०३. चित्तवग्गो

३. चित्तवग्गो

१. मेघियत्थेरवत्थु

फन्दनं चपलं चित्तन्ति इमं धम्मदेसनं सत्था चालिकाय पब्बते विहरन्तो आयस्मन्तं मेघियं आरब्भ कथेसि।
तस्स वत्थुं विभावनत्थं सब्बं मेघियसुत्तन्तं (उदा॰ ३१) वित्थारेतब्बम्। सत्था पन तीहि वितक्केहि अन्वासत्तताय तस्मिं अम्बवने पधानं अनुयुञ्जितुं असक्कुणित्वा आगतं मेघियत्थेरं आमन्तेत्वा, ‘‘अतिभारियं ते, मेघिय, कतं ‘आगमेहि ताव, मेघिय, एककोम्हि याव अञ्ञोपि कोचि भिक्खु आगच्छती’ति मं याचन्तं एककं पहाय गच्छन्तेन भिक्खुना नाम एवं चित्तवसिकेन भवितुं न वट्टति, चित्तं नामेतं लहुकं, तं अत्तनो वसे वत्तेतुं वट्टती’’ति वत्वा इमा द्वे गाथा अभासि –
३३.
‘‘फन्दनं चपलं चित्तं, दूरक्खं दुन्निवारयम्।
उजुं करोति मेधावी, उसुकारोव तेजनं॥
३४.
‘‘वारिजोव थले खित्तो, ओकमोकतउब्भतो।
परिप्फन्दतिदं चित्तं, मारधेय्यं पहातवे’’ति॥
तत्थ फन्दनन्ति रूपादीसु आरम्मणेसु विप्फन्दमानम्। चपलन्ति एकइरियापथेन असण्ठहन्तो गामदारको विय एकस्मिं आरम्मणे असण्ठहनतो चपलम्। चित्तन्ति विञ्ञाणं, भूमिवत्थुआरम्मणकिरियादिविचित्तताय पनेतं ‘‘चित्त’’न्ति वुत्तम्। दूरक्खन्ति किट्ठसम्बाधे ठाने किट्ठखादकगोणं विय एकेकस्मिं सप्पायारम्मणेयेव दुट्ठपनतो दूरक्खम्। दुन्निवारयन्ति विसभागारम्मणं गच्छन्तं पटिसेधेतुं दुक्खत्ता दुन्निवारयम्। उसुकारोव तेजनन्ति यथा नाम उसुकारो अरञ्ञतो एकं वङ्कदण्डकं आहरित्वा नित्तचं कत्वा कञ्जियतेलेन मक्खेत्वा अङ्गारकपल्ले तापेत्वा रुक्खालके उप्पीळेत्वा निवङ्कं उजुं वालविज्झनयोग्गं करोति, कत्वा च पन राजराजमहामत्तानं सिप्पं दस्सेत्वा महन्तं सक्कारसम्मानं लभति, एवमेव मेधावी पण्डितो विञ्ञू पुरिसो फन्दनादिसभावमेतं चित्तं धुतङ्गारञ्ञावासवसेन, नित्तचं अपगतओळारिककिलेसं कत्वा सद्धासिनेहेन तेमेत्वा कायिकचेतसिकवीरियेन तापेत्वा समथविपस्सनालके उप्पीळेत्वा उजुं अकुटिलं निब्बिसेवनं करोति, कत्वा च पन सङ्खारे सम्मसित्वा महन्तं अविज्जक्खन्धं पदालेत्वा, ‘‘तिस्सो विज्जा, छ अभिञ्ञा, नव लोकुत्तरधम्मे’’ति इमं विसेसं हत्थगतमेव कत्वा अग्गदक्खिणेय्यभावं लभति।
वारिजोवाति मच्छो विय, थले खित्तोति हत्थेन वा पादेन वा जालादीनं वा अञ्ञतरेन थले छड्डितो। ओकमोकतउब्भतोति ‘‘ओकपुण्णेहि चीवरेही’’ति एत्थ (महाव॰ ३०६) उदकं ओकं, ‘‘ओकं पहाय अनिकेतसारी’’ति एत्थ (सु॰ नि॰ ८५०) आलयो, एत्थ उभयम्पि लब्भति। ‘‘ओकमोकतउब्भतो’’ति हि एत्थ ओकमोकतोति उदकसङ्खाता आलयाति अयमत्थो। उब्भतोति उद्धटो। परिप्फन्दतिदं चित्तन्ति यथा सो उदकालयतो उब्भतो थले खित्तो मच्छो उदकं अलभन्तो परिप्फन्दति, एवमिदं पञ्चकामगुणालयाभिरतं चित्तं ततो उद्धरित्वा मारधेय्यसङ्खातं वट्टं पहातुं विपस्सनाकम्मट्ठाने खित्तं कायिकचेतसिकवीरियेन सन्तापियमानं परिप्फन्दति, सण्ठातुं न सक्कोति। एवं सन्तेपि धुरं अनिक्खिपित्वा मेधावी पुग्गलो तं वुत्तनयेनेव उजुं कम्मनियं करोतीति अत्थो। अपरो नयो – इदं मारधेय्यं किलेसवट्टं अविजहित्वा ठितं चित्तं सो वारिजो विय परिप्फन्दति, तस्मा मारधेय्यं पहातवे, येन किलेसवट्टसङ्खातेन मारधेय्येनेव परिप्फन्दति, तं पहातब्बन्ति।
गाथापरियोसाने मेघियत्थेरो सोतापत्तिफले पतिट्ठितो, अञ्ञेपि बहू सोतापन्नादयो जाताति।
मेघियत्थेरवत्थु पठमम्।

२. अञ्ञतरभिक्खुवत्थु

दुन्निग्गहस्स लहुनोति इमं धम्मदेसनं सत्था सावत्थियं जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि।
कोसलरञ्ञो किर विजिते पब्बतपादे मातिकगामो नाम एको घनवासो गामो अहोसि। अथेकदिवसं सट्ठिमत्ता भिक्खू सत्थु सन्तिके याव अरहत्ता कम्मट्ठानं कथापेत्वा तं गामं गन्त्वा पिण्डाय पविसिंसु। अथ ने यो तस्स गामस्स सामिको मातिको नाम, तस्स माता दिस्वा गेहे निसीदापेत्वा नानग्गरसेन यागुभत्तेन परिविसित्वा, ‘‘भन्ते, कत्थ गन्तुकामा’’ति पुच्छि। ‘‘यथा फासुकट्ठानं महाउपासिके’’ति। सा ‘‘वस्सावासट्ठानं, अय्या, परियेसन्ति मञ्ञे’’ति ञत्वा पादमूले निपज्जित्वा, ‘‘सचे, अय्या, इमं तेमासं इध वसिस्सन्ति, अहं तीणि सरणानि, पञ्च सीलानि गहेत्वा उपोसथकम्मं करिस्सामी’’ति आह। भिक्खू ‘‘मयं इमं निस्साय भिक्खाय अकिलमन्ता भवनिस्सरणं कातुं सक्खिस्सामा’’ति अधिवासयिंसु। सा तेसं वसनट्ठानं विहारं पटिजग्गित्वा अदासि।
ते तत्थेव वसन्ता एकदिवसं सन्निपतित्वा अञ्ञमञ्ञं ओवदिंसु, ‘‘आवुसो, अम्हेहि पमादचारं चरितुं न वट्टति। अम्हाकञ्हि सकगेहं विय अट्ठ महानिरया विवटद्वारायेव, धरमानकबुद्धस्स खो पन सन्तिके कम्मट्ठानं गहेत्वा मयं आगता, बुद्धा च नाम पदानुपदिकं विचरन्तेनापि सठेन आराधेतुं न सक्का, यथाज्झासयेनेव आराधेतुं सक्का, अप्पमत्ता होथ, द्वीहि एकट्ठाने न ठातब्बं, न निसीदितब्बं, सायं खो पन थेरूपट्ठानकाले पातोव भिक्खाचारकाले एकतो भविस्साम, सेसकाले द्वे एकतो न भविस्साम, अपिच खो पन अफासुकेन भिक्खुना आगन्त्वा विहारमज्झे घण्डिया पहताय घण्डिसञ्ञाय आगन्त्वा तस्स भेसज्जं करिस्सामा’’ति।
तेसु एवं कतिकं कत्वा विहरन्तेसु एकदिवसं सा उपासिका सप्पितेलफाणितादीनि गाहापेत्वा दासदासिकम्मकरादीहि परिवुता सायन्हसमये तं विहारं गन्त्वा विहारमज्झे भिक्खू अदिस्वा, ‘‘कहं नु खो, अय्या, गता’’ति पुरिसे पुच्छित्वा, ‘‘अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानेसु निसिन्ना भविस्सन्ति, अय्ये’’ति वुत्ते, ‘‘किं नु खो कत्वा दट्ठुं सक्खिस्सामी’’ति आह। अथ नं भिक्खुसङ्घस्स कतिकवत्तं जाननमनुस्सा आहंसु – ‘‘घण्डिया पहताय सन्निपतिस्सन्ति, अय्ये’’ति। सा च घण्डिं पहरापेसि। भिक्खू घण्डिसद्दं सुत्वा, ‘‘कस्सचि अफासुकं भविस्सती’’ति सकसकट्ठानेहि निक्खमित्वा विहारमज्झे सन्निपतिंसु। द्वेपि जना एकमग्गेनागता नाम नत्थि। उपासिका एकेकट्ठानतो एकेकमेव आगच्छन्तं दिस्वा, ‘‘मम पुत्तेहि अञ्ञमञ्ञं कलहो कतो भविस्सती’’ति चिन्तेत्वा भिक्खुसङ्घं वन्दित्वा पुच्छि – ‘‘कलहं नु खो, भन्ते, करित्था’’ति? ‘‘न करोम, महाउपासिके’’ति। ‘‘सचे वो, भन्ते, कलहो नत्थि, अथ कस्मा यथा अम्हाकं गेहं आगच्छन्ता सब्बे एकतोव आगच्छथ, एवं अनागन्त्वा एकेकट्ठानतो एकेकाव आगता’’ति? ‘‘महाउपासिके, एकेकस्मिं ठाने निसीदित्वा समणधम्मं करिम्हा’’ति। ‘‘को एस , भन्ते, समणधम्मो नामा’’ति? ‘‘द्वत्तिंसाकारे सज्झायं करोम, अत्तभावे च खयवयं पट्ठपेम, महाउपासिके’’ति। ‘‘किं पन, भन्ते, द्वत्तिंसाकारे सज्झायं कातुं, अत्तभावे च खयवयं पट्ठपेतुं तुम्हाकमेव वट्टति, उदाहु अम्हाकम्पीति, कस्सचिपि अवारितो एस धम्मो, महाउपासिके’’ति। ‘‘तेन हि, भन्ते, मय्हम्पि द्वत्तिंसाकारं देथ, अत्तभावे च खयवयपट्ठपनं आचिक्खथा’’ति। ‘‘तेन हि उग्गण्ह, महाउपासिके’’ति सब्बं उग्गण्हापेसुम्।
सा ततो पट्ठाय द्वत्तिंसाकारे सज्झायं कत्वा अत्तनि खयवयं पट्ठपेत्वा तेहि भिक्खूहि पुरेतरमेव तयो मग्गे, तीणि च फलानि पापुणि। मग्गेनेव चस्सा चतस्सो पटिसम्भिदा लोकियअभिञ्ञा च आगमिंसु। सा मग्गफलसुखतो वुट्ठाय दिब्बचक्खुना ओलोकेत्वा, ‘‘कदा नु खो मम पुत्तेहि अयं धम्मो अधिगतो’’ति उपधारेन्ती सब्बेपिमे सरागा सदोसा समोहा झानविपस्सनामत्तम्पि तेसं नत्थि, ‘‘किं नु खो मय्हं पुत्तानं अरहत्तस्स उपनिस्सयो अत्थि, नत्थी’’ति आवज्जेत्वा, ‘‘अत्थी’’ति दिस्वा, ‘‘सेनासनसप्पायं नु खो अत्थि, नत्थी’’ति आवज्जेत्वा तम्पि दिस्वा, ‘‘पुग्गलसप्पायं नु खो लभन्ति, न लभन्ती’’ति आवज्जेसि, पुग्गलसप्पायम्पि दिस्वा, ‘‘आहारसप्पायं नु खो लभन्ति, न लभन्ती’’ति उपधारेन्ती ‘‘आहारसप्पायं नेसं नत्थी’’ति दिस्वा ततो पट्ठाय नानाविधं यागुं, अनेकप्पकारं खज्जकं, नानग्गरसञ्च भोजनं सम्पादेत्वा गेहे भिक्खू निसीदापेत्वा दक्खिणोदकं दत्वा, ‘‘भन्ते , तुम्हाकं यं यं रुच्चति, तं तं गहेत्वा परिभुञ्जथा’’ति निय्यादेसि। ते यथारुचि यागुआदीनि गहेत्वा परिभुञ्जन्ति। तेसं सप्पायाहारं लभन्तानं चित्तं एकग्गं अहोसि।
ते एकग्गेन चित्तेन विपस्सनं वड्ढेत्वा न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पत्वा चिन्तयिंसु – ‘‘अहो महाउपासिका अम्हाकं पतिट्ठा जाता, सचे मयं सप्पायाहारं न लभिम्ह, न नो मग्गफलपटिवेधो अभविस्स, इदानि वुट्ठवस्सा पवारेत्वा सत्थु सन्तिकं गमिस्सामा’’ति। ते ‘‘सत्थारं दट्ठुकामम्हा’’ति महाउपासिकं आपुच्छिंसु। ‘‘महाउपासिका साधु, अय्या’’ति। ते अनुगन्त्वा पुनपि, ‘‘भन्ते, अम्हे ओलोकेय्याथा’’ति बहूनि पियवचनानि वत्वा पटिनिवत्ति। तेपि खो भिक्खू सावत्थिं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसिन्ना ‘‘कच्चि, भिक्खवे, खमनीयं, कच्चि यापनीयं, न च पिण्डकेन किलमित्था’’ति वुत्ते ‘‘खमनीयं, भन्ते, यापनीयं, भन्ते, पिण्डकेन पन नेव किलमिम्ह। अम्हाकञ्हि मातिकमाता नामेका उपासिका चित्ताचारं ञत्वा, ‘अहो वत नो एवरूपं नाम आहारं पटियादेय्या’ति चिन्तिते यथाचिन्तितं आहारं पटियादेत्वा अदासी’’ति तस्सा गुणकथं कथयिंसु।
अञ्ञतरो भिक्खु तस्सा गुणकथं सुत्वा तत्थ गन्तुकामो हुत्वा सत्थु सन्तिके कम्मट्ठानं गहेत्वा, ‘‘भन्ते, तं गामं गमिस्सामी’’ति सत्थारं आपुच्छित्वा जेतवनतो निक्खमित्वा अनुपुब्बेन तं गामं पत्वा विहारं पविसनदिवसेयेव चिन्तेसि – ‘‘अयं किर उपासिका चिन्तितचिन्तितं जानाति, अहञ्च मग्गकिलन्तो विहारं पटिजग्गितुं न सक्खिस्सामि, अहो वत मे विहारपटिजग्गकं मनुस्सं पेसेय्या’’ति। उपासिका गेहे निसिन्नाव आवज्जेन्ती तमत्थं ञत्वा, ‘‘गच्छ, विहारं पटिजग्गित्वा एही’’ति मनुस्सं पेसेसि। इतरोपि पानीयं पिवितुकामो ‘‘अहो वत मे सक्खरपानकं कत्वा पेसेय्या’’ति चिन्तेसि। उपासिका तम्पि पेसेसि। सो पुनदिवसे ‘‘पातोव सिनिद्धयागुं मे सउत्तरिभङ्गं पेसेतू’’ति चिन्तेसि। उपासिका तथा अकासि । सो यागुं पिवित्वा, ‘‘अहो वत मे एवरूपं खज्जकं पेसेय्या’’ति चिन्तेसि। उपासिका तम्पि पेसेसि। सो चिन्तेसि – ‘‘अयं उपासिका मया सब्बं चिन्तितचिन्तितं पेसेसि, अहं एतं दट्ठुकामो, अहो वत मे नानग्गरसभोजनं गाहापेत्वा सयमेव आगच्छेय्या’’ति। उपासिका ‘‘मम पुत्तो मं दट्ठुकामो, आगमनं मे पच्चासीसती’’ति भोजनं गाहापेत्वा विहारं गन्त्वा तस्स अदासि। सो कतभत्तकिच्चो ‘‘मातिकमाता नाम त्वं, महाउपासिके’’ति पुच्छि। ‘‘आम, ताता’’ति। ‘‘त्वं परचित्तं जानासी’’ति? ‘‘किं मं पुच्छसि, ताता’’ति? ‘‘मया चिन्तितचिन्तितं सब्बमकासि, तेन तं पुच्छामी’’ति। ‘‘परचित्तजाननकभिक्खू बहू, ताता’’ति? ‘‘नाहं अञ्ञे पुच्छामि, तुवं पुच्छामि, उपासिके’’ति। एवं सन्तेपि उपासिका ‘‘परचित्तं जानामी’’ति अवत्वा ‘‘परचित्तं जानन्ता नाम एवं करोन्ति पुत्ता’’ति आह। सो ‘‘भारियं वतिदं कम्मं, पुथुज्जना नाम सोभनम्पि असोभनम्पि चिन्तेन्ति, सचाहं किञ्चि अयुत्तं चिन्तयिस्सामि, सह भण्डकेन चोरं चूळाय गण्हन्ती विय मं विप्पकारं पापेय्य, मया इतो पलायितुं वट्टती’’ति चिन्तेत्वा, ‘‘उपासिके, अहं गमिस्सामी’’ति आह। ‘‘कहं, अय्या’’ति? ‘‘सत्थु सन्तिकं, उपासिके’’ति। ‘‘वसथ ताव, भन्ते, इधा’’ति। ‘‘न वसिस्सामि, उपासिके, गमिस्सामेवा’’ति निक्खमित्वा सत्थु सन्तिकं अगमासि। अथ नं सत्था ‘‘किं भिक्खु न त्वं तत्थ वससी’’ति पुच्छि। ‘‘आम, भन्ते, न सक्का तत्थ वसितु’’न्ति। ‘‘किं कारणा भिक्खू’’ति? ‘‘भन्ते, सा उपासिका चिन्तितचिन्तितं सब्बं जानाति, पुथुज्जना च नाम सोभनम्पि असोभनम्पि चिन्तेन्ति, सचाहं किञ्चि अयुत्तं चिन्तेस्सामि, सह भण्डकेन चोरं चूळाय गण्हन्ती विय मं विप्पकारं पापेस्सती’’ति चिन्तेत्वा आगतोम्हीति। ‘‘भिक्खु, तत्थेव तया वसितुं वट्टती’’ति , ‘‘न सक्कोमि, भन्ते, नाहं तत्थ वसिस्सामी’’ति। ‘‘तेन हि त्वं, भिक्खु, एकमेव रक्खितुं सक्खिस्ससी’’ति। ‘‘किं, भन्ते’’ति? ‘‘तव चित्तमेव रक्ख, चित्तं नामेतं दुरक्खं, त्वं अत्तनो चित्तमेव निग्गण्ह, मा अञ्ञं किञ्चि चिन्तयि, चित्तं नामेतं दुन्निग्गह’’न्ति वत्वा इमं गाथमाह –
३५.
‘‘दुन्निग्गहस्स लहुनो, यत्थकामनिपातिनो।
चित्तस्स दमथो साधु, चित्तं दन्तं सुखावह’’न्ति॥
तत्थ चित्तं नामेतं दुक्खेन निग्गय्हतीति दुन्निग्गहम्। लहुं उप्पज्जति च निरुज्झति चाति लहु। तस्स दुन्निग्गहस्स लहुनो। यत्थकामनिपातिनोति यत्थ कत्थचिदेव निपतनसीलस्स। एतञ्हि लभितब्बट्ठानं वा अलभितब्बट्ठानं वा युत्तट्ठानं वा अयुत्तट्ठानं वा न जानाति, नेव जातिं ओलोकेति, न गोत्तं, न वयम्। यत्थ यत्थ इच्छति, तत्थ तत्थेव निपततीति ‘‘यत्थकामनिपाती’’ति वुच्चति। तस्स एवरूपस्स चित्तस्स दमथो साधु चतूहि अरियमग्गेहि दन्तभावो यथा निब्बिसेवनं होति, तथा कतभावो साधु। किं कारणा? इदञ्हि चित्तं दन्तं सुखावहं निब्बिसेवनं कतं मग्गफलसुखं परमत्थनिब्बानसुखञ्च आवहतीति।
देसनापरियोसाने सम्पत्तपरिसाय बहू सोतापन्नादयो अहेसुं, महाजनस्स सात्थिका धम्मदेसना जाताति।
सत्था तस्स भिक्खुनो इमं ओवादं दत्वा, ‘‘गच्छ, भिक्खु, अञ्ञं किञ्चि अचिन्तयित्वा तत्थेव वसाही’’ति पहिणि। सो भिक्खु सत्थु सन्तिका ओवादं लभित्वा तत्थ अगमासि। किञ्चि बहिद्धा चिन्तनं नाम न चिन्तेसि। महाउपासिकापि दिब्बेन चक्खुना ओलोकेन्ती थेरं दिस्वा, ‘‘इदानि ओवाददायकं आचरियं लभित्वा पुनागतो मम पुत्तो’’ति अत्तनो ञाणेनेव परिच्छिन्दित्वा तस्स सप्पायाहारं पटियादेत्वा अदासि। सो सप्पायभोजनं सेवित्वा कतिपाहेनेव अरहत्तं पत्वा मग्गफलसुखेन वीतिनामेन्तो ‘‘अहो महाउपासिका मय्हं पतिट्ठा जाता, अहं इमं निस्साय भवनिस्सरणं पत्तोम्ही’’ति चिन्तेत्वा, ‘‘इमस्मिं ताव मे अत्तभावे पतिट्ठा जाता, संसारे पन मे संसरन्तस्स अञ्ञेसुपि अत्तभावेसु अयं पतिट्ठा भूतपुब्बा, नो’’ति उपधारेन्तो एकूनअत्तभावसतं अनुस्सरि। सापि एकूनअत्तभावसते तस्स पादपरिचारिका अञ्ञेसु पटिबद्धचित्ता हुत्वा तं जीविता वोरोपेसि। थेरो तस्सा एत्तकं अगुणं दिस्वा, ‘‘अहो मयं महाउपासिका भारियं कम्मं अकासी’’ति चिन्तेसि।
महाउपासिकापि गेहे निसिन्नाव ‘‘किं नु खो मय्हं पुत्तस्स पब्बजितकिच्चं मत्तकं पत्तं, नो’’ति उपधारयमाना तस्स अरहत्तपत्तिं ञत्वा उत्तरि उपधारियमाना, ‘‘मम पुत्तो अरहत्तं पत्वा अहो वत मे अयं उपासिका महती पतिट्ठा जाता’’ति चिन्तेत्वा, ‘‘अतीतेपि नु खो मे अयं पतिट्ठा भूतपुब्बा, नो’’ति उपधारेन्तो एकूनअत्तभावसतं अनुस्सरि, ‘‘अहं खो पन एकूनअत्तभावसते अञ्ञेहि सद्धिं एकतो हुत्वा एतं जीविता वोरोपेसिं, अयं मे एत्तकं अगुणं दिस्वा ‘अहो भारियं कम्मं कतं उपासिकाया’’ति चिन्तेसि। ‘‘अत्थि नु खो एवं संसारे संसरन्तिया मम पुत्तस्स उपकारो कतपुब्बो’’ति उपधारयमाना ततो उत्तरिं सतमं अत्तभावं अनुस्सरित्वा सतमे अत्तभावे मया एतस्स पादपरिचारिकाय हुत्वा एतस्मिं जीविता वोरोपनट्ठाने जीवितदानं दिन्नं, अहो मया मम पुत्तस्स महाउपकारो कतपुब्बो’’ति गेहे निसिन्नाव उत्तरिं विसेसेत्वा ‘‘उपधारेथा’’ति आह। सो दिब्बाय सोतधातुया सद्दं सुत्वा विसेसेत्वा सतमं अत्तभावं अनुस्सरित्वा तत्थ ताय अत्तनो जीवितस्स दिन्नभावं दिस्वा, ‘‘अहो मम इमाय महाउपासिकाय उपकारो कतपुब्बो’’ति अत्तमनो हुत्वा तस्सा तत्थेव चतूसु मग्गफलेसु पञ्हं कथेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायीति।
अञ्ञतरभिक्खुवत्थु दुतियम्।

३. अञ्ञतरउक्कण्ठितभिक्खुवत्थु

सुदुद्दसन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो अञ्ञतरं उक्कण्ठितभिक्खुं आरब्भ कथेसि।
सत्थरि किर सावत्थियं विहरन्ते एको सेट्ठिपुत्तो अत्तनो कुलूपगत्थेरं उपसङ्कमित्वा, ‘‘भन्ते, अहं दुक्खा मुच्चितुकामो, एकं मे दुक्खतो मुच्चनकारणं कथेथा’’ति आह। ‘‘साधावुसो, सचेसि दुक्खा मुच्चितुकामो, सलाकभत्तं देहि, पक्खिकभत्तं देहि, वस्सावासिकं देहि, चीवरादयो पच्चये देहि, अत्तनो सापतेय्यं तयो कोट्ठासे कत्वा एकेन कम्मन्तं पयोजेहि, एकेन पुत्तदारं पोसेहि, एकं बुद्धसासने देही’’ति आह। सो ‘‘साधु, भन्ते’’ति वुत्तपटिपाटिया सब्बं कत्वा पुन थेरं पुच्छि – ‘‘ततो उत्तरिं अञ्ञं किं करोमि, भन्ते’’ति? ‘‘आवुसो, तीणि सरणानि गण्ह, पञ्च सीलानि गण्हाही’’ति। तानिपि पटिग्गहेत्वा ततो उत्तरिं पुच्छि। ‘‘तेन हि दस सीलानि गण्हाही’’ति। ‘‘साधु, भन्ते’’ति गण्हि। सो एवं अनुपुब्बेन पुञ्ञकम्मस्स कतत्ता अनुपुब्बसेट्ठिपुत्तो नाम जातो। ततो ‘‘उत्तरिम्पि कत्तब्बं अत्थि, भन्ते’’ति पुन पुच्छित्वा, ‘‘तेन हि पब्बजाही’’ति वुत्तो निक्खमित्वा पब्बजि। तस्सेको आभिधम्मिकभिक्खु आचरियो अहोसि। एको विनयधरो उपज्झायो। तस्स लद्धूपसम्पदस्स आचरियो अत्तनो सन्तिकं आगतकाले अभिधम्मे पञ्हं कथेसि – ‘‘बुद्धसासने नाम इदं कातुं वट्टति, इदं न वट्टती’’ति। उपज्झायोपिस्स अत्तनो सन्तिकं आगतकाले विनये पञ्हं कथेसि – ‘‘बुद्धसासने नाम इदं कातुं वट्टति, इदं न वट्टति, इदं कप्पति, इदं न कप्पती’’ति। सो चिन्तेसि – ‘‘अहो भारियं इदं कम्मं, अहं दुक्खा मुच्चितुकामो पब्बजितो, इध च मम हत्थपसारणट्ठानम्पि न पञ्ञायति, गेहे ठत्वाव दुक्खा मुच्चितुं सक्का, मया गिहिना भवितुं वट्टती’’ति। सो ततो पट्ठाय उक्कण्ठितो अनभिरतो द्वत्तिंसाकारे सज्झायं न करोति, उद्देसं न गण्हाति, किसो लूखो धमनिसन्थतगत्तो आलस्सियाभिभूतो कच्छुपरिकिण्णो अहोसि।
अथ नं दहरसामणेरा, ‘‘आवुसो, किं त्वं ठितट्ठाने ठितोव निसिन्नट्ठाने निसिन्नोव अहोसि, पण्डुरोगाभिभूतो किसो लूखो धमनिसन्थतगत्तो आलस्सियाभिभूतो कच्छुपरिकिण्णो, किं ते कत’’न्ति पुच्छिंसु। ‘‘उक्कण्ठितोम्हि, आवुसो’’ति। ‘‘किं कारणा’’ति? सो तं पवत्तिं आरोचेसि। ते तस्स आचरियुपज्झायानं आचिक्खिंसु। आचरियुपज्झाया तं आदाय सत्थु सन्तिकं अगमंसु। सत्था ‘‘किं, भिक्खवे, आगतत्था’’ति आह। ‘‘भन्ते, अयं भिक्खु तुम्हाकं सासने उक्कण्ठितो’’ति। ‘‘एवं किर भिक्खू’’ति। ‘‘आम, भन्ते’’ति। ‘‘किं कारणा’’ति? ‘‘अहं, भन्ते, दुक्खा मुच्चितुकामोव पब्बजितो, तस्स मे आचरियो अभिधम्मकथं कथेसि, उपज्झायो विनयकथं कथेसि, स्वाहं ‘इध मे हत्थपसारणट्ठानम्पि नत्थि, गिहिना हुत्वा सक्का दुक्खा मुच्चितुं, गिहि भविस्सामी’ति सन्निट्ठानमकासिं, भन्ते’’ति। ‘‘सचे त्वं, भिक्खु, एकमेव रक्खितुं सक्खिस्ससि, अवसेसानं रक्खनकिच्चं नत्थी’’ति। ‘‘किं, भन्ते’’ति? ‘‘तव चित्तमेव रक्खितुं सक्खिस्ससी’’ति। ‘‘सक्खिस्सामि, भन्ते’’ति। ‘‘तेन हि अत्तनो चित्तमेव रक्खाहि, सक्का दुक्खा मुच्चितु’’न्ति इमं ओवादं दत्वा इमं गाथमाह –
३६.
‘‘सुदुद्दसं सुनिपुणं, यत्थकामनिपातिनम्।
चित्तं रक्खेथ मेधावी, चित्तं गुत्तं सुखावह’’न्ति॥
तत्थ सुदुद्दसन्ति सुट्ठु दुद्दसम्। सुनिपुणन्ति सुट्ठु निपुणं परमसण्हम्। यत्थकामनिपातिनन्ति जातिआदीनि अनोलोकेत्वा लभितब्बालभितब्बयुत्तायुत्तट्ठानेसु यत्थ कत्थचि निपतनसीलम्। चित्तं रक्खेथ मेधावीति अन्धबालो दुम्मेधो अत्तनो चित्तं रक्खितुं समत्थो नाम नत्थि, चित्तवसिको हुत्वा अनयब्यसनं पापुणाति। मेधावी पन पण्डितोव चित्तं रक्खितुं सक्कोति, तस्मा त्वम्पि चित्तमेव गोपेहि। इदञ्हि चित्तं गुत्तं सुखावहं मग्गफलनिब्बानसुखानि आवहतीति।
देसनापरियोसाने सो भिक्खु सोतापत्तिफलं पापुणि, अञ्ञेपि बहू सोतापन्नादयो अहेसुं, देसना महाजनस्स सात्थिका अहोसीति।
अञ्ञतरउक्कण्ठितभिक्खुवत्थु ततियम्।

४. सङ्घरक्खितभागिनेय्यत्थेरवत्थु

दूरङ्गमन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो सङ्घरक्खितं नाम भिक्खुं आरब्भ कथेसि।
सावत्थियं किरेको कुलपुत्तो सत्थु धम्मदेसनं सुत्वा निक्खमित्वा पब्बजितो लद्धूपसम्पदो सङ्घरक्खितत्थेरो नाम हुत्वा कतिपाहेनेव अरहत्तं पापुणि। तस्स कनिट्ठभगिनी पुत्तं लभित्वा थेरस्स नामं अकासि। सो भागिनेय्यसङ्घरक्खितो नाम हुत्वा वयप्पत्तो थेरस्सेव सन्तिके पब्बजित्वा लद्धूपसम्पदो अञ्ञतरस्मिं गामकारामे वस्सं उपगन्त्वा, ‘‘एकं सत्तहत्थं, एकं अट्ठहत्थ’’न्ति द्वे वस्सावासिकसाटके लभित्वा अट्ठहत्थं ‘‘उपज्झायस्स मे भविस्सती’’ति सल्लक्खेत्वा ‘‘सत्तहत्थं मय्हं भविस्सती’’ति चिन्तेत्वा वुट्ठवस्सो ‘‘उपज्झायं पस्सिस्सामी’’ति आगच्छन्तो अन्तरामग्गे पिण्डाय चरन्तो आगन्त्वा थेरे विहारं अनागतेयेव विहारं पविसित्वा थेरस्स दिवाट्ठानं सम्मज्जित्वा पादोदकं उपट्ठपेत्वा आसनं पञ्ञपेत्वा आगमनमग्गं ओलोकेन्तो निसीदि। अथस्सागमनभावं दिस्वा पच्चुग्गमनं कत्वा पत्तचीवरं पटिग्गहेत्वा, ‘‘निसीदथ, भन्ते’’ति थेरं निसीदापेत्वा तालवण्टं आदाय बीजित्वा पानीयं दत्वा पादे धोवित्वा तं साटकं आनेत्वा पादमूले ठपेत्वा, ‘‘भन्ते, इमं परिभुञ्जथा’’ति वत्वा बीजयमानो अट्ठासि।
अथ नं थेरो आह – ‘‘सङ्घरक्खित, मय्हं चीवरं परिपुण्णं, त्वमेव परिभुञ्जा’’ति। ‘‘भन्ते, मया लद्धकालतो पट्ठाय अयं तुम्हाकमेव सल्लक्खितो, परिभोगं करोथा’’ति। ‘‘होतु, सङ्घरक्खित, परिपुण्णं मे चीवरं, त्वमेव परिभुञ्जा’’ति। ‘‘भन्ते, मा एवं करोथ, तुम्हेहि परिभुत्ते मय्हं महप्फलं भविस्सती’’ति। अथ नं तस्स पुनप्पुनं कथेन्तस्सपि थेरो न इच्छियेव।
एवं सो बीजयमानो ठितोव चिन्तेसि – ‘‘अहं थेरस्स गिहिकाले भागिनेय्यो, पब्बजितकाले सद्धिविहारिको, एवम्पि मया सद्धिं उपज्झायो परिभोगं न कत्तुकामो। इमस्मिं मया सद्धिं परिभोगं अकरोन्ते किं मे समणभावेन, गिहि भविस्सामी’’ति। अथस्स एतदहोसि – ‘‘दुस्सण्ठापितो घरावासो, किं नु खो कत्वा गिहिभूतो जीविस्सामी’’ति। ततो चिन्तेसि – ‘‘अट्ठहत्थसाटकं विक्किणित्वा एकं एळिकं गण्हिस्सामि, एळिका नाम खिप्पं विजायति, स्वाहं विजातं विजातं विक्किणित्वा मूलं करिस्सामि, मूले बहू कत्वा एकं पजापतिं आनेस्सामि, सा एकं पुत्तं विजायिस्सति। अथस्स मम मातुलस्स नामं कत्वा चूळयानके निसीदापेत्वा मम पुत्तञ्च भरियञ्च आदाय मातुलं वन्दितुं आगमिस्सामि, आगच्छन्ते अन्तरामग्गे मम भरियं एवं वक्खामि – ‘आनेहि ताव मे पुत्तं वहिस्सामिन’न्ति। सा ‘किं ते पुत्तेन, एहि, इमं यानकं पाजेही’ति वत्वा पुत्तं गहेत्वा, ‘अहं नेस्सामि न’न्ति नेत्वा सन्धारेतुं असक्कोन्ती चक्कपथे छड्डेस्सति। अथस्स सरीरं अभिरुहित्वा चक्कं गमिस्सति, अथ नं ‘त्वं मम पुत्तं नेव मय्हं अदासि, नं सन्धारेतुं नासक्खि नासितोस्मि तया’ति वत्वा पतोदयट्ठिया पिट्ठियं पहरिस्सामी’’ति।
सो एवं चिन्तेन्तोव ठत्वा बीजयमानो थेरस्स सीसे तालवण्टेन पहरि। थेरो ‘‘किं नु खो अहं सङ्घरक्खितेन सीसे पहतो’’ति उपधारेन्तो तेन चिन्तितचिन्तितं सब्बं ञत्वा, ‘‘सङ्घरक्खित, मातुगामस्स पहारं दातुं नासक्खि, को एत्थ महल्लकत्थेरस्स दोसो’’ति आह। सो ‘‘अहो नट्ठोम्हि, ञातं किर मे उपज्झायेन चिन्तितचिन्तितं, किं मे समणभावेना’’ति तालवण्टं छड्डेत्वा पलायितुं आरद्धो।
अथ नं दहरा च सामणेरा च अनुबन्धित्वा आदाय सत्थु सन्तिकं अगमंसु। सत्था ते भिक्खू दिस्वाव ‘‘किं, भिक्खवे, आगतत्थ, एको वो भिक्खु लद्धो’’ति पुच्छि। ‘‘आम, भन्ते, इमं दहरं उक्कण्ठित्वा पलायन्तं गहेत्वा तुम्हाकं सन्तिकं आगतम्हा’’ति। ‘‘एवं किर भिक्खू’’ति? ‘‘आम, भन्ते’’ति। ‘‘किमत्थं ते भिक्खु एवं भारियं कम्मं कतं, ननु त्वं आरद्धवीरियस्स एकस्स बुद्धस्स पुत्तो, मादिसस्स नाम बुद्धस्स सासने पब्बजित्वा अत्तानं दमेत्वा सोतापन्नोति वा सकदागामीति वा अनागामीति वा अरहाति वा वदापेतुं नासक्खि, किमत्थं एवं भारियं कम्ममकासी’’ति? ‘‘उक्कण्ठितोस्मि, भन्ते’’ति। ‘‘किं कारणा उक्कण्ठितोसी’’ति? सो एवं वस्सावासिकसाटकानं लद्धदिवसतो पट्ठाय याव थेरस्स तालवण्टेन पहारा सब्बं तं पवत्तिं आरोचेत्वा, ‘‘इमिना कारणेन पलातोस्मि, भन्ते’’ति आह। अथ नं सत्था ‘‘एहि भिक्खु, मा चिन्तयि चित्तं नामेतं दूरे होन्तम्पि आरम्मणं सम्पटिच्छनकजातिकं, रागदोसमोहबन्धना मुच्चनत्थाय वायमितुं वट्टती’’ति वत्वा इमं गाथमाह –
३७.
‘‘दूरङ्गमं एकचरं, असरीरं गुहासयम्।
ये चित्तं संयमेस्सन्ति, मोक्खन्ति मारबन्धना’’ति॥
तत्थ दूरङ्गमन्ति चित्तस्स हि मक्कटसुत्तमत्तकम्पि पुरत्थिमादिदिसाभागेन गमनागमनं नाम नत्थि, दूरे सन्तम्पि पन आरम्मणं सम्पटिच्छतीति दूरङ्गमं नाम जातम्। सत्तट्ठचित्तानि पन एकतो कण्णिकबद्धानि एकक्खणे उप्पज्जितुं समत्थानि नाम नत्थि। उप्पत्तिकाले एकेकमेव चित्तं उप्पज्जति, तस्मिं निरुद्धे पुन एकेकमेव उप्पज्जतीति एकचरं नाम जातम्। चित्तस्स सरीरसण्ठानं वा नीलादिप्पकारो वण्णभेदो वा नत्थीति असरीरं नाम जातम्। गुहा नाम चतुमहाभूतगुहा, इदञ्च हदयरूपं निस्साय पवत्ततीति गुहासयं नाम जातम्। ये चित्तन्ति ये केचि पुरिसा वा इत्थियो वा गहट्ठा वा पब्बजिता वा अनुप्पज्जनककिलेसस्स उप्पज्जितुं अदेन्ता सतिसम्मोसेन उप्पन्नकिलेसं पजहन्ता चित्तं संयमेस्सन्ति संयतं अविक्खित्तं करिस्सन्ति। मोक्खन्ति मारबन्धनाति सब्बेते किलेसबन्धनाभावेन मारबन्धनसङ्खाता तेभूमकवट्टा मुच्चिस्सन्तीति।
देसनापरियोसाने भागिनेय्यसङ्घरक्खितत्थेरो सोतापत्तिफलं पापुणि, अञ्ञेपि बहू सोतापन्नादयो जाता, महाजनस्स सात्थिका धम्मदेसना अहोसीति।
सङ्घरक्खितभागिनेय्यत्थेरवत्थु चतुत्थम्।

५. चित्तहत्थत्थेरवत्थु

अनवट्ठितचित्तस्साति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो चित्तहत्थत्थेरं आरब्भ कथेसि।
एको किर सावत्थिवासी कुलपुत्तो नट्ठगोणं परियेसन्तो अरञ्ञं पविसित्वा मज्झन्हिके काले गोणं दिस्वा गोयूथे विस्सज्जेत्वा, ‘‘अवस्सं अय्यानं सन्तिके आहारमत्तं लभिस्सामी’’ति खुप्पिपासापीळितो विहारं पविसित्वा भिक्खूनं सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदि। तस्मिं खो पन समये भिक्खूनं अवक्कारपातियं भुत्तावसेसकं भत्तं होति, ते तं छातकपीळितं दिस्वा, ‘‘इतो भत्तं गहेत्वा भुञ्जाही’’ति वदिंसु। बुद्धकाले च पन अनेकसूपब्यञ्जनं भत्तं उप्पज्जति, सो ततो यापनमत्तं गहेत्वा भुञ्जित्वा पानीयं पिवित्वा हत्थे धोवित्वा भिक्खू वन्दित्वा, ‘‘किं, भन्ते, अज्ज, अय्या, निमन्तनट्ठानं अगमंसू’’ति पुच्छि। ‘‘नत्थि, उपासक, भिक्खू इमिनाव नीहारेन निबद्धं लभन्ती’’ति। सो ‘‘मयं उट्ठाय समुट्ठाय रत्तिन्दिवं निबद्धं कम्मं करोन्तापि एवं मधुरब्यञ्जनं भत्तं न लभाम, इमे किर निबद्धं भुञ्जन्ति, किं मे गिहिभावेन, भिक्खु भविस्सामी’’ति चिन्तेत्वा भिक्खू उपसङ्कमित्वा पब्बज्जं याचि। अथ नं भिक्खू ‘‘साधु उपासका’’ति पब्बाजेसुम्।
सो लद्धूपसम्पदो सब्बप्पकारं वत्तपटिवत्तं अकासि। सो बुद्धानं उप्पन्नेन लाभसक्कारेन कतिपाहच्चयेन थूलसरीरो अहोसि। ततो चिन्तेसि – ‘‘किं मे भिक्खाय चरित्वा जीवितेन, गिही भविस्सामी’’ति। सो विब्भमित्वा गेहं पाविसि। तस्स गेहे कम्मं करोन्तस्स कतिपाहेनेव सरीरं मिलायि। ततो ‘‘किं मे इमिना दुक्खेन, समणो भविस्सामी’’ति चिन्तेत्वा पुन गन्त्वा पब्बजि। सो कतिपाहं वीतिनामेत्वा पुन उक्कण्ठित्वा विब्भमि, पब्बजितकाले पन भिक्खूनं उपकारको होति। सो कतिपाहेनेव पुनपि उक्कण्ठित्वा, ‘‘किं मे गिहिभावेन, पब्बजिस्सामी’’ति गन्त्वा भिक्खू वन्दित्वा पब्बज्जं याचि। अथ नं भिक्खू उपकारवसेन पुन पब्बाजयिंसु। एवं सो इमिना नियामेनेव छक्खत्तुं पब्बजित्वा उप्पब्बजितो। तस्स भिक्खू ‘‘एस चित्तवसिको हुत्वा विचरती’’ति चित्तहत्थत्थेरोति नामं करिंसु।
तस्सेवं अपरापरं विचरन्तस्सेव भरिया गब्भिनी अहोसि। सो सत्तमे वारे अरञ्ञतो कसिभण्डमादाय गेहं गन्त्वा भण्डकं ठपेत्वा ‘‘अत्तनो कासावं गण्हिस्सामी’’ति गब्भं पाविसि । तस्मिं खणे तस्स भरिया निपज्जित्वा निद्दायति। तस्सा निवत्थसाटको अपगतो होति, मुखतो च लाला पग्घरति, नासा घुरघुरायति, मुखं विवट्टं, दन्तं घंसति, सा तस्स उद्धुमातकसरीरं विय उपट्ठासि। सो ‘‘अनिच्चं दुक्खं इद’’न्ति सञ्ञं लभित्वा, ‘‘अहं एत्तकं कालं पब्बजित्वा इमं निस्साय भिक्खुभावे सण्ठातुं नासक्खि’’न्ति कासायकोटियं गहेत्वा उदरे बन्धित्वा गेहा निक्खमि।
अथस्स अनन्तरगेहे ठिता सस्सु तं तथा गच्छन्तं दिस्वा, ‘‘अयं पटिउक्कण्ठितो भविस्सति, इदानेव अरञ्ञतो आगन्त्वा कासावं उदरे बन्धित्वाव गेहा निक्खन्तो विहाराभिमुखो गच्छति, किं नु खो’’ति गेहं पविसित्वा निद्दायमानं धीतरं पस्सित्वा ‘‘इमं दिस्वा सो विप्पटिसारी हुत्वा गतो’’ति ञत्वा धीतरं पहरित्वा ‘‘उट्ठेहि काळकण्णि, सामिको ते तं निद्दायमानं दिस्वा विप्पटिसारी हुत्वा गतो, नत्थि सो इतो पट्ठाय तुय्ह’’न्ति आह। ‘‘अपेहि अपेहि, अम्म, कुतो तस्स गमनं अत्थि, कतिपाहेनेव पुनागमिस्सती’’ति आह। सोपि ‘‘अनिच्चं दुक्ख’’न्ति वत्वा गच्छन्तो गच्छन्तोव सोतापत्तिफलं पापुणि। सो गन्त्वा भिक्खू वन्दित्वा पब्बज्जं याचि। ‘‘न सक्खिस्साम मंयं तं पब्बाजेतुं, कुतो तुय्हं समणभावो, सत्थकनिसानपासाणसदिसं तव सीस’’न्ति। ‘‘भन्ते, इदानि मं अनुकम्पाय एकवारं पब्बाजेथा’’ति। ते तं उपकारवसेन पब्बाजयिंसु। सो कतिपाहेनेव सह पटिसम्भिदाहि अरहत्तं पापुणि।
तेपि नं आहंसु – ‘‘आवुसो चित्तहत्थ, तव गमनसमयं त्वमेव जानेय्यासि, इमस्मिं वारे ते चिरायित’’न्ति। ‘‘भन्ते, संसग्गस्स अत्थिभावकाले गतम्हा, सो नो संसग्गो छिन्नो, इदानि अगमनधम्मा जातम्हा’’ति। भिक्खू सत्थु सन्तिकं गन्त्वा, ‘‘भन्ते, अयं भिक्खु अम्हेहि एवं वुत्तो एवं नाम कथेसि, अञ्ञं ब्याकरोति, अभूतं वदती’’ति आहंसु। सत्था ‘‘आम, भिक्खवे, मम पुत्तो अत्तनो अनवट्ठितचित्तकाले सद्धम्मं अजाननकाले गमनागमनं अकासि, इदानिस्स पुञ्ञञ्च पापञ्च पहीन’’न्ति वत्वा इमा द्वे गाथा आह –
३८.
‘‘अनवट्ठितचित्तस्स, सद्धम्मं अविजानतो।
परिप्लवपसादस्स, पञ्ञा न परिपूरति॥
३९.
‘‘अनवस्सुतचित्तस्स, अनन्वाहतचेतसो।
पुञ्ञपापपहीनस्स, नत्थि जागरतो भय’’न्ति॥
तत्थ अनवट्ठितचित्तस्साति चित्तं नामेतं कस्सचि निबद्धं वा थावरं वा नत्थि। यो पन पुग्गलो अस्सपिट्ठे ठपितकुम्भण्डं विय च थुसरासिम्हि कोट्टितखाणुको विय च खल्लाटसीसे ठपितकदम्बपुप्फं विय च न कत्थचि सण्ठाति, कदाचि बुद्धसावको होति, कदाचि आजीवको, कदाचि निगण्ठो, कदाचि तापसो। एवरूपो पुग्गलो अनवट्ठितचित्तो नाम। तस्स अनवट्ठितचित्तस्स। सद्धम्मं अविजानतोति सत्ततिंसबोधिपक्खियधम्मभेदं इमं सद्धम्मं अविजानन्तस्स परित्तसद्धताय वा उप्लवसद्धताय वा परिप्लवपसादस्स कामावचररूपावचरादिभेदा पञ्ञा न परिपूरति। कामावचरायपि अपरिपूरयमानाय कुतोव रूपावचरारूपावचरलोकुत्तरपञ्ञा परिपूरिस्सतीति दीपेति। अनवस्सुतचित्तस्साति रागेन अतिन्तचित्तस्स। अनन्वाहतचेतसोति ‘‘आहतचित्तो खिलजातो’’ति (दी॰ नि॰ ३.३१९; विभ॰ ९४१; म॰ नि॰ १.१८५) आगतट्ठाने दोसेन चित्तस्स पहतभावो वुत्तो, इध पन दोसेन अप्पटिहतचित्तस्साति अत्थो। पुञ्ञपापपहीनस्साति चतुत्थमग्गेन पहीनपुञ्ञस्स चेव पहीनपापस्स च खीणासवस्स। नत्थि जागरतो भयन्ति खीणासवस्स जागरन्तस्सेव अभयभावो कथितो विय। सो पन सद्धादीहि पञ्चहि जागरधम्मेहि समन्नागतत्ता जागरो नाम। तस्मा तस्स जागरन्तस्सापि अजागरन्तस्सापि किलेसभयं नत्थि किलेसानं अपच्छावत्तनतो। न हि तं किलेसा अनुबन्धन्ति तेन तेन मग्गेन पहीनानं किलेसानं पुन अनुपगमनतो। तेनेवाह – ‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति, सकदागामिअनागामिअरहत्तमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छती’’ति (चूळनि॰ मेत्तगूमाणवपुच्छानिद्देस २७)।
देसना महाजनस्स सात्थिका सफला अहोसि।
अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘भारिया वतिमे, आवुसो, किलेसा नाम, एवरूपस्स अरहत्तस्स उपनिस्सायसम्पन्नो कुलपुत्तो किलेसेहि आलोळितो सत्तवारे गिही हुत्वा सत्तवारे पब्बजितो’’ति। सत्था तेसं तं कथापवत्तिं सुत्वा तङ्खणानुरूपेन गमनेन धम्मसभं गन्त्वा बुद्धासने निसिन्नो ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते एवमेव, भिक्खवे, किलेसा नाम भारिया, सचे एते रूपिनो हुत्वा कत्थचि पक्खिपितुं सक्का भवेय्युं, चक्कवाळं अतिसम्बाधं, ब्रह्मलोको अतिनीचकोति ओकासो नेसं न भवेय्य, मादिसम्पि नामेते पञ्ञासम्पन्नं पुरिसाजानेय्यं आलोळेन्ति, अवसेसेसु का कथा? ‘‘अहञ्हि अड्ढनाळिमत्तं वरकचोरकं कुण्ठकुदालञ्च निस्साय छ वारे पब्बजित्वा उप्पब्बजितपुब्बो’’ति। ‘‘कदा, भन्ते, कदा सुगता’’ति? ‘‘सुणिस्सथ, भिक्खवे’’ति। ‘‘आम, भन्ते’’ति। ‘‘तेन हि सुणाथा’’ति अतीतं आहरि –
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते कुदालपण्डितो नाम बाहिरकपब्बज्जं पब्बजित्वा अट्ठ मासे हिमवन्ते वसित्वा वस्सारत्तसमये भूमिया तिन्ताय ‘‘गेहे मे अड्ढनाळिमत्तो वरकचोरको च कुण्ठकुदालको च अत्थि, वरकचोरकबीजं मा नस्सी’’ति उप्पब्बजित्वा एकं ठानं कुदालेन कसित्वा तं बीजं वपित्वा वतिं कत्वा पक्ककाले उद्धरित्वा नाळिमत्तबीजं ठपेत्वा सेसं खादि। सो ‘‘किं मे दानि गेहेन, पुन अट्ठ मासे पब्बजिस्सामी’’ति चिन्तेत्वा निक्खमित्वा पब्बजि। इमिनाव नीहारेन नाळिमत्तं वरकचोरकञ्च कुण्ठकुदालञ्च निस्साय सत्तवारे गिही हुत्वा सत्तवारे पब्बजित्वा सत्तमे पन वारे चिन्तेसि – ‘‘अहं छ वारे इमं कुण्ठकुदालं निस्साय गिही हुत्वा पब्बजितो, कत्थचिदेव नं छड्डेस्सामी’’ति। सो गङ्गाय तीरं गन्त्वा, ‘‘पतितट्ठानं पस्सन्तो ओतरित्वा गण्हेय्यं, यथास्स पतितट्ठानं न पस्सामि, तथा नं छड्डेस्सामी’’ति चिन्तेत्वा नाळिमत्तं बीजं पिलोतिकाय बन्धित्वा पिलोतिकं कुदालफलके बन्धित्वा कुदालं अग्गदण्डके गहेत्वा गङ्गाय तीरे ठितो अक्खीनि निमीलेत्वा उपरिसीसे तिक्खत्तुं आविज्झित्वा गङ्गायं खिपित्वा निवत्तित्वा ओलोकेन्तो पतितट्ठानं अदिस्वा ‘‘जितं मे, जितं मे’’ति तिक्खत्तुं सद्दमकासि।
तस्मिं खणे बाराणसिराजा पच्चन्तं वूपसमेत्वा आगन्त्वा नदीतीरे खन्धावारं निवासेत्वा न्हानत्थाय नदिं ओतिण्णो तं सद्दं अस्सोसि। राजूनञ्च नाम ‘‘जितं मे’’ति सद्दो अमनापो होति, सो तस्स सन्तिकं गन्त्वा, ‘‘अहं इदानि अमित्तमद्दनं कत्वा ‘जितं मे’ति आगतो, त्वं पन ‘जितं मे, जितं मे’ति विरवसि, किं नामेत’’न्ति पुच्छि। कुदालपण्डितो ‘‘त्वं बाहिरकचोरे जिनि, तया जितं पुन अवजितमेव होति, मया पन अज्झत्तिको लोभचोरो जितो, सो पुन मं न जिनिस्सति, तस्सेव जयो साधू’’ति वत्वा इमं गाथमाह –
‘‘न तं जितं साधु जितं, यं जितं अवजीयति।
तं खो जितं साधु जितं, यं जितं नावजीयती’’ति॥ (जा॰ १.१.७०)।
तं खणंयेव च गङ्गं ओलोकेन्तो आपोकसिणं निब्बत्तेत्वा अधिगतविसेसो आकासे पल्लङ्केन निसीदि। राजा महापुरिसस्स धम्मकथं सुत्वा वन्दित्वा पब्बज्जं याचित्वा सद्धिं बलकायेन पब्बजि। योजनमत्ता परिसा अहोसि। अपरोपि सामन्तराजा तस्स पब्बजितभावं सुत्वा, ‘‘तस्स रज्जं गण्हिस्सामी’’ति आगन्त्वा तथा समिद्धं नगरं सुञ्ञं दिस्वा, ‘‘एवरूपं नगरं छड्डेत्वा पब्बजितो राजा ओरके ठाने न पब्बजिस्सति, मयापि पब्बजितुं वट्टती’’ति चिन्तेत्वा तत्थ गन्त्वा महापुरिसं उपसङ्कमित्वा पब्बज्जं याचित्वा सपरिवारो पब्बजि। एतेनेव नीहारेन सत्त राजानो पब्बजिंसु। सत्तयोजनिको अस्समो अहोसि। सत्त राजानो भोगे छड्डेत्वा एत्तकं जनं गहेत्वा पब्बजिंसु। महापुरिसो ब्रह्मचरियवासं वसित्वा ब्रह्मलोकूपगो अहोसि।
सत्था इमं धम्मदेसनं आहरित्वा, ‘‘अहं, भिक्खवे, तदा कुदालपण्डितो अहोसिं, किलेसा नामेते एवं भारिया’’ति आह।
चित्तहत्थत्थेरवत्थु पञ्चमम्।

६. पञ्चसतभिक्खुवत्थु

कुम्भूपमन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो आरद्धविपस्सके भिक्खू आरब्भ कथेसि।
सावत्थियं किर पञ्चसता भिक्खू सत्थु सन्तिके याव अरहत्ता कम्मट्ठानं गहेत्वा, ‘‘समणधम्मं करिस्सामा’’ति योजनसतमग्गं गन्त्वा एकं महावासगामं अगमंसु। अथ ते मनुस्सा दिस्वा पञ्ञत्तासने निसीदापेत्वा पणीतेहि यागुभत्तादीहि परिविसित्वा, ‘‘कहं, भन्ते, गच्छथा’’ति पुच्छित्वा, ‘‘यथाफासुकट्ठान’’न्ति वुत्ते, ‘‘भन्ते, इमं तेमासं इधेव वसथ, मयम्पि तुम्हाकं सन्तिके सरणेसु पतिट्ठाय पञ्च सीलानि रक्खिस्सामा’’ति याचित्वा तेसं अधिवासनं विदित्वा, ‘‘अविदूरे ठाने महन्तो वनसण्डो अत्थि, एत्थ वसथ, भन्ते’’ति वत्वा उय्योजेसुम्। भिक्खू तं वनसण्डं पविसिंसु। तस्मिं वनसण्डे अधिवत्था देवता ‘‘सीलवन्तो, अय्या, इमं वनसण्डं अनुप्पत्ता, अयुत्तं खो पन अस्माकं अय्येसु इध वसन्तेसु पुत्तदारे गहेत्वा रुक्खे अभिरुय्ह वसितु’’न्ति रुक्खतो ओतरित्वा भूमियं निसीदित्वा चिन्तयिंसु, ‘‘अय्या, इमस्मिं ठाने अज्जेकरत्तिं वसित्वा अद्धा स्वे गमिस्सन्ती’’ति। भिक्खूपि पुनदिवसे अन्तोगामे पिण्डाय चरित्वा पुन तमेव वनसण्डं आगमिंसु। देवता ‘‘भिक्खुसङ्घो स्वातनाय केनचि निमन्तितो भविस्सति, तस्मा पुनागच्छति , अज्ज गमनं न भविस्सति, स्वे गमिस्सति मञ्ञे’’ति इमिना उपायेन अड्ढमासमत्तं भूमियमेव अच्छिंसु।
ततो चिन्तयिंसु – ‘‘भदन्ता इमं तेमासं इधेव मञ्ञे वसिस्सन्ति, इधेव खो पन इमेसु वसन्तेसु अम्हाकं रुक्खे अभिरुहित्वा निसीदितुम्पि न युत्तं, तेमासं पुत्तदारे गहेत्वा भूमियं निसीदनट्ठानानिपि दुक्खानि, किञ्चि कत्वा इमे भिक्खू पलापेतुं वट्टती’’ति। ता तेसु तेसु रत्तिट्ठानदिवाट्ठानेसु चेव चङ्कमनकोटीसु च छिन्नसीसानि कबन्धानि दस्सेतुं अमनुस्ससद्दञ्च भावेतुं आरभिंसु। भिक्खूनं खिपितकासादयो रोगा पवत्तिंसु। ते अञ्ञमञ्ञं ‘‘तुय्हं, आवुसो, किं रुज्जती’’ति पुच्छन्ता, ‘‘मय्हं खिपितरोगो, मय्हं कासो’’ति वत्वा, ‘‘आवुसो, अहं अज्ज चङ्कमनकोटियं छिन्नसीसं अद्दसं, अहं रत्तिट्ठाने कबन्धं अद्दसं , अहं दिवाट्ठाने अमनुस्ससद्दं अस्सोसिं, परिवज्जेतब्बयुत्तकमिदं ठानं, अम्हाकं इध अफासुकं अहोसि, सत्थु सन्तिकं गमिस्सामा’’ति निक्खमित्वा अनुपुब्बेन सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदिंसु।
अथ ने सत्था आह – ‘‘किं, भिक्खवे, तस्मिं ठाने वसितुं न सक्खिस्सथा’’ति? ‘‘आम, भन्ते, अम्हाकं तस्मिं ठाने वसन्तानं एवरूपानि भेरवारम्मणानि उपट्ठहन्ति, एवरूपं अफासुकं होति, तेन मयं ‘वज्जेतब्बयुत्तकमिदं ठान’न्ति तं छड्डेत्वा तुम्हाकं सन्तिकं आगता’’ति। ‘‘भिक्खवे, तत्थेव तुम्हाकं गन्तुं वट्टती’’ति। ‘‘न सक्का, भन्ते’’ति। ‘‘भिक्खवे, तुम्हे आवुधं अग्गहेत्वा गता, इदानि आवुधं गहेत्वा गच्छथा’’ति। ‘‘कतरावुधं, भन्ते’’ति? सत्था ‘‘अहं आवुधं वो दस्सामि, मया दिन्नं आवुधं गहेत्वा गच्छथा’’ति वत्वा –
‘‘करणीयमत्थकुसलेन, यन्त सन्तं पदं अभिसमेच्च।
सक्को उजू च सुहुजू च, सुवचो चस्स मुदु अनतिमानी’’ति॥ (खु॰ पा॰ ९.१; सु॰ नि॰ १४३) –
सकलं मेत्तसुत्तं कथेत्वा, ‘‘भिक्खवे, इमं तुम्हे बहि विहारस्स वनसण्डतो पट्ठाय सज्झायन्ता अन्तोविहारं पविसेय्याथा’’ति उय्योजेसि। ते सत्थारं वन्दित्वा निक्खमित्वा अनुपुब्बेन तं ठानं पत्वा बहिविहारे गणसज्झायं कत्वा सज्झायमाना वनसण्डं पविसिंसु। सकलवनसण्डे देवता मेत्तचित्तं पटिलभित्वा तेसं पच्चुग्गमनं कत्वा पत्तचीवरपटिग्गहणं आपुच्छिंसु, हत्थपादसम्बाहनं आपुच्छिंसु, तेसं तत्थ तत्थ आरक्खं संविदहिंसु, पक्कधूपनतेलं विय सन्निसिन्ना अहेसुम्। कत्थचि अमनुस्ससद्दो नाम नाहोसि। तेसं भिक्खूनं चित्तं एकग्गं अहोसि। ते रत्तिट्ठानदिवाट्ठानेसु निसिन्ना विपस्सनाय चित्तं ओतारेत्वा अत्तनि खयवयं पट्ठपेत्वा, ‘‘अयं अत्तभावो नाम भिज्जनकट्ठेन अथावरट्ठेन कुलालभाजनसदिसो’’ति विपस्सनं वड्ढयिंसु। सम्मासम्बुद्धो गन्धकुटिया निसिन्नोव तेसं विपस्सनाय आरद्धभावं ञत्वा ते भिक्खू आमन्तेत्वा, ‘‘एवमेव, भिक्खवे, अयं अत्तभावो नाम भिज्जनकट्ठेन अथावरट्ठेन कुलालभाजनसदिसो एवा’’ति वत्वा ओभासं फरित्वा योजनसते ठितोपि अभिमुखे निसिन्नो विय छब्बण्णरंसियो विस्सज्जेत्वा दिस्समानेन रूपेन इमं गाथमाह –
४०.
‘‘कुम्भूपमं कायमिंम विदित्वा, नगरूपमं चित्तमिदं ठपेत्वा।
योधेथ मारं पञ्ञावुधेन, जितञ्च रक्खे अनिवेसनो सिया’’ति॥
तत्थ कुम्भूपमन्ति अबलदुब्बलट्ठेन अनद्धनियतावकालिकट्ठेन इमं केसादिसमूहसङ्खातं कायं कुम्भूपमं कुलालभाजनसदिसं विदित्वा। नगरूपमं चित्तमिदं ठपेत्वाति नगरं नाम बहिद्धा थिरं होति, गम्भीरपरिखं पाकारपरिक्खित्तं द्वारट्टालकयुत्तं, अन्तोसुविभत्तवीथिचतुक्कसिङ्घाटकसम्पन्नं अन्तरापणं, तं ‘‘विलुम्पिस्सामा’’ति बहिद्धा चोरा आगन्त्वा पविसितुं असक्कोन्ता पब्बतं आसज्ज पटिहता विय गच्छन्ति, एवमेव पण्डितो कुलपुत्तो अत्तनो विपस्सनाचित्तं थिरं नगरसदिसं कत्वा ठपेत्वा नगरे ठितो एकतोधारादिनानप्पकारावुधेन चोरगणं विय विपस्सनामयेन च अरियमग्गमयेन च पञ्ञावुधेन तंतंमग्गवज्झं किलेसमारं पटिबाहन्तो तं तं किलेसमारं योधेथ, पहरेय्याथाति अत्थो। जितञ्च रक्खेति जितञ्च उप्पादितं तरुणविपस्सनं आवाससप्पायउतुसप्पायभोजनसप्पायपुग्गलसप्पायधम्मस्सवनसप्पायादीनि आसेवन्तो अन्तरन्तरा समापत्तिं समापज्जित्वा ततो वुट्ठाय सुद्धचित्तेन सङ्खारे सम्मसन्तो रक्खेय्य।
अनिवेसनो सियाति अनालयो भवेय्य। यथा नाम योधो सङ्गामसीसे बलकोट्ठकं कत्वा अमित्तेहि सद्धिं युज्झन्तो छातो वा पिपासितो वा हुत्वा सन्नाहे वा सिथिले आवुधे वा पतिते बलकोट्ठकं पविसित्वा विस्समित्वा भुञ्जित्वा पिवित्वा सन्नहित्वा आवुधं गहेत्वा पुन निक्खमित्वा युज्झन्तो परसेनं मद्दति, अजितं जिनाति, जितं रक्खति। सो हि सचे बलकोट्ठके ठितो एवं विस्समन्तो तं अस्सादेन्तो अच्छेय्य, रज्जं परहत्थगतं करेय्य, एवमेव, भिक्खु, पटिलद्धं तरुणविपस्सनं पुनप्पुनं समापत्तिं समापज्जित्वा ततो वुट्ठाय सुद्धचित्तेन सङ्खारे सम्मसन्तो रक्खितुं सक्कोति, उत्तरिमग्गफलपटिलाभेन किलेसमारं जिनाति। सचे पन सो समापत्तिमेव अस्सादेति, सुद्धचित्तेन पुनप्पुनं सङ्खारे न सम्मसति, मग्गफलपटिवेधं कातुं न सक्कोति। तस्मा रक्खितब्बयुत्तकं रक्खन्तो अनिवेसनो सिया, समापत्तिं निवेसनं कत्वा तत्थ न निवेसेय्य, आलयं न करेय्याति अत्थो। ‘‘अद्धा तुम्हेपि एवं करोथा’’ति एवं सत्था तेसं भिक्खूनं धम्मं देसेसि।
देसनावसाने पञ्चसता भिक्खू निसिन्नट्ठाने निसिन्नायेव सह पटिसम्भिदाहि अरहत्तं पत्वा तथागतस्स सुवण्णवण्णं सरीरं वण्णयन्ता थोमेन्ता वन्दन्ताव आगच्छिंसूति।
पञ्चसतभिक्खुवत्थु छट्ठम्।

७. पूतिगत्ततिस्सत्थेरवत्थु

अचिरं वतयं कायोति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो पूतिगत्ततिस्सत्थेरं आरब्भ कथेसि।
एको किर सावत्थिवासी कुलपुत्तो सत्थु सन्तिके धम्मं सुत्वा सासने उरं दत्वा पब्बजितो, सो लद्धूपसम्पदो तिस्सत्थेरो नाम अहोसि। गच्छन्ते गच्छन्ते काले तस्स सरीरे रोगो उदपादि। सासपमत्तियो पिळका उट्ठहिंसु। ता अनुपुब्बेन मुग्गमत्ता कलायमत्ता कोलट्ठिमत्ता आमलकमत्ता बेळुवसलाटुमत्ता बेळुवमत्ता हुत्वा पभिज्जिंसु, सकलसरीरं छिद्दावछिद्दं अहोसि। पूतिगत्ततिस्सत्थेरोत्वेवस्स नामं उदपादि। अथस्स अपरभागे अट्ठीनि भिज्जिंसु। सो अप्पटिजग्गियो अहोसि। निवासनपारुपनं पुब्बलोहितमक्खितं जालपूवसदिसं अहोसि। सद्धिविहारिकादयो पटिजग्गितुं असक्कोन्ता छड्डयिंसु। सो अनाथो हुत्वा निपज्जि।
बुद्धानञ्च नाम द्वे वारे लोकवोलोकनं अविजहितं होति। पच्चूसकाले लोकं वोलोकेन्ता चक्कवाळमुखवट्टितो पट्ठाय गन्धकुटिअभिमुखं ञाणं कत्वा ओलोकेन्ति, सायं ओलोकेन्ता गन्धकुटितो पट्ठाय बाहिराभिमुखं ञाणं कत्वा ओलोकेन्ति। तस्मिं पन समये भगवतो ञाणजालस्स अन्तो पूतिगत्ततिस्सत्थेरो पञ्ञायि। सत्था तस्स भिक्खुनो अरहत्तस्स उपनिस्सयं दिस्वा, ‘‘अयं सद्धिविहारिकादीहि छड्डितो, इदानिस्स मं ठपेत्वा अञ्ञं पटिसरणं नत्थी’’ति गन्धकुटितो निक्खमित्वा विहारचारिकं चरमानो विय अग्गिसालं गन्त्वा उक्खलिं धोवित्वा उदकं दत्वा उद्धनं आरोपेत्वा उदकस्स तत्तभावं आगमयमानो अग्गिसालायमेव अट्ठासि। तत्तभावं जानित्वा गन्त्वा तस्स भिक्खुनो निपन्नमञ्चकोटियं गण्हि, तदा भिक्खू ‘‘अपेथ, भन्ते, मयं गण्हिस्सामा’’ति मञ्चकं गहेत्वा अग्गिसालं आनयिंसु। सत्था अम्बणं आहरापेत्वा उण्होदकं आसिञ्चित्वा तेहि भिक्खूहि तस्स पारुपनं गाहापेत्वा उण्होदके मद्दापेत्वा मन्दातपे विस्सज्जापेसि। अथस्स सन्तिके ठत्वा सरीरं उण्होदकेन तेमेत्वा घंसित्वा न्हापेसि, तस्स नहानपरियोसाने पारुपनं सुक्खि। अथ नं तं निवासापेत्वा निवत्थकासावं उदके मद्दापेत्वा आतपे विस्सज्जापेसि। अथस्स गत्ते उदके छिन्नमत्ते तम्पि सुक्खि। सो एकं कासावं निवासेत्वा एकं पारुपित्वा सल्लहुकसरीरो एकग्गचित्तो मञ्चके निपज्जि। सत्था तस्स उस्सीसके ठत्वा, ‘‘भिक्खु अयं तव कायो अपेतविञ्ञाणो निरुपकारो हुत्वा कलिङ्गरं विय पथवियं सेस्सती’’ति वत्वा इमं गाथमाह –
४१.
‘‘अचिरं वतयं कायो, पथविं अधिसेस्सति।
छुद्धो अपेतविञ्ञाणो, निरत्थंव कलिङ्गर’’न्ति॥
तत्थ अचिरं वताति भिक्खु न चिरस्सेव अयं कायो पथविं अधिसेस्सति, इमिस्सा पकतिसयनेन सयिताय पथविया उपरि सयिस्सति । छुद्धोति अपविद्धो, अपगतविञ्ञाणताय तुच्छो हुत्वा सेस्सतीति दस्सेति। यथा किं? निरत्थंव कलिङ्गरं निरुपकारं निरत्थकं कट्ठखण्डं विय। दब्बसम्भारत्थिका हि मनुस्सा अरञ्ञं पविसित्वा उजुकं उजुकसण्ठानेन वङ्कं वङ्कसण्ठानेन छिन्दित्वा दब्बसम्भारं गण्हन्ति, अवसेसं पन सुसिरञ्च पूतिकञ्च असारकञ्च गण्ठिजातञ्च छिन्दित्वा तत्थेव छड्डेन्ति। अञ्ञे दब्बसम्भारत्थिका आगन्त्वा तं गहेतारो नाम नत्थि, ओलोकेत्वा अत्तनो उपकारकमेव गण्हन्ति, इतरं पथवीगतमेव होति। तं पन तेन तेन उपायेन मञ्चपटिपादकं वा पादकथलिकं वा फलकपीठं वा कातुं सक्कापि भवेय्य। इमस्मिं पन अत्तभावे द्वत्तिंसाय कोट्ठासेसु एककोट्ठासोपि मञ्चपटिपादकादिवसेन अञ्ञेन वा उपकारमुखेन गय्हूपगो नाम नत्थि, केवलं निरत्थंव कलिङ्गरं अयं कायो अपगतविञ्ञाणो कतिपाहेनेव पथवियं सेस्सतीति।
देसनावसाने पूतिगत्ततिस्सत्थेरो सह पटिसम्भिदाहि अरहत्तं पापुणि, अञ्ञेपि बहू सोतापन्नादयो अहेसुम्। थेरोपि अरहत्तं पत्वाव परिनिब्बायि। सत्था तस्स सरीरकिच्चं कारापेत्वा धातुयो गहेत्वा चेतियं कारापेसि। भिक्खू सत्थारं पुच्छिंसु – ‘‘भन्ते, पूतिगत्ततिस्सत्थेरो कुहिं निब्बत्तो’’ति। ‘‘परिनिब्बुतो, भिक्खवे’’ति। ‘‘भन्ते, एवरूपस्स पन अरहत्तूपनिस्सयसम्पन्नस्स भिक्खुनो किं कारणा गत्तं पुतिकं जातं, किं कारणा अट्ठीनि भिन्नानि, किमस्स कारणं अरहत्तस्स उपनिस्सयभावं पत्त’’न्ति? ‘‘भिक्खवे, सब्बमेतं एतस्स अत्तना कतकम्मेनेव निब्बत्त’’न्ति। ‘‘किं पन तेन, भन्ते, कत’’न्ति? ‘‘तेन हि, भिक्खवे, सुणाथा’’ति अतीतं आहरि –
अयं कस्सपसम्मासम्बुद्धकाले साकुणिको हुत्वा बहू सकुणे वधित्वा इस्सरजनं उपट्ठहि। तेसं दिन्नावसेसे विक्किणाति, ‘‘विक्कितावसेसा मारेत्वा ठपिता पूतिका भविस्सन्ती’’ति यथा उप्पतितुं न सक्कोन्ति, तथा तेसं जङ्घट्ठीनि च पक्खट्ठीनि च भिन्दित्वा रासिं कत्वा ठपेति, ते पुनदिवसे विक्किणाति। अतिबहूनं पन लद्धकाले अत्तनोपि अत्थाय पचापेति। तस्सेकदिवसं रसभोजने पक्के एको खीणासवो पिण्डाय चरन्तो गेहद्वारे अट्ठासि। सो थेरं दिस्वा चित्तं पसादेत्वा, ‘‘मया बहू पाणा मारेत्वा खादिता, अय्यो च मे गेहद्वारे ठितो, अन्तोगेहे च रसभोजनं संविज्जति, पिण्डपातमस्स दस्सामी’’ति तस्स पत्तं आदाय पूरेत्वा रसपिण्डपातं दत्वा थेरं पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, तुम्हेहि दिट्ठधम्मस्स मत्थकं पापुणेय्य’’न्ति आह। थेरो ‘‘एवं होतू’’ति अनुमोदनं अकासि। ‘‘भिक्खवे, तदा कतकम्मवसेनेतं तिस्सस्स निप्फन्नं, सकुणानं अट्ठिभेदननिस्सन्देन तिस्सस्स गत्तञ्च पूतिकं जातं, अट्ठीनि च भिन्नानि, खीणासवस्स रसपिण्डपातदाननिस्सन्देन अरहत्तं पत्तो’’ति।
पूतिगत्ततिस्सत्थेरवत्थु सत्तमम्।

८. नन्दगोपालकवत्थु

दिसो दिसन्ति इमं धम्मदेसनं सत्था कोसलजनपदे नन्दगोपालकं आरब्भ कथेसि।
सावत्थियं किर अनाथपिण्डिकस्स गहपतिनो नन्दो नाम गोपालको गोयूथं रक्खति अड्ढो महद्धनो महाभोगो। सो किर यथा केणियो जटिलो पब्बज्जावेसेन, एवं गोपालकत्तेन राजबलिं परिहरन्तो अत्तनो कुटुम्बं रक्खति। सो कालेन कालं पञ्च गोरसे आदाय अनाथपिण्डिकस्स सन्तिकं आगन्त्वा सत्थारं पस्सति, धम्मं सुणाति, अत्तनो वसनट्ठानं आगमनत्थाय सत्थारं याचति। सत्था तस्स ञाणपरिपाकं आगमयमानो आगन्त्वा परिपक्कभावं ञत्वा एकदिवसं महाभिक्खुसङ्घपरिवुतो चारिकं चरन्तो मग्गा ओक्कम्म तस्स वसनट्ठानासन्ने अञ्ञतरस्मिं रुक्खमूले निसीदि। नन्दो सत्थु सन्तिकं अगन्त्वा वन्दित्वा पटिसन्थारं कत्वा सत्थारं निमन्तेत्वा सत्थाहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स पणीतं पञ्चगोरसदानं अदासि। सत्तमे दिवसे सत्था अनुमोदनं कत्वा दानकथादिभेदं अनुपुब्बिं कथं कथेसि। कथापरियोसाने नन्दगोपालको सोतापत्तिफले पतिट्ठाय सत्थु पत्तं गहेत्वा सत्थारं अनुगच्छन्तो दूरं गन्त्वा, ‘‘तिट्ठ, उपासका’’ति निवत्तियमानो वन्दित्वा निवत्ति। अथ नं एको लुद्दको विज्झित्वा मारेसि। पच्छतो आगच्छन्ता भिक्खू नं दिस्वा गन्त्वा सत्थारं आहंसु – ‘‘नन्दो, भन्ते, गोपालको तुम्हाकं इधागतत्ता महादानं दत्वा अनुगन्त्वा निवत्तेन्तो मारितो, सचे तुम्हे नागच्छिस्सथ, नास्स मरणं अभविस्सा’’ति। सत्था , ‘‘भिक्खवे, मयि आगतेपि अनागतेपि तस्स चतस्सो दिसा चतस्सो अनुदिसा च गच्छन्तस्सापि मरणतो मुच्चनूपायो नाम नत्थि। यञ्हि नेव चोरा, न वेरिनो करोन्ति, तं इमेसं सत्तानं अन्तोपदुट्ठं मिच्छापणिहितं चित्तमेव करोती’’ति वत्वा इमं गाथमाह –
४२.
‘‘दिसो दिसं यं तं कयिरा, वेरी वा पन वेरिनम्।
मिच्छापणिहितं चित्तं, पापियो नं ततो करे’’ति॥
तत्थ दिसो दिसन्ति चोरो चोरम्। ‘‘दिस्वा’’ति पाठसेसो। यं तं कयिराति यं तं तस्स अनयब्यसनं करेय्य। दुतियपदेपि एसेव नयो। इदं वुत्तं होति – एको एकस्स मित्तदुब्भी चोरो पुत्तदारखेत्तवत्थु गोमहिंसादीसु अपरज्झन्तो यस्स अपरज्झति, तम्पि तथेव अत्तनि अपरज्झन्तं चोरं दिस्वा, वेरि वा पन केनचिदेव कारणेन बद्धवेरं वेरिं दिस्वा अत्तनो कक्खळताय दारुणताय यं तं तस्स अनयब्यसनं करेय्य, पुत्तदारं वा पीळेय्य, खेत्तादीनि वा नासेय्य, जीविता वा पन नं वोरोपेय्य, दससु अकुसलकम्मपथेसु मिच्छाठपितत्ता मिच्छापहिणितं चित्तं पापियो नं ततो करे तं पुरिसं ततो पापतरं करेय्य। वुत्तप्पकारेहि, दिसो दिसस्स वा वेरी वेरिनो वा इमस्मिंयेव अत्तभावे दुक्खं वा उप्पादेय्य, जीवितक्खयं वा करेय्य। इदं पन अकुसलकम्मपथेसु मिच्छाठपितं चित्तं दिट्ठेव धम्मे अनयब्यसनं पापेति, अत्तभावसतसहस्सेसुपि चतूसु अपायेसु खिपित्वा सीसं उक्खिपितुं न देतीति।
देसनापरियोसाने बहू सोतापत्तिफलादीनि पत्ता। महाजनस्स सात्थिका देसना जाता। उपासकेन पन भवन्तरे कतकम्मं भिक्खूहि न पुच्छितं, तस्मा सत्थारा न कथितन्ति।
नन्दगोपालकवत्थु अट्ठमम्।

९. सोरेय्यत्थेरवत्थु

न तं माता पिता कयिराति इमं धम्मदेसनं सत्था सावत्थियं जेतवने विहरन्तो सोरेय्यत्थेरं आरब्भ कथेसि।
वत्थु सोरेय्यनगरे समुट्ठितं, सावत्थियं निट्ठापेसि। सम्मासम्बुद्धे सावत्थियं विहरन्ते सोरेय्यनगरे सोरेय्यसेट्ठिपुत्तो एकेन सहायकेन सद्धिं सुखयानके निसीदित्वा महन्तेन परिवारेन न्हानत्थाय नगरा निक्खमि। तस्मिं खणे महाकच्चायनत्थेरो सोरेय्यनगरं पिण्डाय पविसितुकामो हुत्वा बहिनगरे सङ्घाटिं पारुपति। थेरस्स च सुवण्णवण्णं सरीरम्। सोरेय्यसेट्ठिपुत्तो तं दिस्वा चिन्तेसि – ‘‘अहो वत अयं वा थेरो मम भरिया भवेय्य, मम वा भरियाय सरीरवण्णो एतस्स सरीरवण्णो विय भवेय्या’’ति। तस्स चिन्तितमत्तेयेव पुरिसलिङ्गं अन्तरधायि, इत्थिलिङ्गं पातुरहोसि। सो लज्जमानो यानका ओरुय्ह पलायि। परिजनो तं असञ्जानन्तो ‘‘किमेत’’न्ति आह। सापि तक्कसिलमग्गं पटिपज्जि। सहायकोपिस्सा इतो चितो च विचरित्वापि नाद्दस। सब्बे न्हायित्वा गेहं अगमिंसु। ‘‘कहं सेट्ठिपुत्तो’’ति च वुत्ते, ‘‘न्हत्वा आगतो भविस्सतीति मञ्ञिम्हा’’ति वदिंसु। अथस्स मातापितरो तत्थ तत्थ परियेसित्वा अपस्सन्ता रोदित्वा परिदेवित्वा, ‘‘मतो भविस्सती’’ति मतकभत्तं अदंसु। सा एकं तक्कसिलगामिं सत्थवाहं दिस्वा यानकस्स पच्छतो पच्छतो अनुबन्धि।
अथ नं मनुस्सा दिस्वा, ‘‘अम्हाकं यानकस्स पच्छतो पच्छतो अनुगच्छति, मयं ‘कस्सेसा दारिका’ति तं न जानामा’’ति वदिंसु। सापि ‘‘तुम्हे अत्तनो यानकं पाजेथ, अहं पदसा गमिस्सामी’’ति गच्छन्ती अङ्गुलिमुद्दिकं दत्वा एकस्मिं यानके ओकासं कारेसि। मनुस्सा चिन्तयिंसु – ‘‘तक्कसिलनगरे अम्हाकं सेट्ठिपुत्तस्स भरिया नत्थि, तस्स आचिक्खिस्साम, महापण्णाकारो नो भविस्सती’’ति। ते गेहं गन्त्वा, ‘‘सामि, अम्हेहि तुम्हाकं एकं इत्थिरतनं आनीत’’न्ति आहंसु। सो तं सुत्वा तं पक्कोसापेत्वा अत्तनो वयानुरूपं अभिरूपं पासादिकं दिस्वा उप्पन्नसिनेहो गेहे अकासि। पुरिसा हि इत्थियो, इत्थियो वा पुरिसा अभूतपुब्बा नाम नत्थि। पुरिसा हि परस्स दारेसु अतिचरित्वा कालं कत्वा बहूनि वस्ससतसहस्सानि निरये पच्चित्वा मनुस्सजातिं आगच्छन्ता अत्तभावसते इत्थिभावं आपज्जन्ति।
आनन्दत्थेरोपि कप्पसतसहस्सं पूरितपारमी अरियसावको संसारे संसरन्तो एकस्मिं अत्तभावे कम्मारकुले निब्बत्तो। परदारकम्मं कत्वा निरये पच्चित्वा पक्कावसेसेन चुद्दससु अत्तभावेसु पुरिसस्स पादपरिचारिका इत्थी अहोसि, सत्तसु अत्तभावेसु बीजुद्धरणं पापुणि। इत्थियो पन दानादीनि पुञ्ञानि कत्वा इत्थिभावे छन्दं विराजेत्वा, ‘‘इदं नो पुञ्ञं पुरिसत्तभावपटिलाभाय संवत्ततू’’ति चित्तं अधिट्ठहित्वा कालं कत्वा पुरिसत्तभावं पटिलभन्ति, पतिदेवता हुत्वा सामिके सम्मापटिपत्तिवसेनापि पुरिसत्तभावं पटिलभन्तेव।
अयं पन सेट्ठिपुत्तो थेरे अयोनिसो चित्तं उप्पादेत्वा इमस्मिंयेव अत्तभावे इत्थिभावं पटिलभि। तक्कसिलायं सेट्ठिपुत्तेन सद्धिं संवासमन्वाय पन तस्सा कुच्छियं गब्भो पतिट्ठासि। सा दसमासच्चयेन पुत्तं लभित्वा तस्स पदसा गमनकाले अपरम्पि पुत्तं पटिलभि। एवमस्सा कुच्छियं वुत्था द्वे, सोरेय्यनगरे तं पटिच्च निब्बत्ता द्वेति चत्तारो पुत्ता अहेसुम्। तस्मिं काले सोरेय्यनगरतो तस्सा सहायको सेट्ठिपुत्तो पञ्चहि सकटसतेहि तक्कसिलं गन्त्वा सुखयानके निसिन्नो नगरं पाविसि। अथ नं सा उपरिपासादतले वातपानं विवरित्वा अन्तरवीथिं ओलोकयमाना ठिता दिस्वा सञ्जानित्वा दासिं पेसेत्वा पक्कोसापेत्वा महातले निसीदापेत्वा महन्तं सक्कारसम्मानं अकासि। अथ नं सो आह – ‘‘भद्दे, त्वं इतो पुब्बे अम्हेहि न दिट्ठपुब्बा, अथ च पन नो महन्तं सक्कारं करोसि, जानासि त्वं अम्हे’’ति। ‘‘आम, सामि, जानामि, ननु तुम्हे सोरेय्यनगरवासिनो’’ति? ‘‘आम, भद्दे’’ति। सा मातापितूनञ्च भरियाय च पुत्तानञ्च अरोगभावं पुच्छि। इतरो ‘‘आम, भद्दे, अरोगा’’ति वत्वा ‘‘जानासि त्वं एते’’ति आह। ‘‘आम सामि, जानामि। तेसं एको पुत्तो अत्थि, सो कहं, सामी’’ति? ‘‘भद्दे, मा एतं कथेहि, मयं तेन सद्धिं एकदिवसं सुखयानके निसीदित्वा न्हायितुं निक्खन्ता नेवस्स गतिं जानाम, इतो चितो च विचरित्वा तं अदिस्वा मातापितूनं आरोचयिम्हा, तेपिस्स रोदित्वा कन्दित्वा पेतकिच्चं किरिंसू’’ति। ‘‘अहं सो, सामी’’ति। ‘‘अपेहि, भद्दे, किं कथेसि मय्हं सहायो देवकुमारो विय एको पुरिसो’’ति? ‘‘होतु, सामि, अहं सो’’ति। ‘‘अथ इदं किं नामा’’ति? ‘‘तं दिवसं ते अय्यो महाकच्चायनत्थेरो दिट्ठो’’ति? ‘‘आम, दिट्ठो’’ति। अहं अय्यं महाकच्चायनत्थेरं ओलोकेत्वा, ‘‘अहो वत अयं वा थेरो मम भरिया भवेय्य , एतस्स वा सरीरवण्णो विय मम भरियाय सरीरवण्णो भवेय्या’’ति चिन्तेसिम्। चिन्तितक्खणेयेव मे पुरिसलिङ्गं अन्तरधायि, इत्थिलिङ्गं पातुभवि। अथाहं लज्जमाना कस्सचि किञ्चि वत्तुं असक्कुणित्वा ततो पलायित्वा इधागता, सामीति।
‘‘अहो वत ते भारियं कम्मं कतं, कस्मा मय्हं नाचिक्खि, अपिच पन ते थेरो खमापितो’’ति? ‘‘न खमापितो, सामि। जानासि पन त्वं कहं थेरो’’ति? ‘‘इममेव नगरं उपनिस्साय विहरती’’ति। ‘‘सचे पिण्डाय चरन्तो इधागच्छेय्य, अहं मम अय्यस्स भिक्खाहारं ददेय्यं, सामी’’ति। ‘‘तेन हि सीघं सक्कारं करोहि, अम्हाकं अय्यं खमापेस्सामा’’ति सो थेरस्स वसनट्ठानं गन्त्वा वन्दित्वा एकमन्तं निसिन्नो, ‘‘भन्ते, स्वे मय्हं भिक्खं गण्हथा’’ति आह। ‘‘ननु त्वं, सेट्ठिपुत्त, आगन्तुकोसी’’ति। ‘‘भन्ते, मा अम्हाकं आगन्तुकभावं पुच्छथ, स्वे मे भिक्खं गण्हथा’’ति। थेरो अधिवासेसि, गेहेपि थेरस्स महासक्कारो पटियत्तो। थेरो पुनदिवसे तं गेहद्वारं अगमासि। अथ नं निसीदापेत्वा पणीतेनाहारेन परिविसित्वा सेट्ठिपुत्तो तं इत्थिं गहेत्वा थेरस्स पादमूले निपज्जापेत्वा, ‘‘भन्ते, मय्हं सहायिकाय खमथा’’ति आह। ‘‘किमेत’’न्ति? ‘‘अयं, भन्ते, पुब्बे मय्हं पियसहायको हुत्वा तुम्हे ओलोकेत्वा एवं नाम चिन्तेसि, अथस्स पुरिसलिङ्गं अन्तरधायि, इत्थिलिङ्गं पातुभवि, खमथ, भन्ते’’ति। ‘‘तेन हि उट्ठहथ, खमामि वो अह’’न्ति। थेरेन ‘‘खमामी’’ति वुत्तमत्तेयेव इत्थिलिङ्गं अन्तरधायि, पुरिसलिङ्गं पातुभवि।
पुरिसलिङ्गे पातुभूतमत्तेयेव तं तक्कसिलाय सेट्ठिपुत्तो आह – ‘‘सम्म सहायक, इमे द्वे दारका तव कुच्छियं वुत्थत्ता मं पटिच्च निब्बत्तत्ता उभिन्नम्पिनो पुत्ता एव, इधेव वसिस्साम, मा उक्कण्ठी’’ति। ‘‘सम्म, अहं एकेनत्तभावेन पठमं पुरिसो हुत्वा इत्थिभावं पत्वा पुन पुरिसो जातोति विप्पकारप्पत्तो, पठमं मं पटिच्च द्वे पुत्ता निब्बत्ता, इदानि मे कुच्छितो द्वे पुत्ता निक्खन्ता, स्वाहं एकेनत्तभावेन विप्पकारप्पत्तो, पुन ‘गेहे वसिस्सती’ति सञ्ञं मा करि, अहं मम अय्यस्स सन्तिके पब्बजिस्सामि। इमे द्वे दारका तव भाराति, इमेसु मा पमज्जी’’ति वत्वा पुत्ते सीसे परिचुम्बित्वा परिमज्जित्वा उरे निपज्जापेत्वा पितु निय्यादेत्वा निक्खमित्वा थेरस्स सन्तिके पब्बज्जं याचि। थेरोपि नं पब्बाजेत्वा उपसम्पादेत्वा गण्हित्वाव चारिकं चरमानो अनुपुब्बेन सावत्थिं अगमासि। तस्स सोरेय्यत्थेरोति नामं अहोसि। जनपदवासिनो तं पवत्तिं ञत्वा सङ्खुभित्वा कोतूहलजाता तं उपसङ्कमित्वा पुच्छिंसु – ‘‘एवं किर, भन्ते’’ति? ‘‘आम, आवुसो’’ति। ‘‘भन्ते, एवरूपम्पि कारणं नाम होति’’? ‘‘तुम्हाकं कुच्छियं किर द्वे पुत्ता निब्बत्ता, तुम्हे पटिच्च द्वे जाता, तेसं वो कतरेसु बलवसिनेहो होती’’ति? ‘‘कुच्छियं वुत्थकेसु, आवुसो’’ति। आगतागता निबद्धं तथेव पुच्छिंसु।
थेरो ‘‘कुच्छियं वुत्तकेसु एव सिनेहो बलवा’’ति पुनप्पुनं कथेन्तो हरायमानो एकोव निसीदति, एकोव तिट्ठति। सो एवं एकत्तूपगतो अत्तभावे खयवयं समुट्ठापेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि। अथ नं आगतागता पुच्छन्ति – ‘‘भन्ते, एवं किर नाम अहोसी’’ति? ‘‘आमावुसो’’ति। ‘‘कतरेसु सिनेहो बलवा’’ति? ‘‘मय्हं कत्थचि सिनेहो नाम नत्थी’’ति। भिक्खू ‘‘अयं अभूतं कथेसि, पुरिमदिवसेसु ‘कुच्छियं वुत्थपुत्तेसु सिनेहो बलवा’ति वत्वा इदानि ‘मय्हं कत्थचि सिनेहो नत्थी’ति वदति, अञ्ञं ब्याकरोति, भन्ते’’ति आहंसु। सत्था ‘‘न, भिक्खवे, मम पुत्तो अञ्ञं ब्याकरोति, मम पुत्तस्स सम्मापणिहितेन चित्तेन मग्गस्स दिट्ठकालतो पट्ठाय न कत्थचि सिनेहो जातो, यं सम्पत्तिं नेव माता, न पिता कातुं सक्कोति, तं इमेसं सत्तानं अब्भन्तरे पवत्तं सम्मापणिहितं चित्तमेव देती’’ति वत्वा इमं गाथमाह –
४३.
‘‘न तं माता पिता कयिरा, अञ्ञे वापि च ञातका।
सम्मापणिहितं चित्तं, सेय्यसो नं ततो करे’’ति॥
तत्थन तन्ति तं कारणं नेव माता करेय्य, न पिता, न अञ्ञे ञातका। सम्मापणिहितन्ति दससु कुसलकम्मपथेसु सम्मा ठपितम्। सेय्यसो नं ततो करेति ततो कारणतो सेय्यसो नं वरतरं उत्तरितरं करेय्य, करोतीति अत्थो। मातापितरो हि पुत्तानं धनं ददमाना एकस्मिंयेव अत्तभावे कम्मं अकत्वा सुखेन जीविककप्पनं धनं दातुं सक्कोन्ति। विसाखाय मातापितरोपि ताव महद्धना महाभोगा, तस्सा एकस्मिंयेव अत्तभावे सुखेन जीविककप्पनं धनं अदंसु। चतूसु पन दीपेसु चक्कवत्तिसिरिं दातुं समत्था मातापितरोपि नाम पुत्तानं नत्थि, पगेव दिब्बसम्पत्तिं वा पठमज्झानादिसम्पत्तिं वा, लोकुत्तरसम्पत्तिदाने कथाव नत्थि, सम्मापणिहितं पन चित्तं सब्बम्पेतं सम्पत्तिं दातुं सक्कोति। तेन वुत्तं ‘‘सेय्यसो नं ततो करे’’ति।
देसनावसाने बहू सोतापत्तिफलादीनि पत्ता। देसना महाजनस्स सात्थिका जाताति।
सोरेय्यत्थेरवत्थु नवमम्।
चित्तवग्गवण्णना निट्ठिता।
ततियो वग्गो।