०५. बालवग्गो

५. बालवग्गो

१. अञ्ञतरपुरिसवत्थु

दीघा जागरतो रत्तीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पसेनदिकोसलञ्चेव अञ्ञतरञ्च पुरिसं आरब्भ कथेसि।
राजा किर पसेनदि कोसलो एकस्मिं छणदिवसे अलङ्कतपटियत्तं सब्बसेतं एकं पुण्डरीकं नाम हत्थिं अभिरुय्ह महन्तेन राजानुभावेन नगरं पदक्खिणं करोति। उस्सारणाय वत्तमानाय लेड्डुदण्डादीहि पोथियमानो महाजनो पलायन्तो गीवं परिवट्टेत्वापि ओलोकेतियेव। राजूनं किर सुदिन्नदानस्सेतं फलम्। अञ्ञतरस्सापि दुग्गतपुरिसस्स भरिया सत्तभूमिकस्स पासादस्स उपरितले ठिता एकं वातपानकवाटं विवरित्वा राजानं ओलोकेत्वाव अपगच्छि। रञ्ञो पुण्णचन्दो वलाहकन्तरं पविट्ठो विय उपट्ठासि। सो तस्सा पटिबद्धचित्तो हत्थिक्खन्धतो पतनाकारप्पत्तो विय हुत्वा खिप्पं नगरं पदक्खिणं कत्वा अन्तेपुरं पविसित्वा एकं विस्सासकं अमच्चं आह – ‘‘असुकट्ठाने ते मया ओलोकितपासादो दिट्ठो’’ति? ‘‘आम, देवा’’ति। ‘‘तत्थेकं इत्थिं अद्दसा’’ति? ‘‘अद्दसं, देवा’’ति। ‘‘गच्छ, तस्सा ससामिकअसामिकभावं जानाही’’ति। सो गन्त्वा तस्सा ससामिकभावं ञत्वा आगन्त्वा रञ्ञो ‘‘ससामिका’’ति आरोचेसि। अथ रञ्ञा ‘‘तेन हि तस्सा सामिकं पक्कोसाही’’ति वुत्ते सो गन्त्वा, ‘‘एहि, भो, राजा तं पक्कोसती’’ति आह। सो ‘‘भरियं मे निस्साय भयेन उप्पन्नेन भवितब्ब’’न्ति चिन्तेत्वा रञ्ञो आणं पटिबाहितुं असक्कोन्तो गन्त्वा राजानं वन्दित्वा अट्ठासि। अथ नं राजा ‘‘मं इतो पट्ठाय उपट्ठाही’’ति आह। ‘‘अलं, देव, अहं अत्तनो कम्मं कत्वा तुम्हाकं सुङ्कं ददामि, घरेयेव मे जीविका होतू’’ति। ‘‘तव सुङ्केन मय्हं अत्थो नत्थि, अज्जतो पट्ठाय मं उपट्ठाही’’ति तस्स फलकञ्च आवुधञ्च दापेसि। एवं किरस्स अहोसि – ‘‘कञ्चिदेवस्स दोसं आरोपेत्वा घातेत्वा भरियं गण्हिस्सामी’’ति। अथ नं सो मरणभयभीतो अप्पमत्तो हुत्वा उपट्ठासि।
राजा तस्स दोसं अपस्सन्तो कामपरिळाहे वड्ढन्ते ‘‘एकमस्स दोसं आरोपेत्वा राजाणं करिस्सामी’’ति पक्कोसापेत्वा एवमाह – ‘‘अम्भो इतो योजनमत्थके नदिया असुकट्ठानं नाम गन्त्वा सायं मम न्हानवेलाय कुमुदुप्पलानि चेव अरुणवतीमत्तिकञ्च आहर। सचे तस्मिं खणे नागच्छसि, आणं ते करिस्सामी’’ति। सेवको किर चतूहिपि दासेहि पतिकिट्ठतरो। धनक्कीतादयो हि दासा ‘‘सीसं मे रुज्जति, पिट्ठि मे रुज्जती’’ति वत्वा अच्छितुं लभन्तियेव। सेवकस्सेतं नत्थि, आणत्तकम्मं कातुमेव वट्टति। तस्मा सो ‘‘अवस्सं मया गन्तब्बं, कुमुदुप्पलेहि सद्धिं अरुणवतीमत्तिका नाम नागभवने उप्पज्जति, अहं कुहिं लभिस्सामी’’ति चिन्तेन्तो मरणभयभीतो वेगेन गेहं गन्त्वा, ‘‘भद्दे, निट्ठितं मे भत्त’’न्ति आह। ‘‘उद्धनमत्थके, सामी’’ति। सो याव भत्तं ओतरति, ताव सन्धारेतुं असक्कोन्तो उळुङ्केन कञ्जिकं हरापेत्वा यथालद्धेन ब्यञ्जनेन सद्धिं अल्लमेव भत्तं पच्छियं ओपीळेत्वा आदाय योजनिकं मग्गं पक्खन्दो, तस्स गच्छन्तस्सेव भत्तं पक्कं अहोसि। सो अनुच्छिट्ठं कत्वाव थोकं भत्तं अपनेत्वा भुञ्जन्तो एकं अद्धिकं दिस्वा मया अपनेत्वा ठपितं थोकं अनुच्छिट्ठं भत्तमेव अत्थि गहेत्वा भुञ्ज सामीति। सो गण्हित्वा भुञ्जि। इतरोपि भुञ्जित्वा एकं भत्तमुट्ठिं उदके खिपित्वा मुखं विक्खालेत्वा महन्तेन सद्देन ‘‘इमस्मिं नदीपदेसे अधिवत्था नागा सुपण्णा देवता च वचनं मे सुणन्तु, राजा मय्हं आणं कातुकामो ‘कुमुदुप्पलेहि सद्धिं अरुणवतीमत्तिकं आहरा’ति मं आणापेसि, अद्धिकमनुस्सस्स च मे भत्तं दिन्नं, तं सहस्सानिसंसं, उदके मच्छानं दिन्नं, तं सतानिसंसम्। एत्तकं पुञ्ञफलं तुम्हाकं पत्तिं कत्वा दम्मि, मय्हं कुमुदुप्पलेहि सद्धिं अरुणवतीमत्तिकं आहरथा’’ति तिक्खत्तुं अनुस्सावेसि। तत्थ अधिवत्थो नागराजा तं सद्दं सुत्वा महल्लकवेसेन तस्स सन्तिकं गन्त्वा ‘‘किं वदेसी’’ति आह। सो पुनपि तथेव वत्वा ‘‘मय्हं तं पत्तिं देही’’ति वुत्ते, ‘‘देमी’’ति आह। पुनपि ‘‘देही’’ति वुत्ते, ‘‘देमि, सामी’’ति आह। एवं सो द्वे तयो वारे पत्तिं आहरापेत्वा कुमुदुप्पलेहि सद्धिं अरुणवतीमत्तिकं अदासि।
राजा पन चिन्तेसि – ‘‘मनुस्सा नाम बहुमाया, सचे सो केनचि उपायेन लभेय्य, किच्चं मे न निप्फज्जेय्या’’ति। सो कालस्सेव द्वारं पिदहापेत्वा मुद्दिकं अत्तनो सन्तिकं आहरापेसि। इतरोपि पुरिसो रञ्ञो न्हानवेलायमेवागन्त्वा द्वारं अलभन्तो द्वारपालं पक्कोसेत्वा ‘‘द्वारं विवरा’’ति आह। ‘‘न सक्का विवरितुं, राजा कालस्सेव मुद्दिकं दत्वा राजगेहं आहरापेसी’’ति। सो ‘‘राजदूतो अहं, द्वारं विवरा’’ति वत्वापि ‘‘द्वारं अलभन्तो नत्थि मे इदानि जीवितम्। किं नु खो करिस्सामी’’ति चिन्तेत्वा द्वारस्स उपरिउम्मारे मत्तिकापिण्डं खिपित्वा तस्सूपरि पुप्फानि लग्गेत्वा महासद्दं करोन्तो, ‘‘अम्भो, नगरवासिनो रञ्ञो मया आणत्तिया गतभावं जानाथ, राजा मं अकारणेन विनासेतुकामो’’ति तिक्खत्तुं विरवित्वा ‘‘कत्थ नु खो गच्छिस्सामी’’ति चिन्तेत्वा ‘‘भिक्खू नाम मुदुहदया, विहारं गन्त्वा निपज्जिस्सामी’’ति सन्निट्ठानमकासि। इमे हि नाम सत्ता सुखितकाले भिक्खूनं अत्थिभावम्पि अजानित्वा दुक्खाभिभूतकाले विहारं गन्तुकामा होन्ति, तस्मा सोपि ‘‘मे अञ्ञं ताणं नत्थी’’ति विहारं गन्त्वा एकस्मिं फासुकट्ठाने निपज्जि। अथ रञ्ञोपि तं रत्तिं निद्दं अलभन्तस्स तं इत्थिं अनुस्सरन्तस्स कामपरिळाहो उप्पज्जि। सो चिन्तेसि – ‘‘विभातक्खणेयेव तं पुरिसं घातापेत्वा तं इत्थिं आनेस्सामी’’ति।
तस्मिं खणेयेव सट्ठियोजनिकाय लोहकुम्भिया निब्बत्ता चत्तारो पुरिसा पक्कुथिताय उक्खलिया तण्डुला विय सम्परिवत्तकं पच्चमाना तिंसाय वस्ससहस्सेहि हेट्ठिमतलं पत्वा अपरेहि तिंसाय वस्ससहस्सेहि पुन मुखवट्टियं पापुणिंसु। ते सीसं उक्खिपित्वा अञ्ञमञ्ञं ओलोकेत्वा एकेकं गाथं वत्तुकामा वत्तुं असक्कोन्ता एकेकं अक्खरं वत्वा परिवत्तित्वा लोहकुम्भिमेव पविट्ठा। राजा निद्दं अलभन्तो मज्झिमयामसमनन्तरे तं सद्दं सुत्वा भीतो उत्रस्तमानसो ‘‘किं नु खो मय्हं जीवितन्तरायो भविस्सति, उदाहु मे अग्गमहेसिया, उदाहु मे रज्जं विनस्सिस्सती’’ति चिन्तेन्तो सकलरत्तिं अक्खीनि निमीलेतुं नासक्खि। सो अरुणुग्गमनवेलाय एव पुरोहितं पक्कोसापेत्वा, ‘‘आचरिय, मया मज्झिमयामसमनन्तरे महन्ता भेरवसद्दा सुता, ‘रज्जस्स वा अग्गमहेसिया वा मय्हं वा कस्स अन्तरायो भविस्सती’ति न जानामि, तेन मे त्वं पक्कोसापितो’’ति आह। महाराज, किं ते सद्दा सुताति? ‘‘आचरिय, दु-इति स-इति न-इति सो-इतीति इमे सद्दे अस्सोसिं, इमेसं निप्फत्तिं उपधारेही’’ति। ब्राह्मणस्स महाअन्धकारं पविट्ठस्स विय न किञ्चि पञ्ञायति, ‘‘न जानामी’’ति वुत्ते ‘‘पन लाभसक्कारो मे परिहायिस्सती’’ति भायित्वा ‘‘भारियं, महाराजा’’ति आह। ‘‘किं, आचरिया’’ति? ‘‘जीवितन्तरायो ते पञ्ञायती’’ति। सो द्विगुणं भीतो, ‘‘आचरिय, अत्थि किञ्चि पन पटिघातकारण’’न्ति आह। ‘‘अत्थि, महाराज, मा भायि, अहं तयो वेदे जानामी’’ति। ‘‘किं पन लद्धुं वट्टती’’ति? ‘‘सब्बसतयञ्ञं यजित्वा जीवितं लभिस्ससि, देवा’’ति। ‘‘किं लद्धुं वट्टती’’ति? हत्थिसतं अस्ससतं उसभसतं धेनुसतं अजसतं उरब्भसतं कुक्कुटसतं सूकरसतं दारकसतं दारिकासतन्ति एवं एकेकं पाणजातिं सतं सतं कत्वा गण्हापेन्तो ‘‘सचे मिगजातिमेव गण्हापेस्सामि, ‘अत्तनो खादनीयमेव गण्हापेती’ति वक्खन्ती’’ति हत्थिअस्समनुस्सेपि गण्हापेति। राजा ‘‘मम जीवितमेव मय्हं लाभो’’ति चिन्तेत्वा ‘‘सब्बपाणे सीघं गण्हथा’’ति आह। आणत्तमनुस्सा अधिकतरं गण्हिंसु। वुत्तम्पि चेतं कोसलसंयुत्ते –
‘‘तेन खो पन समयेन रञ्ञो पसेनदिस्स कोसलस्स महायञ्ञो पच्चुपट्ठितो होति, पञ्च च उसभसतानि पञ्च च वच्छतरसतानि पञ्च च वच्छतरिसतानि पञ्च च अजसतानि पञ्च च उरब्भसतानि थूणूपनीतानि होन्ति यञ्ञत्थाय। येपिस्स ते होन्ति दासाति वा पेस्साति वा कम्मकराति वा, तेपि दण्डतज्जिता भयतज्जिता अस्सुमुखा रुदमाना परिकम्मानि करोन्ती’’ति (सं॰ नि॰ १.१२०)।
महाजनो अत्तनो अत्तनो पुत्तधीतुञातीनं अत्थाय परिदेवमानो महासद्दमकासि, महापथवीउन्द्रियनसद्दो विय अहोसि। अथ मल्लिका देवी तं सद्दं सुत्वा रञ्ञो सन्तिकं गन्त्वा ‘‘किं नु खो ते, महाराज, इन्द्रियानि अपाकतिकानि, किलन्तरूपानि विय पञ्ञायन्ती’’ति पुच्छि। ‘‘किं तुय्हं , मल्लिके, त्वं मम कण्णमूलेन आसिविसम्पि गच्छन्तं न जानासी’’ति? ‘‘किं पनेतं, देवा’’ति? ‘‘रत्तिभागे मे एवरूपो नाम सद्दो सुतो , स्वाहं पुरोहितं पुच्छित्वा जीवितन्तरायो ते पञ्ञायति, सब्बसतयञ्ञं यजित्वा जीवितं लभिस्ससी’’ति सुत्वा ‘‘मम जीवितमेव मय्हं लाभो’’ति इमे पाणे गण्हापेसिन्ति। मल्लिका देवी, ‘‘अन्धबालोसि, महाराज, किञ्चापि महाभक्खोसि, अनेकसूपब्यञ्जनविकतिकं दोणपाकं भोजनं भुञ्जसि, द्वीसु रट्ठेसु रज्जं कारेसि, पञ्ञा पन ते मन्दा’’ति आह। ‘‘कस्मा एवं वदेसि, देवी’’ति? ‘‘कहं तया अञ्ञस्स मरणेन अञ्ञस्स जीवितलाभो दिट्ठपुब्बो, अन्धबालस्स ब्राह्मणस्स कथं गहेत्वा कस्मा महाजनस्स उपरि दुक्खं खिपसि, धुरविहारे सदेवकस्स लोकस्स अग्गपुग्गलो अतीतादीसु अप्पटिहतञाणो सत्था वसति, तं पुच्छित्वा तस्सोवादं करोही’’ति वुत्ते राजा सल्लहुकेहि यानेहि मल्लिकाय सद्धिं विहारं गन्त्वा मरणभयतज्जितो किञ्चि वत्तुं असक्कोन्तो सत्थारं वन्दित्वा एकमन्तं निसीदि।
अथ नं सत्था ‘‘हन्द कुतो नु त्वं, महाराज, आगच्छसि दिवा दिवस्सा’’ति पठमतरं आलपि। सो तुण्हीयेव निसीदि। ततो मल्लिका भगवतो आरोचेसि – ‘‘भन्ते, रञ्ञा किर मज्झिमयामसमनन्तरे सद्दो सुतो। अथ नं पुरोहितस्स आरोचेसि। पुरोहितो ‘जीवितन्तरायो ते भविस्सति, तस्स पटिघातत्थाय सब्बसते पाणे गहेत्वा तेसं गललोहितेन यञ्ञे यजिते जीवितं लभिस्ससी’ति आह। राजा पाणे गण्हापेसि, तेनायं मया इधानीतो’’ति। ‘‘एवं किर, महाराजा’’ति? ‘‘एवं, भन्ते’’ति। ‘‘किन्ति ते सद्दो सुतो’’ति? सो अत्तना सुतनियामेनेव आचिक्खि। तथागतस्स तं सुत्वाव एकोभासो अहोसि। अथ नं सत्ता आह – ‘‘मा भायि, महाराज, तव अन्तरायो नत्थि, पापकम्मिनो सत्था अत्तनो दुक्खं आवीकरोन्ता एवमाहंसू’’ति। ‘‘किं पन, भन्ते, तेहि कत’’न्ति? अथ खो भगवा तेसं कम्मं आचिक्खितुं ‘‘तेन हि, महाराज, सुणाही’’ति वत्वा अतीतं आहरि –
अतीते वीसतिवस्ससहस्सायुकेसु मनुस्सेसु कस्सपो भगवा लोके उप्पज्जित्वा वीसतिया खीणासवसहस्सेहि सद्धिं चारिकं चरमानो बाराणसिमगमासि। बाराणसिवासिनो द्वेपि तयोपि बहुतरापि एकतो हुत्वा आगन्तुकदानं पवत्तयिंसु। तदा बाराणसियं चत्तालीसकोटिविभवा चत्तारो सेट्ठिपुत्ता सहायका अहेसुम्। ते मन्तयिंसु – ‘‘अम्हाकं गेहे बहुधनं, तेन किं करोमा’’ति? ‘‘एवरूपे बुद्धे चारिकं चरमाने दानं दस्साम, सीलं रक्खिस्साम, पूजं करिस्सामा’’ति एकोपि अवत्वा तेसु एको ताव एवमाह – ‘‘तिखिणसुरं पिवन्ता मधुरमंसं खादन्ता विचरिस्साम, इदं अम्हाकं जीवितफल’’न्ति। अपरोपि एवमाह – ‘‘देवसिकं तिवस्सिकगन्धसालिभत्तं नानग्गरसेहि भुञ्जन्ता विचरिस्सामा’’ति। अपरोपि एवमाह – ‘‘नानप्पकारं पूवखज्जकविकतिं पचापेत्वा खादन्ता विचरिस्सामा’’ति। अपरोपि एवमाह – ‘‘सम्मा मयं अञ्ञं किञ्चि न करिस्साम, ‘धनं दस्सामा’ति वुत्ते अनिच्छमाना इत्थी नाम नत्थि, तस्मा धनेन पलोभेत्वा पारदारिककम्मं करिस्सामा’’ति। ‘‘साधु, साधू’’ति सब्बेव तस्स कथाय अट्ठंसु।
ते ततो पट्ठाय अभिरूपानं इत्थीनं धनं पेसेत्वा वीसतिवस्ससहस्सानि पारदारिककम्मं कत्वा कालं कत्वा अवीचिनिरये निब्बत्ता। ते एकं बुद्धन्तरं निरये पच्चित्वा तत्थ कालं कत्वा पक्कावसेसेन सट्ठियोजनिकाय लोहकुम्भिया निब्बत्तित्वा तिंसाय वस्ससहस्सेहि हेट्ठिमतलं पत्वा पुनपि तिंसाय वस्ससहस्सेहि लोहकुम्भिमुखं पत्वा एकेकं गाथं वत्तुकामा हुत्वा वत्तुं असक्कोन्ता एकेकं अक्खरं वत्वा पुन परिवत्तित्वा, लोहकुम्भिमेव पविट्ठा। ‘‘वदेहि, महाराज, पठमं ते किं सद्दो नाम सुतो’’ति? ‘‘दु-इति, भन्ते’’ति। सत्था तेन अपरिपुण्णं कत्वा वुत्तं गाथं परिपुण्णं कत्वा दस्सेन्तो एवमाह –
‘‘दुज्जीवितमजीविम्ह , ये सन्ते न ददम्हसे।
विज्जमानेसु भोगेसु, दीपं नाकम्ह अत्तनो’’ति॥ (जा॰ १.४.५३; पे॰ व॰ ८०४)।
अथ रञ्ञो इमिस्सा गाथाय अत्थं पकासेत्वा, ‘‘किं ते, महाराज, दुतियसद्दो ततियसद्दो चतुत्थसद्दो सुतो’’ति पुच्छित्वा ‘‘एवं नामा’’ति वुत्ते अवसेसं परिपूरेन्तो –
‘‘सट्ठिवस्ससहस्सानि, परिपुण्णानि सब्बसो।
निरये पच्चमानानं, कदा अन्तो भविस्सति॥
‘‘नत्थि अन्तो कुतो अन्तो, न अन्तो पटिदिस्सति।
तदा हि पकतं पापं, मम तुय्हञ्च मारिसा॥
‘‘सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिम्।
वदञ्ञू सीलसम्पन्नो, काहामि कुसलं बहु’’न्ति॥ (जा॰ १.४.५४-५६; पे॰ व॰ ८०२, ८०३, ८०५) –
पटिपाटिया इमा गाथा वत्वा तासं अत्थं पकासेत्वा ‘‘इति खो, महाराज, ते चत्तारो जना एकेकं गाथं वत्तुकामापि वत्तुं असक्कोन्ता एककमेव अक्खरं वत्वा पुन लोहकुम्भिमेव पविट्ठा’’ति आह।
रञ्ञा किर पसेनदिकोसलेन तस्स सद्दस्स सुतकालतो पट्ठाय ते हेट्ठा भस्सन्ति एव, अज्जापि एकं वस्ससहस्सं नातिक्कमन्ति। रञ्ञो तं देसनं सुत्वा महासंवेगो उप्पज्जि। सो ‘‘भारियं वतिदं पारदारिककम्मं नाम, एकं किर बुद्धन्तरं निरये पच्चित्वा ततो चुता सट्ठियोजनिकाय लोहकुम्भिया निब्बत्तित्वा तत्थ सट्ठिवस्ससहस्सानि पच्चित्वा एवम्पि नेसं दुक्खा मुच्चनकालो न पञ्ञायति, अहम्पि परदारे सिनेहं कत्वा सब्बरत्तिं निद्दं न लभिं, इदानि इतो पट्ठाय परदारे मानसं न बन्धिस्सामी’’ति चिन्तेत्वा तथागतं आह – ‘‘भन्ते, अज्ज मे रत्तिया दीघभावो ञातो’’ति। सोपि पुरिसो तत्थेव निसिन्नो तं कथं सुत्वा ‘‘लद्धो मे बलवप्पच्चयो’’ति सत्थारं आह – ‘‘भन्ते, रञ्ञा ताव अज्ज रत्तिया दीघभावो ञातो, अहं पन हिय्यो सयमेव योजनस्स दीघभावं अञ्ञासि’’न्ति। सत्था द्विन्नम्पि कथं संसन्दित्वा ‘‘एकच्चस्स रत्ति दीघा होति, एकच्चस्स योजनं दीघं होति, बालस्स पन संसारो दीघो होती’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –
६०.
‘‘दीघा जागरतो रत्ति, दीघं सन्तस्स योजनम्।
दीघो बालान संसारो, सद्धम्मं अविजानत’’न्ति॥
तत्थ दीघाति रत्ति नामेसा तियाममत्ताव, जागरन्तस्स पन दीघा होति, द्विगुणतिगुणा विय हुत्वा खायति। तस्सा दीघभावं अत्तानं मङ्कुणसङ्घस्स भत्तं कत्वा याव सूरियुग्गमना सम्परिवत्तकं सेमानो महाकुसीतोपि, सुभोजनं भुञ्जित्वा सिरिसयने सयमानो कामभोगीपि न जानाति, सब्बरत्तिं पन पधानं पदहन्तो योगावचरो च, धम्मकथं कथेन्तो धम्मकथिको च, आसनसमीपे ठत्वा धम्मं सुणन्तो च, सीसरोगादिफुट्ठो वा हत्थपादच्छेदनादिं पत्तो वा वेदनाभिभूतो च, रत्तिं मग्गपटिपन्नो अद्धिको च जानाति। योजनन्ति योजनम्पि चतुगावुतमत्तमेव, सन्तस्स पन किलन्तस्स दीघं होति, द्विगुणतिगुणं विय खायति। सकलदिवसञ्हि मग्गं गन्त्वा किलन्तो पटिपथं आगच्छन्तं दिस्वा ‘‘पुरतो गामो कीवदूरो’’ति पुच्छित्वा ‘‘योजन’’न्ति वुत्ते थोकं गन्त्वा अपरम्पि पुच्छित्वा तेनापि ‘‘योजन’’न्ति वुत्ते पुन थोकं गन्त्वा अपरम्पि पुच्छति। सोपि ‘‘योजन’’न्ति वदति। सो पुच्छितपुच्छिता योजनन्तेव वदन्ति, दीघं वतिदं योजनं, एकयोजनं द्वे तीणि योजनानि विय मञ्ञेति। बालानन्ति इधलोकपरलोकत्थं पन अजानन्तानं बालानं संसारवट्टस्स परियन्तं कातुं असक्कोन्तानं यं सत्ततिंसबोधिपक्खियभेदं सद्धम्मं ञत्वा संसारस्स अन्तं करोन्ति, तं सद्धम्मं अविजानतं संसारो दीघो नाम होति। सो हि अत्तनो धम्मताय एव दीघो नाम। वुत्तम्पि चेतं – ‘‘अनमतग्गोयं, भिक्खवे, संसारो, पुब्बा कोटि न पञ्ञायती’’ति (सं॰ नि॰ २.१२४)। बालानं पन परियन्तं कातुं असक्कोन्तानं अतिदीघोयेवाति।
देसनावसाने सो पुरिसो सोतापत्तिफलं पत्तो, अञ्ञेपि बहू सोतापत्तिफलादीनि पत्ता। महाजनस्स सात्थिका धम्मदेसना जाताति।
राजा सत्थारं वन्दित्वा गच्छन्तोयेव ते सत्ते बन्धना मोचेसि। तत्थ इत्थिपुरिसा बन्धना मुत्ता सीसं न्हत्वा सकानि गेहानि गच्छन्ता ‘‘चिरं जीवतु नो, अय्या, मल्लिका देवी, तं निस्साय जीवितं लभिम्हा’’ति मल्लिकाय गुणकथं कथयिंसु। सायन्हसमये भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘अहो पण्डिता वतायं, मल्लिका, अत्तनो पञ्ञं निस्साय एत्तकस्स जनस्स जीवितदानं अदासी’’ति। सत्था गन्धकुटियं निसिन्नोव तेसं भिक्खूनं कथं सुत्वा गन्धकुटितो निक्खमित्वा धम्मसभं पविसित्वा पञ्ञत्ते आसने निसीदित्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘न, भिक्खवे, मल्लिका, इदानेव अत्तनो पञ्ञं निस्साय महाजनस्स जीवितदानं देति, पुब्बेपि अदासियेवा’’ति वत्वा तमत्थं पकासन्तो अतीतं आहरि –
अतीते बाराणसियं रञ्ञो पुत्तो एकं निग्रोधरुक्खं उपसङ्कमित्वा तत्थ निब्बत्ताय देवताय आयाचि – ‘‘सामि देवराज, इमस्मिं जम्बुदीपे एकसतराजानो एकसतअग्गमहेसियो, सचाहं पितु अच्चयेन रज्जं लभिस्सामी, एतेसं गललोहितेन बलिं करिस्सामी’’ति। सो पितरि कालकते रज्जं पत्वा ‘‘देवताय मे आनुभावेन रज्जं पत्तं, बलिमस्सा करिस्सामी’’ति महतिया सेनाय निक्खमित्वा एकं राजानं अत्तनो वसे वत्तेत्वा तेन सद्धिं अपरम्पि अपरम्पीति सब्बे राजानो अत्तनो वसे कत्वा सद्धिं अग्गमहेसीहि आदाय गच्छन्तो उग्गसेनस्स नाम सब्बकनिट्ठस्स रञ्ञो धम्मदिन्ना नाम अग्गमहेसी गरुगब्भा, तं ओहाय आगन्त्वा ‘‘एत्तकजनं विसपानकं पायेत्वा मारेस्सामी’’ति रुक्खमूलं सोधापेसि। देवता चिन्तेसि – ‘‘अयं राजा एत्तके राजानो गण्हन्तो ‘मं निस्साय गहिता इमे’ति चिन्तेत्वा तेसं गललोहितेन मय्हं बलिं कातुकामो, सचे पनायं एते घातेस्सति, जम्बुदीपे राजवंसो उपच्छिज्जिस्सति, रुक्खमूलेपि, मे असुचि भविस्सति, सक्खिस्सामि नु खो एतं निवारेतु’’न्ति। सा उपधारेन्ती ‘‘नाहं सक्खिस्सामी’’ति ञत्वा अञ्ञम्पि देवतं उपसङ्कमित्वा एतमत्थं आरोचेत्वा ‘‘त्वं सक्खिस्ससी’’ति आह। तायपि पटिक्खित्ता अञ्ञम्पि अञ्ञम्पीति एवं सकलचक्कवाळदेवतायो उपसङ्कमित्वा ताहिपि पटिक्खित्ता चतुन्नं महाराजूनं सन्तिकं गन्त्वा ‘‘मयं न सक्कोम, अम्हाकं पन राजा अम्हेहि पुञ्ञेन च पञ्ञाय च विसिट्ठो, तं पुच्छा’’ति तेहिपि पटिक्खित्तकाले सक्कं उपसङ्कमित्वा तमत्थं आरोचेत्वा, ‘‘देव, तुम्हेसु अप्पोस्सुक्कतं आपन्नेसु खत्तियवंसो उपच्छिज्जिस्सति, तस्स पटिसरणं होथा’’ति आह। सक्को ‘‘अहम्पि नं पटिबाहितुं न सक्खिस्सामि, उपायं पन ते वक्खामी’’ति वत्वा उपायं आचिक्खि – ‘‘गच्छ, त्वं रञ्ञो पस्सन्तस्सेव रत्तवत्थं निवासेत्वा अत्तनो रुक्खतो निक्खमित्वा गमनाकारं दस्सेहि। अथ तं राजा ‘देवता गच्छति, निवत्तापेस्सामि न’न्ति नानप्पकारेन याचिस्सति। अथ नं वदेय्यासि ‘त्वं एकसतराजानो सद्धिं अग्गमहेसीहि आनेत्वा तेसं गललोहितेन बलिं करिस्सामी’ति मय्हं आयाचित्वा उग्गसेनस्स रञ्ञो देविं ओहाय आगतो, नाहं तादिसस्स मुसावादस्स बलिं सम्पटिच्छामी’’ति, ‘‘एवं किर वुत्ते राजा तं आणापेस्सति, सा रञ्ञो धम्मं देसेत्वा एत्तकस्स जनस्स जीवितदानं दस्सती’’ति। इमिना कारणेन सक्को देवताय इमं उपायं आचिक्खि। देवता तथा अकासि।
राजापि तं आणापेसि। सा आगन्त्वा तेसं राजूनं परियन्ते निसिन्नम्पि अत्तनो राजानमेव वन्दि। राजा ‘‘मयि सब्बराजजेट्ठके ठिते सब्बकनिट्ठं अत्तनो सामिकं वन्दती’’ति तस्सा कुज्झि। अथ नं सा आह – ‘‘किं मय्हं तयि पटिबद्धं, अयं पन मे सामिको इस्सरियस्स दायको, इमं अवन्दित्वा कस्मा तं वन्दिस्सामी’’ति? रुक्खदेवता पस्सन्तस्सेव महाजनस्स ‘‘एवं, भद्दे, एवं, भद्दे’’ति वत्वा तं पुप्फमुट्ठिना पूजेसि । पुन राजा आह – ‘‘सचे मं न वन्दसि, मय्हं रज्जसिरिदायिकं एवं महानुभावं देवतं कस्मा न वन्दसी’’ति? ‘‘महाराज, तया अत्तनो पुञ्ञे ठत्वा राजानो गहिता, न देवताय गहेत्वा दिन्ना’’ति। पुनपि तं देवता ‘‘एवं, भद्दे, एवं, भद्दे’’ति वत्वा तथेव पूजेसि। पुन सा राजानं आह – ‘‘त्वं ‘देवताय मे एत्तका राजानो गहेत्वा दिन्ना’ति वदेसि, इदानि ते देवताय उपरि वामपस्से रुक्खो अग्गिना दड्ढो, सा तं अग्गिं निब्बापेतुं कस्मा नासक्खि, यदि एवं महानुभावा’’ति। पुनपि तं देवता ‘‘एवं, भद्दे, एवं, भद्दे’’ति वत्वा तथेव पूजेसि।
सा कथयमाना ठिता रोदि चेव हसि च। अथ नं राजा ‘‘किं उम्मत्तिकासी’’ति आह। ‘‘कस्मा देव एवं वदेसि’’? ‘‘न मादिसियो उम्मत्तिका होन्ती’’ति। अथ ‘‘नं किं कारणा रोदसि चेव हससि चा’’ति? ‘‘सुणाहि, महाराज, अहञ्हि अतीते कुलधीता हुत्वा पतिकुले वसन्ती सामिकस्स सहायकं पाहुनकं आगतं दिस्वा तस्स भत्तं पचितुकामा ‘मंसं आहरा’ति दासिया कहापणं दत्वा ताय मंसं अलभित्वा आगताय ‘नत्थि मंस’न्ति वुत्ते गेहस्स पच्छिमभागे सयिताय एळिकाय सीसं छिन्दित्वा भत्तं सम्पादेसिम्। साहं एकिस्साय एळिकाय सीसं छिन्दित्वा निरये पच्चित्वा पक्कावसेसेन तस्सा लोमगणनाय सीसच्छेदं पापुणिं, ‘त्वं एत्तकं जनं वधित्वा कदा दुक्खा मुच्चिस्ससी’ति एवमहं तव दुक्खं अनुस्सरन्ती रोदि’’न्ति वत्वा इमं गाथमाह –
‘‘एकिस्सा कण्ठं छेत्वान, लोमगणनाय पच्चिसम्।
बहूनं कण्ठे छेत्वान, कथं काहसि खत्तिया’’ति॥
अथ ‘‘कस्मा त्वं हससी’’ति? ‘‘‘एतस्मा दुक्खा मुत्ताम्ही’ति तुस्सित्वा, महाराजा’’ति । पुनपि तं देवता ‘‘एवं, भद्दे, एवं, भद्दे’’ति वत्वा पुप्फमुट्ठिना पूजेसि। राजा ‘‘अहो मे भारियं कतं कम्मं, अयं किर एकं एळिकं वधित्वा निरये पक्कावसेसेन तस्सा लोमगणनाय सीसच्छेदं पापुणि, अहं एत्तकं जनं वधित्वा कदा सोत्थिं पापुणिस्सामी’’ति सब्बे राजानो मोचेत्वा अत्तनो महल्लकतरे वन्दित्वा दहरदहरानं अञ्जलिं पग्गय्ह सब्बे खमापेत्वा सकसकट्ठानमेव पहिणि।
सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, न इदानेव, मल्लिका देवी, अत्तनो पञ्ञं निस्साय महाजनस्स जीवितदानं देति, पुब्बेपि अदासियेवा’’ति वत्वा अतीतं समोधानेसि – ‘‘तदा बाराणसिराजा पसेनदि कोसलो अहोसि, धम्मदिन्ना, देवी मल्लिका, रुक्खदेवता अहमेवा’’ति। एवं अतीतं समोधानेत्वा पुन धम्मं देसेन्तो, ‘‘भिक्खवे, पाणातिपातो नाम न कत्तब्बयुत्तको। पाणातिपातिनो हि दीघरत्तं सोचन्ती’’ति वत्वा इमा गाथा आह –
‘‘इध सोचति पेच्च सोचति,
पापकारी उभयत्थ सोचति।
सो सोचति सो विहञ्ञति,
दिस्वा कम्मकिलिट्ठमत्तनो’’ति॥ (ध॰ प॰ १५)।
‘‘एवं चे सत्ता जानेय्युं, दुक्खायं जातिसम्भवो।
न पाणो पाणिनं हञ्ञे, पाणघाती हि सोचती’’ति॥ (जा॰ १.१.१८)।
अञ्ञतरपुरिसवत्थु पठमम्।

२. महाकस्सपत्थेरसद्धिविहारिकवत्थु

चरञ्चे नाधिगच्छेय्याति इमं धम्मदेसनं सत्था सावत्थियं जेतवने विहरन्तो महाकस्सपत्थेरस्स सद्धिविहारिकं आरब्भ कथेसि। देसना राजगहे समुट्ठिता।
थेरं किर राजगहं निस्साय पिप्पलिगुहायं वसन्तं द्वे सद्धिविहारिका उपट्ठहिंसु। तेसु एको सक्कच्चं वत्तं करोति, एको तेन कतं कतं अत्तना कतं विय दस्सेन्तो मुखोदकदन्तकट्ठानं पटियादितभावं ञत्वा, ‘‘भन्ते, मुखोदकदन्तकट्ठानि मे पटियादितानि, मुखं धोवथा’’ति वदति, पादधोवनन्हानादिकालेपि एवमेव वदति। इतरो चिन्तेसि – ‘‘अयं निच्चकालं मया कतं कतं अत्तना कतं विय कत्वा दस्सेति, होतु, कत्तब्बयुत्तकमस्स करिस्सामी’’ति। तस्स भुञ्जित्वा सुपन्तस्सेव न्हानोदकं तापेत्वा एकस्मिं घटे कत्वा पिट्ठिकोट्ठके ठपेसि, उदकतापनभाजने पन नाळिमत्तं उदकं सेसेत्वा उसुमं मुञ्चन्तं ठपेसि। तं इतरो सायन्हसमये पबुज्झित्वा उसुमं निक्खन्तं दिस्वा ‘‘उदकं तापेत्वा कोट्ठके ठपितं भविस्सती’’ति वेगेन गन्त्वा थेरं वन्दित्वा, ‘‘भन्ते, कोट्ठके उदकं ठपितं, न्हायथा’’ति वत्वा थेरेन सद्धिंयेव कोट्ठकं पाविसि। थेरो उदकं अपस्सन्तो ‘‘कहं उदकं, आवुसो’’ति आह। दहरो अग्गिसालं गन्त्वा भाजने उळुङ्कं ओतारेत्वा तुच्छभावं ञत्वा ‘‘पस्सथ दुट्ठस्स कम्मं तुच्छभाजनं उद्धने आरोपेत्वा कुहिं गतो, अहं ‘कोट्ठके उदक’न्ति सञ्ञाय आरोचेसि’’न्ति उज्झायन्तो घटं आदाय तित्थं अगमासि। इतरोपि पिट्ठिकोट्ठकतो उदकं आहरित्वा कोट्ठके ठपेसि।
थेरो चिन्तेसि – ‘‘अयं दहरो ‘उदकं मे तापेत्वा कोट्ठके ठपितं, एथ, भन्ते, न्हायथा’ति वत्वा इदानि उज्झायन्तो घटं आदाय तित्थं गच्छति, किं नु खो एत’’न्ति उपधारेन्तो ‘‘एत्तकं कालं एस दहरो इमिना कतं वत्तं अत्तनाव कतं विय पकासेती’’ति ञत्वा सायं आगन्त्वा निसिन्नस्स ओवादमदासि, ‘‘आवुसो, भिक्खुना नाम ‘अत्तना कतमेव कत’न्ति वत्तुं वट्टति, नो अकतं, त्वं इदानेव ‘कोट्ठके उदकं ठपितं, न्हायथ, भन्ते’ति वत्वा मयि पविसित्वा ठिते घटं आदाय उज्झायन्तो गच्छसि, पब्बजितस्स नाम एवं कातुं न वट्टती’’ति। सो ‘‘पस्सथ थेरस्स कम्मं, उदकमत्तकं नाम निस्साय मं एवं वदेसी’’ति कुज्झित्वा पुनदिवसे थेरेन सद्धिं पिण्डाय न पाविसि। थेरो इतरेन सद्धिं एकं पदेसं अगमासि। सो तस्मिं गते थेरस्स उपट्ठाककुलं गन्त्वा ‘‘थेरो कहं, भन्ते’’ति पुट्ठो ‘‘थेरस्स अफासुकं जातं, विहारेयेव निसिन्नो’’ति आह। ‘‘किं पन, भन्ते, लद्धुं वट्टती’’ति? ‘‘एवरूपं किर नाम आहारं देथा’’ति वुत्ते तेन वुत्तनियामेनेव सम्पादेत्वा अदंसु। सो अन्तरामग्गेव तं भत्तं भुञ्जित्वा विहारं गतो। थेरोपि गतट्ठाने महन्तं सुखुमवत्थं लभित्वा अत्तना सद्धिं गतदहरस्स अदासि। सो तं रजित्वा अत्तनो निवासनपारुपनं अकासि।
थेरो पुनदिवसे तं उपट्ठाककुलं गन्त्वा, ‘‘भन्ते, ‘तुम्हाकं किर अफासुकं जात’न्ति अम्हेहि दहरेन वुत्तनियामेनेव पटियादेत्वा आहारो पेसितो, परिभुञ्जित्वा वो फासुकं जात’’न्ति वुत्ते तुण्ही अहोसि। विहारं पन गन्त्वा तं दहरं वन्दित्वा निसिन्नं एवमाह – ‘‘आवुसो, तया किर हिय्यो, इदं नाम कतं, इदं पब्बजितानं न अनुच्छविकं, विञ्ञत्तिं कत्वा भुञ्जितुं न वट्टती’’ति। सो कुज्झित्वा थेरे आघातं बन्धित्वा ‘‘पुरिमदिवसे उदकमत्तं निस्साय मं मुसावादिं कत्वा अज्ज अत्तनो उपट्ठाककुले भत्तमुट्ठिया भुत्तकारणा मं ‘विञ्ञत्तिं कत्वा भुञ्जितुं न वट्टती’ति वदति, वत्थम्पि तेन अत्तनो उपट्ठाकस्सेव दिन्नं, अहो थेरस्स भारियं कम्मं, जानिस्सामिस्स कत्तब्बयुत्तक’’न्ति पुनदिवसे थेरे गामं पविसन्ते सयं विहारे ओहीयित्वा दण्डं गहेत्वा परिभोगभाजनानि भिन्दित्वा थेरस्स पण्णसालाय अग्गिं दत्वा यं न झायति, तं मुग्गरेन पहरन्तो भिन्दित्वा निक्खमित्वा पलातो। सो कालं कत्वा अवीचिमहानिरये निब्बत्ति।
महाजनो कथं समुट्ठापेसि – ‘‘थेरस्स किर सद्धिविहारिको ओवादमत्तं असहन्तो कुज्झित्वा पण्णसालं झापेत्वा पलातो’’ति। अथेको भिक्खु अपरभागे राजगहा निक्खमित्वा सत्थारं दट्ठुकामो जेतवनं गन्त्वा सत्थारं वन्दित्वा सत्थारा पटिसन्थारं कत्वा ‘‘कुतो आगतोसी’’ति पुट्ठो ‘‘राजगहतो, भन्ते’’ति आह। ‘‘मम पुत्तस्स महाकस्सपस्स खमनीय’’न्ति? ‘‘खमनीयं, भन्ते, एको पन सद्धिविहारिको ओवादमत्तेन कुज्झित्वा पण्णसालं झापेत्वा पलातो’’ति। सत्था ‘‘न सो इदानेव ओवादं सुत्वा कुज्झति, पुब्बेपि कुज्झियेव। न इदानेव कुटिं दूसेति, पुब्बेपि दूसेसियेवा’’ति वत्वा अतीतं आहरि –
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते हिमवन्तपदेसे एको सिङ्गिलसकुणो कुलावकं कत्वा वसि। अथेकदिवसं देवे वस्सन्ते एको मक्कटो सीतेन कम्पमानो तं पदेसं अगमासि। सिङ्गिलो तं दिस्वा गाथमाह –
‘‘मनुस्सस्सेव ते सीसं, हत्थपादा च वानर।
अथ केन नु वण्णेन, अगारं ते न विज्जती’’ति॥ (जा॰ १.४.८१)।
मक्कटो ‘‘किञ्चापि मे हत्थपादा अत्थि, याय पन पञ्ञाय विचारेत्वा अगारं करेय्यं, सा मे पञ्ञा नत्थी’’ति चिन्तेत्वा तमत्थं विञ्ञापेतुकामो इमं गाथमाह –
‘‘मनुस्सस्सेव मे सीसं, हत्थपादा च सिङ्गिल।
याहु सेट्ठा मनुस्सेसु, सा मे पञ्ञा न विज्जती’’ति॥ (जा॰ १.४.८२)।
अथ नं ‘‘एवरूपस्स तव कथं घरावासो इज्झिस्सती’’ति गरहन्तो सिङ्गिलो इमं गाथाद्वयमाह –
‘‘अनवट्ठितचित्तस्स , लहुचित्तस्स दुब्भिनो।
निच्चं अद्धुवसीलस्स, सुखभावो न विज्जति॥
‘‘सो करस्सु आनुभावं, वीतिवत्तस्सु सीलियम्।
सीतवातपरित्ताणं, करस्सु कुटवं कपी’’ति॥ (जा॰ १.४.८३-८४)।
मक्कटो ‘‘अयं मं अनवट्ठितचित्तं लहुचित्तं मित्तदुब्भिं अद्धुवसीलं करोति, इदानिस्स मित्तदुब्भिभावं दस्सेस्सामी’’ति कुलावकं विद्धंसेत्वा विप्पकिरि। सकुणो तस्मिं कुलावकं गण्हन्ते एव एकेन पस्सेन निक्खमित्वा पलायि।
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मक्कटो कुटिदूसकभिक्खु अहोसि, सिङ्गिलसकुणो कस्सपो अहोसी’’ति । जातकं समोधानेत्वा ‘‘एवं, भिक्खवे, न इदानेव, पुब्बेपि सो ओवादक्खणे कुज्झित्वा कुटिं दूसेसि, मम पुत्तस्स कस्सपस्स एवरूपेन बालेन सद्धिं वसनतो एककस्सेव निवासो सेय्यो’’ति वत्वा इमं गाथमाह –
६१.
‘‘चरञ्चे नाधिगच्छेय्य, सेय्यं सदिसमत्तनो।
एकचरियं दळ्हं कयिरा, नत्थि बाले सहायता’’ति॥
तत्थ चरन्ति इरियापथचारं अग्गहेत्वा मनसाचारो वेदितब्बो, कल्याणमित्तं परियेसन्तोति अत्थो। सेय्यं सदिसमत्तनोति अत्तनो सीलसमाधिपञ्ञागुणेहि अधिकतरं वा सदिसं वा न लभेय्य चे। एकचरियन्ति एतेसु हि सेय्यं लभमानो सीलादीहि वड्ढति, सदिसं लभमानो न परिहायति, हीनेन पन सद्धिं एकतो वसन्तो एकतो संभोगपरिभोगं करोन्तो सीलादीहि परिहायति। तेन वुत्तं – ‘‘एवरूपो पुग्गलो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो अञ्ञत्र अनुद्दया अञ्ञत्र अनुकम्पा’’ति (पु॰ प॰ १२१; अ॰ नि॰ ३.२६)। तस्मा सचे कारुञ्ञं पटिच्च ‘‘अयं मं निस्साय सीलादीहि वड्ढिस्सती’’ति तम्हा पुग्गला किञ्चि अपच्चासीसन्तो तं सङ्गण्हितुं सक्कोति, इच्चेतं कुसलम्। नो चे सक्कोति, एकचरियं दळ्हं कयिरा एकीभावमेव थिरं कत्वा सब्बइरियापथेसु एककोव विहरेय्य। किं कारणा? नत्थि बाले सहायताति सहायता नाम चूळसीलं मज्झिमसीलं महासीलं दस कथावत्थूनि तेरस धुतङ्गगुणा विपस्सनागुणा चत्तारो मग्गा चत्तारि फलानि तिस्सो विज्जा छ अभिञ्ञा। अयं सहायतागुणो बालं निस्साय नत्थीति।
देसनावसाने आगन्तुको भिक्खु सोतापत्तिफलं पत्तो, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसु, देसना महाजनस्स सात्थिका अहोसीति।
महाकस्सपत्थेरसद्धिविहारिकवत्थु दुतियम्।

३. आनन्दसेट्ठिवत्थु

पुत्ता मत्थीति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो आनन्दसेट्ठिं आरब्भ कथेसि।
सावत्थियं किर आनन्दसेट्ठि नाम चत्तालीसकोटिविभवो महामच्छरी अहोसि। सो अन्वड्ढमासं ञातके सन्निपातेत्वा पुत्तं मूलसिरिं नाम तीसु वेलासु एवं ओवदति – ‘‘इदं चत्तालीसकोटिधनं ‘बहू’’’ति मा सञ्ञं करि, विज्जमानं धनं न दातब्बं, नवं धनं उप्पादेतब्बम्। एकेकम्पि हि कहापणं वयं करोन्तस्स पन खीयतेव। तस्मा –
‘‘अञ्जनानं खयं दिस्वा, उपचिकानञ्च आचयम्।
मधूनञ्च समाहारं, पण्डितो घरमावसे’’ति॥
सो अपरेन समयेन अत्तनो पञ्च महानिधियो पुत्तस्स अनाचिक्खित्वा धननिस्सितो मच्छेरमलमलिनो कालं कत्वा तस्सेव नगरस्स एकस्मिं द्वारगामके चण्डालानं कुलसहस्सं पटिवसति। तत्थेकिस्सा चण्डालिया कुच्छिस्मिं पटिसन्धिं गण्हि। राजा तस्स कालकिरियं सुत्वा पुत्तमस्स मूलसिरिं पक्कोसापेत्वा सेट्ठिट्ठाने ठपेसि। तम्पि चण्डालकुलसहस्सं एकतोव भतिया कम्मं कत्वा जीवमानं तस्स पटिसन्धिग्गहणतो पट्ठाय नेव भतिं लभति, न यापनमत्ततो परं भत्तपिण्डम्पि। ते ‘‘मयं एतरहि कम्मं करोन्तापि पिण्डभत्तम्पि न लभाम, अम्हाकं अन्तरे काळकण्णिया भवितब्ब’’न्ति द्वे कोट्ठासा हुत्वा याव तस्स मातापितरो विसुं होन्ति, ताव विभजित्वा ‘‘इमस्मिं कुले काळकण्णी उप्पन्ना’’ति तस्स मातरं नीहरिंसु।
सापि यावस्सा सो कुच्छिगतो, ताव यापनमत्तम्पि किच्छेन लभित्वा पुत्तं विजायि। तस्स हत्था च पादा च अक्खीनि च कण्णा च नासा च मुखञ्च यथाठाने न अहेसुम्। सो एवरूपेन अङ्गवेकल्लेन समन्नागतो पंसुपिसाचको विय अतिविरूपो अहोसि। एवं सन्तेपि तं माता न परिच्चजि। कुच्छियं वसितपुत्तस्मिञ्हि सिनेहो बलवा होति। सा तं किच्छेन पोसयमाना तं आदाय गतदिवसे किञ्चि अलभित्वा गेहे कत्वा सयमेव गतदिवसे भतिं लभति। अथ नं पिण्डाय चरित्वा जीवितुं समत्थकाले सा कपालकं हत्थे ठपेत्वा, ‘‘तात , मयं तं निस्साय महादुक्खं पत्ता, इदानि न सक्कोमि तं पोसेतुं, इमस्मिं नगरे कपणद्धिकादीनं पटियत्तभत्तानि अत्थि, तत्थ भिक्खाय चरित्वा जीवाही’’ति तं विस्सज्जेसि। सो घरपटिपाटिया चरन्तो आनन्दसेट्ठिकाले निवुत्तट्ठानं गन्त्वा जातिस्सरो हुत्वा अत्तनो गेहं पाविसि। तीसु पन द्वारकोट्ठकेसु न कोचि सल्लक्खेसि। चतुत्थे द्वारकोट्ठके मूलसिरिसेट्ठिनो पुत्तका दिस्वा उब्बिग्गहदया परोदिंसु। अथ नं सेट्ठिपुरिसा ‘‘निक्खम काळकण्णी’’ति पोथेत्वा नीहरित्वा सङ्कारट्ठाने खिपिंसु। सत्था आनन्दत्थेरेन पच्छासमणेन पिण्डाय चरन्तो तं ठानं पत्तो थेरं ओलोकेत्वा तेन पुट्ठो तं पवत्तिं आचिक्खि। थेरो मूलसिरिं पक्कोसापेसि। अथ महाजनकायो सन्निपति। सत्था मूलसिरिं आमन्तेत्वा ‘‘जानासि एत’’न्ति पुच्छित्वा ‘‘न जानामी’’ति वुत्ते, ‘‘पिता ते आनन्दसेट्ठी’’ति वत्वा असद्दहन्तं ‘‘आनन्दसेट्ठि पुत्तस्स ते पञ्च महानिधियो आचिक्खाही’’ति आचिक्खापेत्वा सद्दहापेसि। सो सत्थारं सरणं अगमासि। तस्स धम्मं देसेन्तो इमं गाथमाह –
६२.
‘‘पुत्ता मत्थि धनम्मत्थि, इति बालो विहञ्ञति।
अत्ता हि अत्तनो नत्थि, कुतो पुत्ता कुतो धन’’न्ति॥
तस्सत्थो – पुत्ता मे अत्थि, धनं मे अत्थि, इति बालो पुत्ततण्हाय चेव धनतण्हाय च हञ्ञति विहञ्ञति दुक्खयति, ‘‘पुत्ता मे नस्सिंसू’’ति विहञ्ञति, ‘‘नस्सन्ती’’ति विहञ्ञति, ‘‘नस्सिस्सन्ती’’ति विहञ्ञति। धनेपि एसेव नयो। इति छहाकारेहि विहञ्ञति। ‘‘पुत्ते पोसेस्सामी’’ति रत्तिञ्च दिवा च थलजलपथादीसु नानप्पकारतो वायमन्तोपि विहञ्ञति, ‘‘धनं उप्पादेस्सामी’’ति कसिवाणिज्जादीनि करोन्तोपि विहञ्ञतेव। एवं विहञ्ञस्स च अत्ता हि अत्तनो नत्थि तेन विघातेन दुक्खितं अत्तानं सुखितं कातुं असक्कोन्तस्स पवत्तियम्पिस्स अत्ता हि अत्तनो नत्थि, मरणमञ्चे निपन्नस्स मारणन्तिकाहि वेदनाहि अग्गिजालाहि विय परिडय्हमानस्स छिज्जमानेसु सन्धिबन्धनेसु, भिज्जमानेसु अट्ठिसङ्घाटेसु निमीलेत्वा परलोकं उम्मीलेत्वा इधलोकं पस्सन्तस्सापि दिवसे दिवसे द्विक्खत्तुं न्हापेत्वा तिक्खत्तुं भोजेत्वा गन्धमालादीहि अलङ्करित्वा यावजीवं पोसितोपि सहायभावेन दुक्खपरित्ताणं कातुं असमत्थताय अत्ता हि अत्तनो नत्थि। कुतो पुत्ता कुतो धनं पुत्ता वा धनं वा तस्मिं समये किमेव करिस्सन्ति, आनन्दसेट्ठिनोपि कस्सचि किञ्चि अदत्वा पुत्तस्सत्थाय धनं सण्ठपेत्वा पुब्बे वा मरणमञ्चे निपन्नस्स, इदानि वा इमं दुक्खं पत्तस्स कुतो पुत्ता कुतो धनम्। पुत्ता वा धनं वा तस्मिं समये किं दुक्खं हरिंसु, किं वा सुखं उप्पादयिंसूति।
देसनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि। देसना महाजनस्स सात्थिका अहोसीति।
आनन्दसेट्ठिवत्थु ततियम्।

४. गण्ठिभेदकचोरवत्थु

यो बालोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो गण्ठिभेदकचोरे आरब्भ कथेसि।
ते किर द्वे सहायका धम्मस्सवनत्थाय गच्छन्तेन महाजनेन सद्धिं जेतवनं गन्त्वा एको धम्मकथं अस्सोसि, एको अत्तनो गय्हूपगं ओलोकेसि। तेसु एको धम्मं सुणमानो सोतापत्तिफलं पापुणि, इतरो एकस्स दुस्सन्ते बद्धं पञ्चमासकमत्तं लभि। तस्स तं गेहे पाकभत्तं जातं, इतरस्स गेहे न पच्चति। अथ नं सहायकचोरो अत्तनो भरियाय सद्धिं उप्पण्डयमानो ‘‘त्वं अतिपण्डितताय अत्तनो गेहे पाकभत्तमूलम्पि न निप्फादेसी’’ति आह। इतरो पन ‘‘बालभावेनेव वतायं अत्तनो पण्डितभावं मञ्ञती’’ति तं पवत्तिं सत्थु आरोचेतुं ञातीहि सद्धिं जेतवनं गन्त्वा आरोचेसि। सत्था तस्स धम्मं देसेन्तो इमं गाथमाह –
६३.
‘‘यो बालो मञ्ञति बाल्यं, पण्डितो वापि तेन सो।
बालो च पण्डितमानी, स वे ‘बालो’ति वुच्चती’’ति॥
तत्थ यो बालोति यो अन्धबालो अपण्डितो समानो ‘‘बालो अह’’न्ति अत्तनो बाल्यं बालभावं मञ्ञति जानाति। तेन सोति तेन कारणेन सो पुग्गलो पण्डितो वापि होति पण्डितसदिसो वा। सो हि ‘‘बालो अह’’न्ति जानमानो अञ्ञं पण्डितं उपसङ्कमन्तो पयिरुपासन्तो तेन पण्डितभावत्थाय ओवदियमानो अनुसासियमानो तं ओवादं गण्हित्वा पण्डितो वा होति पण्डिततरो वा। स वे बालोति यो च बालो समानो ‘‘को अञ्ञो मया सदिसो बहुस्सुतो वा धम्मकथिको वा विनयधरो वा धुतङ्गधरो वा अत्थी’’ति एवं पण्डितमानी होति। सो अञ्ञं पण्डितं अनुपसङ्कमन्तो अपयिरुपासन्तो नेव परियत्तिं उग्गण्हाति, न पटिपत्तिं पूरेति, एकन्तबालभावमेव पापुणाति। सो गण्ठिभेदकचोरो विय। तेन वुत्तं ‘‘स वे ‘बालो’ति वुच्चती’’ति।
देसनापरियोसाने इतरस्स ञातकेहि सद्धिं महाजनो सोतापत्तिफलादीनि पापुणीति।
गण्ठिभेदकचोरवत्थु चतुत्थम्।

५. उदायित्थेरवत्थु

यावजीवम्पि चे बालोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो उदायित्थेरं आरब्भ कथेसि।
सो किर महाथेरेसु पटिक्कन्तेसु धम्मसभं गन्त्वा धम्मासने निसीदि। अथ नं एकदिवसं आगन्तुका भिक्खू दिस्वा ‘‘अयं बहुस्सुतो महाथेरो भविस्सती’’ति मञ्ञमाना खन्धादिपटिसंयुत्तं पञ्हं पुच्छित्वा किञ्चि अजानमानं ‘‘को एसो, बुद्धेहि सद्धिं एकविहारे वसमानो खन्धधातुआयतनमत्तम्पि न जानाती’’ति गरहित्वा तं पवत्तिं तथागतस्स आरोचेसुम्। सत्था तेसं धम्मं देसेन्तो इमं गाथमाह –
६४.
‘‘यावजीवम्पि चे बालो, पण्डितं पयिरुपासति।
न सो धम्मं विजानाति, दब्बी सूपरसं यथा’’ति॥
तस्सत्थो – बालो नामेस यावजीवम्पि पण्डितं उपसङ्कमन्तो पयिरुपासन्तो ‘‘इदं बुद्धवचनं, एत्तकं बुद्धवचन’’न्ति एवं परियत्तिधम्मं वा ‘‘अयं चारो, अयं विहारो, अयं आचारो, अयं गोचरो, इदं सावज्जं, इदं अनवज्जं, इदं सेवितब्बं, इदं न सेवितब्बं, इदं पटिविज्झितब्बं, इदं सच्छिकातब्ब’’न्ति एवं पटिपत्तिपटिवेधधम्मं वा न जानाति। यथा किं? दब्बी सूपरसं यथाति। यथा हि दब्बी याव परिक्खया नानप्पकाराय सूपविकतिया सम्परिवत्तमानापि ‘‘इदं लोणिकं, इदं अलोणिकं, इदं तित्तकं, इदं खारिकं, इदं कटुकं, इदं अम्बिलं, इदं अनम्बिलं, इदं कसाव’’न्ति सूपरसं न जानाति, एवमेव बालो यावजीवम्पि पण्डितं पयिरुपासमानो वुत्तप्पकारं धम्मं न जानातीति।
देसनावसाने आगन्तुका भिक्खू आसवेहि चित्तानि विमुच्चिंसूति।
उदायित्थेरवत्थु पञ्चमम्।

६. तिंसमत्तपावेय्यकभिक्खुवत्थु

मुहुत्तमपि चे विञ्ञूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो तिंसमत्ते पावेय्यके भिक्खू आरब्भ कथेसि।
तेसञ्हि भगवा इत्थिं परियेसन्तानं कप्पासिकवनसण्डे पठमं धम्मं देसेसि। तदा ते सब्बेव एहिभिक्खुभावं पत्वा इद्धिमयपत्तचीवरधरा हुत्वा तेरस धुतङ्गानि समादाय वत्तमाना पुनपि दीघस्स अद्धुनो अच्चयेन सत्थारं उपसङ्कमित्वा अनमतग्गधम्मदेसनं सुत्वा तस्मिंयेव आसने अरहत्तं पापुणिंसु। भिक्खू ‘‘अहो वतिमेहि भिक्खूहि खिप्पमेव धम्मो विञ्ञातो’’ति धम्मसभायं कथं समुट्ठापेसुम्। सत्था तं सुत्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि इमे तिंसमत्ता सहायका धुत्ता हुत्वा तुण्डिलजातके (जा॰ १.६.८८ आदयो) महातुण्डिलस्स धम्मदेसनं सुत्वापि खिप्पमेव धम्मं विञ्ञाय पञ्च सीलानि समादियिंसु, ते तेनेव उपनिस्सयेन एतरहि निसिन्नासनेयेव अरहत्तं पत्ता’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –
६५.
‘‘मुहुत्तमपि चे विञ्ञू, पण्डितं पयिरुपासति।
खिप्पं धम्मं विजानाति, जिव्हा सूपरसं यथा’’ति॥
तस्सत्थो – विञ्ञू पण्डितपुरिसो मुहुत्तमपि चे अञ्ञं पण्डितं पयिरुपासति, सो तस्स सन्तिके उग्गण्हन्तो परिपुच्छन्तो खिप्पमेव परियत्तिधम्मं विजानाति। ततो कम्मट्ठानं कथापेत्वा पटिपत्तियं घटेन्तो वायमन्तो यथा नाम अनुपहतजिव्हापसादो पुरिसो रसविजाननत्थं जिव्हग्गे ठपेत्वा एव लोणिकादिभेदं रसं विजानाति, एवं पण्डितो खिप्पमेव लोकुत्तरधम्मम्पि विजानातीति।
देसनावसाने बहू भिक्खू अरहत्तं पापुणिंसूति।
तिंसमत्तपावेय्यकभिक्खुवत्थु छट्ठम्।

७. सुप्पबुद्धकुट्ठिवत्थु

चरन्ति बाला दुम्मेधाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सुप्पबुद्धकुट्ठिं आरब्भ कथेसि। सुप्पबुद्धकुट्ठिवत्थु उदाने (उदा॰ ४३) आगतमेव।
तदा हि सुप्पबुद्धकुट्ठि परिसपरियन्ते निसिन्नो भगवतो धम्मदेसनं सुत्वा सोतापत्तिफलं पत्वा अत्तना पटिलद्धगुणं सत्थु आरोचेतुकामो परिसमज्झे ओगाहितुं अविसहन्तो महाजनस्स सत्थारं वन्दित्वा अनुगन्त्वा निवत्तनकाले विहारं अगमासि। तस्मिं खणे सक्को देवराजा ‘‘अयं सुप्पबुद्धकुट्ठि अत्तनो सत्थु सासने पटिलद्धगुणं पाकटं कातुकामो’’ति ञत्वा ‘‘वीमंसिस्सामि न’’न्ति गन्त्वा आकासे ठितोव एतदवोच – ‘‘सुप्पबुद्ध, त्वं मनुस्सदलिद्दो मनुस्सवराको, अहं ते अपरियन्तं धनं दस्सामि, ‘बुद्धो न बुद्धो, धम्मो न धम्मो, सङ्घो न सङ्घो, अलं मे बुद्धेन, अलं मे धम्मेन, अलं मे सङ्घेना’ति वदेही’’ति। अथ नं सो आह – ‘‘कोसि त्व’’न्ति? ‘‘अहं सक्को’’ति। अन्धबाल, अहिरिक त्वं मया सद्धिं कथेतुं न युत्तरूपो, त्वं मं ‘‘दुग्गतो दलिद्दो कपणो’’ति वदेसि, नेवाहं दुग्गतो, न दलिद्दो, सुखप्पत्तो अहमस्मि महद्धनो –
‘‘सद्धाधनं सीलधनं, हिरी ओत्तप्पियं धनम्।
सुतधनञ्च चागो च, पञ्ञा वे सत्तमं धनं॥
‘‘यस्स एते धना अत्थि, इत्थिया पुरिसस्स वा।
‘अदलिद्दो’ति तं आहु, अमोघं तस्स जीवित’’न्ति॥ (अ॰ नि॰ ७.५-६) –
इमानि मे सत्तविधअरियधनानि सन्ति, येसञ्हि इमानि सत्त धनानि सन्ति, न ते बुद्धेहि वा पच्चेकबुद्धेहि वा ‘‘दलिद्दा’’ति वुच्चन्तीति। सक्को तस्स कथं सुत्वा तं अन्तरामग्गे ओहाय सत्थु सन्तिकं गन्त्वा सब्बं तं वचनपटिवचनं आरोचेसि। अथ नं भगवा आह – ‘‘न खो, सक्क, सक्का तादिसानं सतेनपि सहस्सेनपि सुप्पबुद्धकुट्ठिं ‘बुद्धो न बुद्धो’ति वा, ‘धम्मो न धम्मो’ति वा, ‘सङ्घो न सङ्घो’ति वा कथापेतु’’न्ति। सुप्पबुद्धोपि खो कुट्ठि सत्थु सन्तिकं गन्त्वा सत्थारा कतपटिसन्थारो सम्मोदमानो अत्तना पटिलद्धगुणं आरोचेत्वा वुट्ठायासना पक्कामि। अथ नं अचिरपक्कन्तं गावी तरुणवच्छा जीविता वोरोपेसि।
सा किर एका यक्खिनी पुक्कुसातिकुलपुत्तं, बाहियं दारुचीरियं, तम्बदाठिकचोरघातकं, सुप्पबुद्धकुट्ठिन्ति इमेसं चतुन्नं जनानं अनेकसते अत्तभावे गावी हुत्वा जीविता वोरोपेसि। ते किर अतीते चत्तारो सेट्ठिपुत्ता हुत्वा एकं नगरसोभिनिं गणिकं उय्यानं नेत्वा दिवसं सम्पत्तिं अनुभवित्वा सायन्हसमये एवं सम्मन्तयिंसु – ‘‘इमस्मिं ठाने अञ्ञो नत्थि, इमिस्सा अम्हेहि दिन्नं कहापणसहस्सञ्च सब्बञ्च पसाधनभण्डं गहेत्वा इमं मारेत्वा गच्छामा’’ति। सा तेसं कथं सुत्वा ‘‘इमे निल्लज्जा, मया सद्धिं अभिरमित्वा इदानि मं मारेतुकामा, जानिस्सामि नेसं कत्तब्बयुत्तक’’न्ति तेहि मारियमाना ‘‘अहं यक्खिनी हुत्वा यथा मं एते मारेन्ति, एवमेव ते मारेतुं समत्था भवेय्य’’न्ति पत्थनं अकासि। तस्स निस्सन्देन इमे मारेसि। सम्बहुला भिक्खू तस्स कालकिरियं भगवतो आरोचेत्वा ‘‘तस्स का गति, केन च कारणेन कुट्ठिभावं पत्तो’’ति पुच्छिंसु। सत्था सोतापत्तिफलं पत्वा तस्स तावतिंसभवने उप्पन्नभावञ्च तगरसिखिपच्चेकबुद्धं दिस्वा निट्ठुभित्वा अपसब्यं कत्वा दीघरत्तं निरये पच्चित्वा विपाकावसेसेन इदानि कुट्ठिभावप्पत्तिञ्च ब्याकरित्वा, ‘‘भिक्खवे, इमे सत्ता अत्तनाव अत्तनो कटुकविपाककम्मं करोन्ता विचरन्ती’’ति वत्वा अनुसन्धिं घटेत्वा उत्तरि धम्मं देसेन्तो इमं गाथमाह –
६६.
‘‘चरन्ति बाला दुम्मेधा, अमित्तेनेव अत्तना।
करोन्ता पापकं कम्मं, यं होति कटुकप्फल’’न्ति॥
तत्थ चरन्तीति चतूहि इरियापथेहि अकुसलमेव करोन्ता विचरन्ति। बालाति इधलोकत्थञ्च परलोकत्थञ्च अजानन्ता इध बाला नाम। दुम्मेधाति दुप्पञ्ञा। अमित्तेनेव अत्तनाति अत्तना अमित्तभूतेन विय वेरिना हुत्वा। कटुकप्फलन्ति तिखिणफलं दुक्खफलन्ति।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
सुप्पबुद्धकुट्ठिवत्थु सत्तमम्।

८. कस्सकवत्थु

न तं कम्मं कतं साधूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं कस्सकं आरब्भ कथेसि।
सो किर सावत्थितो अविदूरे एकं खेत्तं कसति। चोरा उदकनिद्धमनेन नगरं पविसित्वा एकस्मिं अड्ढकुले उमङ्गं भिन्दित्वा बहुं हिरञ्ञसुवण्णं गहेत्वा उदकनिद्धमनेनेव निक्खमिंसु। एको चोरो ते वञ्चेत्वा एकं सहस्सत्थविकं ओवट्टिकाय कत्वा तं खेत्तं गन्त्वा तेहि सद्धिं भण्डं भाजेत्वा आदाय गच्छन्तो ओवट्टिकतो पतमानं सहस्सत्थविकं न सल्लक्खेसि। तं दिवसं सत्था पच्चूससमये लोकं वोलोकेन्तो तं कस्सकं अत्तनो ञाणजालस्स अन्तोपविट्ठं दिस्वा ‘‘किं नु खो भविस्सती’’ति उपधारयमानो इदं अद्दस – ‘‘अयं कस्सको पातोव कसितुं गमिस्सति, भण्डसामिका चोरानं अनुपदं गन्त्वा ओवट्टिकतो पतमानं सहस्सत्थविकं दिस्वा एतं गण्हिस्सन्ति, मं ठपेत्वा तस्स अञ्ञो सक्खी नाम न भविस्सति, सोतापत्तिमग्गस्स उपनिस्सयोपिस्स अत्थि, तत्थ मया गन्तुं वट्टती’’ति। सोपि कस्सको पातोव कसितुं गतो। सत्था आनन्दत्थेरेन पच्छासमणेन तत्थ अगमासि। कस्सको सत्थारं दिस्वा गन्त्वा भगवन्तं वन्दित्वा पुन कसितुं आरभि। सत्था तेन सद्धिं किञ्चि अवत्वाव सहस्सत्थविकाय पतितट्ठानं गन्त्वा तं दिस्वा आनन्दत्थेरं आह – ‘‘पस्स, आनन्द, आसीविसो’’ति। ‘‘पस्सामि, भन्ते, घोरविसो’’ति।
कस्सको तं कथं सुत्वा ‘‘मम वेलाय वा अवेलाय वा विचरणट्ठानमेतं, आसीविसो किरेत्थ अत्थी’’ति चिन्तेत्वा सत्थरि एत्तकं वत्वा पक्कन्ते ‘‘मारेस्सामि न’’न्ति पतोदलट्ठिं आदाय गतो सहस्सभण्डिकं दिस्वा ‘‘इमं सन्धाय सत्थारा कथितं भविस्सती’’ति तं आदाय निवत्तो, अब्यत्तताय एकमन्ते ठपेत्वा पंसुना पटिच्छादेत्वा पुन कसितुं आरभि। मनुस्सा च विभाताय रत्तिया गेहे चोरेहि कतकम्मं दिस्वा पदानुपदं गच्छन्ता तं खेत्तं गन्त्वा तत्थ चोरेहि भण्डस्स भाजितट्ठानं दिस्वा कस्सकस्स पदवलञ्जं अद्दसंसु। ते तस्स पदानुसारेन गन्त्वा थविकाय ठपितट्ठानं दिस्वा पंसुं वियूहित्वा थविकं आदाय ‘‘त्वं गेहं विलुम्पित्वा खेत्तं कसमानो विय विचरसी’’ति तज्जेत्वा पोथेत्वा नेत्वा रञ्ञो दस्सयिंसु। राजा तं पवत्तिं सुत्वा तस्स वधं आणापेसि। राजपुरिसा तं पच्छाबाहं बन्धित्वा कसाहि ताळेन्ता आघातनं नयिंसु। सो कसाहि ताळियमानो अञ्ञं किञ्चि अवत्वा ‘‘पस्सानन्द, आसीविसोति, पस्सामि भगवा घोरविसो’’ति वदन्तो गच्छति। अथ नं राजपुरिसा ‘‘त्वं सत्थु चेव आनन्दत्थेरस्स च कथं कथेसि, किं नामेत’’न्ति पुच्छित्वा – ‘‘राजानं दट्ठुं लभमानो कथेस्सामी’’ति वुत्ते रञ्ञो सन्तिकं नेत्वा रञ्ञो तं पवत्तिं कथयिंसु। अथ नं राजा ‘‘कस्मा एवं कथेसी’’ति पुच्छि। सो ‘‘नाहं, देव, चोरो’’ति वत्वा कसनत्थाय निक्खन्तकालतो पट्ठाय सब्बं तं पवत्तिं रञ्ञो आचिक्खि। राजा तस्स कथं सुत्वा ‘‘अयं भणे लोके अग्गपुग्गलं सत्थारं सक्खिं अपदिसति, न युत्तं एतस्स दोसं आरोपेतुं, अहमेत्थ कत्तब्बं जानिस्सामी’’ति तं आदाय सायन्हसमये सत्थु सन्तिकं गन्त्वा सत्थारं पुच्छि – ‘‘भगवा कच्चि तुम्हे आनन्दत्थेरेन सद्धिं एतस्स कस्सकस्स कसनट्ठानं गता’’ति? ‘‘आम, महाराजा’’ति। ‘‘किं वो तत्थ दिट्ठ’’न्ति? ‘‘सहस्सत्थविका, महाराजा’’ति। ‘‘दिस्वा किं अवोचुत्था’’ति? ‘‘इदं नाम, महाराजा’’ति। ‘‘भन्ते, सचायं पुरिसो तुम्हादिसं अपदिसं नाकरिस्स, न जीवितं अलभिस्स, तुम्हेहि पन कथितकथं कथेत्वा तेन जीवितं लद्ध’’न्ति। तं सुत्वा सत्था ‘‘आम, महाराज, अहम्पि एत्तकमेव वत्वा गतो, पण्डितेन नाम यं कम्मं कत्वा पच्छानुतप्पं होति, तं न कत्तब्ब’’न्ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
६७.
‘‘न तं कम्मं कतं साधु, यं कत्वा अनुतप्पति।
यस्स अस्सुमुखो रोदं, विपाकं पटिसेवती’’ति॥
तत्थ न तं कम्मन्ति यं निरयादीसु निब्बत्तनसमत्थं दुक्खुद्रयं कम्मं कत्वा अनुस्सरन्तो अनुस्सरितानुस्सरितक्खणे अनुतप्पति अनुसोचति, तं कतं न साधु न सुन्दरं निरत्थकम्। यस्स अस्सुमुखोति यस्स अस्सूहि तिन्तमुखो रोदन्तो विपाकं अनुभोतीति।
देसनावसाने कस्सको उपासको सोतापत्तिफलं पत्तो, सम्पत्तभिक्खूपि सोतापत्तिफलादीनि पापुणिंसूति।
कस्सकवत्थु अट्ठमम्।

९. सुमनमालाकारवत्थु

तञ्च कम्मं कतं साधूति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सुमनं नाम मालाकारं आरब्भ कथेसि।
सो किर देवसिकं बिम्बिसारराजानं पातोव अट्ठहि सुमनपुप्फनाळीहि उपट्ठहन्तो अट्ठ कहापणे लभति। अथेकदिवसं तस्मिं पुप्फानि गहेत्वा नगरं पविट्ठमत्ते भगवा महाभिक्खुसङ्घपरिवुतो छब्बण्णरंसियो विस्सज्जेत्वा महता बुद्धानुभावेन महतिया बुद्धलीळाय नगरं पिण्डाय पाविसि। भगवा हि एकदा छब्बण्णरंसियो चीवरेन पटिच्छादेत्वा अञ्ञतरो पिण्डपातिको विय चरति तिंसयोजनमग्गं अङ्गुलिमालस्स पच्चुग्गमनं गच्छन्तो विय, एकदा छब्बण्णरंसियो विस्सज्जेत्वा कपिलवत्थुप्पवेसनादीसु विय। तस्मिम्पि दिवसे सरीरतो छब्बण्णरंसियो विस्सज्जेन्तो महन्तेन बुद्धानुभावेन महतिया बुद्धलीळाय राजगहं पाविसि। मालाकारो भगवतो रतनग्घियसदिसं अत्तभावं दिस्वा द्वत्तिंसमहापुरिसलक्खणअसीतानुब्यञ्जनसरीरसोभग्गं ओलोकेत्वा पसन्नचित्तो ‘‘किं नु खो सत्थु अधिकारं करोमी’’ति चिन्तेत्वा अञ्ञं अपस्सन्तो ‘‘इमेहि पुप्फेहि भगवन्तं पूजेस्सामी’’ति चिन्तेत्वा पुन चिन्तेसि – ‘‘इमानि रञ्ञो निबद्धं उपट्ठानपुप्फानि, राजा इमानि अलभन्तो मं बन्धापेय्य वा घातापेय्य वा रट्ठतो वा पब्बाजेय्य, किं नु खो करोमी’’ति? अथस्स एतदहोसि ‘‘राजा मं घातेतु वा बन्धापेतु वा रट्ठतो पब्बाजेतु वा, सो हि मय्हं ददमानोपि इमस्मिं अत्तभावे जीवितमत्तं धनं ददेय्य, सत्थुपूजा पन मे अनेकासु कप्पकोटीसु अलं हिताय चेव सुखाय चा’’ति अत्तनो जीवितं तथागतस्स परिच्चजि।
सो ‘‘याव मे पसन्नं चित्तं न पतिकुटति, तं तावदेव पूजं करिस्सामी’’ति हट्ठतुट्ठो उदग्गुदग्गो सत्थारं पूजेसि। कथं? पठमं ताव द्वेव पुप्फमुट्ठियो तथागतस्स उपरि खिपि, ता उपरिमत्थके वितानं हुत्वा अट्ठंसु। अपरा द्वे मुट्ठियो खिपि, ता दक्खिणहत्थपस्सेन मालापटच्छन्नेन ओतरित्वा अट्ठंसु। अपरा द्वे मुट्ठियो खिपि, ता पिट्ठिपस्सेन ओतरित्वा तथेव अट्ठंसु। अपरा द्वे मुट्ठियो खिपि, ता वामहत्थपस्सेन ओतरित्वा तथेव अट्ठंसु। एवं अट्ठ नाळियो अट्ठ मुट्ठियो हुत्वा चतूसु ठानेसु तथागतं परिक्खिपिंसु। पुरतो गमनद्वारमत्तमेव अहोसि। पुप्फानं वण्टानि अन्तो अहेसुं, पत्तानि बहिमुखानि। भगवा रजतपत्तपरिक्खित्तो विय हुत्वा पायासि। पुप्फानि अचित्तकानिपि सचित्तकं निस्साय सचित्तकानि विय अभिज्जित्वा अपतित्वा सत्थारा सद्धिंयेव गच्छन्ति, ठितठितट्ठाने तिट्ठन्ति। सत्थु सरीरतो सतसहस्सविज्जुलता विय रंसियो निक्खमिंसु। पुरतो च पच्छतो च दक्खिणतो च वामतो च सीसमत्थकतो च निरन्तरं निक्खन्तरंसीसु एकापि सम्मुखसम्मुखट्ठानेनेव अपलायित्वा सब्बापि सत्थारं तिक्खत्तुं पदक्खिणं कत्वा तरुणतालक्खन्धप्पमाणा हुत्वा पुरतो एव धावन्ति। सकलनगरं सङ्खुभि। अन्तोनगरे नव कोटियो, बहिनगरे नव कोटियोति अट्ठारससु कोटीसु एकोपि पुरिसो वा इत्थी वा भिक्खं गहेत्वा अनिक्खन्तो नाम नत्थि। महाजनो सीहनादं नदन्तो चेलुक्खेपसहस्सानि करोन्तो सत्थु पुरतोव गच्छति। सत्थापि मालाकारस्स गुणं पाकटं कातुं तिगावुतप्पमाणे नगरे भेरिचरणमग्गेनेव अचरि। मालाकारस्स सकलसरीरं पञ्चवण्णाय पीतिया परिपूरि।
सो थोकञ्ञेव तथागतेन सद्धिं चरित्वा मनोसिलारसे निमुग्गो विय बुद्धरस्मीनं अन्तो पविट्ठो सत्थारं थोमेत्वा वन्दित्वा तुच्छपच्छिमेव गहेत्वा गेहं अगमासि। अथ नं भरिया पुच्छि ‘‘कहं पुप्फानी’’ति? ‘‘सत्था मे पूजितो’’ति। ‘‘रञ्ञो दानि किं करिस्ससी’’ति? ‘‘राजा मं घातेतु वा रट्ठतो वा नीहरतु, अहं जीवितं परिच्चजित्वा सत्थारं पूजेसिं, सब्बपुप्फानि अट्ठ मुट्ठियोव अहेसुं, एवरूपा नाम पूजा जाता। महाजनो उक्कुट्ठिसहस्सानि करोन्तो सत्थारा सद्धिं चरति, यो एस महाजनस्स उक्कुट्ठिसद्दो, तस्मिं ठाने एसो’’ति। अथस्स भरिया अन्धबालताय एवरूपे पाटिहारिये पसादं नाम अजनेत्वा तं अक्कोसित्वा परिभासित्वा ‘‘राजानो नाम चण्डा, सकिं कुद्धा हत्थपादादिच्छेदनेन बहुम्पि अनत्थं करोन्ति, तया कतकम्मेन मय्हम्पि अनत्थो सिया’’ति पुत्ते आदाय राजकुलं गन्त्वा रञ्ञा पक्कोसित्वा ‘‘किं एत’’न्ति पुच्छिता आह – ‘‘मम सामिको तुम्हाकं उपट्ठानपुप्फेहि सत्थारं पूजेत्वा तुच्छहत्थो घरं आगन्त्वा ‘कहं पुप्फानी’ति मया पुट्ठो इदं नाम वदेसि, अहं तं परिभासित्वा ‘राजानो नाम चण्डा, सकिं कुद्धा हत्थपादादिच्छेदनेन बहुम्पि अनत्थं करोन्ति, तया कतकम्मेन मय्हम्पि अनत्थो सिया’ति तं छड्डेत्वा इधागता, तेन कतं कम्मं सुकतं वा होतु, दुक्कटं वा, तस्सेवेतं, मया तस्स छड्डितभावं जानाहि, देवा’’ति। राजा पठमदस्सनेनेव सोतापत्तिफलं पत्तो सद्धो पसन्नो अरियसावको चिन्तेसि – ‘‘अहो अयं इत्थी अन्धबाला, एवरूपे गुणे पसादं न उप्पादेसी’’ति। सो कुद्धो विय हुत्वा, ‘‘अम्म, किं वदेसि, मय्हं उपट्ठानपुप्फेहि तेन पूजा कता’’ति? ‘‘आम, देवा’’ति। ‘‘भद्दकं ते कतं तं छड्डेन्तिया, मम पुप्फेहि पूजाकारस्स अहं कत्तब्बयुत्तकं जानिस्सामी’’ति तं उय्योजेत्वा वेगेन सत्थु सन्तिकं गन्त्वा वन्दित्वा सत्थारा सद्धिंयेव विचरि।
सत्था रञ्ञो चित्तप्पसादं ञत्वा भेरिचरणवीथिया नगरं चरित्वा रञ्ञो घरद्वारं अगमासि। राजा पत्तं गहेत्वा सत्थारं गेहं पवेसेतुकामो अहोसि। सत्था पन राजङ्गणेयेव निसीदनाकारं दस्सेसि । राजा तं ञत्वा ‘‘सीघं मण्डपं करोथा’’ति तङ्खणञ्ञेव मण्डपं कारापेसि। निसीदि सत्था सद्धिं भिक्खुसङ्घेन। कस्मा पन सत्था राजगेहं न पाविसि?
एवं किरस्स अहोसि – ‘‘सचाहं अन्तो पविसित्वा निसीदेय्यं, महाजनो मं दट्ठुं न लभेय्य, मालाकारस्स गुणो पाकटो न भवेय्य, राजङ्गणे पन मं निसिन्नं महाजनो दट्ठुं लभिस्सति, मालाकारस्स गुणो पाकटो भविस्सती’’ति। गुणवन्तानञ्हि गुणं बुद्धा एव पाकटं कातुं सक्कोन्ति, अवसेसजनो गुणवन्तानं गुणं कथेन्तो मच्छरायति। चत्तारो पुप्फपटा चतुद्दिसं अट्ठंसु। महाजनो सत्थारं परिवारेसि। राजा बुद्धप्पमुखं भिक्खुसङ्घं पणीतेनाहारेन परिविसि। सत्था भत्तकिच्चावसाने अनुमोदनं कत्वा पुरिमनयेनेव चतूहि पुप्फपटेहि परिक्खित्तो सीहनादं नदन्तो महाजनेन परिवुतो विहारं अगमासि। राजा सत्थारं अनुगन्त्वा निवत्तो मालाकारं पक्कोसापेत्वा ‘‘मम आहरितपुप्फेहि किन्ति कत्वा सत्थारं पूजेसी’’ति पुच्छि। मालाकारो ‘‘राजा मं घातेतु वा रट्ठतो वा पब्बाजेतूति जीवितं परिच्चजित्वा पूजेसिं देवा’’ति आह। राजा ‘‘त्वं महापुरिसो नामा’’ति वत्वा अट्ठ हत्थी च अस्से च दासे च दासियो च महापसाधनानि च अट्ठ कहापणसहस्सानि च राजकुलतो नीहरित्वा सब्बालङ्कारप्पटिमण्डिता अट्ठ नारियो च अट्ठ गामवरे चाति इदं सब्बट्ठकं नाम दानं अदासि।
आनन्दत्थेरो चिन्तेसि – ‘‘अज्ज पातोव पट्ठाय सीहनादसहस्सानि चेव चेलुक्खेपसहस्सानि च पवत्तन्ति, को नु खो मालाकारस्स विपाको’’ति? सो सत्थारं पुच्छि। अथ नं सत्था आह – ‘‘आनन्द, इमिना मालाकारेन अप्पमत्तकं कम्मं कत’’न्ति मा सल्लक्खेसि, अयञ्हि मय्हं जीवितं परिच्चजित्वा पूजं अकासि। सो एवं मयि चित्तं पसादेत्वा –
‘‘कप्पानं सतसहस्सं, दुग्गतिं न गमिस्सति।
ठत्वा देवमनुस्सेसु, फलं एतस्स कम्मुनो।
पच्छा पच्चेकसम्बुद्धो, सुमनो नाम भविस्सती’’ति॥ –
आह। सत्थु पन विहारं गन्त्वा गन्धकुटिपविसनकाले तानि पुप्फानि द्वारकोट्ठके पतिंसु। सायन्हसमये भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘अहो अच्छरियं मालाकारस्स कम्मं, धरमानकबुद्धस्स जीवितं परिच्चजित्वा पुप्फपूजं कत्वा तङ्खणञ्ञेव सब्बट्ठकं नाम लभती’’ति। सत्था गन्धकुटितो निक्खमित्वा तिण्णं गमनानं अञ्ञतरेन गमनेन धम्मसभं गन्त्वा बुद्धासने निसीदित्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘आम, भिक्खवे, यस्स कम्मस्स कतत्ता पच्छानुतप्पं न होति, अनुस्सरितानुस्सरितक्खणे सोमनस्समेव उप्पज्जति, एवरूपं कम्मं कत्तब्बमेवा’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
६८.
‘‘तञ्च कम्मं कतं साधु, यं कत्वा नानुतप्पति।
यस्स पतीतो सुमनो, विपाकं पटिसेवती’’ति॥
तत्थ यं कत्वाति यं देवमनुस्ससम्पत्तीनञ्चेव निब्बानसम्पत्तिया च निब्बत्तनसमत्थं सुखुद्रयं कम्मं कत्वा नानुतप्पति, अथ खो दिट्ठधम्मेयेव अनुस्सरितानुस्सरितक्खणेयेव पीतिवेगेन पतीतो सोमनस्सवेगेन च सुमनो हुत्वा आयतिं पीतिसोमनस्सजातो हुत्वा विपाकं पटिसेवति, तं कम्मं कतं साधु भद्दकन्ति।
देसनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसीति।
सुमनमालाकारवत्थु नवमम्।

१०. उप्पलवण्णत्थेरीवत्थु

मधुवा मञ्ञतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो उप्पलवण्णत्थेरिं आरब्भ कथेसि।
सा किर पदुमुत्तरबुद्धस्स पादमूले पत्थनं पट्ठपेत्वा कप्पसतसहस्सं पुञ्ञानि कुरुमाना देवेसु च मनुस्सेसु च संसरन्ती इमस्मिं बुद्धुप्पादे देवलोकतो चवित्वा सावत्थियं सेट्ठिकुले पटिसन्धिं गण्हि। नीलुप्पलगब्भसमानवण्णताय चस्सा उप्पलवण्णात्वेव नामं अकंसु। अथस्सा वयप्पत्तकाले सकलजम्बुदीपे राजानो च सेट्ठिनो च सेट्ठिस्स सन्तिकं सासनं पहिणिंसु – ‘‘धीतरं अम्हाकं देतू’’ति । अपहिणन्तो नाम नाहोसि। ततो सेट्ठि चिन्तेसि – ‘‘अहं सब्बेसं मनं गहेतुं न सक्खिस्सामि, उपायं पनेकं करिस्सामी’’ति धीतरं पक्कोसापेत्वा, ‘‘अम्म, पब्बजितुं सक्खिस्ससी’’ति आह। तस्सा पच्छिमभविकत्ता तं वचनं सीसे आसित्तं सतपाकतेलं विय अहोसि। तस्मा पितरं ‘‘पब्बजिस्सामि, ताता’’ति आह। सो तस्सा महन्तं सक्कारं कत्वा भिक्खुनीउपस्सयं नेत्वा पब्बाजेसि । तस्सा अचिरपब्बजिताय एव उपोसथागारे कालवारो पापुणि। सा दीपं जालेत्वा उपोसथागारं सम्मज्जित्वा दीपसिखाय निमित्तं गण्हित्वा ठिताव पुनप्पुनं ओलोकयमाना तेजोकसिणारम्मणं झानं निब्बत्तेत्वा तमेव पादकं कत्वा अरहत्तं पापुणि सद्धिं पटिसम्भिदाहि चेव अभिञ्ञाहि च।
सा अपरेन समयेन जनपदचारिकं चरित्वा पच्चागन्त्वा अन्धवनं पाविसि। तदा भिक्खुनीनं अरञ्ञवासो अप्पटिक्खित्तो होति। अथस्सा तत्थ कुटिकं कत्वा मञ्चकं पञ्ञापेत्वा साणिया परिक्खिपिंसु। सा सावत्थियं पिण्डाय पविसित्वा निक्खमि। मातुलपुत्तो पनस्सा नन्दमाणवो नाम गिहिकालतो पट्ठाय पटिबद्धचित्तो। सो तस्सा आगतभावं सुत्वा थेरिया आगमनतो पुरेतरमेव अन्धवनं गन्त्वा तं कुटिकं पविसित्वा हेट्ठामञ्चके निलीनो थेरिया आगन्त्वा कुटिकं पविसित्वा द्वारं पिधाय मञ्चके निसिन्नमत्ताय बहि आतपतो आगतत्ता चक्खुपथे अन्धकारे अविगतेयेव हेट्ठामञ्चकतो निक्खमित्वा मञ्चकं अभिरुय्ह ‘‘मा नस्सि बाल, मा नस्सि बाला’’ति थेरिया वारियमानोयेव अभिभवित्वा अत्तना पत्थितकम्मं कत्वा पायासि। अथस्स अगुणं धारेतुं असक्कोन्ती विय महापथवी द्वेधा भिज्जि। सो पथविं पविट्ठो गन्त्वा महाअवीचिम्हि एव निब्बत्ति। थेरीपि तमत्थं भिक्खुनीनं आरोचेसि। भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुम्। भिक्खू भगवतो आरोचयिंसु। तं सुत्वा सत्था भिक्खू आमन्तेत्वा, ‘‘भिक्खवे, भिक्खुभिक्खूनी उपासकउपासिकासु यो कोचि बालो पापकम्मं करोन्तो मधुसक्खरादीसु किञ्चि देव मधुररसं खादमानो पुरिसो विय तुट्ठहट्ठो उदग्गुदग्गो विय करोती’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
६९.
‘‘मधुवा मञ्ञति बालो, याव पापं न पच्चति।
यदा च पच्चति पापं, बालो दुक्खं निगच्छती’’ति॥
तत्थ मधुवाति बालस्स हि पापं अकुसलकम्मं करोन्तस्स तं कम्मं मधु विय मधुररसं विय इट्ठं कन्तं मनापं विय उपट्ठाति। इति नं सो मधुंव मञ्ञति। यावाति यत्तकं कालम्। पापं न पच्चतीति दिट्ठधम्मे वा सम्पराये वा विपाकं न देति, ताव नं एवं मञ्ञति। यदा चाति यदा पनस्स दिट्ठधम्मे वा विविधा कम्मकारणा कयिरमानस्स, सम्पराये वा निरयादीसु महादुक्खं अनुभवन्तस्स तं पापं पच्चति, अथ सो बालो दुक्खं निगच्छति विन्दति पटिलभतीति।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु।
अपरेन पन समयेन धम्मसभायं महाजनो कथं समुट्ठापेसि ‘‘खीणासवापि मञ्ञे कामसुखं सादियन्ति, कामं सेवन्ति, किं न सेविस्सन्ति, न हि एते कोळापरुक्खा, न च वम्मिका अल्लमंससरीराव, तस्मा एतेपि कामसुखं सादियन्ति, कामं सेवन्ती’’ति। सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘न, भिक्खवे, खीणासवा कामसुखं सादियन्ति, न कामं सेवन्ति। यथा हि पदुमपत्ते पतितं उदकबिन्दु, न विलिम्पति, न सण्ठाति, विनिवत्तेत्वा पततेव, यथा च आरग्गे सासपो न विलिम्पति, न सण्ठाति, विनिवत्तेत्वा पततेव, एवं खीणासवस्स चित्ते दुविधोपि कामो न विलिम्पति, न सण्ठाती’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं ब्राह्मणवग्गे गाथमाह –
‘‘वारि पोक्खरपत्तेव, आरग्गेरिव सासपो।
यो न लिम्पति कामेसु, तमहं ब्रूमि ब्राह्मण’’न्ति॥ (ध॰ प॰ ४०१)।
इमिस्सा अत्थो ब्राह्मणवग्गेयेव आवि भविस्सति। सत्था पन राजानं पसेनदिकोसलं पक्कोसापेत्वा, ‘‘महाराज, इमस्मिं सासने यथेव कुलपुत्ता, एवं कुलधीतरोपि महन्तं ञातिगणञ्च भोगक्खन्धञ्च पहाय पब्बजित्वा अरञ्ञे विहरन्ति। ता एवं विहरमाना रागरत्ता पापपुग्गला ओमानातिमानवसेन विहेठेन्तिपि, ब्रह्मचरियन्तरायम्पि पापेन्ति, तस्मा भिक्खुनिसङ्घस्स अन्तोनगरे वसनट्ठानं कातुं वट्टती’’ति। राजा ‘‘साधू’’ति सम्पटिच्छित्वा नगरस्स एकपस्से भिक्खुनिसङ्घस्स वसनट्ठानं कारापेसि। ततो पट्ठाय भिक्खुनियो अन्तोगामेयेव वसन्तीति।
उप्पलवण्णत्थेरीवत्थु दसमम्।

११. जम्बुकत्थेरवत्थु

मासे मासेति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो जम्बुकं आजीवकं आरब्भ कथेसि।
अतीते किर कस्सपसम्मासम्बुद्धकाले गामवासी एको कुटुम्बिको एकस्स थेरस्स विहारं कत्वा तं तत्थ विहरन्तं चतूहि पच्चयेहि उपट्ठहि। थेरो तस्स गेहे निबद्धं भुञ्जति। अथेको खीणासवो भिक्खु दिवा पिण्डाय चरन्तो तस्स गेहद्वारं पापुणि। कुटुम्बिको तं दिस्वा तस्स इरियापथे पसन्नो गेहं पवेसेत्वा सक्कच्चं पणीतेन भोजनेन परिविसित्वा, ‘‘भन्ते, इमं साटकं रजित्वा निवासेय्याथा’’ति महन्तं साटकं दत्वा, ‘‘भन्ते, केसा वो दीघा, तुम्हाकं केसोरोपनत्थाय न्हापितं आनेस्सामि, सयनत्थाय च वो मञ्चकं गाहापेत्वा आगमिस्सामी’’ति आह। निबद्धं गेहे भुञ्जन्तो कुलूपको भिक्खु तं तस्स सक्कारं दिस्वा चित्तं पसादेतुं नासक्खि, ‘‘अयं तं मुहुत्तं दिट्ठकस्स एवरूपं सक्कारं करोति, निबद्धं गेहे भुञ्जन्तस्स पन मय्हं न करोती’’ति चिन्तेत्वा विहारं अगमासि। इतरोपि तेनेव सद्धिं गन्त्वा कुटुम्बिकेन दिन्नसाटकं रजित्वा निवासेसि। कुटम्बिकोपि न्हापितं आदाय गन्त्वा थेरस्स केसे ओहारापेत्वा मञ्चकं अत्थरापेत्वा, ‘‘भन्ते, इमस्मिंयेव मञ्चके सयथा’’ति वत्वा द्वेपि थेरे स्वातनाय निमन्तेत्वा पक्कामि।
नेवासिको तस्स तं सक्कारं कयिरमानं अधिवासेतुं नासक्खि। अथस्स सो सायं थेरस्स निपन्नट्ठानं गन्त्वा चतूहाकारेहि थेरं अक्कोसि, ‘‘आवुसो, आगन्तुक कुटुम्बिकस्स ते गेहे भत्तं भुञ्जनतो वरतरं मीळ्हं खादितुं, कुटुम्बिकेन आनीतन्हापितेन केसोहारापनतो वरतरं तालट्ठिकेन केसे लुञ्चापेतुम्। कुटुम्बिकेन दिन्नसाटकनिवासनतो वरतरं नग्गेन विचरितुं, कुटुम्बिकेन आभतमञ्चके निपज्जनतो वरतरं भूमियं निपज्जितु’’न्ति। थेरोपि ‘‘मा एस बालो मं निस्साय नस्सी’’ति निमन्तनं अनादियित्वा पातोव उट्ठाय यथासुखं अगमासि । नेवासिकोपि पातोव विहारे कत्तब्बवत्तं कत्वा भिक्खाचारवेलाय ‘‘इदानिपि आगन्तुको निद्दायति, घण्डिकसद्देन पबुज्झेय्या’’ति सञ्ञाय नखपिट्ठेनेव घण्डिं पहरित्वा गामं पिण्डाय पाविसि। कुटुम्बिकोपि सक्कारं कत्वा थेरानं आगमनमग्गं ओलोकेन्तो नेवासिकं दिस्वा, ‘‘भन्ते, थेरो कुहि’’न्ति पुच्छि। अथ नं नेवासिको ‘‘मा, आवुसो, किञ्चि अवच, तुय्हं कुलूपको हिय्यो, तव निक्खन्तवेलाय ओवरकं पविसित्वा निद्दं ओक्कन्तो पातोव उट्ठाय मम विहारसम्मज्जनसद्दम्पि पानीयघटपरिभोजनीयघटेसु उदकसिञ्चनसद्दम्पि घण्डिकसद्दम्पि करोन्तस्स न जानाती’’ति आह। कुटुम्बिको चिन्तेसि – ‘‘तादिसाय इरियापथसम्पत्तिया समन्नागतस्स मे अय्यस्स याव इमम्हा काला निद्दायनं नाम नत्थि, मं पन तस्स सक्कारं करोन्तं दिस्वा अद्धा इमिना भदन्तेन किञ्चि वुत्तं भविस्सती’’ति। सो अत्तनो पण्डितभावेन तं सक्कच्चं भोजेत्वा तस्स पत्तं साधुकं धोवित्वा नानग्गरसभोजनस्स पूरेत्वा, ‘‘भन्ते, सचे मे अय्यं पस्सेय्याथ, इममस्स पिण्डपातं ददेय्याथा’’ति आह।
इतरो तं गहेत्वाव चिन्तेसि – ‘‘सचे सो एवरूपं पिण्डपातं भुञ्जिस्सति, इमस्मिंयेव ठाने पलुद्धो भविस्सती’’ति अन्तरामग्गे तं पिण्डपातं छड्डेत्वा थेरस्स वसनट्ठानं गन्त्वा तं तत्थ ओलोकेन्तो न अद्दस। अथ नं एत्तकस्स कम्मस्स कतत्ता वीसतिवस्ससहस्सानि कतोपि समणधम्मो रक्खितुं नासक्खि। आयुपरियोसाने पन कालं कत्वा अवीचिम्हि निब्बत्तित्वा एकं बुद्धन्तरं महादुक्खं अनुभवित्वा इमस्मिं बुद्धुप्पादे राजगहनगरे एकस्मिं बह्वन्नपाने कुलघरे निब्बत्ति। सो पदसा गमनकालतो पट्ठाय नेव सयने सयितुं, न भत्तं भुञ्जितुं इच्छति, अत्तनो सरीरवलञ्जमेव खादति। ‘‘बालताय अजानन्तो करोती’’ति तं पोसयिंसु। महल्लककालेपि वत्थं निवासेतुं न इच्छति, नग्गोव विचरति, भूमियं सयति, अत्तनो सरीरवलञ्जमेव खादति। अथस्स मातापितरो ‘‘नायं कुलघरस्स अनुच्छविको, केवलं अलज्जनको आजीवकानं एस अनुच्छविको’’ति तेसं सन्तिकं नेत्वा ‘‘इमं दारकं पब्बाजेथा’’ति अदंसु। अथ नं ते पब्बाजेसुम्। पब्बाजेन्ता च पन गलप्पमाणे आवाटे ठपेत्वा द्विन्नं अंसकूटानं उपरिं पदरानि दत्वा तेसं उपरि निसीदित्वा तालट्ठिखण्डेन केसे लुञ्चिंसु। अथ ने तस्स मातापितरो स्वातनाय निमन्तेत्वा पक्कमिंसु।
पुनदिवसे आजीवका ‘‘एहि, गामं पविसिस्सामा’’ति तं वदिंसु। सो ‘‘गच्छथ तुम्हे, अहं इधेव भविस्सामी’’ति न इच्छि। अथ नं पुनप्पुनं वत्वा अनिच्छमानं ओहाय अगमंसु। सोपि तेसं गतभावं ञत्वा वच्चकुटिया पदरं विवरित्वा ओरुय्ह उभोहि हत्थेहि आलोपं आलोपं कत्वा गूथं खादि । आजीवका तस्स अन्तोगामतो आहारं पहिणिंसु। तम्पि न इच्छि। पुनप्पुनं वुच्चमानोपि ‘‘न मे इमिना अत्थो। लद्धो मे आहारो’’ति आह। ‘‘कहं लद्धो’’ति? ‘‘इधेव लद्धो’’ति। एवं दुतिये ततिये चतुत्थेपि दिवसे तेहि बहुम्पि वुच्चमानो ‘‘अहं इधेव भविस्सामी’’ति गामं गन्तुं न इच्छि। आजीवका ‘‘अयं दिवसे दिवसे नेव गामं पविसितुं इच्छति, न अम्हेहि पहिताहारं आहरितुं इच्छति, ‘इधेव मे लद्धो’ति वदति, किं नु खो करोति, परिग्गण्हिस्साम न’’न्ति गामं पविसन्ता एकं द्वे जने तस्स परिग्गण्हनत्थं ओहाय गमिंसु। ते पच्छतो गच्छन्ता विय हुत्वा निलीयिंसु। सोपि तेसं गतभावं ञत्वा पुरिमनयेनेव वच्चकुटिं ओरुय्ह गूथं खादि।
इतरे तस्स किरियं दिस्वा आजीवकानं आरोचयिंसु। तं सुत्वा आजीवका ‘‘अहो भारियं कम्मं, सचे समणस्स गोतमस्स सावका जानेय्युं, ‘आजीवका गूथं खादमाना विचरन्ती’ति अम्हाकं अकित्तिं पकासेय्युं, नायं अम्हाकं अनुच्छविको’’ति तं अत्तनो सन्तिका नीहरिंसु। सो तेहि नीहरितो महाजनस्स उच्चारकरणट्ठाने पत्थरितो एको पिट्ठिपासाणो अत्थि। तस्मिं महन्तं सोण्डि, पिट्ठिपासाणं निस्साय महाजनस्स उच्चारकरणट्ठानम्। सो तत्थ गन्त्वा रत्तिं गूथं खादित्वा महाजनस्स सरीरवलञ्जनत्थाय आगमनकाले एकेन हत्थेन पासाणस्स एकं अन्तं ओलुब्भ एकं पादं उक्खिपित्वा जण्णुके ठपेत्वा उद्धंवाताभिमुखो मुखं विवरित्वा तिट्ठति। महाजनो तं दिस्वा उपसङ्कमित्वा वन्दित्वा, ‘‘भन्ते, कस्मा अय्यो मुखं विवरित्वा ठितो’’ति पुच्छति। ‘‘अहं वातभक्खो, अञ्ञो मे आहारो नत्थी’’ति। अथ ‘‘कस्मा एकं पादं जण्णुके कत्वा ठितोसि, भन्ते’’ति? ‘‘अहं उग्गतपो घोरतपो, मया द्वीहि पादेहि अक्कन्ता पथवी कम्पति, तस्मा एकं पादं उक्खिपित्वा जण्णुके ठपेत्वा ठितोम्हि। अहञ्हि रत्तिन्दिवं ठितकोव वीतिनामेमि, न निसीदामि, न निपज्जामी’’ति। मनुस्सा नाम येभुय्येन वचनमत्तमेव सद्दहन्ति, तस्मा ‘‘अहो अच्छरियं, एवरूपापि नाम तपस्सिनो होन्ति, न नो एवरूपा दिट्ठपुब्बा’’ति येभुय्येन अङ्गमगधवासिनो सङ्खुभित्वा उपसङ्कमित्वा मासे मासे महन्तं सक्कारं अभिहरन्ति। सो ‘‘अहं वातमेव भक्खामि, न अञ्ञं आहारम्। अञ्ञञ्हि मे खादन्तस्स तपो नस्सती’’ति तेहि अभिहटं न किञ्चि इच्छति। मनुस्सा ‘‘मा नो, भन्ते, नासेथ, तुम्हादिसेन घोरतपेन परिभोगे कते अम्हाकं दीघरत्तं हिताय सुखाय संवत्तती’’ति पुनप्पुनं याचन्ति। तस्स अञ्ञो आहारो न रुच्चति। महाजनस्स पन याचनाय पीळितो तेहि आभतानि सप्पिफाणितादीनि कुसग्गेन जिव्हग्गे ठपेत्वा ‘‘गच्छथ, अलं वो एत्तकं हिताय सुखाय चा’’ति उय्योजेसि। एवं सो पञ्चपञ्ञास वस्सानि नग्गो गूथं खादन्तो केसे लुञ्चन्तो भूमियं सयमानो वीतिनामेसि।
बुद्धानम्पि खो पच्चूसकाले लोकवोलोकनं अविजहितमेव होति। तस्मा एकदिवसं भगवतो पच्चूससमये लोकं वोलोकेन्तस्स अयं जम्बुकाजीवको ञाणजालस्स अन्तो पञ्ञायि। सत्था ‘‘किं नु खो भविस्सती’’ति आवज्जेत्वा तस्स सह पटिसम्भिदाहि अरहत्तस्सूपनिस्सयं दिस्वा ‘‘अहं एतं आदिं कत्वा एकं गाथं भासिस्सामि, गाथावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सति। इमं कुलपुत्तं निस्साय महाजनो सोत्थिभावं पापुणिस्सती’’ति ञत्वा पुनदिवसे राजगहे पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो आनन्दत्थेरं आमन्तेसि – ‘‘आनन्द, जम्बुकाजीवकस्स सन्तिकं गमिस्सामी’’ति। ‘‘भन्ते, किं तुम्हेयेव गमिस्सथा’’ति? ‘‘आम, अहमेवा’’ति एवं वत्वा सत्था वड्ढमानकच्छायाय तस्स सन्तिकं पायासि।
देवता चिन्तयिंसु – ‘‘सत्था सायं जम्बुकाजीवकस्स सन्तिकं गच्छति, सो च जेगुच्छे उच्चारपस्सावदन्तकट्ठकिलिट्ठे पिट्ठिपासाणे वसति, देवं वस्सापेतुं वट्टती’’ति अत्तनो आनुभावेन तं मुहुत्तंयेव देवं वस्सापेसुम्। पिट्ठिपासाणो सुचि निम्मलो अहोसि। अथस्स उपरि पञ्चवण्णं पुप्फवस्सं वस्सापेसुम्। सत्था सायं जम्बुकाजीवकस्स सन्तिकं गन्त्वा ‘‘जम्बुका’’ति सद्दमकासि। जम्बुको ‘‘को नु खो एस, दुज्जनो मं जम्बुकवादेन वदती’’ति चिन्तेत्वा ‘‘को एसो’’ति आह। ‘‘अहं समणो’’ति। ‘‘किं महासमणा’’ति? ‘‘अज्ज मे एकरत्तिं इध वसनट्ठानं देही’’ति। ‘‘नत्थि, महासमण, इमस्मिं ठाने वसनट्ठान’’न्ति । ‘‘जम्बुक, मा एवं करि, एकरत्तिं मे वसनट्ठानं देहि, पब्बजिता नाम पब्बजितं पत्थेन्ति, मनुस्सा मनुस्सं, पसवो पसव’’न्ति। ‘‘किं पन त्वं पब्बजितो’’ति? ‘‘आम, पब्बजितोम्ही’’ति। ‘‘सचे त्वं पब्बजितो, कहं ते लाबुकं, कहं धूमकटच्छुको, कहं यञ्ञसुत्तक’’न्ति? ‘‘‘अत्थेतं मय्हं, विसुं विसुं पन गहेत्वा विचरणं दुक्ख’न्ति अब्भन्तरेनेव गहेत्वा चरामी’’ति। सो ‘‘चरिस्ससि त्वं एतं अग्गण्हित्वा’’ति कुज्झि। अथ नं सत्था आह – ‘‘होतु, जम्बुक, मा कुज्झ, वसनट्ठानं मे आचिक्खा’’ति। ‘‘नत्थि, महासमण, एत्थ वसनट्ठान’’न्ति।
सत्था तस्स वसनट्ठानतो अविदूरे एकं पब्भारं अत्थि, तं निद्दिसन्तो ‘‘एतस्मिं पब्भारे को वसती’’ति आह। ‘‘नत्थि कोचि, महासमणा’’ति। ‘‘तेन हि एतं मय्हं देही’’ति । ‘‘त्वञ्ञेव जान, महासमणा’’ति। सत्था पब्भारे निसीदनं पञ्ञापेत्वा निसीदि। पठमयामे चत्तारो महाराजानो चतुद्दिसं एकोभासं करोन्ता सत्थु उपट्ठानं आगमिंसु। जम्बुको ओभासं दिस्वा ‘‘को ओभासो नामेसो’’ति चिन्तेसि। मज्झिमयामे सक्को देवराजा आगमि। जम्बुको तम्पि दिस्वा ‘‘को नामेसो’’ति चिन्तेसि। पच्छिमयामे एकाय अङ्गुलिया एकं, द्वीहि द्वे, दसहि दस चक्कवाळानि ओभासेतुं समत्थो महाब्रह्मा सकलं अरञ्ञं एकोभासं करोन्तो आगमि। जम्बुको तम्पि दिस्वा ‘‘को नु खो एसो’’ति चिन्तेत्वा पातोव सत्थु सन्तिकं गन्त्वा पटिसन्थारं कत्वा एकमन्तं ठितो सत्थारं पुच्छि – ‘‘महासमण, तुम्हाकं सन्तिकं चतस्सो दिसा ओभासेन्तो के आगता’’ति? ‘‘चत्तारो महाराजानो’’ति। ‘‘किं कारणा’’ति? ‘‘मं उपट्ठातु’’न्ति। ‘‘किं पन त्वं चतूहि महाराजेहि उत्तरितरो’’ति? ‘‘आम, जम्बुक, महाराजूनम्पि अतिराजा’’ति। ‘‘मज्झिमयामे पन को आगतो’’ति? ‘‘सक्को देवराजा, जम्बुका’’ति । ‘‘किं कारणा’’ति? ‘‘मं उपट्ठातुमेवा’’ति। ‘‘किं पन त्वं सक्कदेवराजतोपि उत्तरितरो’’ति? ‘‘आम, जम्बुक, सक्कतोपि उत्तरितरोम्हि, एसो पन मय्हं गिलानुपट्ठाको कप्पियकारकसामणेरसदिसो’’ति। ‘‘पच्छिमयामे सकलं अरञ्ञं ओभासेत्वा को आगतो’’ति? ‘‘यं लोके ब्राह्मणादयो खिपित्वा पक्खलित्वा ‘नमो महाब्रह्मुनो’ति वदन्ति, सो एव महाब्रह्मा’’ति। ‘‘किं पन त्वं महाब्रह्मतोपि उत्तरितरो’’ति? ‘‘आम, जम्बुक, अहञ्हि ब्रह्मुनापि अतिब्रह्मा’’ति। ‘‘अच्छरियोसि त्वं, महासमण, मय्हं पन पञ्च पञ्ञास वस्सानि इध वसन्तस्स एतेसु एकोपि मं उपट्ठातुं नागतपुब्बो। अहञ्हि एत्तकं अद्धानं वातभक्खो हुत्वा ठितकोव वीतिनामेसिं, न ताव ते मय्हं उपट्ठानं आगतपुब्बा’’ति।
अथ नं सत्था आह – जम्बुक, त्वं लोकस्मिं अन्धबालं महाजनं वञ्चयमानो मम्पि वञ्चेतुकामो जातो, ननु त्वं पञ्चपञ्ञास वस्सानि गूथमेव खादि, भूमियंयेव निपज्जि, नग्गो हुत्वा विचरि, तालट्ठिखण्डेन केसे लुञ्चि। अथ च पन लोकं वञ्चेन्तो ‘‘अहं वातभक्खो, एकपादेन तिट्ठामि, न निसीदामि, न निपज्जामी’’ति वदेसि, ‘‘ममम्पि वञ्चेतुकामोसि पुब्बेपि त्वं पापिकं लामिकं दिट्ठिं निस्साय एत्तकं कालं गूथभक्खो भूमिसयो नग्गो विचरन्तो तालट्ठिखण्डेन केसलुञ्चनं पत्तो, इदानिपि पापिकं लामिकं दिट्ठिमेव गण्हासी’’ति। ‘‘किं पन मया कतं, महासमणा’’ति? अथस्स सत्था पुब्बे कतकम्मं आचिक्खि। तस्स सत्थरि कथेन्तेयेव संवेगो उप्पज्जि, हिरोत्तप्पं उपट्ठितं, सो उक्कुटिको निसीदि। अथस्स सत्था उदकसाटिकं खिपित्वा अदासि। सो तं निवासेत्वा सत्थारं वन्दित्वा एकमन्तं निसीदि। सत्थापिस्स अनुपुब्बिं कथं कथेत्वा धम्मं देसेसि। सो देसनावसाने सह पटिसम्भिदाहि अरहत्तं पत्वा सत्थारं वन्दित्वा उट्ठायासना पब्बज्जञ्च उपसम्पदञ्च याचि। एत्तावता तस्स पुरिमकम्मं परिक्खीणम्। अयञ्हि खीणासवमहाथेरं चतूहि अक्कोसेहि अक्कोसित्वा यावायं महापथवी तिगावुताधिकं योजनं उस्सन्ना, ताव अवीचिम्हि पच्चित्वा तत्थ पक्कावसेसेन पञ्चपञ्ञास वस्सानि इमं विप्पकारं पत्तो। तेनस्स तं कम्मं खीणम्। वीसति पन वस्ससहस्सानि इमिना कतस्स समणधम्मस्स फलं नासेतुं न सक्का। तस्मा सत्था दक्खिणहत्थं पसारेत्वा ‘‘एहि, भिक्खु, चर ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति आह। तावदेवस्स गिहिलिङ्गं अन्तरधायि अट्ठपरिक्खारधरो सट्ठिवस्सिकमहाथेरो विय अहोसि।
अङ्गमगधवासीनं तस्स सक्कारं गहेत्वा आगतदिवसो किरेस, तस्मा उभयरट्ठवासिनो सक्कारं गहेत्वा आगता तथागतं दिस्वा ‘‘किं नु खो अम्हाकं अय्यो जम्बुको महा, उदाहु समणो गोतमो’’ति चिन्तेत्वा ‘‘सचे समणो गोतमो महा भवेय्य, अयं समणस्स गोतमस्स सन्तिकं गच्छेय्य, जम्बुकाजीवकस्स पन महन्तताय समणो गोतमो इमस्स सन्तिकं आगतो’’ति चिन्तयिंसु। सत्था महाजनस्स परिवितक्कं ञत्वा, ‘‘जम्बुक, तव उपट्ठाकानं कङ्खं छिन्दाही’’ति आह, सो ‘‘अहम्पि, भन्ते, एत्तकमेव पच्चासीसामी’’ति वत्वा चतुत्थज्झानं समापज्जित्वा उट्ठाय तालप्पमाणं वेहासं अब्भुग्गन्त्वा ‘‘सत्था मे, भन्ते भगवा, सावकोहमस्मी’’ति वत्वा ओरुय्ह वन्दित्वा पुन द्वितालमत्तं तितालमत्तन्ति एवं सत्ततालमत्तं वेहासं अब्भुग्गन्त्वा ओरुय्ह अत्तनो सावकभावं जानापेसि। तं दिस्वा महाजनो ‘‘अहो बुद्धा नाम अच्छरिया अनोपमगुणा’’ति चिन्तेसि। सत्था महाजनेन सद्धिं कथेन्तो एवमाह – ‘‘अयं एत्तकं कालं तुम्हेहि आभतं सक्कारं कुसग्गेन जिव्हग्गे ठपेत्वा ‘तपचरणं पूरेमी’ति इध निवुट्ठो, सचेपि इमिना उपायेन वस्ससतं तपचरणं पूरेय्य, या चस्स इदानि कालं वा भत्तं वा कुक्कुच्चायित्वा अभुञ्जन्तस्स भत्तच्छेदनकुसलचेतना, तस्सा तं तपचरणं सोळसिं कलम्पि न अग्घती’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
७०.
‘‘मासे मासे कुसग्गेन, बालो भुञ्जेय्य भोजनम्।
न सो सङ्खातधम्मानं, कलं अग्घति सोळसि’’न्ति॥
तस्सत्थो – सचे बालो अपरिञ्ञातधम्मो सीलादिगुणा परिबाहिरो तित्थायतने पब्बजितो ‘‘तपचरणं पूरेस्सामी’’ति मासे मासे पत्ते कुसग्गेन भोजनं भुञ्जन्तो वस्ससतं भुञ्जेय्य भोजनम्। न सो सङ्खातधम्मानं, कलं अग्घति सोळसिन्ति सङ्खातधम्मा वुच्चन्ति ञातधम्मा तुलितधम्मा। तेसु हेट्ठिमकोटिया सोतापन्नो सङ्खातधम्मो, उपरिमकोटिया खीणासवो। इमेसं सङ्खातधम्मानं सो बालो कलं न अग्घति सोळसिन्ति पुग्गलाधिट्ठाना देसना। अयं पनेत्थ अत्थो – या चस्स तथा तपचरणं पूरेन्तस्स वस्ससतं चेतना या च सङ्खातधम्मानं कालं वा भत्तं वा कुक्कुच्चायित्वा अभुञ्जन्तानं एका भत्तच्छेदनकुसलचेतना, तस्सा चेतनाय सा ताव दीघरत्तं पवत्तचेतना सोळसिं कलं न अग्घति। इदं वुत्तं होति – यं तस्सा सङ्खातधम्मानं चेतनाय फलं, तं सोळस कोट्ठासे कत्वा ततो एकेकं पुन सोळस सोळस कोट्ठासे कत्वा ततो एकस्स कोट्ठासस्स यं फलं, तदेव तस्स बालस्स तपचरणतो महप्फलतरन्ति।
देसनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसीति।
जम्बुकत्थेरवत्थु एकादसमम्।

१२. अहिपेतवत्थु

न हि पापं कतं कम्मन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अञ्ञतरं अहिपेतं आरब्भ कथेसि।
एकस्मिञ्हि दिवसे जटिलसहस्सस्स अब्भन्तरो आयस्मा लक्खणत्थेरो च महामोग्गल्लानत्थेरो च ‘‘राजगहे पिण्डाय चरिस्सामा’’ति गिज्झकूटतो ओतरन्ति। तेसु आयस्मा महामोग्गल्लानत्थेरो एकं अहिपेतं दिस्वा सितं पात्वाकासि। अथ नं लक्खणत्थेरो ‘‘कस्मा, आवुसो, सितं पातुकरोसी’’ति सितकारणं पुच्छि। ‘‘अकालो, आवुसो लक्खण, इमस्स पञ्हस्स, भगवतो सन्तिके मं पुच्छेय्यासी’’ति थेरो आह। तेसु राजगहे पिण्डाय चरित्वा भगवतो सन्तिकं गन्त्वा निसिन्नेसु लक्खणत्थेरो पुच्छि, ‘‘आवुसो, मोग्गल्लानं त्वं गिज्झकूटा ओतरन्तो सितं पातुकरित्वा मया सितकारणं पुट्ठो ‘भगवतो सन्तिके मं पुच्छेय्यासी’ति अवच, कथेहि इदानि तं कारण’’न्ति। थेरो आह – ‘‘अहं, आवुसो, एकं पेतं दिस्वा सितं पात्वाकासिम्। तस्स एवरूपो अत्तभावो – मनुस्ससीसं विय अस्स सीसं, अहिस्स विय सेसो अत्तभावो, अहिपेतो नामेस पमाणतो पञ्चवीसतियोजनिको, तस्स सीसतो उट्ठिता अग्गिजाला याव नङ्गुट्ठा गच्छन्ति, नङ्गुट्ठतो उट्ठिता अग्गिजाला याव सीसा, मज्झेसीसतो उट्ठिता द्वे पस्सानि गच्छन्ति, द्वीहि पस्सेहि उट्ठिता मज्झे ओतरन्ती’’ति । द्विन्नंयेव किर पेतानं अत्तभावो पञ्चवीसतियोजनिको, अवसेसानं तिगावुतप्पमाणो। इमस्स चेव अहिपेतस्स काकपेतस्स च पञ्चवीसतियोजनिको। तेसु अयं ताव अहिपेतो। काकपेतम्पि महामोग्गल्लानो गिज्झकूटमत्थके पच्चमानं दिस्वा तस्स पुब्बकम्मं पुच्छन्तो इमं गाथमाह –
‘‘पञ्चयोजनिका जिव्हा, सीसं ते नवयोजनम्।
कायो अच्चुग्गतो तुय्हं, पञ्चवीसतियोजनम्।
किं नु कम्मं करित्वान, पत्तोसि दुक्खमीदिस’’न्ति॥
अथस्स पेतो आचिक्खन्तो –
‘‘अहं भन्ते मोग्गल्लान, कस्सपस्स महेसिनो।
सङ्घस्स आभतं भत्तं, आहारेसिं यदिच्छक’’न्ति॥ –
गाथं वत्वा आह – ‘‘भन्ते, कस्सपबुद्धकाले सम्बहुला भिक्खू गामं पिण्डाय पविसिंसु,। मनुस्सा थेरे दिस्वा सम्पियायमाना आसनसालायं निसीदापेत्वा पादे धोवित्वा तेलं मक्खेत्वा यागुं पायेत्वा खज्जकं दत्वा पिण्डपातकालं आगमयमाना धम्मं सुणन्ता निसीदिंसु। धम्मकथावसाने थेरानं पत्ते आदाय अत्तनो अत्तनो गेहा नानग्गरसभोजनस्स पूरेत्वा आहरिंसु। तदा अहं काको हुत्वा आसनसालाय छदनपिट्ठे निलीनो तं दिस्वा एकेन गहितपत्ततो तिक्खत्तुं मुखं पूरेन्तो तयो कबळे अग्गहेसिम्। तं पन भत्तं नेव सङ्घस्स सन्तकं, न सङ्घस्स नियमेत्वा दिन्नं, न भिक्खूहि गहितावसेसकम्। अत्तनो अत्तनो गेहं नेत्वा मनुस्सेहि भुञ्जितब्बकं, केवलं सङ्घं उद्दिस्स अभिहटमत्तमेव। ततो मया तयो कबळा गहिता, एत्तकं मे पुब्बकम्मम्। स्वाहं कालं कत्वा तस्स कम्मस्स विपाकेन अवीचिम्हि पच्चित्वा तत्थ पक्कावसेसेन इदानि गिज्झकूटे काकपेतो हुत्वा निब्बत्तो इमं दुक्खं पच्चानुभोमी’’ति। इदं काकपेतस्स वत्थु।
इध पन थेरो ‘‘अहिपेतं दिस्वा सितं पात्वाकासि’’न्ति आह। अथस्स सत्था सक्खी हुत्वापि उट्ठाय ‘‘सच्चं, भिक्खवे, मोग्गल्लानो आह। मयापेस सम्बोधिपत्तदिवसेयेव दिट्ठो, अपिचाहं ‘ये मे वचनं न सद्दहेय्युं, तेसं अहिताय भवेय्या’ति परानुद्दयाय न कथेसि’’न्ति आह। लक्खणसंयुत्तेपि (सं॰ नि॰ २.२०२ आदयो) हि महामोग्गल्लानेन दिट्ठकालेयेव सत्था तस्स सक्खी हुत्वा विनीतवत्थूनि कथेसि, इदम्पि तेन तथेव कथितम्। तं सुत्वा भिक्खू तस्स पुब्बकम्मं पुच्छिंसु। सत्थापि तेसं कथेसि –
अतीते किर बाराणसिं निस्साय नदीतीरे पच्चेकबुद्धस्स पण्णसालं करिंसु। सो तत्थ विहरन्तो निबद्धं नगरे पिण्डाय चरति। नागरापि सायंपातं गन्धपुप्फादिहत्था पच्चेकबुद्धस्सूपट्ठानं गच्छन्ति। एको बाराणसिवासी पुरिसो तं मग्गं निस्साय खेत्तं कसि। महाजनो सायंपातं पच्चेकबुद्धस्सूपट्ठानं गच्छन्तो तं खेत्तं मद्दन्तो गच्छति। कस्सको च ‘‘मा मे खेत्तं मद्दथा’’ति वारेन्तोपि वारेतुं नासक्खि। अथस्स एतदहोसि – ‘‘सचे इमस्मिं ठाने पच्चेकबुद्धस्स पण्णसाला न भवेय्य, न मे खेत्तं मद्देय्यु’’न्ति। सो पच्चेकबुद्धस्स पिण्डाय पविट्ठकाले परिभोगभाजनानि भिन्दित्वा पण्णसालं झापेसि। पच्चेकबुद्धो तं झामं दिस्वा यथासुखं पक्कामि। महाजनो गन्धमालं आदाय आगतो झामपण्णसालं दिस्वा ‘‘कहं नु खो नो अय्यो गतो’’ति आह। सोपि महाजनेनेव सद्धिं गतो महाजनमज्झे ठितकोव एवमाह – ‘‘मया तस्स पण्णसाला झापिता’’ति। अथ नं ‘‘गण्हथ, इमं पापिमं निस्साय मयं पच्चेकबुद्धं दट्ठुं न लभिम्हा’’ति दण्डादीहि पोथेत्वा जीवितक्खयं पापेसुम्। सो अवीचिम्हि निब्बत्तित्वा यावायं महापथवी योजनमत्तं उस्सन्ना, ताव निरये पच्चित्वा पक्कावसेसेन गिज्झकूटे अहिपेतो हुत्वा निब्बत्ति। सत्था इदं तस्स पुब्बकम्मं कथेत्वा, ‘‘भिक्खवे, पापकम्मं नामेतं खीरसदिसं, यथा खीरं दुय्हमानमेव न परिणमति। तथा कम्मं कयिरमानमेव न विपच्चति। यदा पन विपच्चति, तदा एवरूपेन दुक्खेन सोचती’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
७१.
‘‘न हि पापं कतं कम्मं, सज्जुखीरंव मुच्चति।
डहन्तं बालमन्वेति, भस्मच्छन्नोव पावको’’ति॥
तत्थ सज्जुखीरं वाति तं खणंयेव धेनुया थनेहि निक्खन्तं अब्भुण्हं खीरं न मुच्चति न परिणमति। इदं वुत्तं होति – यथा इदं सज्जुखीरं तं खणञ्ञेव न मुच्चति न परिणमति न पकतिं विजहति। यस्मिं पन भाजने दुहित्वा गहितं याव तत्थ तक्कादिअम्बिलं न पक्खिपति, याव दधिभाजनादिकं अम्बिलभाजनं न पापुणाति, ताव पकतिं अविजहित्वा पच्छा जहति, एवमेव पापकम्मम्पि करियमानमेव न विपच्चति। यदि विपच्चेय्य, न कोचि पापकम्मं कातुं विसहेय्य। याव पन कुसलाभिनिब्बत्ता खन्धा धरन्ति, ताव नं ते रक्खन्ति। तेसं भेदा अपाये निब्बत्तक्खन्धेसु विपच्चति, विपच्चमानञ्च डहन्तं बालमन्वेति।‘‘किं विया’’ति? ‘‘भस्मच्छन्नोव पावको’’ति। यथा हि छारिकाय पटिच्छन्नो वीतच्चितङ्गारो अक्कन्तोपि छारिकाय पटिच्छन्नत्ता न ताव डहति, छारिकं पन तापेत्वा चम्मादीनं डहनवसेन याव मत्थलुङ्गा डहन्तो गच्छति, एवमेव पापकम्मम्पि येन कतं होति, तं बालं दुतिये वा ततिये वा अत्तभावे निरयादीसु निब्बत्तं डहन्तं अनुगच्छतीति।
देसनावसाने बहू सोतापन्नादयो अहेसुन्ति।
अहिपेतवत्थु द्वादसमम्।

१३. सट्ठिकूटपेतवत्थु

यावदेव अनत्थायाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सट्ठिकूटपेतं आरब्भ कथेसि।
पुरिमनयेनेव हि महामोग्गल्लानत्थेरो लक्खणत्थेरेन सद्धिं गिज्झकूटा ओरोहन्तो अञ्ञतरस्मिं पदेसे सितं पात्वाकासि। थेरेन सितकारणं पुट्ठो ‘‘भगवतो सन्तिके मं पुच्छेय्यासी’’ति वत्वा पिण्डाय चरित्वा सत्थारं उपसङ्कमित्वा वन्दित्वा निसिन्नकाले पुन पुट्ठो आह – ‘‘अहं, आवुसो, एकं पेतं अद्दसं तिगावुतप्पमाणेन अत्तभावेन, तस्स सट्ठि अयकूटसहस्सानि आदित्तानि सम्पज्जलितानि उपरिमत्थके पतित्वा पतित्वा उट्ठहन्ति सीसं भिन्दन्ति, भिन्नं भिन्नं पुन समुट्ठहति , इमिना अत्तभावेन मया एवरूपो अत्तभावो न दिट्ठपुब्बो, अहं तं दिस्वा सितं पात्वाकासि’’न्ति। पेतवत्थुस्मिञ्हि –
‘‘सट्ठि कूटसहस्सानि, परिपुण्णानि सब्बसो।
सीसे तुय्हं निपतन्ति, वोभिन्दन्तेव मत्थक’’न्ति॥ (पे॰ व॰ ८०८, ८१०, ८१३) आदि –
इममेव पेतं सन्धाय वुत्तम्। सत्था थेरस्स कथं सुत्वाव, ‘‘भिक्खवे, मयापेस सत्तो बोधिमण्डे निसिन्नेनेव दिट्ठो ‘ये च पन मे वचनं न सद्दहेय्युं, तेसं अहिताय भवेय्या’ति परेसं अनुकम्पाय न कथेसिं, इदानि पन मोग्गल्लानस्स सक्खी हुत्वा कथेमी’’ति आह। तं सुत्वा भिक्खू तस्स पुब्बकम्मं पुच्छिंसु। सत्थापि नेसं कथेसि –
अतीते किर बाराणसियं साळित्तकसिप्पे निप्फत्तिं पत्तो एको पीठसप्पि अहोसि। सो नगरद्वारे एकस्स वटरुक्खस्स हेट्ठा निसिन्नो सक्खरानि खिपित्वा तस्स पण्णानि छिन्दन्तो ‘‘हत्थिरूपकं नो दस्सेहि, अस्सरूपकं नो दस्सेही’’ति गामदारकेहि वुच्चमानो इच्छितिच्छितानि रूपानि दस्सेत्वा तेसं सन्तिका खादनीयादीनि लभति। अथेकदिवसं राजा उय्यानं गच्छन्तो तं पदेसं पापुणि। दारका पीठसप्पिं पारोहन्तरे कत्वा पलायिंसु। रञ्ञो ठितमज्झन्हिके रुक्खमूलं पविट्ठस्स छिद्दावछिद्दच्छाया सरीरं फरि। सो ‘‘किं नु खो एत’’न्ति उद्धं ओलोकेन्तो रुक्खपण्णेसु हत्थिरूपकादीनि दिस्वा ‘‘कस्सेतं कम्म’’न्ति पुच्छित्वा ‘‘पीठसप्पिनो’’ति सुत्वा तं पक्कोसापेत्वा आह – ‘‘मय्हं पुरोहितो अतिमुखरो अप्पमत्तकेपि वुत्ते बहुं भणन्तो मं उपद्दवेति, सक्खिस्ससि तस्स मुखे नाळिमत्ता अजलण्डिका खिपितु’’न्ति? ‘‘सक्खिस्सामि, देव। अजलण्डिका आहरापेत्वा पुरोहितेन सद्धिं तुम्हे अन्तोसाणियं निसीदथ, अहमेत्थ कत्तब्बं जानिस्सामी’’ति। अथ राजा तथा कारेसि। इतरो कत्तरियग्गेन साणिया छिद्दं कत्वा पुरोहितस्स रञ्ञा सद्धिं कथेन्तस्स मुखे विवटमत्ते एकेकं अजलण्डिकं खिपि। पुरोहितो मुखं पविट्ठं पविट्ठं गिलि। पीठसप्पी खीणासु अजलण्डिकासु साणिं चालेसि। राजा ताय सञ्ञाय अजलण्डिकानं खीणभावं ञत्वा आह – ‘‘आचरिय, अहं तुम्हेहि सद्धिं कथेन्तो कथं नित्थरितुं न सक्खिस्सामि, तुम्हे अतिमुखरताय नाळिमत्ता अजलण्डिका गिलन्तापि तुण्हीभावं नापज्जथा’’ति। ब्राह्मणो मङ्गुउभावं आपज्जित्वा ततो पट्ठाय मुखं विवरित्वा रञ्ञा सद्धिं सल्लपितुं नसक्खि। राजा पीठसप्पिगुणं अनुस्सरित्वा तं पक्कोसापेत्वा ‘‘तं निस्साय मे सुखं लद्ध’’न्ति तुट्ठो तस्स सब्बट्ठकं नाम धनं दत्वा नगरस्स चतूसु दिसासु चत्तारो वरगामे अदासि। तमत्थं विदित्वा रञ्ञो अत्थधम्मानुसासको अमच्चो इमं गाथमाह –
‘‘साधु खो सिप्पकं नाम, अपि यादिस कीदिसम्।
पस्स खञ्जप्पहारेन, लद्धा गामा चतुद्दिसा’’ति॥ (जा॰ १.१.१०७)।
सो पन अमच्चो तेन समयेन अयमेव भगवा अहोसि। अथेको पुरिसो पीठसप्पिना लद्धसम्पत्तिं दिस्वा चिन्तेसि – ‘‘अयं नाम पीठसप्पी हुत्वा इमं सिप्पं निस्साय महासम्पत्तिं पत्तो, मयापेतं सिक्खितुं वट्टती’’ति। सो तं उपसङ्कमित्वा वन्दित्वा ‘‘इदं मे , आचरिय, सिप्पं देथा’’ति आह। ‘‘न सक्का, तात, दातु’’न्ति। सो तेन पटिक्खित्तो ‘‘होतु, आराधेस्सामि न’’न्ति तस्स हत्थपादपरिकम्मादीनि करोन्तो चिरस्सं तं आराधेत्वा पुनप्पुनं याचि, पीठसप्पी ‘‘अयं मे अतिविय उपकारो’’ति तं पटिबाहितुं असक्कोन्तो सिप्पं सिक्खापेत्वा ‘‘निप्फन्नं ते, तात, सिप्पं, इदानि किं करिस्ससी’’ति आह। ‘‘बहि गन्त्वा सिप्पं वीमंसिस्सामी’’ति। ‘‘किं करिस्ससी’’ति? ‘‘गाविं वा मनुस्सं वा पहरित्वा मारेस्सामी’’ति। ‘‘ताता, गाविं मारेन्तस्स सतं दण्डो होति मनुस्सं मारेन्तस्स सहस्सं, त्वं सपुत्तदारोपि तं नित्थरितुं न सक्खिस्ससि, मा विनस्स, यम्हि पहटे दण्डो नत्थि, तादिसं निमातापितिकं कञ्चि उपधारेही’’ति। सो ‘‘साधू’’ति सक्खरा उच्छङ्गे कत्वा तादिसं उपधारयमानो विचरन्तो गाविं दिस्वा ‘‘अयं ससामिका’’ति पहरितुं न विसहि, मनुस्सं दिस्वा ‘‘अयं समातापितिको’’ति पहरितुं न विसति।
तेन समयेन सुनेत्तो नाम पच्चेकबुद्धो तं नगरं निस्साय पण्णसालाय विहरति। सो तं पिण्डाय पविसन्तं नगरद्वारन्तरे दिस्वा ‘‘अयं निमातापितिको, इमस्मिं पहटे दण्डो नत्थि, इमं पहरित्वा सिप्पं वीमंसिस्सामी’’ति पच्चेकबुद्धस्स दक्खिणकण्णसोतं सन्धाय सक्खरं खिपि। सा दक्खिणकण्णसोतेन पविसित्वा वामेन निक्खमि, दुक्खा वेदना उप्पज्जि। पच्चेकबुद्धो भिक्खाय चरितुं नासक्खि, आकासेन पण्णसालं गन्त्वा परिनिब्बायि। मनुस्सा पच्चेकबुद्धे अनागच्छन्ते ‘‘किञ्चि अफासुकं भविस्सती’’ति चिन्तेत्वा तत्थ गन्त्वा तं परिनिब्बुतं दिस्वा रोदिंसु परिदेविंसु। सोपि महाजनं गच्छन्तं दिस्वा तत्थ गन्त्वा पच्चेकबुद्धं सञ्जानित्वा ‘‘अयं पिण्डाय पविसन्तो द्वारन्तरे मम सम्मुखीभूतो, अहं अत्तनो सिप्पं वीमंसन्तो इमं पहरि’’न्ति आह। मनुस्सा ‘‘इमिना किर पापकेन पच्चेकबुद्धो पहटो, गण्हथ गण्हथा’’ति पोथेत्वा तत्थेव नं जीवितक्खयं पापेसुम्। सो अवीचिम्हि निब्बत्तित्वा यावायं महापथवी योजनमत्तं उस्सन्ना, ताव पच्चित्वा विपाकावसेसेन गिज्झकूटमत्थके सट्ठिकूटपेतो हुत्वा निब्बत्ति। सत्था तस्स इमं पुब्बकम्मं कथेत्वा, ‘‘भिक्खवे, बालस्स नाम सिप्पं वा इस्सरियं वा उप्पज्जमानं अनत्थाय उप्पज्जति। बालो हि सिप्पं वा इस्सरियं वा लभित्वा अत्तनो अनत्थमेव करोती’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह।
७२.
‘‘यावदेव अनत्थाय, ञत्तं बालस्स जायति।
हन्ति बालस्स सुक्कंसं, मुद्धमस्स विपातय’’न्ति॥
तत्थ यावदेवाति अवधिपरिच्छेदनत्थे निपातो। ञत्तन्ति जाननसभावो। यं सिप्पं जानाति , यम्हि वा इस्सरिये यसे सम्पत्तियञ्च ठितो जनेन ञायति, पाकटो पञ्ञातो होति, तस्सेतं नामम्। सिप्पं वा हि इस्सरियादिभावो वा बालस्स अनत्थायेव जायति। तं निस्साय सो अत्तनो अनत्थमेव करोति। हन्तीति विनासेति। सुक्कंसन्ति कुसलकोट्ठासं, बालस्स हि सिप्पं वा इस्सरियं वा उप्पज्जमानं कुसलकोट्ठासं घातेन्तमेव उप्पज्जति। मुद्धन्ति पञ्ञायेतं नामम्। विपातयन्ति विद्धंसयमानम्। तस्स हि तं सुक्कंसं हनन्तं पञ्ञासङ्खातं मुद्धं विपातेन्तं विद्धंसेन्तमेव हन्तीति।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु।
सट्ठिकूटपेतवत्थु तेरसमम्।

१४. चित्तगहपतिवत्थु

असन्तं भावनमिच्छेय्याति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सुधम्मत्थेरं आरब्भ कथेसि। देसना मच्छिकासण्डे समुट्ठाय सावत्थियं निट्ठिता।
मच्छिकासण्डनगरस्मिञ्हि चित्तो नाम गहपति पञ्चवग्गियानं अब्भन्तरं महानामत्थेरं नाम पिण्डाय चरमानं दिस्वा तस्स इरियापथे पसीदित्वा पत्तं आदाय गेहं पवेसेत्वा भोजेत्वा भत्तकिच्चावसाने धम्मकथं सुणन्तो सोतापत्तिफलं पत्वा अचलसद्धो हुत्वा अम्बाटकवनं नाम अत्तनो उय्यानं सङ्घारामं कत्तुकामो थेरस्स हत्थे उदकं पातेत्वा निय्यादेसि। तस्मिं खणे ‘‘पतिट्ठितं बुद्धसासन’’न्ति उदकपरियन्तं कत्वा महापथवी कम्पि। महासेट्ठि उय्याने महाविहारं कारेत्वा सब्बदिसाहि आगतानं भिक्खूनं विवटद्वारो अहोसि। मच्छिकासण्डे सुधम्मत्थेरो नाम नेवासिको अहोसि।
अपरेन समयेन चित्तस्स गुणकथं सुत्वा द्वे अग्गसावका तस्स सङ्गहं कत्तुकामा मच्छिकासण्डं अगमंसु। चित्तो गहपति तेसं आगमनं सुत्वा अड्ढयोजनमग्गं पच्चुग्गन्त्वा ते आदाय अत्तनो विहारं पवेसेत्वा आगन्तुकवत्तं कत्वा, ‘‘भन्ते, थोकं धम्मकथं सोतुकामोम्ही’’ति धम्मसेनापतिं याचि। अथ नं थेरो, ‘‘उपासक, अद्धानेन आगताम्हा किलन्तरूपा। अपिच थोकं सुणाही’’ति तस्स धम्मं कथेसि। सो थेरस्स धम्मं सुणन्तोव अनागामिफलं पापुणि। सो द्वे अग्गसावके वन्दित्वा, ‘‘भन्ते, स्वे भिक्खुसहस्सेन सद्धिं मम गेहे भिक्खं गण्हथा’’ति निमन्तेत्वा पच्छा नेवासिकं सुधम्मत्थेरं ‘‘तुम्हेपि, भन्ते, स्वे थेरेहि सद्धिं आगच्छेय्याथा’’ति निमन्तेसि। सो ‘‘अयं मं पच्छा निमन्तेती’’ति कुद्धो पटिक्खिपित्वा पुनप्पुनं याचियमानोपि पटिक्खिपि एव। उपासको ‘‘पञ्ञायिस्सथ, भन्ते’’ति पक्कमित्वा पुनदिवसे अत्तनो निवेसने महादानं सज्जेसि। सुधम्मत्थेरोपि पच्चूसकालेयेव ‘‘कीदिसो नु खो गहपतिना अग्गसावकानं सक्कारो सज्जितो, स्वे गन्त्वा पस्सिस्सामी’’ति चिन्तेत्वा पातोव पत्तचीवरं आदाय तस्स गेहं अगमासि।
सो गहपतिना ‘‘निसीदथ, भन्ते’’ति वुच्चमानोपि ‘‘नाहं निसीदामि, पिण्डाय चरिस्सामी’’ति वत्वा अग्गसावकानं पटियादितं सक्कारं ओलोकेत्वा गहपतिं जातिया घट्टेतुकामो ‘‘उळारो ते, गहपति, सक्कारो, अपिचेत्थ एकञ्ञेव नत्थी’’ति आह। ‘‘किं, भन्ते’’ति? ‘‘तिलसंगुळिका, गहपती’’ति वत्वा गहपतिना काकोपमाय अपसादितो कुज्झित्वा ‘‘एसो ते, गहपति, आवासो, पक्कमिस्सामह’’न्ति वत्वा यावततियं वारियमानोपि पक्कमित्वा सत्थु सन्तिकं गन्त्वा चित्तेन च अत्तना च वुत्तवचनं आरोचेसि। सत्था ‘‘तया उपासको सद्धो पसन्नो हीनेन खुंसितो’’ति तस्सेव दोसं आरोपेत्वा पटिसारणीयकम्मं कारापेत्वा ‘‘गच्छ, चित्तगहपतिं खमापेही’’ति पेसेसि। सो तत्थ गन्त्वा, ‘‘गहपति, मय्हमेव सो दोसो, खमाहि मे’’ति वत्वापि ‘‘नाहं खमामी’’ति तेन पटिक्खित्तो मङ्कुभूतो तं खमापेतुं नासक्खि। पुनदेव सत्थु सन्तिकं पच्चागमासि। सत्था ‘‘नास्स उपासको खमिस्सती’’ति जानन्तोपि ‘‘मानथद्धो एस, तिंसयोजनं ताव मग्गं गन्त्वा पच्चागच्छतू’’ति खमनूपायं अनाचिक्खित्वाव उय्योजेसि। अथस्स पुनागतकाले निहतमानस्स अनुदूतं दत्वा ‘‘गच्छ, इमिना सद्धिं गन्त्वा उपासकं खमापेही’’ति वत्वा ‘‘समणेन नाम ‘मय्हं विहारो, मय्हं निवासट्ठानं, मय्हं उपासको, मय्हं उपासिका’ति मानं वा इस्सं वा कातुं न वट्टति। एवं करोन्तस्स हि इच्छामानादयो किलेसा वड्ढन्ती’’ति अनुसन्धिं घट्टेत्वा धम्मं देसेन्तो इमा गाथा अभासि –
७३.
‘‘असन्तं भावनमिच्छेय्य, पुरेक्खारञ्च भिक्खुसु।
आवासेसु इस्सरियं, पूजा परकुलेसु च॥
७४.
‘‘ममेव कत मञ्ञन्तु, गिही पब्बजिता उभो।
ममेवातिवसा अस्सु, किच्चाकिच्चेसु किस्मिचि।
इति बालस्स सङ्कप्पो, इच्छा मानो च वड्ढती’’ति॥
तत्थ असन्तन्ति यो बालो भिक्खु अविज्जमानं सम्भावनं इच्छेय्य, ‘‘अस्सद्धोव समानो ‘सद्धोति मं जनो जानातू’ति इच्छती’’ति। पापिच्छतानिद्देसे (विभ॰ ८५१) वुत्तनयेनेव बालो ‘‘असद्धो दुस्सीलो अप्पस्सुतो अप्पविवित्तो कुसीतो अनुपट्ठितस्सति असमाहितो दुप्पञ्ञो अखीणासवोव समानो ‘अहो वत मं जनो अयं सद्धो, सीलवा, बहुस्सुतो, पविवित्तो, आरद्धवीरियो, उपट्ठितस्सति, समाहितो, पञ्ञवा , खीणासवो’ति जानेय्या’’ति इदं असन्तसम्भावनं इच्छति। पुरेक्खारन्ति परिवारम्। ‘‘अहो वत मं सकलविहारे भिक्खू परिवारेत्वा पञ्हं पुच्छन्ता विहरेय्यु’’न्ति एवं इच्छाचारे ठत्वा पुरेक्खारञ्च भिक्खूसु इच्छति। आवासेसूति सङ्घिकेसु च आवासेसु यानि विहारमज्झे पणीतसेनासनानि, तानि अत्तनो सन्दिट्ठसम्भत्तादीनं भिक्खूनं ‘‘तुम्हे इध वसथा’’ति विचारेन्तो सयम्पि वरतरं सेनासनं पलिबोधेन्तो, सेसानं आगन्तुकभिक्खूनं पच्चन्तिमानि लामकसेनासनानि चेव अमनुस्सपरिग्गहितानि च ‘‘तुम्हे इध वसथा’’ति विचारेन्तो आवासेसु इस्सरियं इच्छति। पूजा परकुलेसु चाति नेव मातापितूनं न ञातकानं परेसुयेव कुलेसु ‘‘अहो वतिमे मय्हमेव ददेय्युं, न अञ्ञेस’’न्ति एवं चतुप्पच्चयेहि पूजं इच्छति।
ममेव कत मञ्ञन्तूति यस्स च बालस्स ‘‘यंकिञ्चि विहारे उपोसथागारादिकरणवसेन कतं नवकम्मं, तं सब्बं अम्हाकं थेरेन कतन्ति एवं गिही च पब्बजिता च उभोपि ममेव निस्साय कतं परिकम्मं निट्ठितं मञ्ञन्तू’’ति सङ्कप्पो उप्पज्जति। ममेवातिवसा अस्सूति ‘‘गिही च पब्बजिता च सब्बेपि ममेव वसे वत्तन्तु, सकटगोणवासिफरसुआदीनि वा लद्धब्बानि होन्तु, अन्तमसो यागुमत्तम्पि तापेत्वा पिवनादीनि वा, एवरूपेसु किच्चाकिच्चेसु खुद्दकमहन्तेसु करणीयेसु किस्मिञ्चि एककिच्चेपि ममेव वसे वत्तन्तु, ममेव आपुच्छित्वा करोन्तू’’ति सङ्कप्पो उप्पज्जति। इति बालस्साति यस्स बालस्स सा च इच्छा अयञ्च एवरूपो सङ्कप्पो उप्पज्जति, तस्स नेव विपस्सना, न मग्गफलानि वड्ढन्ति। केवलं पनस्स चन्दोदये समुद्दस्स उदकं विय छसु द्वारेसु उप्पज्जमाना तण्हा चेव नवविधमानो च वड्ढतीति।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
सुधम्मत्थेरोपि इमं ओवादं सुत्वा सत्थारं वन्दित्वा उट्ठायासना पदक्खिणं कत्वा तेन अनुदूतेन भिक्खुना सद्धिं गन्त्वा उपासकस्स चक्खुपथे आपत्तिं पटिकरित्वा उपासकं खमापेसि। सो उपासकेन ‘‘खमामहं, भन्ते, सचे मय्हं दोसो अत्थि, खमथ मे’’ति पटिखमापितो सत्थारा दिन्ने ओवादे ठत्वा कतिपाहेनेव सह पटिसम्भिदाहि अरहत्तं पापुणि। उपासकोपि चिन्तेसि – ‘‘मया सत्थारं अदिस्वाव सोतापत्तिफलं पत्तं, अदिस्वा एव अनागामिफले पतिट्ठितो, सत्थारं मे दट्ठुं वट्टती’’ति। सो तिलतण्डुलसप्पिफाणितवत्थच्छादनादीहि परिपूरानि पञ्च सकटसतानि योजापेत्वा ‘‘सत्थारं दट्ठुकामा आगच्छन्तु, पिण्डपातादीहि न किलमिस्सन्ती’’ति भिक्खुसङ्घस्स आरोचापेत्वा भिक्खुनीसङ्घस्सापि उपासकानम्पि उपासिकानम्पि आरोचापेसि। तेन सद्धिं पञ्चसता पञ्चसता भिक्खू च भिक्खुनियो च उपासका च उपासिकायो च निक्खमिंसु। सो तेसञ्चेव अत्तनो परिसाय चाति तिण्णं जनसहस्सानं यथा तिंसयोजने मग्गे यागुभत्तादीहि किञ्चि वेकल्लं न होति, तथा संविदहि। तस्स पन निक्खन्तभावं ञत्वा योजने योजने देवता खन्धावारं बन्धित्वा दिब्बेहि यागुखज्जकभत्तपानकादीहि तं महाजनं उपट्ठहिंसु, कस्सचि केनचि वेकल्लं न होति। एवं देवताहि उपट्ठियमानो देवसिकं योजनं गच्छन्तो मासेन सावत्थिं पापुणि, पञ्च सकटसतानि यथापूरितानेव अहेसुम्। देवताहि चेव मनुस्सेहि च अभिहटं पण्णाकारं विस्सज्जेन्तोव अगमासि।
सत्था आनन्दत्थेरं आह – ‘‘आनन्द, अज्ज वड्ढमानकच्छायाय चित्तो गहपति पञ्चहि उपासकसतेहि परिवुतो आगन्त्वा मं वन्दिस्सती’’ति। ‘‘किं पन, भन्ते, तस्स तुम्हाकं वन्दनकाले किञ्चि पाटिहारियं भविस्सती’’ति? ‘‘भविस्सति, आनन्दा’’ति। ‘‘किं, भन्ते’’ति? तस्स आगन्त्वा ‘‘मं वन्दनकाले राजमानेन अट्ठकरीसमत्ते पदेसे जण्णुकमत्तेन ओधिना पञ्चवण्णानं दिब्बपुप्फानं घनवस्सं वस्सिस्सती’’ति। तं कथं सुत्वा नगरवासिनो ‘‘एवं महापुञ्ञो किर चित्तो नाम गहपति आगन्त्वा अज्ज सत्थारं वन्दिस्सति, एवरूपं किर पाटिहारियं भविस्सति, मयम्पि तं महापुञ्ञं दट्ठुं लभिस्सामा’’ति पण्णाकारं आदाय मग्गस्स उभोसु पस्सेसु अट्ठंसु। विहारसमीपे आगतकाले पञ्च भिक्खुसतानि पठमं आगमिंसु। चित्तो गहपति, ‘‘अम्मा, तुम्हे पच्छतो आगच्छथा’’ति महाउपासिकायो ठपेत्वा पञ्चहि उपासकसतेहि परिवुतो सत्थु सन्तिकं अगमासि। बुद्धानं सम्मुखट्ठाने पन ठिता वा निसिन्ना वा इतो वा एत्तो वा न होन्ति, बुद्धवीथिया द्वीसु पस्सेसु निच्चलाव तिट्ठन्ति। चित्तो गहपति महन्तं बुद्धवीथिं ओक्कमि। तीणि फलानि पत्तेन अरियसावकेन ओलोकितोलोकितट्ठानं कम्पि। ‘‘एसो किर चित्तो गहपती’’ति महाजनो ओलोकेसि । सो सत्थारं उपसङ्कमित्वा छब्बण्णानं बुद्धरस्मीनं अन्तो पविसित्वा द्वीसु गोप्फकेसु सत्थु पादे गहेत्वा वन्दि। तं खणञ्ञेव वुत्तप्पकारं पुप्फवस्सं वस्सि, साधुकारसहस्सानि पवत्तयिंसु। सो एकमासं सत्थु सन्तिके वसि, वसमानो च सकलं बुद्धप्पमुखं भिक्खुसङ्घं विहारेयेव निसीदापेत्वा महादानं अदासि, अत्तना सद्धिं आगतेपि अन्तोविहारेयेव कत्वा पटिजग्गि। एकदिवसम्पि अत्तनो सकटेसु किञ्चि गहेतब्बं नाहोसि, देवमनुस्सेहि आभतपण्णाकारेनेव दानं अदासि, सब्बकिच्चानि अकासि। सो सत्थारं वन्दित्वा आह – ‘‘भन्ते, अहं ‘तुम्हाकं दानं दस्सामी’ति आगच्छन्तो मासं अन्तरामग्गे अहोसिम्। इधेव मे मासो वीतिवत्तो, मया आभतं पण्णाकारं किञ्चि गहेतुं न लभामि, एत्तकं कालं देवमनुस्सेहि आभतपण्णाकारेनेव दानं अदासिं, सोहं सचेपि इध संवच्छरं वसिस्सामि, नेव मम देय्यधम्मं दातुं लभिस्सामि। अहं सकटानि ओतारेत्वा गन्तुं इच्छामि, पटिसामनट्ठानं मे आरोचापेथा’’ति।
सत्था आनन्दत्थेरं आह – ‘‘आनन्द, उपासकस्स एकं पदेसं तुच्छं कारेत्वा देही’’ति। थेरो तथा अकासि। कप्पियभूमि (महाव॰ २९५) किर चित्तस्स गहपतिनो अनुञ्ञाता। उपासकोपि अत्तना सद्धिं आगतेहि तीहि जनसहस्सेहि सद्धिं तुच्छसकटेहि पुन मग्गं पटिपज्जि। देवमनुस्सा उट्ठाय, ‘‘अय्य, तया तुच्छसकटेहि गमनकम्मं कत’’न्ति सत्तहि रतनेहि सकटानि पूरयिंसु। सो अत्तनो आभतपण्णाकारेनेव महाजनं पटिजग्गन्तो अगमासि। आनन्दत्थेरो सत्थारं वन्दित्वा आह – ‘‘भन्ते, तुम्हाकं सन्तिकं आगच्छन्तोपि मासेन आगतो, इधापि मासमेव वुट्ठो, एत्तकं कालं देवमनुस्सेहि अभिहटपण्णाकारेनेव महावदानं अदासि, इदानि पञ्च सकटसतानि तुच्छानि कत्वा मासेनेव किर गमिस्सति, देवमनुस्सा पनस्स उट्ठाय, ‘अय्य , तया तुच्छसकटेहि गमनकम्मं कत’न्ति पञ्च सकटसतानि सत्तरतनेहि पूरयिंसु। सो पुन अत्तनो आभतपण्णाकारेनेव किर महाजनं पटिजग्गन्तो गमिस्सती’’ति। ‘‘किं पन, भन्ते, एतस्स तुम्हाकं सन्तिकं आगच्छन्तस्सेवायं सक्कारो उप्पज्जति, उदाहु अञ्ञत्थ गच्छन्तस्सापि उप्पज्जती’’ति? ‘‘आनन्द, मम सन्तिकं आगच्छन्तस्सापि अञ्ञत्थ गच्छन्तस्सापि एतस्स उप्पज्जतेव। अयञ्हि उपासको सद्धो पसन्नो सम्पन्नसीलो, एवरूपो पुग्गलो यं यं पदेसं भजति, तत्थ तत्थेवस्स लाभसक्कारो निब्बत्तती’’ति वत्वा सत्था इमं पकिण्णकवग्गे गाथमाह –
‘‘सद्धो सीलेन सम्पन्नो, यसो भोगसमप्पितो।
यं यं पदेसं भजति, तत्थ तत्थेव पूजितो’’ति॥ (ध॰ प॰ ३०३)।
अत्थो पनस्सा तत्थेव आविभविस्सति।
एवं वुत्ते आनन्दत्थेरो चित्तस्स पुब्बकम्मं पुच्छि। अथस्स सत्था आचिक्खन्तो आह –
आनन्द, अयं पदुमुत्तरस्स भगवतो पादमूले कताभिनीहारो कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा कस्सपबुद्धकाले मिगलुद्दककुले निब्बत्तो वुद्धिमन्वाय एकदिवसं देवे वस्सन्ते मिगानं मारणत्ताय सत्तिं आदाय अरञ्ञं गन्त्वा मिगे ओलोकेन्तो एकस्मिं अकटपब्भारे ससीसं पारुपित्वा एकं भिक्खुं निसिन्नं दिस्वा ‘‘एको, अय्यो, समणधम्मं करोन्तो निसिन्नो भविस्सति, भत्तमस्स आहरिस्सामी’’ति वेगेन गेहं गन्त्वा एकस्मिं उद्धने हिय्यो, आभतमंसं, एकस्मिं भत्तं पचापेत्वा अञ्ञे पिण्डपातचारिके भिक्खू दिस्वा तेसम्पि पत्ते आदाय पञ्ञत्तासने निसीदापेत्वा भिक्खं सम्पादेत्वा, ‘‘अय्ये, परिविसथा’’ति अञ्ञं आणापेत्वा तं भत्तं पुटके पक्खिपित्वा आदाय गच्छन्तो अन्तरामग्गे नानापुप्फानि ओचिनित्वा पत्तपुटे कत्वा थेरस्स निसिन्नट्ठानं गन्त्वा ‘‘मय्हं, भन्ते, सङ्गहं करोथा’’ति वत्वा पत्तं आदाय पूरेत्वा थेरस्स हत्थे ठपेत्वा तेहि पुप्फेहि पूजं कत्वा ‘‘यथा मे अयं रसपिण्डपातो पुप्फपूजाय सद्धिं चित्तं तोसेसि, एवं निब्बत्तनिब्बत्तट्ठाने पण्णाकारसहस्सानि आदाय आगन्त्वा मय्हं चित्तं तोसेन्तु, पञ्चवण्णकुसुमवस्सञ्च वस्सतू’’ति पत्थनं पट्ठपेसि। सो यावजीवं कुसलं कत्वा देवलोके निब्बत्ति, निब्बत्तट्ठाने जण्णुकमत्तेन ओधिना दिब्बपुप्फवस्सं वस्सि। इदानिपिस्स जातदिवसे चेव इध च आगतस्स पुप्फवस्सवस्सनञ्च पण्णाकाराभिहारो च सत्तहि रतनेहि सकटपूरणञ्च तस्सेव कम्मस्स निस्सन्दोति।
चित्तगहपतिवत्थु चुद्दसमम्।

१५. वनवासीतिस्ससामणेरवत्थु

अञ्ञा हि लाभूपनिसाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो वनवासिकतिस्सत्थेरं आरब्भ कथेसि। देसना राजगहे समुट्ठिता।
सारिपुत्तत्थेरस किर पितु वङ्गन्तब्राह्मणस्स सहायको महासेनब्राह्मणो नाम राजगहे वसति। सारिपुत्तत्थेरो एकदिवसं पिण्डाय चरन्तो तस्मिं अनुकम्पाय तस्स गेहद्वारं अगमासि। सो पन परिक्खीणविभवो दलिद्दो। सो ‘‘मम पुत्तो मय्हं गेहद्वारं पिण्डाय चरितुं आगतो भविस्सति, अहञ्चम्हि दुग्गतो, मय्हं दुग्गतभावं न जानाति मञ्ञे, नत्थि मे कोचि देय्यधम्मो’’ति थेरस्स सम्मुखा भवितुं असक्कोन्तो निलीयि। थेरो अपरम्पि दिवसं अगमासि, ब्राह्मणो तथेव निलीयि। ‘‘किञ्चिदेव लभित्वा दस्सामी’’ति चिन्तेन्तोपि नालभि। अथेकदिवसं एकस्मिं ब्राह्मणवाचके थूलसाटकेन सद्धिं पायसपातिं लभित्वा आदाय गेहं गन्त्वाव थेरं अनुस्सरि, ‘‘इमं पिण्डपातं मया थेरस्स दातुं वट्टती’’ति। थेरोपि तं खणं झानं समापज्जित्वा समापत्तितो वुट्ठाय तं ब्राह्मणं दिस्वा ‘‘ब्राह्मणो देय्यधम्मं लभित्वा मम आगमनं पच्चासीसति, मया तत्थ गन्तुं वट्टती’’ति सङ्घाटिं पारुपित्वा पत्तं आदाय तस्स गेहद्वारे ठितमेव अत्तानं दस्सेसि।
ब्राह्मणो थेरं दिस्वाव चित्तं पसीदि। अथ नं उपसङ्कमित्वा वन्दित्वा पटिसन्थारं कत्वा अन्तोगेहे निसीदापेत्वा पायसपातिं गहेत्वा थेरस्स पत्ते आकिरि । थेरो उपड्ढं सम्पटिच्छित्वा हत्थेन पत्तं पिदहि। अथ नं ब्राह्मणो आह – ‘‘भन्ते, एकपटिवीसमत्तोव अयं पायसो, परलोकसङ्गहं मे करोथ, मा इधलोकसङ्गहं, निरवसेसमेव दातुकामोम्ही’’ति सब्बं आकिरि। थेरो तत्थेव परिभुञ्जि। अथस्स भत्तकिच्चपरियोसाने तम्पि साटकं दत्वा वन्दित्वा एवमाह – ‘‘भन्ते, अहम्पि तुम्हेहि दिट्ठधम्ममेव पापुणेय्य’’न्ति। थेरो ‘‘एवं होतु ब्राह्मणा’’ति तस्स अनुमोदनं कत्वा उट्ठायासना पक्कमन्तो अनुपुब्बेन चारिकं चरन्तो जेतवनं अगमासि। ‘‘दुग्गतकाले दिन्नदानं पन अतिविय तोसेती’’ति ब्राह्मणोपि तं दानं दत्वा पसन्नचित्तो सोमनस्सजातो थेरे अधिमत्तं सिनेहमकासि। सो थेरे सिनेहेनेव कालं कत्वा सावत्थियं थेरस्सूपट्ठाककुले पटिसन्धिं गण्हि । तंखणेयेव पनस्स माता ‘‘कुच्छियं मे गब्भो पतिट्ठितो’’ति ञत्वा सामिकस्स आरोचेसि। सो तस्सा गब्भपरिहारं अदासि।
तस्सा अच्चुण्हअतिसीतअतिअम्बिलादिपरिभोगं वज्जेत्वा सुखेन गब्भं परिहरियमानाय एवरूपो दोहळो उप्पज्जि ‘‘अहो वताहं सारिपुत्तत्थेरप्पमुखानि पञ्च भिक्खुसतानि निमन्तेत्वा गेहे निसीदापेत्वा असम्भिन्नखीरपायसं दत्वा सयम्पि कासायवत्थानि परिदहित्वा सुवण्णसरकं आदाय आसनपरियन्ते निसीदित्वा एत्तकानं भिक्खूनं उच्छिट्ठपायसं परिभुञ्जेय्य’’न्ति। तस्सा किर सो कासायवत्थपरिदहने दोहळो कुच्छियं पुत्तस्स बुद्धसासने पब्बज्जाय पुब्बनिमित्तं अहोसि। अथस्सा ञातका ‘‘धम्मिको नो धीताय दोहळो’’ति सारिपुत्तत्थेरं सङ्घत्थेरं कत्वा पञ्चन्नं भिक्खुसतानं असम्भिन्नखीरपायसं अदंसु। सापि एकं कासावं निवासेत्वा एकं पारुपित्वा सुवण्णसरकं गहेत्वा आसनपरियन्ते निसिन्ना उच्छिट्ठपायसं परिभुञ्जि, दोहळो पटिप्पस्सम्भि। तस्सा याव गब्भवुट्ठाना अन्तरन्तरा कतमङ्गलेसुपि, दसमासच्चयेन पुत्तं विजाताय कतमङ्गलेसुपि सारिपुत्तत्थेरप्पमुखानं पञ्चन्नं भिक्खुसतानं अप्पोदकमधुपायसमेव अदंसु। पुब्बे किरेस दारकेन ब्राह्मणकाले दिन्नपायसस्स निस्सन्दो।
जातमङ्गलदिवसे पन तं दारकं पातोव न्हापेत्वा मण्डेत्वा सिरिसयने सतसहस्सग्घनिकस्स कम्बलस्स उपरि निपज्जापेसुम्। सो तत्थ निपन्नकोव थेरं ओलोकेत्वा ‘‘अयं मे पुब्बाचरियो, मया थेरं निस्साय अयं सम्पत्ति लद्धा, मया इमस्स एकं परिच्चागं कातुं वट्टती’’ति सिक्खापदगहणत्थाय आनीयमानो तं कम्बलं चूळङ्गुलिया वेठेत्वा अग्गहेसि। अथस्स ‘‘अङ्गुलियं कम्बलो लग्गो’’ति ते तं हरितुं आरभिंसु। सो परोदि। ञातका ‘‘अपेथ, मा दारकं रोदापेथा’’ति कम्बलेनेव सद्धिं आनयिंसु। सो थेरं वन्दनकाले कम्बलतो अङ्गुलिं अपकड्ढित्वा कम्बलं थेरस्स पादमूले पातेसि। ञातका ‘‘दहरकुमारेन अजानित्वा कत’’न्ति अवत्वा ‘‘पुत्तेन नो दिन्नं, परिच्चत्तमेव होतु, भन्ते’’ति वत्वा, ‘‘भन्ते, सतसहस्सग्घनिकेन कम्बलेन पूजाकारकस्स तुम्हाकं दासस्स सिक्खापदानि देथा’’ति आहंसु। ‘‘को नामो अयं दारको’’ति? ‘‘भन्ते, अय्येन समाननामको , तिस्सो नामेस भविस्सती’’ति। थेरो किर गिहिकाले उपतिस्समाणवो नाम अहोसि। मातापिस्स चिन्तेसि – ‘‘न मया पुत्तस्स अज्झासयो भिन्दितब्बो’’ति। एवं दारकस्स नामकरणमङ्गलं कत्वा पुन तस्स आहारपरिभोगमङ्गलेपि पुन तस्स कण्णविज्झनमङ्गलेपि दुस्सगहणमङ्गलेपि चूळाकप्पनमङ्गलेपि सारिपुत्तत्थेरप्पमुखानं पञ्चन्नं भिक्खुसतानं अप्पोदकमधुपायसमेव अदंसु।
दारको वुद्धिमन्वाय सत्तवस्सिककाले मातरं आह – ‘‘अम्म, थेरस्स सन्तिके पब्बजिस्सामी’’ति। ‘‘साधु, तात, पुब्बेवाहं ‘न मया पुत्तस्स अज्झासयो भिन्दितब्बो’ति मनं अकासिं, पब्बज, पुत्ता’’ति थेरं निमन्तापेत्वा तस्स आगतस्स भिक्खञ्च दत्वा, ‘‘भन्ते, तुम्हाकं दासो ‘पब्बजिस्सामी’ति वदति, इमं आदाय सायं विहारं आगमिस्सामा’’ति थेरं उय्योजेत्वा सायन्हसमये महन्तेन सक्कारसम्मानेन पुत्तं आदाय विहारं गन्त्वा थेरस्स निय्यादेसि। थेरो तेन सद्धिं कथेसि – ‘‘तिस्स, पब्बज्जा नाम दुक्करा, उण्हेन अत्थे सति सीतं लभति, सीतेन अत्थे सति उण्हं लभति, पब्बजिता किच्छेन जीवन्ति, त्वञ्च सुखेधितो’’ति। ‘‘भन्ते, अहं तुम्हेहि वुत्तनियामेनेव सब्बं कातुं सक्खिस्सामी’’ति। थेरो ‘‘साधू’’ति वत्वा तस्स पटिकूलमनसिकारवसेन तचपञ्चककम्मट्ठानं आचिक्खित्वा तं पब्बाजेसि। सकलम्पि हि द्वत्तिंसाकारं कथेतुं वट्टतियेव। सब्बं कथेतुं असक्कोन्तेन पन तचपञ्चककम्मट्ठानं कथेतब्बमेव। इदञ्हि कम्मट्ठानं सब्बबुद्धानं अविजहितमेव। केसादीसु एकेककोट्ठासेसु अरहत्तं पत्तानं भिक्खूनम्पि भिक्खुनीनम्पि उपासकानम्पि उपासिकानम्पि परिच्छेदो नत्थि। अब्यत्ता भिक्खू पन पब्बजेन्ता अरहत्तस्सूपनिस्सयं नासेन्ति। तस्मा थेरो कम्मट्ठानं आचिक्खित्वा पब्बाजेत्वा दससु सीलेसु पतिट्ठापेसि।
मातापितरो पुत्तस्स पब्बजितसक्कारं करोन्ता सत्ताहं विहारेयेव बुद्धप्पमुखस्स भिक्खुसङ्घस्स अप्पोदकमधुपायसमेव अदंसु। भिक्खूपि ‘‘निबद्धं अप्पोदकमधुपायसं परिभुञ्जितुं न सक्कोमा’’ति उज्झायिंसु। तस्सपि मातापितरो सत्तमे दिवसे सायं गेहं अगमंसु। सामणेरो अट्ठमे दिवसे भिक्खूहि सद्धिं पिण्डाय पाविसि। सावत्थिवासिनो ‘‘सामणेरो किर अज्ज पिण्डाय पविसिस्सति, सक्कारमस्स करिस्सामा’’ति पञ्चहि साटकसतेहि चुम्बटकानि कत्वा पञ्च पिण्डपातसतानि सज्जेत्वा आदाय पटिपथे ठत्वा अदंसु, पुनदिवसे विहारस्स उपवनं आगन्त्वा अदंसु। एवं सामणेरो द्वीहेव दिवसेहि साटकसहस्सेहि सद्धिं पिण्डपातसहस्सं लभित्वा भिक्खुसङ्घस्स दापेसि। ब्राह्मणकाले दिन्नथूलसाटकस्स किरेस निस्सन्दो। अथस्स भिक्खू ‘‘पिण्डपातदायकतिस्सो’’ति नामं करिंसु।
पुनेकदिवसं सामणेरो सीतकाले विहारचारिकं चरन्तो भिक्खू तत्थ तत्थ अग्गिसालादीसु विसिब्बेन्ते दिस्वा आह – ‘‘किं, भन्ते, विसिब्बेन्ता निसिन्नात्था’’ति? ‘‘सीतं नो पीळेति सामणेरो’’ति। ‘‘भन्ते, सीतकाले नाम कम्बलं पारुपितुं वट्टति। सो हि सीतं पटिबाहितुं समत्थो’’ति। सामणेर ‘‘त्वं महापुञ्ञो कम्बलं लभेय्यासि, अम्हाकं कुतो कम्बलो’’ति। ‘‘तेन हि, भन्ते, कम्बलत्थिका मया सद्धिं आगच्छन्तू’’ति सकलविहारे आरोचापेसि। अथ भिक्खू ‘‘सामणेरेन सद्धिं गन्त्वा कम्बलं आहरिस्सामा’’ति सत्तवस्सिकसामणेरं निस्साय सहस्समत्ता भिक्खू निक्खमिंसु। सो ‘‘एत्तकानं भिक्खूनं कुतो कम्बलं लभिस्सामी’’ति चित्तम्पि अनुप्पादेत्वा ते आदाय नगराभिमुखो पायासि। सुदिन्नस्स हि दानस्स एवरूपो आनुभावो होति। सो बहिनगरेयेव घरपटिपाटिया चरन्तो पञ्च कम्बलसतानि लभित्वा अन्तोनगरं पाविसि। मनुस्सा इतो चितो च कम्बले आहरन्ति।
एको पन पुरिसो आपणद्वारेन आगच्छन्तो पञ्च कम्बलसतानि पसारेत्वा निसिन्नं एकं आपणिकं दिस्वा आह – ‘‘अम्भो, एको सामणेरो कम्बले संहरन्तो आगच्छति, तव कम्बले पटिच्छादेही’’ति? ‘‘किं पन सो दिन्नके गण्हाति, उदाहु अदिन्नके’’ति? ‘‘दिन्नके गण्हाती’’ति । ‘‘एवं सन्ते सचे इच्छामि, दस्सामि, नो चे, न दस्सामि, गच्छ त्व’’न्ति उय्योजेसि। मच्छरिनो हि अन्धबाला एवरूपेसु दानं ददमानेसु मच्छरायित्वा असदिसदानं दिस्वा मच्छरायन्तो काळो (ध॰ प॰ १७७) विय निरये निब्बत्तन्ति। आपणिको चिन्तेसि – ‘‘अयं पुरिसो अत्तनो धम्मताय आगच्छमानो ‘तव कम्बले पटिच्छादेही’ति मं आह। ‘सचेपि सो दिन्नकं गण्हा’ति, अहं पन ‘मम सन्तकं सचे इच्छामि, दस्सामि, नो चे, न दस्सामी’ति अवचं, दिट्ठकं पन अदेन्तस्स लज्जा उप्पज्जति, अत्तनो सन्तकं पटिच्छादेन्तस्स दोसो नत्थि, इमेसु पञ्चकम्बलसतेसु द्वे कम्बलानि सतसहस्सग्घनिकानि, इमानेव पटिच्छादेतुं वट्टती’’ति। द्वेपि कम्बले दसाय दसं सम्बन्धित्वा तेसं अन्तरे पक्खिपित्वा पटिच्छादेसि। सामणेरोपि भिक्खुसहस्सेन सद्धिं तं पदेसं पापुणि। आपणिकस्स सामणेरं दिस्वाव पुत्तसिनेहो उप्पज्जि, सकलसरीरं सिनेहेन परिपुण्णं अहोसि। सो चिन्तेसि – ‘‘तिट्ठतु कम्बलानि, इमं दिस्वा हदयमंसम्पि दातुं युत्त’’न्ति। ते द्वेपि कम्बले नीहरित्वा सामणेरस्स पादमूले ठपेत्वा वन्दित्वा, ‘‘भन्ते, तया दिट्ठधम्मस्स भागी अस्स’’न्ति अवच। सोपिस्स ‘‘एवं होतू’’ति अनुमोदनं अकासि।
सामणेरो अन्तोनगरेपि पञ्च कम्बलसतानि लभि। एवं एकदिवसंयेव कम्बलसहस्सं लभित्वा भिक्खुसहस्सस्स अदासि। अथस्स कम्बलदायकतिस्सत्थेरोति नामं करिंसु। एवं नामकरणदिवसे दिन्नकम्बलो सत्तवस्सिककाले कम्बलसहस्सभावं पापुणि। बुद्धसासनञ्हि ठपेत्वा नत्थञ्ञं तं ठानं, यत्थ अप्पं दिन्नं बहुं होति, बहुं दिन्नं बहुतरम्। तेनाह भगवा –
‘‘तथारूपोयं, भिक्खवे, भिक्खुसङ्घो, यथारूपे भिक्खुसङ्घे अप्पं दिन्नं बहुं होति, बहुं दिन्नं बहुतर’’न्ति (म॰ नि॰ ३.१४६) –
एवं सामणेरो एककम्बलस्स निस्सन्देन सत्तवस्सिकोव कम्बलसहस्सं लभि। तस्स जेतवने विहरन्तस्स अभिक्खणं ञातिदायका सन्तिकं आगन्त्वा कथासल्लापं करोन्ति। सो चिन्तेसि – ‘‘मया इध वसन्तेन ञातिदायकेसु आगन्त्वा कथेन्तेसु अकथेतुम्पि न सक्का, एतेहि सद्धिं कथापपञ्चेन अत्तनो पतिट्ठं कातुं न सक्का, यंनूनाहं सत्थु सन्तिके कम्मट्ठानं उग्गण्हित्वा अरञ्ञं पविसेय्य’’न्ति। सो सत्थारं उपसङ्कमित्वा वन्दित्वा याव अरहत्ता कम्मट्ठानं कथापेत्वा उपज्झायं वन्दित्वा पत्तचीवरमादाय विहारा निक्खमित्वा ‘‘सचे आसन्नट्ठाने वसिस्सामि, ञातका मं पक्कोसिस्सन्ती’’ति वीसति योजनसतं मग्गं अगमासि। अथेकेन गामद्वारेन गच्छन्तो एकं महल्लकपुरिसं दिस्वा पुच्छि – ‘‘किं नु खो, महाउपासक , इमस्मिं पदेसे वसन्तानं आरञ्ञकविहारो अत्थी’’ति? ‘‘अत्थि, भन्ते’’ति। ‘‘तेन हि मे मग्गं आचिक्खाही’’ति। महल्लकउपासकस्स पन तं दिस्वाव पुत्तसिनेहो उदपादि। अथस्स तत्थेव ठितो अनाचिक्खित्वा ‘‘एहि, भन्ते, आचिक्खिस्सामि ते’’ति गहेत्वा अगमासि। सामणेरो तेन सद्धिं गच्छन्तो अन्तरामग्गे नानापुप्फफलपटिमण्डिते रुक्खपब्बतपदेसे दिस्वा ‘‘अयं, उपासक, किं पदेसो नाम, अयं उपासक किं पदेसो नामा’’ति पुच्छि। सोपिस्स तेसं नामानि आचिक्खन्तो आरञ्ञकविहारं पत्वा ‘‘इदं, भन्ते, फासुकट्ठानं, इधेव वसाही’’ति वत्वा, ‘‘भन्ते, को नामो त्व’’न्ति नामं पुच्छित्वा ‘‘अहं वनवासीतिस्सो नाम उपासका’’ति वुत्ते, ‘‘स्वे अम्हाकं गामे भिक्खाय चरितुं वट्टती’’ति वत्वा निवत्तित्वा अन्तोगाममेव गतो। ‘‘वनवासीतिस्सो नाम विहारं आगतो, तस्स यागुभत्तादीनि पटियादेथा’’ति मनुस्सानं आरोचेसि।
सामणेरो पठममेव तिस्सो नाम हुत्वा ततो पिण्डपातदायकतिस्सो कम्बलदायकतिस्सो वनवासीतिस्सोति तीणि नामानि लभित्वा सत्तवस्सब्भन्तरे चत्तारि नामानि लभि। सो पुनदिवसे पातोव तं गामं पिण्डाय पाविसि। मनुस्सा भिक्खं दत्वा वन्दिंसु। सामणेरो ‘‘सुखिता होथ, दुक्खा मुच्चथा’’ति आह। एकमनुस्सोपि तस्स भिक्खं दत्वा पुन गेहं गन्तुं नासक्खि, सब्बेव ओलोकेन्ता अट्ठंसु। सोपि अत्तनो यापनमत्तमेव गण्हि। सकलगामवासिनो तस्स पादमूले उरेन निपज्जित्वा, ‘‘भन्ते, तुम्हेसु इमं तेमासं इध वसन्तेसु मयं तीणि सरणानि गहेत्वा पञ्चसु सीलेसु पतिट्ठाय मासस्स अट्ठ उपोसथकम्मानि उपवसिस्साम, इध वसनत्थाय नो पटिञ्ञं देथा’’ति। सो उपकारं सल्लक्खेत्वा तेसं पटिञ्ञं दत्वा निबद्धं तत्थेव पिण्डपातचारं चरि। वन्दितवन्दितक्खणे च ‘‘सुखिता होथ, दुक्खा मुच्चथा’’ति पदद्वयमेव कथेत्वा पक्कामि। सो तत्थेवपठममासञ्च दुतियमासञ्च वीतिनामेत्वा ततियमासे गच्छन्ते सह पटिसम्भिदाहि अरहत्तं पापुणि।
अथस्स पवारेत्वा वुट्ठवस्सकाले उपज्झायो सत्थारं उपसङ्कमित्वा वन्दित्वा आह – ‘‘अहं, भन्ते, तिस्ससामणेरस्स सन्तिकं गच्छामी’’ति। ‘‘गच्छ, सारिपुत्ता’’ति। सो अत्तनो परिवारे पञ्चसते भिक्खू आदाय पक्कन्तो, ‘‘आवुसो मोग्गल्लान, अहं तिस्ससामणेरस्स सन्तिकं गच्छामी’’ति आह। महामोग्गल्लानत्थेरो ‘‘अहम्पि, आवुसो, गच्छामी’’ति पञ्चहि भिक्खुसतेहि सद्धिं निक्खमि। एतेनुपायेन महाकस्सपत्थेरो अनुरुद्धत्थेरो उपालित्थेरो पुण्णत्थेरोति सब्बे महासावका पञ्चहि पञ्चहि भिक्खुसतेहि सद्धिं निक्खमिंसु। सब्बेपि महासावकानं परिवारा चत्तालीस भिक्खुसहस्सानि अहेसुम्। ते वीसतियोजनसतं मग्गं गन्त्वा गोचरगामं सम्पत्ता। सामणेरस्स निबद्धूपट्ठाको उपासको द्वारेयेव दिस्वा पच्चुग्गन्त्वा वन्दि।
अथ नं सारिपुत्तत्थेरो पुच्छि – ‘‘अत्थि नु खो, उपासक, इमस्मिं पदेसे आरञ्ञकविहारो’’ति? ‘‘अत्थि, भन्ते’’ति। ‘‘सभिक्खुको, अभिक्खुको’’ति? ‘‘सभिक्खुको, भन्ते’’ति। ‘‘को नामो तत्थ वसती’’ति? ‘‘वनवासीतिस्सो, भन्ते’’ति। ‘‘तेन हि मग्गं नो आचिक्खा’’ति। ‘‘के तुम्हे, भन्ते’’ति? ‘‘मयं सामणेरस्स सन्तिकं आगता’’ति। उपासको ओलोकेत्वा धम्मसेनापतिं आदिं कत्वा सब्बेपि महासावके सञ्जानित्वा निरन्तरं पीतिया फुट्ठसरीरो हुत्वा ‘‘तिट्ठथ ताव, भन्ते’’ति वेगेन गामं पविसित्वा ‘‘एते, अय्या, सारिपुत्तत्थेरं आदिं कत्वा असीति महासावका अत्तनो अत्तनो परिवारेहि सद्धिं सामणेरस्स सन्तिकं आगता, मञ्चपीठपच्चत्थरणदीपतेलादीनि गहेत्वा वेगेन निक्खमथा’’ति उग्घोसेसि। मनुस्सा ‘‘तावदेव मञ्चादीनि गहेत्वा थेरानं पदानुपदिका हुत्वा थेरेहि सद्धिंयेव विहारं पविसिंसु। सामणेरो भिक्खुसङ्घं सञ्जानित्वा कतिपयानं महाथेरानं पत्तचीवरानि पटिग्गहेत्वा वत्तमकासि। तस्स थेरानं वसनट्ठानं संविदहन्तस्स पत्तचीवरं पटिसामेन्तस्सेव अन्धकारो जाता’’ति। सारिपुत्तत्थेरो उपासके आह – ‘‘गच्छथ, उपासका, तुम्हाकं अन्धकारो जातो’’ति। ‘‘भन्ते, अज्ज धम्मस्सवनदिवसो, न मयं गमिस्साम, धम्मं सुणिस्साम, इतो पुब्बे धम्मस्सवनम्पि नत्थी’’ति। ‘‘तेन हि, सामणेर, दीपं जालेत्वा धम्मस्सवनस्स कालं घोसेही’’ति। सो तथा अकासि। अथ नं थेरो आह – ‘‘तिस्स तव उपट्ठाका ‘धम्मं सोतुकामाम्हा’ति वदन्ति , कथेहि तेसं धम्म’’न्ति। उपासका एकप्पहारेनेव उट्ठाय, ‘‘भन्ते, अम्हाकं अय्यो ‘सुखिता होथ, दुक्खा मुच्चथा’ति इमानि द्वे पदानि ठपेत्वा अञ्ञं धम्मकथं न जानाति , अम्हाकं अञ्ञं धम्मकथिकं देथा’’ति वदिंसु। ‘‘सामणेरो पन अरहत्तं पत्वापि नेव तेसं धम्मकथं कथेसी’’ति।
तदा पन नं उपज्झायो, ‘‘सामणेर, कथं पन सुखिता होन्ति, ‘कथं पन दुक्खा मुच्चन्ती’ति इमेसं नो द्विन्नं पदानं अत्थं कथेही’’ति आह। सो ‘‘साधु, भन्ते’’ति चित्तबीजनिं गहेत्वा धम्मासनं आरुय्ह पञ्चहि निकायेहि अत्थञ्च कारणञ्च आकड्ढित्वा घनवस्सं वस्सन्तो चातुद्दीपकमहामेघो विय खन्धधातुआयतनबोधिपक्खियधम्मे विभजन्तो अरहत्तकूटेन धम्मकथं कथेत्वा, ‘‘भन्ते, एवं अरहत्तप्पत्तस्स सुखं होति, अरहत्तं पत्तोयेव दुक्खा मुच्चति, सेसजना जातिदुक्खादीहि चेव निरयदुक्खादीहि च न परिमुच्चन्ती’’ति आह। ‘‘साधु, सामणेर, सुकथितो ते पटिभाणो, इदानि सरभञ्ञं भणाही’’ति। सो सरभञ्ञम्पि भणि। अरुणे उग्गच्छन्ते सामणेरस्स उपट्ठाकमनुस्सा द्वे भागा अहेसुम्। एकच्चे ‘‘न वत नो इतो पुब्बे एवरूपो कक्खळो दिट्ठपुब्बो। कथञ्हि नाम एवरूपं धम्मकथं जानन्तो एत्तकं कालं मातापितुट्ठाने ठत्वा उपट्ठहन्तानं मनुस्सानं एकम्पि धम्मपदं न कथेसी’’ति कुज्झिंसु। एकच्चे ‘‘लाभा वत नो, ये मयं एवरूपं भदन्तं गुणं वा अगुणं वा अजानन्तापि उपट्ठहिम्ह , इदानि च पनस्स सन्तिके धम्मं सोतुं लभिम्हा’’ति तुस्सिंसु।
सम्मासम्बुद्धोपि तं दिवसं पच्चूससमये लोकं वोलोकेन्तो वनवासीतिस्सस्स उपट्ठाके अत्तनो ञाणजालस्स अन्तो पविट्ठे दिस्वा ‘‘किं नु खो भविस्सती’’ति आवज्जेन्तो इममत्थं उपधारेसि ‘‘वनवासीतिस्ससामणेरस्स उपट्ठाका एकच्चे तुट्ठा, एकच्चे कुद्धा, मय्हं पुत्तस्स पन सामणेरस्स कुद्धा निरयभागिनो भविस्सन्ति, गन्तब्बमेव तत्थ मया, मयि गते सब्बेपि ते सामणेरे मेत्तचित्तं कत्वा दुक्खा मुच्चिस्सन्ती’’ति। तेपि मनुस्सा भिक्खुसङ्घं निमन्तेत्वा गामं गन्त्वा मण्डपं कारेत्वा यागुभत्तादीनि सम्पादेत्वा आसनानि पञ्ञापेत्वा सङ्घस्स आगमनमग्गं ओलोकेन्ता निसीदिंसु। भिक्खूपि सरीरपटिजग्गनं कत्वा भिक्खाचारवेलाय गामं पिण्डाय पविसन्ता सामणेरं पुच्छिंसु – ‘‘किं, तिस्स, त्वं अम्हेहि सद्धिं गमिस्ससि, उदाहु पच्छा’’ति? ‘‘मम गमनवेलायमेव गमिस्सामि, गच्छथ तुम्हे, भन्ते’’ति। भिक्खू पत्तचीवरमादाय पविसिंसु।
सत्था जेतवनस्मिंयेव चीवरं पारुपित्वा पत्तमादाय एकचित्तक्खणेनेव गन्त्वा भिक्खूनं पुरतो ठितमेव अत्तानं दस्सेसि। ‘‘सम्मासम्बुद्धो आगतो’’ति सकलगामो सङ्खुभित्वा एककोलाहलो अहोसि। मनुस्सा उदग्गचित्ता बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा यागुं दत्वा खज्जकं अदंसु। सामणेरो भत्ते अनिट्ठितेयेव अन्तोगामं पाविसि। गामवासिनो नीहरित्वा तस्स सक्कच्चं भिक्खं अदंसु। सो यापनमत्तं गहेत्वा सत्थु सन्तिकं गन्त्वा पत्तं उपनामेसि। सत्था ‘‘आहर, तिस्सा’’ति हत्थं पसारेत्वा पत्तं गहेत्वा ‘‘पस्स, सारिपुत्त, तव सामणेरस्स पत्त’’न्ति थेरस्स दस्सेसि। थेरो सत्थु हत्थतो पत्तं गहेत्वा सामणेरस्स दत्वा ‘‘गच्छ, अत्तनो पत्तट्ठाने निसीदित्वा भत्तकिच्चं करोही’’ति आह।
गामवासिनो बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा सत्थारं वन्दित्वा अनुमोदनं याचिंसु। सत्था अनुमोदनं करोन्तो एवमाह – ‘‘लाभा वत वो उपासका, ये तुम्हे अत्तनो कुलूपकं सामणेरं निस्साय सारिपुत्तं मोग्गल्लानं कस्सपं अनुरुद्धन्ति असीतिमहासावके दस्सनाय लभथ, अहम्पि तुम्हाकं कुलूपकमेव निस्साय आगतो, बुद्धदस्सनम्पि वो इमं निस्सायेव लद्धं, लाभा वो, सुलद्धं वो’’ति। मनुस्सा चिन्तयिंसु – ‘‘अहो अम्हाकं लाभा, बुद्धानञ्चेव भिक्खुसङ्घस्स च आराधनसमत्थं अम्हाकं अय्यं दस्सनाय लभाम, देय्यधम्मञ्चस्स दातुं लभामा’’ति सामणेरस्स कुद्धा मनुस्सा तुस्सिंसु। तुट्ठा मनुस्सा भिय्योसोमत्ताय पसीदिंसु। अनुमोदनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु। सत्था उट्ठायासना पक्कामि। मनुस्सा सत्थारं अनुगन्त्वा वन्दित्वा निवत्तिंसु। सत्था सामणेरेन सद्धिं समधुरेन गच्छन्तो , ‘‘सामणेर, अयं पदेसो कोनामो, अयं पदेसो कोनामो’’ति पुब्बे तस्स उपासकेन दस्सितपदेसे पुच्छन्तो अगमासि। सामणेरोपि, ‘‘भन्ते, अयं इत्थन्नामो, अयं इत्थन्नामो’’ति आचिक्खमानोव अगमासि। सत्था तस्स वसनट्ठानं गन्त्वा पब्बतमत्थकं अभिरुहि। तत्थ ठितानं पन महासमुद्दो पञ्ञायति। सत्था सामणेरं पुच्छि – ‘‘तिस्स, पब्बतमत्थके ठितो इतो चितो च ओलोकेत्वा किं पस्ससी’’ति? ‘‘महासमुद्दं, भन्ते’’ति। ‘‘महासमुद्दं दिस्वा किं चिन्तेसी’’ति? ‘‘मम दुक्खितकाले रोदन्तस्स चतूहि महासमुद्देहि अतिरेकतरेन अस्सुना भवितब्बन्ति इदं, भन्ते, चिन्तेसि’’न्ति। ‘‘साधु साधु, तिस्स, एवमेतम्। एकेकस्स हि सत्तस्स दुक्खितकाले पग्घरितअस्सूनि चतूहि महासमुद्देहि अतिरेकतरानेवा’’ति। इदञ्च पन वत्वा इमं गाथमाह –
‘‘चतूसु समुद्देसु जलं परित्तकं,
ततो बहुं अस्सुजलं अनप्पकम्।
दुक्खेन फुट्ठस्स नरस्स सोचना,
किंकारणा सम्म तुवं पमज्जसी’’ति॥
अथ नं पुन पुच्छि – ‘‘तिस्स, कहं वससी’’ति? ‘‘इमस्मिं पब्भारे, भन्ते’’ति। ‘‘तत्थ पन वसन्तो किं चिन्तेसी’’ति? ‘‘मया मरन्तेन इमस्मिं ठाने कतस्स सरीरनिक्खेपस्स परिच्छेदो ‘नत्थी’ति चिन्तेसिं, भन्ते’’ति। ‘‘साधु साधु, तिस्स, एवमेतम्। इमेसञ्हि सत्तानं पथवियं निपज्जित्वा अमतट्ठानं नाम नत्थी’’ति वत्वा –
‘‘उपसाळकनामानि, सहस्सानि चतुद्दस।
अस्मिं पदेसे दड्ढानि, नत्थि लोके अनामतं॥
‘‘यम्हि सच्चञ्च धम्मो च, अहिंसा संयमो दमो।
एतं अरिया सेवन्ति, एतं लोके अनामत’’न्ति॥ (जा॰१.२.३१-३२) –
इमं दुकनिपाते उपसाळकजातकं कथेसि। इति पथवियं सरीरनिक्खेपं कत्वा मरन्तेसु सत्तेसु अमतपुब्बपदेसे मरन्ता नाम नत्थि, आनन्दत्थेरसदिसा पन अमतपुब्बपदेसे परिनिब्बायन्ति।
आनन्दत्थेरो किर वीसवस्ससतिककाले आयुसङ्खारं ओलोकेन्तो परिक्खीणभावं ञत्वा ‘‘इतो सत्तमे दिवसे परिनिब्बायिस्सामी’’ति आरोचेसि। तं पवत्तिं सुत्वा रोहिणीनदिया उभयतीरवासिकेसु मनुस्सेसु ओरिमतीरवासिका ‘‘मयं थेरस्स बहूपकारा, अम्हाकं सन्तिके परिनिब्बायिस्सती’’ति वदिंसु। परतीरवासिकापि ‘‘मयं थेरस्स बहूपकारा, अम्हाकं सन्तिके परिनिब्बायिस्सती’’ति वदिंसु। थेरो तेसं वचनं सुत्वा ‘‘उभयतीरवासिनो मय्हं उपकारा, इमे नाम अनुपकाराति न सक्का वत्तुं, सचाहं ओरिमतीरे परिनिब्बायिस्सामि, परतीरवासिनो धातुगहणत्थं तेहि सद्धिं कलहं करिस्सन्ति। सचे परतीरे परिनिब्बायिस्सामि, ओरिमतीरवासिनोपि तथा करिस्सन्ति, कलहो उप्पज्जमानोपि मं निस्सायेव उप्पज्जिस्सति, वूपसममानोपि मं निस्सायेव वूपसमिस्सती’’ति चिन्तेत्वा ‘‘ओरिमतीरवासिनोपि मय्हं उपकारा, परतीरवासिनोपि मय्हं उपकारा, अनुपकारापि नाम नत्थि, ओरिमतीरवासिनो ओरिमतीरेयेव सन्निपतन्तु, परतीरवासिनोपि परतीरेयेवा’’ति आह। ततो सत्तमे दिवसे मज्झेनदिया सत्ततालप्पमाणे आकासे पल्लङ्केन निसीदित्वा महाजनस्स धम्मं कथेत्वा ‘‘मम सरीरं मज्झे भिज्जित्वा एको भागो ओरिमतीरे पततु, एको भागो परतीरे’’ति अधिट्ठाय यथानिसिन्नोव तेजोधातुं समापज्जि, जाला उट्ठहिंसु। सरीरं मज्झे भिज्जित्वा एको भागो ओरिमतीरे पति, एको भागो परतीरे। ततो महाजनो परिदेवि, पथविउन्द्रियनसद्दो विय आरोदनसद्दो अहोसि। सत्थु परिनिब्बाने आरोदनसद्दतोपि कारुञ्ञतरो अहोसि। मनुस्सा चत्तारो मासे रोदन्ता परिदेवन्ता ‘‘सत्थु पत्तचीवरग्गाहके तिट्ठन्ते सत्थु ठितकालो विय नो अहोसि, इदानि नो सत्था परिनिब्बुतो’’ति विप्पलपन्ता विरवन्ता विचरिंसूति।
पुन सत्था सामणेरं पुच्छि – ‘‘तिस्स, इमस्मिं वनसण्डे दीपिआदीनं सद्देन भायसि, न भायसी’’ति? ‘‘न भायामि भगवा, अपिच खो पन मे एतेसं सद्दं सुत्वा वनरति नाम उप्पज्जती’’ति वत्वा सट्ठिमत्ताहि गाथाहि वनवण्णनं नाम कथेसि। अथ नं सत्था ‘‘तिस्सा’’ति आमन्तेसि। ‘‘किं, भन्ते’’ति? ‘‘मयं गच्छाम, त्वं गमिस्ससि, निवत्तिस्ससी’’ति। ‘‘मय्हं उपज्झाये मं आदाय गच्छन्ते गमिस्सामि, निवत्तेन्ते निवत्तिस्सामि , भन्ते’’ति । सत्था भिक्खुसङ्घेन सद्धिं पक्कामि। सामणेरस्स पन निवत्तितुमेव अज्झासयो, थेरो तं ञत्वा ‘‘तिस्स, सचे निवत्तितुकामो, निवत्ता’’ति आह। सो सत्थारञ्च भिक्खुसङ्घञ्च वन्दित्वा निवत्ति। सत्था जेतवनमेव अगमासि।
भिक्खूनं धम्मसभायं कथा उदपादि – ‘‘अहो वत वनवासीतिस्ससामणेरो दुक्करं करोति, पटिसन्धिग्गहणतो पट्ठायस्स ञातका सत्तसु मङ्गलेसु पञ्चन्नं भिक्खुसतानं अप्पोदकमधुपायसमेव अदंसु, पब्बजितकाले अन्तोविहारे बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्त दिवसानि अप्पोदकमधुपायसमेव अदंसु। पब्बजित्वा अट्ठमे दिवसे अन्तोगामं पविसन्तो द्वीहेव दिवसेहि साटकसहस्सेन सद्धिं पिण्डपातसहस्सं लभि, पुनेकदिवसं कम्बलसहस्सं लभि। इतिस्स इध वसनकाले महालाभसक्कारो उप्पज्जि, इदानि एवरूपं लाभसक्कारं छड्डेत्वा अरञ्ञं पविसित्वा मिस्सकाहारेन यापेति, दुक्करकारको वत तिस्ससामणेरो’’ति। सत्था आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘आम, भिक्खवे, लाभूपनिसा नामेसा अञ्ञा, निब्बानगामिनी पटिपदा अञ्ञा। ‘एवं लाभं लभिस्सामी’ति हि आरञ्ञिकादिधुतङ्गसमादानवसेन लाभूपनिसं रक्खन्तस्स भिक्खुनो चत्तारो अपाया विवटद्वारा एव तिट्ठन्ति, निब्बानगामिनिया पन पटिपदाय उप्पन्नं लाभसक्कारं पहाय अरञ्ञं पविसित्वा घटेन्तो वायमन्तो अरहत्तं गण्हाती’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
७५.
‘‘अञ्ञा हि लाभूपनिसा, अञ्ञा निब्बानगामिनी।
एवमेतं अभिञ्ञाय, भिक्खु बुद्धस्स सावको।
सक्कारं नाभिनन्देय्य, विवेकमनुब्रूहये’’ति॥
तत्थ अञ्ञा हि लाभूपनिसा, अञ्ञा निब्बानगामिनीति लाभूपनिसा नामेसा अञ्ञा एव, अञ्ञा निब्बानगामिनी पटिपदा। लाभुप्पादकेन हि भिक्खुना थोकं अकुसलकम्मं कातुं वट्टति, कायवङ्कादीनि कातब्बानि होन्ति। यस्मिञ्हि काले कायवङ्कादीसु किञ्चि करोति, तदा लाभो उप्पज्जति। पायसपातियञ्हि वङ्कं अकत्वा उजुकमेव हत्थं ओतारेत्वा उक्खिपन्तस्स हत्थो मक्खितमत्तकोव होति, वङ्कं कत्वा ओतारेत्वा उक्खिपन्तस्स पन पायसपिण्डं उद्धरन्तोव निक्खमति, एवं कायवङ्कादीनि करणकालेयेव लाभो उप्पज्जति। अयं अधम्मिका लाभूपनिस्सा नाम। उपधिसम्पदा चीवरधारणं बाहुसच्चं परिवारो अरञ्ञवासोति एवरूपेहि पन कारणेहि उप्पन्नो लाभो धम्मिको नाम होति। निब्बानगामिनिं पटिपदं पूरेन्तेन पन भिक्खुना कायवङ्कादीनि पहातब्बानि। अनन्धेनेव अन्धेन विय, अमूगेनेव मूगेन विय, अबधिरेनेव बधिरेन विय भवितुं वट्टति। असठेन अमायेन भवितुं वट्टति। एवमेतन्ति एतं लाभुप्पादनं पटिपदञ्च निब्बानगामिनिं पटिपदञ्च एवं ञत्वा सब्बेसं सङ्खतासङ्खतधम्मानं बुज्झनट्ठेन बुद्धस्स सवनन्ते जातट्ठेन ओवादानुसासनिं वा सवनट्ठेन सावको भिक्खु अधम्मिकं चतुपच्चयसक्कारं नाभिनन्देय्य, न चेव धम्मिकं पटिक्कोसेय्य, कायविवेकादिकं विवेकं अनुब्रूहये। तत्थ कायविवेकोति कायस्स एकीभावो। चित्तविवेकोति अट्ठ समापत्तियो। उपधिविवेकोति निब्बानम्। तेसु कायविवेको गणसङ्गणिकं विनोदेति, चित्तविवेको किलेससङ्गणिकं विनोदेति, उपधिविवेको सङ्खारसङ्गणिकं विनोदेति। कायविवेको चित्तविवेकस्स पच्चयो होति, चित्तविवेको उपधिविवेकस्स पच्चयो होति। वुत्तम्पिहेतं –
‘‘कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं, चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं, उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतान’’न्ति (महानि॰ १५०)। –
इमं तिविधम्पि विवेकं ब्रूहेय्य वड्ढेय्य, उपसम्पज्ज विहरेय्याति अत्थो।
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति।
वनवासीतिस्ससामणेरवत्थु पन्नरसमम्।
बालवग्गवण्णना निट्ठिता।
पञ्चमो वग्गो।