद्धो होति। वेस्सवण्णो च तं आह – ‘‘ठपेत्वा देवधम्मजाननके ये च अञ्ञे इमं सरं ओतरन्ति, ते खादितुं लभसी’’ति। ततो पट्ठाय सो तं सरं ओतिण्णोतिण्णे देवधम्मे पुच्छित्वा अजानन्ते खादति, सूरियकुमारोपि तं सरं अवीमंसित्वाव ओतरि, तेन च ‘‘देवधम्मे जानासी’’ति पुच्छितो ‘‘देवधम्मा नाम चन्दिमसूरिया’’ति आह। अथ नं ‘‘त्वं देवधम्मे न जानासी’’ति उदकं पवेसेत्वा अत्तनो भवने ठपेसि। बोधिसत्तोपि तं चिरायन्तं दिस्वा चन्दकुमारं पेसेसि। सोपि तेन ‘‘देवधम्मे जानासी’’ति पुच्छितो ‘‘देवधम्मा नाम चतस्सो दिसा’’ति आह। दकरक्खसो तम्पि उदकं पवेसेत्वा तत्थेव ठपेसि।
बोधिसत्तो तस्मिम्पि चिरायन्ते ‘‘अन्तरायेन भवितब्ब’’न्ति सयं गन्त्वा द्विन्नम्पि ओतरणपदंयेव दिस्वा ‘‘अयं सरो रक्खसपरिग्गहितो’’ति ञत्वा खग्गं सन्नय्हित्वा धनुं गहेत्वा अट्ठासि। रक्खसो तं अनोतरन्तं दिस्वा वनकम्मिकपुरिसवेसेनागन्त्वा आह – ‘‘भो पुरिस, त्वं मग्गकिलन्तो, कस्मा इमं सरं ओतरित्वा न्हत्वा च पिवित्वा च भिसमुलालं खादित्वा पुप्फानि पिलन्धित्वा न गच्छसी’’ति। बोधिसत्तो तं दिस्वाव ‘‘एस सो यक्खो’’ति ञत्वा ‘‘तया मे भातरो गहिता’’ति आह। आम, मया गहिताति। किं कारणाति? अहं इमं सरं ओतिण्णोतिण्णे लभामीति । किं पन सब्बेव लभसीति? देवधम्मजाननके ठपेत्वा अवसेसे लभामीति। अत्थि पन ते देवधम्मेहि अत्थोति? आम, अत्थीति। अहं कथेस्सामीति। तेन हि कथेहीति। न सक्का किलिट्ठेन गत्तेन कथेतुन्ति। यक्खो बोधिसत्तं न्हापेत्वा पानीयं पायेत्वा अलङ्करित्वा अलङ्कतमण्डपमज्झे पल्लङ्कं आरोपेत्वा सयमस्स पादमूले निसीदि। अथ नं बोधिसत्तो ‘‘सक्कच्चं सुणाही’’ति वत्वा इमं गाथमाह –
‘‘हिरिओत्तप्पसम्पन्ना, सुक्कधम्मसमाहिता।
सन्तो सप्पुरिसा लोके, देवधम्माति वुच्चरे’’ति॥ (जा॰ १.१.६)।
यक्खो इमं धम्मदेसनं सुत्वा पसन्नो बोधिसत्तं आह – ‘‘पण्डित, अहं ते पसन्नो, एकं भातरं दम्मि, कतरं आनेमी’’ति? ‘‘कनिट्ठं आनेही’’ति। पण्डित, त्वं केवलं देवधम्मे जानासियेव, न पन तेसु वत्तसीति। किं कारणाति? यस्मा जेट्ठं ठपेत्वा कनिट्ठं आहरापेन्तो जेट्ठापचायिककम्मं न करोसीति, देवधम्मे चाहं यक्ख जानामि, तेसु च वत्तामि। मयञ्हि एतं निस्साय इमं अरञ्ञं पविट्ठा। एतस्स हि अत्थाय अम्हाकं पितरं एतस्स माता रज्जं याचि, अम्हाकं पन पिता तं वरं अदत्वा अम्हाकं अनुरक्खणत्थाय अरञ्ञे वासं अनुजानि, सो कुमारो अनिवत्तित्वा अम्हेहि सद्धिं आगतो। ‘‘तं अरञ्ञे एको यक्खो खादी’’ति वुत्तेपि न कोचि सद्दहिस्सति। तेनाहं गरहभयभीतो तमेवाहरापेमीति। यक्खो बोधिसत्तस्स पसीदित्वा ‘‘साधु पण्डित, त्वमेव देवधम्मे जानासि, देवधम्मेसु च वत्तसी’’ति द्वे भातरो आनेत्वा अदासि। अथ नं बोधिसत्तो यक्खभावे आदीनवं कथेत्वा पञ्चसु सीलेसु पतिट्ठापेसि। सो तेन सुसंविहितारक्खो तस्मिं अरञ्ञे वसित्वा पितरि कालकते यक्खं आदाय बाराणसिं गन्त्वा रज्जं गहेत्वा चन्दकुमारस्स उपरज्जं, सूरियकुमारस्स सेनापतिट्ठानं दत्वा यक्खस्स रमणीये ठाने आयतनं कारापेत्वा यथा सो लाभग्गप्पत्तो होति, तथा अकासि।
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि ‘‘तदा रक्खसो बहुभण्डिकभिक्खु अहोसि, सूरियकुमारो आनन्दो, चन्दकुमारो सारिपुत्तो, महिंसकुमारो पन अहमेवा’’ति। एवं सत्था जातकं कथेत्वा ‘‘एवं त्वं, भिक्खु, पुब्बे देवधम्मे गवेसमानो हिरिओत्तप्पसम्पन्नो विचरित्वा इदानि चतुपरिसमज्झे इमिना नीहारेन ठत्वा मम पुरतो ‘अप्पिच्छोम्ही’ति वदन्तो अयुत्तं अकासि। न हि साटकपटिक्खेपादिमत्तेन समणो नाम होती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
१४१.
‘‘न नग्गचरिया न जटा न पङ्का, नानासका थण्डिलसायिका वा।
रजोजल्लं उक्कुटिकप्पधानं, सोधेन्ति मच्चं अवितिण्णकङ्ख’’न्ति॥
तत्थ नानासकाति न अनसका, भत्तपटिक्खेपकाति अत्थो। थण्डिलसायिकाति भूमिसयना। रजोजल्लन्ति कद्दमलेपनाकारेन सरीरे सन्निहितरजो । उक्कुटिकप्पधानन्ति उक्कुटिकभावेन आरद्धवीरियम्। इदं वुत्तं होति – यो हि मच्चो ‘‘एवं अहं लोकनिस्सरणसङ्खातं सुद्धिं पापुणिस्सामी’’ति इमेसु नग्गचरियादीसु यं किञ्चि समादाय वत्तेय्य, सो केवलं मिच्छादस्सनञ्चेव वड्ढेय्य, किलमथस्स च भागी अस्स। न हि एतानि सुसमादिन्नानिपि अट्ठवत्थुकाय कङ्खाय अवितिण्णभावेन अवितिण्णकङ्खं मच्चं सोधेन्तीति।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
बहुभण्डिकभिक्खुवत्थु अट्ठमम्।

९. सन्ततिमहामत्तवत्थु

अलङ्कतो चेपीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सन्ततिमहामत्तं आरब्भ कथेसि।
सो हि एकस्मिं काले रञ्ञो पसेनदिकोसलस्स पच्चन्तं कुपितं वूपसमेत्वा आगतो। अथस्स राजा तुट्ठो सत्त दिवसानि रज्जं दत्वा एकं नच्चगीतकुसलं इत्थिं अदासि। सो सत्त दिवसानि सुरामदमत्तो हुत्वा सत्तमे दिवसे सब्बालङ्कारपटिमण्डितो हत्थिक्खन्धवरगतो न्हानतित्थं गच्छन्तो सत्थारं पिण्डाय पविसन्तं द्वारन्तरे दिस्वा हत्थिक्खन्धवरगतोव सीसं चालेत्वा वन्दित्वा पक्कामि। सत्था सितं कत्वा ‘‘को नु खो, भन्ते, सितपातुकरणे हेतू’’ति आनन्दत्थेरेन पुट्ठो सितकारणं आचिक्खन्तो आह – ‘‘पस्सानन्द, सन्ततिमहामत्तं, अज्ज सब्बाभरणपटिमण्डितोव मम सन्तिकं आगन्त्वा चतुप्पदिकगाथावसाने अरहत्तं पत्वा सत्ततालमत्ते आकासे निसीदित्वा परिनिब्बायिस्सती’’ति। महाजनो थेरेन सद्धिं कथेन्तस्स सत्थु वचनं अस्सोसि। तत्थ मिच्छादिट्ठिका चिन्तयिंसु – ‘‘पस्सथ समणस्स गोतमस्स किरियं, मुखप्पत्तमेव भासति, अज्ज किर एस एवं सुरामदमत्तो यथालङ्कतोव एतस्स सन्तिके धम्मं सुत्वा परिनिब्बायिस्सति, अज्जेव तं मुसावादेन निग्गण्हिस्सामा’’ति। सम्मादिट्ठिका चिन्तेसुं – ‘‘अहो बुद्धानं महानुभावता, अज्ज बुद्धलीळञ्चेव सन्ततिमहामत्तलीळञ्च दट्ठुं लभिस्सामा’’ति।
सन्ततिमहामत्तोपि न्हानतित्थे दिवसभागं उदककीळं कीळित्वा उय्यानं गन्त्वा आपानभूमियं निसीदि। सापि इत्थी रङ्गमज्झं ओतरित्वा नच्चगीतं दस्सेतुं आरभि। तस्सा सरीरलीळाय दस्सनत्थं सत्ताहं अप्पाहारताय तं दिवसं नच्चगीतं दस्सयमानाय अन्तोकुच्छियं सत्थकवाता समुट्ठाय हदयमंसं कन्तित्वा अगमंसु। सा तङ्खणञ्ञेव मुखेन चेव अक्खीहि च विवटेहि कालमकासि। सन्ततिमहामत्तो ‘‘उपधारेथ न’’न्ति वत्वा ‘‘निरुद्धा, सामी’’ति च वुत्तमत्तेयेव बलवसोकेन अभिभूतो तङ्खणञ्ञेवस्स सत्ताहं पीतसुरा तत्तकपाले उदकबिन्दु विय परिक्खयं अगमासि। सो ‘‘न मे इमं सोकं अञ्ञे निब्बापेतुं सक्खिस्सन्ति अञ्ञत्र तथागतेना’’ति बलकायपरिवुतो सायन्हसमये सत्थु सन्तिकं गन्त्वा वन्दित्वा एवमाह – ‘‘भन्ते, ‘एवरूपो मे सोको उप्पन्नो, तं मे तुम्हे निब्बापेतुं सक्खिस्सथा’ति आगतोम्हि, पटिसरणं मे होथा’’ति। अथ नं सत्था ‘‘सोकं निब्बापेतुं समत्थस्सेव सन्तिकं आगतोसि। इमिस्सा हि इत्थिया इमिनाव आकारेन मतकाले तव रोदन्तस्स पग्घरितअस्सूनि चतुन्नं महासमुद्दानं उदकतो अतिरेकतरानी’’ति वत्वा इमं गाथमाह –
‘‘यं पुब्बे तं विसोसेहि, पच्छा ते माहु किञ्चनम्।
मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससी’’ति॥ (सु॰ नि॰ ९५५, ११०५; चूळनि॰ जतुकण्णिमाणवपुच्छानिद्देस ६८)।
गाथापरियोसाने सन्ततिमहामत्तो अरहत्तं पत्वा अत्तनो आयुसङ्खारं ओलोकेन्तो तस्स अप्पवत्तनभावं ञत्वा सत्थारं आह – ‘‘भन्ते, परिनिब्बानं मे अनुजानाथा’’ति। सत्था तेन कतकम्मं जानन्तोपि ‘‘मुसावादेन निग्गण्हनत्थं सन्निपतिता मिच्छादिट्ठिका ओकासं न लभिस्सन्ति, ‘बुद्धलीळञ्चेव सन्ततिमहामत्तलीळञ्च पस्सिस्सामा’ति सन्निपतिता सम्मादिट्ठिका इमिना कतकम्मं सुत्वा पुञ्ञेसु आदरं करिस्सन्ती’’ति सल्लक्खेत्वा ‘‘तेन हि तया कतकम्मं मय्हं कथेहि, कथेन्तो च भूमियं ठितो अकथेत्वा सत्ततालमत्ते आकासे ठितो कथेही’’ति आह। सो ‘‘साधु, भन्ते’’ति सत्थारं वन्दित्वा एकतालप्पमाणं उग्गम्म ओरोहित्वा पुन सत्थारं वन्दित्वा उग्गच्छन्तो पटिपाटिया सत्ततालप्पमाणे आकासे पल्लङ्केन निसीदित्वा ‘‘सुणाथ मे, भन्ते, पुब्बकम्म’’न्ति वत्वा आह –
इतो एकनवुतिकप्पे विपस्सीसम्मासम्बुद्धकाले अहं बन्धुमतिनगरे एकस्मिं कुले निब्बत्तित्वा चिन्तेसिं – ‘‘किं नु खो परेसं छेदं वा पीळं वा अकरणकम्म’’न्ति उपधारेन्तो धम्मघोसककम्मं दिस्वा ततो पट्ठाय तं कम्मं करोन्तो महाजनं समादपेत्वा ‘‘पुञ्ञानि करोथ, उपोसथदिवसेसु उपोसथं समादियथ, दानं देथ, धम्मं सुणाथ, बुद्धरतनादीहि सदिसं अञ्ञं नाम नत्थि, तिण्णं रतनानं सक्कारं करोथा’’ति उग्घोसेन्तो विचरामि। तस्स मय्हं सद्दं सुत्वा बुद्धपिता बन्धुमतिमहाराजा मं पक्कोसापेत्वा, ‘‘तात, किं करोन्तो विचरसी’’ति पुच्छित्वा, ‘‘देव, तिण्णं रतनानं गुणं पकासेत्वा महाजनं पुञ्ञकम्मेसु समादपेन्तो विचरामी’’ति वुत्ते, ‘‘कत्थ निसिन्नो विचरसी’’ति मं पुच्छित्वा ‘‘पदसाव, देवा’’ति मया वुत्ते, ‘‘तात, न त्वं एवं विचरितुं अरहसि, इमं पुप्फदामं पिलन्धित्वा अस्सपिट्ठे निसिन्नोव विचरा’’ति मय्हं मुत्तादामसदिसं पुप्फदामं दत्वा दन्तं अस्सं अदासि। अथ मं रञ्ञा दिन्नपरिहारेन तथेव उग्घोसेत्वा विचरन्तं पुन राजा पक्कोसापेत्वा, ‘‘तात, किं करोन्तो विचरसी’’ति पुच्छित्वा ‘‘तदेव, देवा’’ति वुत्ते, ‘‘तात, अस्सोपि ते नानुच्छविको, इध निसीदित्वा विचरा’’ति चतुसिन्धवयुत्तरथं अदासि। ततियवारेपि मे राजा सद्दं सुत्वा पक्कोसापेत्वा, ‘‘तात, किं करोन्तो विचरसी’’ति पुच्छित्वा ‘‘तदेव, देवा’’ति वुत्ते, ‘‘तात, रथोपि ते नानुच्छविको’’ति मय्हं महन्तं भोगक्खन्धं महापसाधनञ्च दत्वा एकञ्च हत्थिं अदासि। स्वाहं सब्बाभरणपटिमण्डितो हत्थिक्खन्धे निसिन्नो असीति वस्ससहस्सानि धम्मघोसककम्मं अकासिं, तस्स मे एत्तकं कालं कायतो चन्दनगन्धो वायति, मुखतो उप्पलगन्धो वायति। इदं मया कतकम्मन्ति।
एवं सो अत्तनो पुब्बकम्मं कथेत्वा आकासे निसिन्नोव तेजोधातुं समापज्जित्वा परिनिब्बायि। सरीरे अग्गिजाला उट्ठहित्वा मंसलोहितं झापेसि, सुमनपुप्फानि विय धातुयो अवसिस्सिंसु। सत्था सुद्धवत्थं पसारेसि, धातुयो तत्थ पतिंसु। ता पत्ते पक्खिपित्वा चतुमहापथे थूपं कारेसि ‘‘महाजनो वन्दित्वा पुञ्ञभागी भविस्सती’’ति। भिक्खू धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, सन्ततिमहामत्तो गाथावसाने अरहत्तं पत्वा अलङ्कतपटियत्तोयेव आकासे निसीदित्वा परिनिब्बुतो, किं नु खो एतं ‘समणो’ति वत्तुं वट्टति उदाहु ब्राह्मणो’’ति। सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, मम पुत्तं ‘समणो’तिपि वत्तुं वट्टति, ‘ब्राह्मणो’तिपि वत्तुं वट्टतियेवा’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –
१४२.
अलङ्कतो चेपि समं चरेय्य,
सन्तो दन्तो नियतो ब्रह्मचारी।
सब्बेसु भूतेसु निधाय दण्डं,
सो ब्राह्मणो सो समणो स भिक्खू’’ति॥
तत्थ अलङ्कतोति वत्थाभरणेहि पटिमण्डितो। तस्सत्थो – वत्थालङ्कारादीहि अलङ्कतो चेपि पुग्गलो कायादीहि समं चरेय्य, रागादिवूपसमेन सन्तो इन्द्रियदमनेन दन्तो चतुमग्गनियमेन नियतो सेट्ठचरियाय ब्रह्मचारी कायदण्डादीनं ओरोपितताय सब्बेसु भूतेसु निधाय दण्डम्। सो एवरूपो बाहितपापत्ता ब्राह्मणोतिपि समितपापत्ता समणोतिपि भिन्नकिलेसत्ता भिक्खूतिपि वत्तब्बोयेवाति।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
सन्ततिमहामत्तवत्थु नवमम्।

१०. पिलोतिकतिस्सत्थेरवत्थु

हिरीनिसेधोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पिलोतिकत्थेरं आरब्भ कथेसि।
एकस्मिञ्हि समये आनन्दत्थेरो एकं पिलोतिकखण्डनिवत्थं कपालं आदाय भिक्खाय चरन्तं दारकं दिस्वा ‘‘किं ते एवं विचरित्वा जीवनतो पब्बज्जा न उत्तरितरा’’ति वत्वा, ‘‘भन्ते, को मं पब्बाजेस्सती’’ति वुत्ते ‘‘अहं पब्बाजेस्सामी’’ति तं आदाय गन्त्वा सहत्था न्हापेत्वा कम्मट्ठानं दत्वा पब्बाजेसि। तञ्च पन निवत्थपिलोतिकखण्डं पसारेत्वा ओलोकेन्तो परिस्सावनकरणमत्तम्पि गय्हूपगं कञ्चि पदेसं अदिस्वा कपालेन सद्धिं एकिस्सा रुक्खसाखाय ठपेसि। सो पब्बजित्वा लद्धूपसम्पदो बुद्धानं उप्पन्नलाभसक्कारं परिभुञ्जमानो महग्घानि चीवरानि अच्छादेत्वा विचरन्तो थूलसरीरो हुत्वा उक्कण्ठित्वा ‘‘किं मे जनस्स सद्धादेय्यं निवासेत्वा विचरणेन, अत्तनो पिलोतिकमेव निवासेस्सामी’’ति तं ठानं गन्त्वा पिलोतिकं गहेत्वा ‘‘अहिरिक निल्लज्ज एवरूपानं वत्थानं अच्छादनट्ठानं पहाय इमं पिलोतिकखण्डं निवासेत्वा कपालहत्थो भिक्खाय चरितुं गच्छसी’’ति तं आरम्मणं कत्वा अत्तनाव अत्तानं ओवदि, ओवदन्तस्सेव पनस्स चित्तं सन्निसीदि। सो तं पिलोतिकं तत्थेव पटिसामेत्वा निवत्तित्वा विहारमेव गतो। सो कतिपाहच्चयेन पुनपि उक्कण्ठित्वा तथेव वत्वा निवत्ति, पुनपि तथेवाति। तं एवं अपरापरं विचरन्तं दिस्वा भिक्खू ‘‘कहं , आवुसो, गच्छसी’’ति पुच्छन्ति। सो ‘‘आचरियस्स सन्तिकं गच्छामावुसो’’ति वत्वा एतेनेव नीहारेन अत्तनो पिलोतिकखण्डमेव आरम्मणं कत्वा अत्तानं निसेधेत्वा कतिपाहेनेव अरहत्तं पापुणि। भिक्खू आहंसु – ‘‘किं, आवुसो, न दानि आचरियस्स सन्तिकं गच्छसि, ननु अयं ते विचरणमग्गो’’ति। आवुसो, आचरियेन सद्धिं संसग्गे सति गतोम्हि, इदानि पन मे छिन्नो संसग्गो, तेनस्स सन्तिकं न गच्छामीति। भिक्खू तथागतस्स आरोचेसुं – ‘‘भन्ते, पिलोतिकत्थेरो अञ्ञं ब्याकरोती’’ति। किमाह, भिक्खवेति? इदं नाम, भन्तेति। तं सुत्वा सत्था ‘‘आम, भिक्खवे, मम पुत्तो संसग्गे सति आचरियस्स सन्तिकं गतो, इदानि पनस्स संसग्गो छिन्नो, अत्तनाव अत्तानं निसेधेत्वा अरहत्तं पत्तो’’ति वत्वा इमा गाथा अभासि –
१४३.
‘‘हिरीनिसेधो पुरिसो, कोचि लोकस्मिं विज्जति।
यो निद्दं अपबोधेति, अस्सो भद्रो कसामिव॥
१४४.
‘‘अस्सो यथा भद्रो कसानिविट्ठो,
आतापिनो संवेगिनो भवाथ।
सद्धाय सीलेन च वीरियेन च,
समाधिना धम्मविनिच्छयेन च।
सम्पन्नविज्जाचरणा पतिस्सता,
जहिस्सथ दुक्खमिदं अनप्पक’’न्ति॥
तत्थ अन्तो उप्पन्नं अकुसलवितक्कं हिरिया निसेधेतीति हिरीनिसेधो। कोचि लोकस्मिन्ति एवरूपो पुग्गलो दुल्लभो, कोचिदेव लोकस्मिं विज्जति। यो निद्दन्ति अप्पमत्तो समणधम्मं करोन्तो अत्तनो उप्पन्नं निद्दं अपहरन्तो बुज्झतीति अपबोधेति। कसामिवाति यथा भद्रो अस्सो अत्तनि पतमानं कसं अपहरति, अत्तनि पतितुं न देति। यो एवं निद्दं अपबोधेति, सो दुल्लभोति अत्थो।
दुतियगाथाय अयं सङ्खेपत्थो – ‘‘भिक्खवे, यथा भद्रो अस्सो पमादमागम्म कसाय निविट्ठो, अहम्पि नाम कसाय पहटो’’ति अपरभागे आतप्पं करोति, एवं तुम्हेपि आतापिनो संवेगिनो भवथ , एवंभूता लोकियलोकुत्तराय दुविधाय सद्धाय च चतुपारिसुद्धिसीलेन च कायिकचेतसिकवीरियेन च अट्ठसमापत्तिसमाधिना च कारणाकारणजाननलक्खणेन धम्मविनिच्छयेन च समन्नागता हुत्वा तिस्सन्नं वा अट्ठन्नं वा विज्जानं, पञ्चदसन्नञ्च चरणानं सम्पत्तिया सम्पन्नविज्जाचरणा । उपट्ठितसतिताय पतिस्सता हुत्वा इदं अनप्पकं वट्टदुक्खं पजहिस्सथाति।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
पिलोतिकतिस्सत्थेरवत्थु दसमम्।

११. सुखसामणेरवत्थु

उदकञ्हि नयन्तीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सुखसामणेरं आरब्भ कथेसि।
अतीतस्मिञ्हि बाराणसिसेट्ठिनो गन्धकुमारो नाम पुत्तो अहोसि। राजा तस्स पितरि कालकते तं पक्कोसापेत्वा समस्सासेत्वा महन्तेन सक्कारेन तस्सेव सेट्ठिट्ठानं अदासि। सो ततो पट्ठाय गन्धसेट्ठीति पञ्ञायि। अथस्स भण्डागारिको धनगब्भद्वारं विवरित्वा, ‘‘सामि, इदं ते एत्तकं पितु धनं, एत्तकं पितामहादीन’’न्ति नीहरित्वा दस्सेसि। सो तं धनरासिं ओलोकेत्वा आह – ‘‘किं पन ते इमं धनं गहेत्वा न गमिंसू’’ति। ‘‘सामि, धनं गहेत्वा गता नाम नत्थि। अत्तना कतं कुसलाकुसलमेव हि आदाय सत्ता गच्छन्ती’’ति। सो चिन्तेसि – ‘‘ते बालताय धनं सण्ठापेत्वा पहाय गता, अहं पनेतं गहेत्वाव गमिस्सामी’’ति। एवं पन चिन्तेन्तो ‘‘दानं वा दस्सामि, पूजं वा करिस्सामी’’ति अचिन्तेत्वा ‘‘इदं सब्बं खादित्वाव गमिस्सामी’’ति चिन्तेसि। सो सतसहस्सं विस्सज्जेत्वा फलिकमयं न्हानकोट्ठकं कारेसि, सतसहस्सं दत्वा फलिकमयमेव न्हानफलकं, सतसहस्सं दत्वा निसीदनपल्लङ्कं, सतसहस्सं दत्वा भोजनपातिं, सतसहस्समेव दत्वा भोजनट्ठाने मण्डपं कारापेसि, सतसहस्सं दत्वा भोजनपातिया आसित्तकूपधानं कारेसि, सतसहस्सेनेव गेहे सीहपञ्जरं सण्ठापेसि, अत्तनो पातरासत्थाय सहस्सं अदासि, सायमासत्थायपि सहस्समेव। पुण्णमदिवसे पन भोजनत्थाय सतसहस्सं दापेसि, तं भत्तं भुञ्जनदिवसे सतसहस्सं विस्सज्जेत्वा नगरं अलङ्करित्वा भेरिं चरापेसि – ‘‘गन्धसेट्ठिस्स किर भत्तभुञ्जनाकारं ओलोकेन्तू’’ति।
महाजनो मञ्चातिमञ्चे बन्धित्वा सन्निपति। सोपि सतसहस्सग्घनके न्हानकोट्ठके सतसहस्सग्घनके फलके निसीदित्वा सोळसहि गन्धोदकघटेहि न्हत्वा तं सीहपञ्जरं विवरित्वा तस्मिं पल्लङ्के निसीदि। अथस्स तस्मिं आसित्तकूपधाने तं पातिं ठपेत्वा सतसहस्सग्घनकं भोजनं वड्ढेसुम्। सो नाटकपरिवुतो एवरूपाय सम्पत्तिया तं भोजनं भुञ्जति। अपरेन समयेन एको गामिकमनुस्सो अत्तनो परिब्बयाहरणत्थं दारुआदीनि यानके पक्खिपित्वा नगरं गन्त्वा सहायकस्स गेहे निवासं गण्हि। तदा पन पुण्णमदिवसो होति। ‘‘गन्धसेट्ठिनो भुञ्जनलीळं ओलोकेन्तू’’ति नगरे भेरिं चरापेसि। अथ नं सहायको आह – ‘‘सम्म, गन्धसेट्ठिनो ते भुञ्जनलीळं दिट्ठपुब्ब’’न्ति। ‘‘न दिट्ठपुब्बं, सम्मा’’ति। ‘‘तेन हि एहि, गच्छाम, अयं नगरे भेरी चरति, एतस्स महासम्पत्तिं पस्सामा’’ति नगरवासी जनपदवासिं गहेत्वा अगमासि। महाजनोपि मञ्चातिमञ्चे अभिरुहित्वा पस्सति। गामवासी भत्तगन्धं घायित्वाव नगरवासिं आह – ‘‘मय्हं एताय पातिया भत्तपिण्डे पिपासा जाता’’ति। सम्म, मा एतं पत्थयि, न सक्का लद्धुन्ति। सम्म, अलभन्तो न जीविस्सामीति। सो तं पटिबाहितुं असक्कोन्तो परिसपरियन्ते ठत्वा ‘‘पणमामि ते, सामी’’ति तिक्खत्तुं महासद्दं निच्छारेत्वा ‘‘को एसो’’ति वुत्ते अहं, सामीति। ‘‘किमेत’’न्ति। ‘‘अयं एको गामवासी तुम्हाकं पातियं भत्तपिण्डे पिपासं उपादेसि, एकं भत्तपिण्डं दापेथा’’ति। ‘‘न सक्का लद्धु’’न्ति। ‘‘किं, सम्म, सुतं ते’’ति? ‘‘सुतं मे, अपिच लभन्तो जीविस्सामि, अलभन्तस्स मे मरणं भविस्सती’’ति। सो पुनपि विरवि – ‘‘अयं किर, सामि, अलभन्तो मरिस्सति, जीवितमस्स देथा’’ति। अम्भो भत्तपिण्डो नाम सतम्पि अग्घति, सतद्वयम्पि अग्घति। यो यो याचति, तस्स तस्स ददमानो अहं किं भुञ्जिस्सामीति? सामि, अयं अलभन्तो मरिस्सति, जीवितमस्स देथाति। न सक्काव मुधा लद्धुं, यदि पन अलभन्तो न जीवति, तीणि संवच्छरानि मम गेहे भतिं करोतु, एवमस्स भत्तपातिं दापेस्सामीति। गामवासी तं सुत्वा ‘‘एवं होतु, सम्मा’’ति सहायकं वत्वा पुत्तदारं पहाय ‘‘भत्तपातिअत्थाय तीणि संवच्छरानि भतिं करिस्सामी’’ति सेट्ठिस्स गेहं पाविसि। सो भतिं करोन्तो सब्बकिच्चानि सक्कच्चं अकासि। गेहे वा अरञ्ञे वा रत्तिं वा दिवा वा सब्बानि कत्तब्बकम्मानि कतानेव पञ्ञायिंसु। ‘‘भत्तभतिको’’ति च वुत्ते सकलनगरेपि पञ्ञायि। अथस्स दिवसे परिपुण्णे भत्तवेय्यावटिको ‘‘भत्तभतिकस्स, सामि, दिवसो पुण्णो, दुक्करं तेन कतं तीणि संवच्छरानि भतिं करोन्तेन, एकम्पि कम्मं न कोपितपुब्ब’’न्ति आह।
अथस्स सेट्ठि अत्तनो सायपातरासत्थाय द्वे सहस्सानि, तस्स पातरासत्थाय सहस्सन्ति तीणि सहस्सानि दापेत्वा आह – ‘‘अज्ज मय्हं कत्तब्बं परिहारं तस्सेव करोथा’’ति। वत्वा च पन ठपेत्वा एकं चिन्तामणिं नाम पियभरियं अवसेसजनम्पि ‘‘अज्ज तमेव परिवारेथा’’ति वत्वा सब्बसम्पत्तिं तस्स निय्यादेसि। सो सेट्ठिनो न्हानोदकेन तस्सेव कोट्ठके तस्मिं फलके निसिन्नो न्हत्वा तस्सेव निवासनसाटके निवासेत्वा तस्सेव पल्लङ्के निसीदि। सेट्ठिपि नगरे भेरिं चरापेसि – ‘‘भत्तभतिको गन्धसेट्ठिस्स गेहे तीणि संवच्छरानि भतिं कत्वा पातिं लभि, तस्स भुञ्जनसम्पत्तिं ओलोकेन्तू’’ति। महाजनो मञ्चातिमञ्चे अभिरुहित्वा पस्सति, गामवासिस्स ओलोकितोलोकितट्ठानं कम्पनाकारप्पत्तं अहोसि। नाटका परिवारेत्वा अट्ठसुं, तस्स पुरतो भत्तपातिं वड्ढेत्वा ठपयिंसु। अथस्स हत्थधोवनवेलाय गन्धमादने एको पच्चेकबुद्धो सत्तमे दिवसे समापत्तितो वुट्ठाय ‘‘कत्थ नु खो अज्ज भिक्खाचारत्थाय गच्छामी’’ति उपधारेन्तो भत्तभतिकं अद्दस। अथ सो ‘‘अयं तीणि संवच्छरानि भतिं कत्वा भत्तपातिं लभि, अत्थि नु खो एतस्स सद्धा, नत्थी’’ति उपधारेन्तो ‘‘अत्थी’’ति ञत्वा ‘‘सद्धापि एकच्चे सङ्गहं कातुं न सक्कोन्ति, सक्खिस्सति नु खो मे सङ्गहं कातु’’न्ति चिन्तेत्वा ‘‘सक्खिस्सति चेव मम च सङ्गहकरणं निस्साय महासम्पत्तिं लभिस्सती’’ति ञत्वा चीवरं पारुपित्वा पत्तमादाय वेहासं अब्भुग्गन्त्वा परिसन्तरेन गन्त्वा तस्स पुरतो ठितमेव अत्तानं दस्सेसि।
सो पच्चेकबुद्धं दिस्वा चिन्तेसि – ‘‘अहं पुब्बे अदिन्नभावेन एकिस्सा भत्तपातिया अत्थाय तीणि संवच्छरानि परगेहे भतिं अकासिं, इदानि मे इदं भत्तं एकं रत्तिन्दिवं रक्खेय्य, सचे पन नं अय्यस्स दस्सामि, अनेकानिपि कप्पकोटिसहस्सानि रक्खिस्सति , अय्यस्सेव नं दस्सामी’’ति। सो तीणि संवच्छरानि भतिं कत्वा लद्धभत्तपातितो एकपिण्डम्पि मुखे अट्ठपेत्वा तण्हं विनोदेत्वा सयमेव पातिं उक्खिपित्वा पच्चेकबुद्धस्स सन्तिकं गन्त्वा पातिं अञ्ञस्स हत्थे दत्वा पञ्चपतिट्ठितेन वन्दित्वा पातिं वामहत्थेन गहेत्वा दक्खिणहत्थेन तस्स पत्ते भत्तं आकिरि। पच्चेकबुद्धो भत्तस्स उपड्ढसेसकाले पत्तं हत्थेन पिदहि। अथ नं सो आह – ‘‘भन्ते, एकोव पटिविसो न सक्का द्विधा कातुं, मा मं इधलोकेन सङ्गण्हथ, परलोकेन सङ्गहमेव करोथ, सावसेसं अकत्वा निरवसेसमेव दस्सामी’’ति। अत्तनो हि थोकम्पि अनवसेसेत्वा दिन्नं निरवसेसदानं नाम, तं महप्फलं होति। सो तथा करोन्तो सब्बं दत्वा पुन वन्दित्वा आह – ‘‘भन्ते, एकं भत्तपातिं निस्साय तीणि संवच्छरानि मे परगेहे भतिं करोन्तेन दुक्खं अनुभूतं, इदानि मे निब्बत्तनिब्बत्तट्ठाने सुखमेव होतु, तुम्हेहि दिट्ठधम्मस्सेव भागी अस्स’’न्ति। पच्चेकबुद्धो ‘‘एवं होतु, चिन्तामणि विय ते सब्बकामददो मनोसङ्कप्पा पुण्णचन्दो विय पूरेन्तू’’ति अनुमोदनं करोन्तो –
‘‘इच्छितं पत्थितं तुय्हं, सब्बमेव समिज्झतु।
सब्बे पूरेन्तु सङ्कप्पा, चन्दो पन्नरसो यथा॥
‘‘इच्छितं पत्थिकं तुय्हं, खिप्पमेव समिज्झतु।
सब्बे पूरेन्तु सङ्कप्पा, मणि जोतिरसो यथा’’ति॥ –
वत्वा ‘‘अयं महाजनो याव गन्धमादनपब्बतगमना मं पस्सन्तो तिट्ठतू’’ति अधिट्ठाय आकासेन गन्धमादनं अगमासि।
महाजनोपि नं पस्सन्तोव अट्ठासि। सो तत्थ गन्त्वा तं पिण्डपातं पञ्चसतानं पच्चेकबुद्धानं विभजित्वा अदासि। सब्बे अत्तनो पहोनकं गण्हिंसु। ‘‘अप्पो पिण्डपातो कथं पहोसी’’ति न चिन्तेतब्बम्। चत्तारि हि अचिन्तेय्यानि (अ॰ नि॰ ४.७७) वुत्तानि, तत्रायं पच्चेकबुद्धविसयोति। महाजनो पच्चेकबुद्धानं पिण्डपातं विभजित्वा दिय्यमानं दिस्वा साधुकारसहस्सानि पवत्तेसि, असनिसतनिपाकसद्दो विय अहोसि। तं सुत्वा गन्धसेट्ठि चिन्तेसि – ‘‘भत्तभतिको मया दिन्नसम्पत्तिं धारेतुं नासक्खि मञ्ञे, तेनायं महाजनो परिहासं करोन्तो सन्निपतितो नदती’’ति। सो तप्पवत्तिजाननत्थं मनुस्से पेसेसि। ते आगन्त्वा ‘‘सम्पत्तिधारका नाम, सामि, एवं होन्तू’’ति वत्वा तं पवत्तिं आरोचेसुम्। सेट्ठि तं सुत्वाव पञ्चवण्णाय पीतिया फुट्ठसरीरो हुत्वा ‘‘अहो दुक्करं तेन कतं, अहं एत्तकं कालं एवरूपाय सम्पत्तिया ठितो किञ्चि दातुं नासक्खि’’न्ति तं पक्कोसापेत्वा ‘‘सच्चं किर तया इदं नाम कत’’न्ति पुच्छित्वा ‘‘आम, सामी’’ति वुत्ते, ‘‘हन्द, सहस्सं गहेत्वा तव दाने मय्हम्पि पत्तिं देही’’ति आह। सो तथा अकासि। सेट्ठिपिस्स सब्बं अत्तनो सन्तकं मज्झे भिन्दित्वा अदासि।
चतस्सो हि सम्पदा नाम – वत्थुसम्पदा, पच्चयसम्पदा, चेतनासम्पदा, गुणातिरेकसम्पदाति। तत्थ निरोधसमापत्तिरहो अरहा वा अनागामी वा दक्खिणेय्यो वत्थुसम्पदा नाम। पच्चयानं धम्मेन समेन उप्पत्ति पच्चयसम्पदा नाम। दानतो पुब्बे दानकाले पच्छा भागेति तीसु कालेसु चेतनाय सोमनस्ससहगतञाणसम्पयुत्तभावो चेतनासम्पदा नाम। दक्खिणेय्यस्स समापत्तितो वुट्ठितभावो गुणातिरेकसम्पदा नामाति। इमस्स च खीणासवो पच्चेकबुद्धो दक्खिणेय्या, भतिं कत्वा लद्धभावेन पच्चयो धम्मतो उप्पन्नो, तीसु कालेसु परिसुद्धा चेतना, समापत्तितो वुट्ठितमत्तो पच्चेकबुद्धो गुणातिरेकोति चतस्सोपि सम्पदा निप्फन्ना। एतासं आनुभावेन दिट्ठेव धम्मे महासम्पत्तिं पापुणन्ति। तस्मा सो सेट्ठिनो सन्तिका सम्पत्तिं लभि। अपरभागे च राजापि इमिना कतकम्मं सुत्वा तं पक्कोसापेत्वा सहस्सं दत्वा पत्तिं गहेत्वा तुट्ठमानसो महन्तं भोगक्खन्धं दत्वा सेट्ठिट्ठानं अदासि। भत्तभतिकसेट्ठीतिस्स नामं अकासि। सो गन्धसेट्ठिना सद्धिं सहायो हुत्वा एकतो खादन्तो पिवन्तो यावतायुकं ठत्वा ततो चुतो देवलोके निब्बत्तित्वा एकं बुद्धन्तरं दिब्बसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं सारिपुत्तत्थेरस्सूपट्ठाककुले पटिसन्धिं गण्हि। अथस्स माता लद्धगब्भपरिहारा कतिपाहच्चयेन ‘‘अहो वताहं पञ्चसतेहि भिक्खूहि सद्धिं सारिपुत्तत्थेरस्स सतरसभोजनं दत्वा कासायवत्थनिवत्था सुवण्णसरकं आदाय आसनपरियन्ते निसिन्ना तेसं भिक्खूनं उच्छिट्ठावसेसकं परिभुञ्जेय्य’’न्ति दोहळिनी हुत्वा तथेव कत्वा दोहळं पटिविनोदेसि। सा सेसमङ्गलेसुपि तथारूपमेव दानं दत्वा पुत्तं विजायित्वा नामग्गहणदिवसे ‘‘पुत्तस्स मे, भन्ते, सिक्खापदानि देथा’’ति थेरं आह। थेरो ‘‘किमस्स नाम’’न्ति पुच्छि। ‘‘भन्ते, पुत्तस्स मे पटिसन्धिग्गहणतो पट्ठाय इमस्मिं गेहे कस्सचि दुक्खं नाम न भूतपुब्बं, तेनेवस्स सुखकुमारोति नामं भविस्सती’’ति वुत्ते तदेवस्स नामं गहेत्वा सिक्खापदानि अदासि।
तदा एवञ्चस्स मातु ‘‘नाहं मम पुत्तस्स अज्झासयं भिन्दिस्सामी’’ति चित्तं उप्पज्जि। सा तस्स कण्णविज्झनमङ्गलादीसुपि तथेव दानं अदासि। कुमारोपि सत्तवस्सिककाले ‘‘इच्छामहं, अम्म, थेरस्स सन्तिके पब्बजितु’’न्ति आह। सा ‘‘साधु, तात, नाहं तव अज्झासयं भिन्दिस्सामी’’ति थेरं निमन्तेत्वा भोजेत्वा, ‘‘भन्ते, पुत्तो मे पब्बजितुं इच्छति, इमाहं सायन्हसमये विहारं आनेस्सामी’’ति थेरं उय्योजेत्वा ञातके सन्निपातेत्वा ‘‘पुत्तस्स मे गिहिकाले कत्तब्बं किच्चं अज्जेव करिस्सामा’’ति वत्वा पुत्तं अलङ्करित्वा महन्तेन सिरिसोभग्गेन विहारं नेत्वा थेरस्स निय्यादेसि। थेरोपि तं, ‘‘तात, पब्बज्जा नाम दुक्करा , सक्खिस्ससि अभिरमितु’’न्ति वत्वा ‘‘करिस्सामि वो, भन्ते, ओवाद’’न्ति वुत्ते कम्मट्ठानं दत्वा पब्बाजेसि। मातापितरोपिस्स पब्बज्जाय सक्कारं करोन्ता अन्तोविहारेयेव सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स सतरसभोजनं दत्वा सायं अत्तनो गेहं अगमंसु। अट्ठमे दिवसे सारिपुत्तत्थेरो भिक्खुसङ्घे गामं पविट्ठे विहारे कत्तब्बकिच्चं कत्वा सामणेरं पत्तचीवरं गाहापेत्वा गामं पिण्डाय पाविसि। सामणेरो अन्तरामग्गे मातिकादीनि दिस्वा पण्डितसामणेरो विय पुच्छि। थेरोपि तस्स तथेव ब्याकासि। सामणेरो तानि कारणानि सुत्वा ‘‘सचे तुम्हे अत्तनो पत्तचीवरं गण्हेय्याथ, अहं निवत्तेय्य’’न्ति वत्वा थेरेन तस्स अज्झासयं अभिन्दित्वा, ‘‘सामणेर, देहि मम पत्तचीवर’’न्ति पत्तचीवरे गहिते थेरं वन्दित्वा निवत्तमानो, ‘‘भन्ते, मय्हं आहारं आहरमानो सतरसभोजनं आहरेय्याथा’’ति आह। कुतो तं लभिस्सामीति? अत्तनो पुञ्ञेन अलभन्तो मम पुञ्ञेन लभिस्सथ, भन्तेति। अथस्स थेरो कुञ्चिकं दत्वा गामं पिण्डाय पाविसि। सोपि विहारं आगन्त्वा थेरस्स गब्भं विवरित्वा पविसित्वा द्वारं पिधाय अत्तनो काये ञाणं ओतारेत्वा निसीदि।
तस्स गुणतेजेन सक्कस्स आसनं उण्हाकारं दस्सेसि। सक्को ‘‘किं नु खो एत’’न्ति ओलोकेन्तो सामणेरं दिस्वा ‘‘सुखसामणेरो अत्तनो उपज्झायस्स पत्तचीवरं दत्वा ‘समणधम्मं करिस्सामी’ति निवत्तो, मया तत्थ गन्तुं वट्टती’’ति चिन्तेत्वा चत्तारो महाराजे पक्कोसापेत्वा ‘‘गच्छथ, ताता, विहारस्सूपवने दुस्सद्दके सकुणे पलापेथा’’ति उय्योजेसि। ते तथा कत्वा सामन्ता आरक्खं गण्हिंसु। चन्दिमसूरिये ‘‘अत्तनो विमानानि गहेत्वा तिट्ठथा’’ति आणापेसि। तेपि तथा करिंसु। सयम्पि आविञ्छनट्ठाने आरक्खं गण्हि। विहारो सन्निसिन्नो निरवो अहोसि। सामणेरो एकग्गचित्तेन विपस्सनं वड्ढेत्वा तीणि मग्गफलानि पापुणि। थेरो ‘‘सामणेरेन ‘सतरसभोजनं आहरेय्याथा’ति वुत्तं, कस्स नु खो घरे सक्का लद्धु’’न्ति ओलोकेन्तो एकं अज्झासयसम्पन्नं उपट्ठाकतुलं दिस्वा तत्थ गन्त्वा, ‘‘भन्ते, साधु वो कतं अज्ज इधागच्छन्तेही’’ति तेहि तुट्ठमानसेहि पत्तं गहेत्वा निसीदापेत्वा यागुखज्जकं दत्वा याव भत्तकालं धम्मकथं याचितो तेसं सारणीयधम्मकथं कथेत्वा कालं सल्लक्खेत्वा देसनं निट्ठापेसि। अथस्स सतरसभोजनं दत्वा तं आदाय गन्तुकामं थेरं दिस्वा ‘‘भुञ्जथ, भन्ते, अपरम्पि ते दस्सामा’’ति थेरं भोजेत्वा पुन पत्तपूरं अदंसु। थेरो तं आदाय ‘‘सामणेरो मे छातो’’ति तुरिततुरितो विहारं पायासि। तं दिवसं सत्था पातोव निक्खमित्वा गन्धकुटियं निसिन्नोव आवज्जेसि – ‘‘अज्ज सुखसामणेरो उपज्झायस्स पत्तचीवरं दत्वा ‘समणधम्मं करिस्सामी’ति निवत्तो, निप्फन्नं नु खो तस्स किच्च’’न्ति। सो तिण्णंयेव मग्गफलानं पत्तभावं दिस्वा उत्तरिपि उपधारेन्तो ‘‘सक्खिस्सतायं अज्ज अरहत्तं पापुणितुं , सारिपुत्तो पन ‘सामणेरो मे छातो’ति वेगेन भत्तं आदाय निक्खमति, सचे इमस्मिं अरहत्तं अप्पत्ते भत्तं आहरिस्सति, इमस्स अन्तरायो भविस्सति, मया गन्त्वा द्वारकोट्ठके आरक्खं गण्हितुं वट्टती’’ति चिन्तेत्वा गन्धकुटितो निक्खमित्वा द्वारकोट्ठके ठत्वा आरक्खं गण्हि।
थेरोपि भत्तं आहरि। अथ नं हेट्ठा वुत्तनयेनेव चत्तारो पञ्हे पुच्छि। पञ्हविस्सज्जनावसाने सामणेरो अरहत्तं पापुणि। सत्था थेरं आमन्तेत्वा ‘‘गच्छ, सारिपुत्त, सामणेरस्स ते भत्तं देही’’ति आह। थेरो गन्त्वा द्वारं आकोटेसि। सामणेरोपि निक्खमित्वा उपज्झायस्स वत्तं कत्वा ‘‘भत्तकिच्चं करोही’’ति वुत्ते थेरस्स भत्तेन अनत्थिकभावं ञत्वा सत्तवस्सिककुमारो तङ्खणञ्ञेव अरहत्तं पत्तो नीचासनट्ठानं पच्चवेक्खन्तो भत्तकिच्चं कत्वा पत्तं धोवि। तस्मिं काले चत्तारो महाराजानो आरक्खं विस्सज्जेसुम्। चन्दिमसूरियापि विमानानि मुञ्चिंसु। सक्कोपि आविञ्छनट्ठाने आरक्खं विस्सज्जेसि। सूरियो नभमज्झं अतिक्कन्तोयेव पञ्ञायि। भिक्खू ‘‘सायन्हो पञ्ञायति, सामणेरेन च इदानेव भत्तकिच्चं कतं, किं नु खो अज्ज पुब्बण्हो बलवा जातो, सायन्हो मन्दो’’ति वदिंसु। सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘भन्ते, अज्ज पुब्बण्हो बलवा जातो, सायन्हो मन्दो, सामणेरेन च इदानेव भत्तकिच्चं कतं, अथ च पन सूरियो नभमज्झं अतिक्कन्तोयेव पञ्ञायती’’ति वुत्ते, ‘‘भिक्खवे, एवमेवं होति पुञ्ञवन्तानं समणधम्मकरणकाले। अज्ज हि चत्तारो महाराजानो सामन्ता आरक्खं गण्हिंसु, चन्दिमसूरिया विमानानि गहेत्वा अट्ठंसु, सक्को आविञ्छनके आरक्खं गण्हि, अहम्पि द्वारकोट्ठके आरक्खं गण्हिं, अज्ज सुखसामणेरो मातिकाय उदकं हरन्ते, उसुकारे उसुं उजुं करोन्ते , तच्छके चक्कादीनि करोन्ते दिस्वा अत्तानं दमेत्वा अरहत्तं पत्तो’’ति वत्वा इमं गाथमाह –
१४५.
‘‘उदकञ्हि नयन्ति नेत्तिका, उसुकारा नमयन्ति तेजनम्।
दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति सुब्बता’’ति॥
तत्थ सुब्बताति सुवदा, सुखेन ओवदितब्बा अनुसासितब्बाति अत्थो। सेसं हेट्ठा वुत्तनयमेव।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
सुखसामणेरवत्थु एकादसमम्।
दण्डवग्गवण्णना निट्ठिता।
दसमो वग्गो।