॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
खुद्दकनिकाये
धम्मपद-अट्ठकथा
(पठमो भागो)
गन्थारम्भकथा
१.
महामोहतमोनद्धे , लोके लोकन्तदस्सिना।
येन सद्धम्मपज्जोतो, जालितो जलितिद्धिना॥
२.
तस्स पादे नमस्सित्वा, सम्बुद्धस्स सिरीमतो।
सद्धम्मञ्चस्स पूजेत्वा, कत्वा सङ्घस्स चञ्जलिं॥
३.
तं तं कारणमागम्म, धम्माधम्मेसु कोविदो।
सम्पत्तसद्धम्मपदो, सत्था धम्मपदं सुभं॥
४.
देसेसि करुणावेग-समुस्साहितमानसो।
यं वे देवमनुस्सानं, पीतिपामोज्जवड्ढनं॥
५.
परम्पराभता तस्स, निपुणा अत्थवण्णना।
या तम्बपण्णिदीपम्हि, दीपभासाय सण्ठिता॥
६.
न साधयति सेसानं, सत्तानं हितसम्पदम्।
अप्पेव नाम साधेय्य, सब्बलोकस्स सा हितं॥
७.
इति आसीसमानेन, दन्तेन समचारिना।
कुमारकस्सपेनाहं, थेरेन थिरचेतसा॥
८ .
सद्धम्मट्ठितिकामेन , सक्कच्चं अभियाचितो।
तं भासं अतिवित्थार-गतञ्च वचनक्कमं॥
९ .
पहायारोपयित्वान , तन्तिभासं मनोरमम्।
गाथानं ब्यञ्जनपदं, यं तत्थ न विभावितं॥
१०.
केवलं तं विभावेत्वा, सेसं तमेव अत्थतो।
भासन्तरेन भासिस्सं, आवहन्तो विभाविनम्।
मनसो पीतिपामोज्जं, अत्थधम्मूपनिस्सितन्ति॥