०८ (९) ४. सतिवग्गो

(९) ४. सतिवग्गो

१-२. सतिसम्पजञ्ञसुत्तवण्णना

८१-८२. नवमस्स पठमं हेट्ठा वुत्तनयमेव। दुतिये सद्धोति दुविधाय सद्धाय समन्नागतो। नो चुपसङ्कमिताति न उपट्ठहति। नो च परिपुच्छिताति अत्थानत्थं कारणाकारणं परिपुच्छिता न होति। समन्नागतोति सामिअत्थे पच्चत्तं, समन्नागतस्साति वुत्तं होति। एकन्तपटिभाना तथागतं धम्मदेसना होतीति तथागतस्स एकन्तपटिभाना धम्मदेसना होति, एकन्तेनेव पटिभाति उपट्ठातीति अत्थो।

३. मूलकसुत्तवण्णना

८३. ततिये सब्बे धम्माति पञ्चक्खन्धा। छन्दमूलकाति अज्झासयच्छन्दो कत्तुकम्यताछन्दो तं मूलं एतेसन्ति छन्दमूलका। मनसिकारतो सम्भवन्तीति मनसिकारसम्भवा। फस्सतो समुदेन्ति रासी भवन्तीति फस्ससमुदया। वेदनाय समोसरन्तीति वेदनासमोसरणा। समाधि एतेसं पमुखोति समाधिप्पमुखा। जेट्ठकट्ठेन सति अधिपति एतेसन्ति सताधिपतेय्या, सतिजेट्ठकाति अत्थो। पञ्ञा उत्तरा एतेसन्ति पञ्ञुत्तरा। विमुत्ति एव सारो एतेसन्ति विमुत्तिसारा। एत्थ च छन्दमूलकादयो चत्तारोपि लोकिया कथिता, सेसा लोकियलोकुत्तरमिस्सकाति।

४. चोरसुत्तवण्णना

८४. चतुत्थे महाचोरोति रज्जन्तरे दुब्भितुं समत्थो महाचोरो। परियापज्जतीति परियादानं गच्छति। न चिरट्ठितिको होतीति अद्धानं पालेन्तो ठातुं न सक्कोति। अप्पहरन्तस्स पहरतीति अत्तनो अवेरिने अप्पहरन्ते गुणसम्पन्ने च महल्लके च तरुणदारके च अप्पहरितब्बयुत्तके पहरति। अनवसेसं आदियतीति निस्सेसं गण्हाति। ब्यत्तचोरानञ्हि इदं वत्तं – परस्स द्वीसु साटकेसु एको गहेतब्बो, एकस्मिं सन्ते दुब्बलं दत्वा थिरो गहेतब्बो। पुटभत्ततण्डुलादीसु एकं कोट्ठासं दत्वा एको गहेतब्बोति। अच्चासन्ने कम्मं करोतीति गामनिगमराजधानीनं आसन्नट्ठाने चोरिककम्मं करोति। न च निधानकुसलो होतीति यं लद्धं, तं दक्खिणेय्ये निदहितुं छेको न होति, परलोकमग्गं न सोधेति।

५. समणसुत्तवण्णना

८५. पञ्चमे यं समणेनाति यं गुणजातं समणेन पत्तब्बम्। वुसीमताति ब्रह्मचरियवासंवुतेन। मुत्तो मोचेमि बन्धनाति अहं सब्बबन्धनेहि मुत्तो हुत्वा महाजनम्पि रागादिबन्धनतो मोचेमि। परमदन्तोति अञ्ञेन केनचि असिक्खापितो अचोदितो सयम्भुञाणेन पटिविज्झित्वा परमदमथेन दन्तत्ता परमदन्तो नाम। परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो।

६. यससुत्तवण्णना

८६. छट्ठे मा च मया यसोति यसो च मया सद्धिं मा गञ्छि। अकसिरलाभीति विपुललाभी। सीलपञ्ञाणन्ति सीलञ्चेव ञाणञ्च। सङ्गम्माति सन्निपतित्वा। समागम्माति समागन्त्वा। सङ्गणिकविहारन्ति गणसङ्गणिकविहारम्। न हि नूनमेति न हि नून इमे। तथा हि पनमेति तथा हि पन इमे। अङ्गुलिपतोदकेहीति अङ्गुलिपतोदयट्ठिं कत्वा विज्झनेन। सञ्जग्घन्तेति महाहसितं हसन्ते। संकीळन्तेति केळिं करोन्ते।

७. पत्तनिकुज्जनसुत्तवण्णना

८७. सत्तमे निक्कुज्जेय्याति तेन दिन्नस्स देय्यधम्मस्स अप्पटिग्गहणत्थं पत्तनिक्कुज्जनकम्मवाचाय निकुज्जेय्य, न अधोमुखठपनेन। अलाभायाति चतुन्नं पच्चयानं अलाभत्थाय। अनत्थायाति उपद्दवाय अवड्ढिया। उक्कुज्जेय्याति उक्कुज्जनकम्मवाचाय उक्कुज्जेय्य।

८. अप्पसादपवेदनीयसुत्तवण्णना

८८. अट्ठमे अप्पसादं पवेदेय्युन्ति अप्पसन्नभावं जानापेय्युम्। अप्पसादं पवेदेन्तेन पन किं कातब्बन्ति? निसिन्नासनतो न उट्ठातब्बं न वन्दितब्बं न पच्चुग्गमनं कातब्बं, न देय्यधम्मो दातब्बो। अगोचरेति पञ्चविधे अगोचरे।

९. पटिसारणीयसुत्तवण्णना

८९. नवमे धम्मिकञ्च गिहिपटिस्सवन्ति ‘‘इमं तेमासं इधेव वसितब्ब’’न्ति वुत्तो ‘‘एवं होतू’’तिआदिना नयेन पटिस्सवम्। न सच्चापेतीति वुत्तं न सच्चं करोति विसंवादेति।

१०. सम्मावत्तनसुत्तवण्णना

९०. दसमे पच्चेकट्ठानेति अधिपतिट्ठाने जेट्ठकट्ठाने। तञ्हि जेट्ठकं कत्वा किञ्चि सङ्घकम्मं कातुं न लभति। न च तेन मूलेन वुट्ठापेतब्बोति तं मूलं कत्वा अब्भानकम्मं कातुं न लभति। सेसं सब्बत्थ उत्तानमेवाति।
सतिवग्गो नवमो।