(१२) २. पच्चोरोहणिवग्गो
१-२. अधम्मसुत्तद्वयवण्णना
११३-११४. दुतियस्स पठमे पाटियेक्कं पुच्छा च विस्सज्जना च कता। दुतिये एकतोव।
३. ततियअधम्मसुत्तवण्णना
११५. ततिये उद्देसं उद्दिसित्वाति मातिकं निक्खिपित्वा। सत्थु चेव संवण्णितोति पञ्चसु ठानेसु एतदग्गे ठपेन्तेन सत्थारा संवण्णितो। सम्भावितोति गुणसम्भावनाय सम्भावितो। पहोतीति सक्कोति। अतिसित्वाति अतिक्कमित्वा। जानं जानातीति जानितब्बकं जानाति। पस्सं पस्सतीति पस्सितब्बकं पस्सति। चक्खुभूतोति चक्खु विय भूतो जातो निब्बत्तो। ञाणभूतोति ञाणसभावो। धम्मभूतोति धम्मसभावो। ब्रह्मभूतोति सेट्ठसभावो। वत्ताति वत्तुं समत्थो। पवत्ताति पवत्तेतुं समत्थो। अत्थस्स निन्नेताति अत्थं नीहरित्वा दस्सेता। यथा नो भगवाति यथा अम्हाकं भगवा ब्याकरेय्य।
४. अजितसुत्तवण्णना
११६. चतुत्थे अजितोति एवंनामको। चित्तट्ठानसतानीति चित्तुप्पादसतानि। येहीति येहि चित्तट्ठानसतेहि अनुयुञ्जियमाना। उपारद्धाव जानन्ति उपारद्धस्माति विरद्धा निग्गहिता एवं जानन्ति ‘‘विरद्धा मयं, निग्गहिता मयं, आरोपितो नो दोसो’’ति। पण्डितवत्थूनीति पण्डितभावत्थाय कारणानि।
५-६. सङ्गारवसुत्तादिवण्णना
११७-११८. पञ्चमे ओरिमं तीरन्ति लोकियं ओरिमतीरम्। पारिमं तीरन्ति लोकुत्तरं पारिमतीरम्। पारगामिनोति निब्बानगामिनो। तीरमेवानुधावतीति सक्कायदिट्ठितीरंयेव अनुधावति। धम्मे धम्मानुवत्तिनोति सम्मा अक्खाते नवविधे लोकुत्तरधम्मे अनुधम्मवत्तिनो, तस्स धम्मस्सानुच्छविकाय सहसीलाय पुब्बभागपटिपत्तिया पवत्तमाना। मच्चुधेय्यं सुदुत्तरन्ति मच्चुनो ठानभूतं तेभूमकवट्टं सुदुत्तरं तरित्वा। पारमेस्सन्तीति निब्बानं पापुणिस्सन्ति।
ओका अनोकमागम्माति वट्टतो विवट्टं आगम्म। विवेके यत्थ दूरमन्ति यस्मिं कायचित्तउपधिविवेके दुरभिरमं, तत्राभिरतिमिच्छेय्य। हित्वा कामेति दुविधेपि कामे पहाय। अकिञ्चनोति निप्पलिबोधो। आदानपटिनिस्सगेति गहणपटिनिस्सग्गसङ्खाते निब्बाने। अनुपादाय ये रताति चतूहि उपादानेहि किञ्चिपि अनुपादियित्वा ये अभिरता। परिनिब्बुताति ते अपच्चयपरिनिब्बानेन परिनिब्बुता नामाति वेदितब्बा। छट्ठं भिक्खूनं देसितम्।
७-८. पच्चोरोहणीसुत्तद्वयवण्णना
११९-१२०. सत्तमे पच्चोरोहणीति पापस्स पच्चोरोहणम्। पत्थरित्वाति सन्थरित्वा। अन्तरा च वेलं अन्तरा च अग्यागारन्ति वालिकारासिस्स च अग्गिअगारस्स च अन्तरे। अट्ठमं भिक्खुसङ्घस्स देसितम्। सेसं सब्बत्थ उत्तानत्थमेवाति।
पच्चोरोहणिवग्गो दुतियो।