(१०) ५. उपालिवग्गो
१-२. कामभोगीसुत्तादिवण्णना
९१-९२. पञ्चमस्स पठमे साहसेनाति साहसियकम्मेन। दुतिये भयानीति चित्तुत्रासभयानि। वेरानीति अकुसलवेरपुग्गलवेरानि। अरियो चस्स ञायोति सह विपस्सनाय मग्गो। इति इमस्मिं सति इदं होतीति एवं इमस्मिं अविज्जादिके कारणे सति इदं सङ्खारादिकं फलं होति। इमस्सुप्पादा इदं उप्पज्जतीति यो यस्स सहजातपच्चयो होति, तस्स उप्पादा इतरं उप्पज्जति नाम। इमस्मिं असतीति अविज्जादिके कारणे असति सङ्खारादिकं फलं न होति। इमस्स निरोधाति कारणस्स अप्पवत्तिया फलस्स अप्पवत्ति होति।
३. किंदिट्ठिकसुत्तवण्णना
९३. ततिये सण्ठापेसुन्ति इरियापथम्पि वचनपथम्पि सण्ठापेसुम्। अप्पसद्दविनीताति अप्पसद्देन मत्तभाणिना सत्थारा विनीता। परतोघोसपच्चया वाति परस्स वा वचनकारणा। चेतयिताति पकप्पिता। मङ्कुभूताति दोमनस्सप्पत्ता नित्तेजा। पत्तक्खन्धाति पतितक्खन्धा। सहधम्मेनाति सहेतुकेन कारणेन वचनेन।
४. वज्जियमाहितसुत्तवण्णना
९४. चतुत्थे वज्जियमाहितोति एवंनामको। सब्बं तपन्ति सब्बमेव दुक्करकारिकम्। सब्बं तपस्सिन्ति सब्बं तपनिस्सितकम्। लूखाजीविन्ति दुक्करकारिकजीविकानुयोगं अनुयुत्तम्। गारय्हन्ति गरहितब्बयुत्तकम्। पसंसियन्ति पसंसितब्बयुत्तकम्। वेनयिकोति सयं अविनीतो अञ्ञेहि विनेतब्बो। अपञ्ञत्तिकोति न किञ्चि पञ्ञापेतुं सक्कोति। अथ वा वेनयिकोति सत्तविनासको। अपञ्ञत्तिकोति अपच्चक्खं निब्बानं पञ्ञापेति, सयंकतादीसु किञ्चि पञ्ञापेतुं न सक्कोति। न सो भगवा वेनयिकोति सो भगवा एवं याथावतो ञत्वा कुसलाकुसलं पञ्ञापेन्तो न अञ्ञेन विनेतब्बो न अञ्ञसिक्खितो। ये च धम्मे उपादाय सत्तो पञ्ञापियति, तेसं पञ्ञापनतो न सत्तविनासको, सुविनीतो सुसिक्खितो सत्तविनायकोति अत्थो। तस्स च पञ्ञत्तियो सपञ्ञत्तियोयेवाति दस्सेति। विमुत्तिं विमुच्चतो अकुसला धम्माति मिच्छादिट्ठिसङ्खातं चित्तस्स अधिमुत्तिं अधिमुच्चतो अकुसला धम्मा वड्ढन्ति नाम, तं सन्धायेतं वुत्तम्। सासने पन चित्तस्स विमुत्तिसङ्खातो विमुत्ति कुसलानंयेव पच्चयो होति।
५. उत्तियसुत्तवण्णना
९५. पञ्चमे तुण्ही अहोसीति सत्तूपलद्धियं ठत्वा अपुच्छं पुच्छतीति तुण्ही अहोसि। सब्बसामुक्कंसिकं वत मेति मया सब्बपुच्छानं उत्तमपुच्छं पुच्छितो समणो गोतमो संसादेति नो विस्सज्जेति, नून न विसहति न सक्कोति विस्सज्जेतुन्ति एवं पापिकं दिट्ठिं मा पटिलभीति। तदस्साति तं एवं उप्पन्नं दिट्ठिगतं भवेय्य। पच्चन्तिमन्ति यस्मा मज्झिमदेसे नगरस्स उद्धापादीनि थिरानि वा होन्तु दुब्बलानि वा, सब्बसो वा पन मा होन्तु, चोरासङ्का न होति। तस्मा तं अग्गहेत्वा ‘‘पच्चन्तिमं नगर’’न्ति आह। दळ्हुद्धापन्ति थिरपाकारपादम्। दळ्हपाकारतोरणन्ति थिरपाकारञ्चेव थिरपिट्ठिसङ्घाटञ्च। एकद्वारन्ति कस्मा आह? बहुद्वारस्मिञ्हि नगरे बहूहि पण्डितदोवारिकेहि भवितब्बं, एकद्वारे एकोव वट्टति। तथागतस्स च पञ्ञाय अञ्ञो सदिसो नत्थि। तस्मा सत्थु पण्डितभावस्स ओपम्मत्थं एकंयेव दोवारिकं दस्सेतुं ‘‘एकद्वार’’न्ति आह। पण्डितोति पण्डिच्चेन समन्नागतो। ब्यत्तोति वेय्यत्तियेन समन्नागतो। मेधावीति ठानुप्पत्तियपञ्ञासङ्खाताय मेधाय समन्नागतो। अनुपरियायपथन्ति अनुपरियायनामकं मग्गम्। पाकारसन्धिन्ति द्विन्नं इट्ठकानं अपगतट्ठानम्। पाकारविवरन्ति पाकारस्स छिन्नट्ठानम्। तदेवेतं पञ्हन्ति तंयेव ‘‘सस्सतो लोको’’तिआदिना नयेन पुट्ठं ठपनीयपञ्हं पुनपि पुच्छि। सब्बो च तेन लोकोति सत्तूपलद्धियंयेव ठत्वा अञ्ञेनाकारेन पुच्छतीति दस्सेति।
६. कोकनुदसुत्तवण्णना
९६. छट्ठे पुब्बापयमानोति पुब्बसदिसानि निरुदकानि कुरुमानो। क्वेत्थ, आवुसोति को एत्थ, आवुसो। यावता, आवुसो, दिट्ठीति यत्तिका द्वासट्ठिविधापि दिट्ठि नाम अत्थि। यावता दिट्ठिट्ठानन्ति ‘‘खन्धापि दिट्ठिट्ठानं, अविज्जापि, फस्सोपि, सञ्ञापि, वितक्कोपि अयोनिसोमनसिकारोपि, पापमित्तोपि , परतोघोसोपि दिट्ठिट्ठान’’न्ति एवं यत्तकं अट्ठविधम्पि दिट्ठिट्ठानं दिट्ठिकारणं नाम अत्थि। दिट्ठाधिट्ठानन्ति दिट्ठीनं अधिट्ठानं, अधिठत्वा अधिभवित्वा पवत्ताय दिट्ठिया एतं नामम्। दिट्ठिपरियुट्ठानन्ति ‘‘कतमानि अट्ठारस दिट्ठिपरियुट्ठानानि? या दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारं दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं दिट्ठिसल्लं दिट्ठिसम्बाधो दिट्ठिपलिबोधो दिट्ठिबन्धनं दिट्ठिपपातो दिट्ठानुसयो दिट्ठिसन्तापो दिट्ठिपरिळाहो दिट्ठिगन्थो दिट्ठुपादानं दिट्ठाभिनिवेसो दिट्ठिपरामासो। इमानि अट्ठारस दिट्ठिपरियुट्ठानानी’’ति एवं वुत्तं दिट्ठिपरियुट्ठानम्। समुट्ठानन्ति दिट्ठिट्ठानस्सेव वेवचनम्। वुत्तञ्हेतं – ‘‘खन्धा पच्चयो दिट्ठीनं उपादाय समुट्ठानट्ठेना’’ति (पटि॰ म॰ १.१२४) सब्बं वित्थारेतब्बम्। सोतापत्तिमग्गो पन दिट्ठिसमुग्घातो नाम सब्बदिट्ठीनं समुग्घातकत्ता। तमहन्ति तं सब्बं अहं जानामि। क्याहं वक्खामीति किंकारणा अहं वक्खामि।
७-८. आहुनेय्यसुत्तादिवण्णना
९७-९८. सत्तमे सम्मादिट्ठिकोति याथावदिट्ठिको। अट्ठमे अधिकरणसमुप्पादवूपसमकुसलोति चतुन्नं अधिकरणानं मूलं गहेत्वा वूपसमेन समुप्पादवूपसमकुसलो होति।
९. उपालिसुत्तवण्णना
९९. नवमे दुरभिसम्भवानीति सम्भवितुं दुक्खानि दुस्सहानि, न सक्का अप्पेसक्खेहि अज्झोगाहितुन्ति वुत्तं होति। अरञ्ञवनपत्थानीति अरञ्ञानि च वनपत्थानि च। आरञ्ञकङ्गनिप्फादनेन अरञ्ञानि, गामन्तं अतिक्कमित्वा मनुस्सानं अनुपचारट्ठानभावेन वनपत्थानि। पन्तानीति परियन्तानि अतिदूरानि। दुक्करं पविवेकन्ति कायविवेको दुक्करो। दुरभिरमन्ति अभिरमितुं न सुकरम्। एकत्तेति एकीभावे। किं दस्सेति? कायविवेके कतेपि तत्थ चित्तं अभिरमापेतुं दुक्करम्। द्वयंद्वयारामो हि अयं लोकोति। हरन्ति मञ्ञेति हरन्ति विय घसन्ति विय। मनोति चित्तम्। समाधिं अलभमानस्साति उपचारसमाधिं वा अप्पनासमाधिं वा अलभन्तस्स । किं दस्सेति? ईदिसस्स भिक्खुनो तिणपण्णमिगादिसद्देहि विविधेहि च भीसनकेहि वनानि चित्तं विक्खिपन्ति मञ्ञेति। संसीदिस्सतीति कामवितक्केन संसीदिस्सति। उप्लविस्सतीति ब्यापादविहिंसावितक्केहि उद्धं प्लविस्सति।
कण्णसंधोविकन्ति कण्णे धोवन्तेन कीळितब्बम्। पिट्ठिसंधोविकन्ति पिट्ठिं धोवन्तेन कीळितब्बम्। तत्थ उदकं सोण्डाय गहेत्वा द्वीसु कण्णेसु आसिञ्चनं कण्णसंधोविका नाम, पिट्ठियं आसिञ्चनं पिट्ठिसंधोविका नाम। गाधं विन्दतीति पतिट्ठं लभति। को चाहं को च हत्थिनागोति अहं को, हत्थिनागो को, अहम्पि तिरच्छानगतो, अयम्पि, मय्हम्पि चत्तारो पादा, इमस्सपि, ननु उभोपि मयं समसमाति।
वङ्ककन्ति कुमारकानं कीळनकं खुद्दकनङ्गलम्। घटिकन्ति दीघदण्डकेन रस्सदण्डकं पहरणकीळम्। मोक्खचिकन्ति संपरिवत्तककीळं, आकासे दण्डकं गहेत्वा भूमियं वा सीसं ठपेत्वा हेट्ठुपरियभावेन परिवत्तनकीळन्ति वुत्तं होति। चिङ्गुलकन्ति तालपण्णादीहि कतं वातप्पहारेन परिब्भमनचक्कम्। पत्ताळ्हकं वुच्चति पण्णनाळि, ताय वालुकादीनि मिनन्ता कीळन्ति। रथकन्ति खुद्दकरथम्। धनुकन्ति खुद्दकधनुमेव।
इध खो पन वोति एत्थ वोति निपातमत्तं, इध खो पनाति अत्थो। इङ्घ त्वं, उपालि, सङ्घे विहराहीति एत्थ इङ्घाति चोदनत्थे निपातो। तेन थेरं सङ्घमज्झे विहारत्थाय चोदेति, नास्स अरञ्ञवासं अनुजानाति। कस्मा? अरञ्ञसेनासने वसतो किरस्स वासधुरमेव पूरिस्सति, न गन्थधुरम्। सङ्घमज्झे वसन्तो पन द्वे धुरानि पूरेत्वा अरहत्तं पापुणिस्सति, विनयपिटके च पामोक्खो भविस्सति। अथस्साहं परिसमज्झे पुब्बपत्थनं पुब्बाभिनीहारञ्च कथेत्वा इमं भिक्खुं विनयधरानं अग्गट्ठाने ठपेस्सामीति इममत्थं पस्समानो सत्था थेरस्स अरञ्ञवासं नानुजानीति। दसमं उत्तानत्थमेवाति।
उपालिवग्गो पञ्चमो।
दुतियपण्णासकं निट्ठितम्।
३. ततियपण्णासकं