०५. सामञ्ञवग्गो

५. सामञ्ञवग्गो

१. सम्बाधसुत्तवण्णना

४२. पञ्चमस्स पठमे उदायीति काळुदायित्थेरो। अविद्वाति अञ्ञासि। भूरिमेधसोति महापञ्ञो। यो झानमबुज्झीति यो झानं अबुज्झि। पटिलीननिसभोति एकीभाववसेन पटिलीनो चेव उत्तमट्ठेन च निसभो। मुनीति बुद्धमुनि। परियायेनाति एकेन कारणेन। कामसम्बाधस्स हि अभावमत्तेनेव पठमज्झानं ओकासाधिगमो नाम, न सब्बथा सब्बम्। तत्रापत्थि सम्बाधोति तस्मिम्पि पठमज्झाने सम्बाधो पटिपीळनं अत्थियेव। तत्रापित्थीतिपि पाठो। किञ्च तत्थ सम्बाधोति तस्मिं पन झाने किं सम्बाधो नाम। अयमेत्थ सम्बाधोति अयं वितक्कविचारानं अनिरुद्धभावो सम्बाधो संपीळा नाम। इमिना उपायेन सब्बवारेसु अत्थो वेदितब्बो। निप्परियायेनाति न एकेन कारणेन, अथ खो आसवक्खयो नाम सब्बसम्बाधानं पहीनत्ता सब्बेन सब्बं ओकासाधिगमो नामाति।

२. कायसक्खिसुत्तवण्णना

४३. दुतिये यथा यथा च तदायतनन्ति येन येन कारणेन येन येनाकारेन तं पठमज्झानसङ्खातं आयतनं होति। तथा तथा नं कायेन फुसित्वा विहरतीति तेन तेन कारणेन तेन तेनाकारेन तं समापत्तिं सहजातनामकायेन फुसित्वा विहरति, समापज्जतीति अत्थो। कायसक्खि वुत्तो भगवता परियायेनाति यस्मा तेन नामाकायेन पठमज्झानं सच्छिकतं, तस्मा इमिना परियायेन कायसक्खि वुत्तो। निप्परियायेनाति यत्तकं कायेन सच्छिकातब्बं, सब्बस्स कतत्ता अयं निप्परियायेन कायसक्खि नाम।

३. पञ्ञाविमुत्तसुत्तवण्णना

४४. ततिये पञ्ञाय च नं पजानातीति तं पठमज्झानविपस्सनापञ्ञाय जानाति। इधापि परियायनिप्परियाया पुरिमनयेनेव वेदितब्बा। यथा च इध, एवं इतो परेसुपि।

४. उभतोभागविमुत्तसुत्तवण्णना

४५. चतुत्थं उभयेन वेदितब्बम्। एत्थ च उभतोभागविमुत्तोति उभतोभागेहि समथविपस्सनानं पच्चनीककिलेसेहि विमुत्तो। परियोसाने पन समापत्तिया रूपकायतो, अरियमग्गेन नामकायतो विमुत्तोयेव उभतोभागविमुत्तोति वेदितब्बो।

५-१०. सन्दिट्ठिकधम्मसुत्तादिवण्णना

४६-५१. पञ्चमादीसु सन्दिट्ठिकोति सयं पस्सितब्बको। निब्बानन्ति किलेसनिब्बानम्। परिनिब्बानन्ति तस्सेव वेवचनम्। तदङ्गनिब्बानन्ति पठमज्झानादिना तेन तेन अङ्गेन निब्बानम्। दिट्ठधम्मनिब्बानन्ति इस्मिंयेव अत्तभावे निब्बानम्। सेसं सब्बत्थ उत्तानत्थमेवाति।
सामञ्ञवग्गो पञ्चमो।
पठमपण्णासकं निट्ठितम्।
२. दुतियपण्णासकवण्णना
५२. इतो परेसु खेमन्ति निरुपद्दवम्। खेमप्पत्तोति खेमभावं पत्तो। सिक्खादुब्बल्यानीति सिक्खाय दुब्बलभावकरणानि। सेसं सब्बत्थ उत्तानत्थमेवाति।
मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
नवकनिपातस्स संवण्णना निट्ठिता।
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
अङ्गुत्तरनिकाये
दसकनिपात-अट्ठकथा
१. पठमपण्णासकं