४. महावग्गो
१-२. अनुपुब्बविहारसुत्तादिवण्णना
३२-३३. चतुत्थस्स पठमे अनुपुब्बविहाराति अनुपटिपाटिया समापज्जितब्बविहारा। दुतिये यत्थ कामा निरुज्झन्तीति यस्मिं ठाने कामा वूपसम्मन्ति। निरोधेत्वाति अप्पटिवत्ते कत्वा। निच्छाताति तण्हादिट्ठिच्छातानं अभावेन निच्छाता। निब्बुताति अत्तपरितापनकिलेसानं अभावेन निब्बुता। तिण्णाति कामतो तिण्णा। पारंगताति कामे पारं गता। तदङ्गेनाति तेन झानङ्गेन। एत्थ कामा निरुज्झन्तीति एत्थ पठमज्झाने कामा निरुज्झन्ति। ते चाति ये पठमज्झानं समापज्जन्ति, ते कामे निरोधेत्वा निरोधेत्वा विहरन्ति नाम। पञ्जलिकोति पग्गहितअञ्जलिको हुत्वा। पयिरुपासेय्याति उपट्ठापेय्य। इमिना उपायेन सब्बत्थ अत्थो वेदितब्बो।
३. निब्बानसुखसुत्तवण्णना
३४. ततिये उदायीति लाळुदायित्थेरो। एतदेव ख्वेत्थाति एतदेव खो एत्थ। कामसहगताति कामनिस्सिता। समुदाचरन्तीति मनोद्वारे सञ्चरन्ति। आबाधायाति आबाधनाय पीळनाय। परियायेनाति कारणेन। एवं सब्बवारेसु अत्थो वेदितब्बो। इमस्मिं सुत्ते अवेदयितसुखं नाम कथितम्।
४. गावीउपमासुत्तवण्णना
३५. चतुत्थे पब्बतेय्याति पब्बतचारिनी। न सुप्पतिट्ठितं पतिट्ठापेत्वाति यथा सुप्पतिट्ठिता होति, एवं न पतिट्ठापेत्वा। तं निमित्तन्ति तं पठमज्झानसङ्खातं निमित्तम्। न स्वाधिट्ठितं अधिट्ठातीति यथा सुट्ठु अधिट्ठितं होति, न एवं अधिट्ठाति। अनभिहिंसमानोति अपोथेन्तो अविहेठेन्तो। मुदु चित्तं होति कम्मञ्ञन्ति यथा विपस्सनाचित्तं लोकुत्तरमग्गक्खणे मुदु कम्मक्खमं कम्मयोग्गं होति, एवमस्स अभिञ्ञापादकं चतुत्थज्झानचित्तं मुदु होति कम्मञ्ञम्। अप्पमाणो समाधीति चतुब्रह्मविहारसमाधिपि मग्गफलसमाधिपि अप्पमाणो समाधि नाम, इध पन ‘‘अप्पमाणं अप्पमाणारम्मण’’न्ति इमिना परियायेन सुप्पगुणसमाधि अप्पमाणसमाधीति दट्ठब्बो। सो अप्पमाणेन समाधिना सुभावितेनाति इमस्मिं ठाने अयं भिक्खु विपस्सनं वड्ढेत्वा अरहत्तं पत्तो। इदानि खीणासवस्स अभिञ्ञापटिपाटिं दस्सेन्तो यस्स यस्स चातिआदिमाह।
५. झानसुत्तवण्णना
३६. पञ्चमे आसवानं खयन्ति अरहत्तम्। यदेव तत्थ होति रूपगतन्ति तस्मिं पठमज्झानक्खणे वत्थुवसेन वा चित्तसमुट्ठानिकादिवसेन वा यं रूपं नाम पवत्तति। वेदनागतादीनि सम्पयुत्तवेदनादीनं वसेन वेदितब्बानि । ते धम्मेति ते रूपादयो पञ्चक्खन्धधम्मे। अनिच्चतोतिआदीसु हुत्वा अभावाकारेन अनिच्चतो, पटिपीळनाकारेन दुक्खतो, रुज्जनाकारेन रोगतो, अन्तोदुस्सनट्ठेन गण्डतो, अनुपविट्ठट्ठेन अनुकन्तनट्ठेन च सल्लतो, दुक्खट्ठेन अघतो, आबाधनट्ठेन आबाधतो, असकट्ठेन परतो, पलुज्जनट्ठेन पलोकतो, अस्सामिकट्ठेन सुञ्ञतो, अवसवत्तनट्ठेन अनत्ततो। समनुपस्सतीति बलवविपस्सनापञ्ञाय पस्सति।
तेहि धम्मेहीति तेहि पञ्चक्खन्धधम्मेहि। पटिवापेतीति निब्बानवसेन निवत्तेति। अमताय धातुयाति निब्बानधातुया। चित्तं उपसंहरतीति ञाणेन आनिसंसं दिस्वा ओतारेति। सन्तन्ति पच्चनीकसन्तताय सन्तम्। पणीतन्ति अतप्पकम्। सो तत्थ ठितो आसवानं खयं पापुणातीति सो तस्मिं पठमज्झाने ठितो तं बलवविपस्सनं वड्ढेत्वा अरहत्तं पापुणाति। अपरो नयो – सो तेहि धम्मेहीति यस्मा अनिच्चतोतिआदीसु अनिच्चतो पलोकतोति द्वीहि पदेहि अनिच्चलक्खणं कथितं, दुक्खतोतिआदीहि छहि दुक्खलक्खणं, परतो, सुञ्ञतो, अनत्ततोति तीहि अनत्तलक्खणम्। तस्मा सो तेहि एवं तिलक्खणं आरोपेत्वा दिट्ठेहि अन्तोसमापत्तियं पञ्चक्खन्धधम्मेहि। चित्तं पटिवापेतीति चित्तं पटिसंहरति मोचेति अपनेति। उपसंहरतीति विपस्सनाचित्तं ताव सवनवसेन थुतिवसेन परियत्तिवसेन पञ्ञत्तिवसेन च सन्तं निब्बानन्ति एवं असङ्खताय अमताय धातुया उपसंहरति। मग्गचित्तं निब्बानं आरम्मणकरणवसेनेव ‘‘एतं सन्तं एतं पणीत’’न्ति न एवं वदति। इमिना पनाकारेन तं पटिविज्झन्तो तत्थ चित्तं उपसंहरतीति अत्थो।
सो तत्थ ठितोति तस्सा तिलक्खणारम्मणाय विपस्सनाय ठितो। आसवानं खयं पापुणातीति अनुक्कमेन चत्तारो मग्गे भावेत्वा अरहत्तं पापुणाति। तेनेव धम्मरागेनाति समथविपस्सनाधम्मे छन्दरागेन। धम्मनन्दियाति तस्सेव वेवचनम्। समथविपस्सनासु हि सब्बसो छन्दरागं परियादातुं सक्कोन्तो अरहत्तं पापुणाति, असक्कोन्तो अनागामी होति।
तिणपुरिसरूपके वाति तिणपोत्थकरूपे वा। दूरे कण्डे पातेतीति दूरेपाती। अविराधितं विज्झतीति अक्खणवेधी। यदेव तत्थ होति वेदनागतन्ति इध रूपं न गहितम्। कस्मा? समतिक्कन्तत्ता। अयञ्हि हेट्ठा रूपावचरज्झानं समापज्जित्वा रूपं अतिक्कमित्वा अरूपावचरसमापत्तिं समापन्नोति समथवसेनापि अनेन रूपं समतिक्कन्तं, हेट्ठा रूपं सम्मसित्वा तं अतिक्कम्म इदानि अरूपं सम्मसतीति विपस्सनावसेनापि अनेन रूपं अतिक्कन्तम्। आरुप्पे पन सब्बसोपि रूपं नत्थीति तं सन्धायपि रूपं न गहितम्। अथ नेवसञ्ञानासञ्ञायतनं कस्मा न गहितन्ति? सुखुमत्ता। तस्मिञ्हि चत्तारोपि अरूपक्खन्धा सुखुमा न सम्मसनूपगा। तेनेवाह – ‘‘इति खो, भिक्खवे, यावता सञ्ञासमापत्ति तावता अञ्ञापटिवेधो’’ति। इदं वुत्तं होति – यावता सचित्तकसमापत्ति नाम अत्थि, तावता ओळारिके धम्मे सम्मसतो अञ्ञापटिवेधो होति, अरहत्तं सम्पज्जति। नेवसञ्ञानासञ्ञायतनं पन सुखुमत्ता सञ्ञासमापत्तीति न वुच्चति। झायीहेतेति झायीहि झानाभिरतेहि एतानि। वुट्ठहित्वाति ततो समापत्तितो वुट्ठाय। समक्खातब्बानीति सम्मा अक्खातब्बानि, ‘‘सन्तानि पणीतानी’’ति एवं केवलं आचिक्खितब्बानि थोमेतब्बानि वण्णेतब्बानीति।
६. आनन्दसुत्तवण्णना
३७. छट्ठे सम्बाधेति पञ्चकामगुणसम्बाधे। ओकासाधिगमोति ओकासस्स अधिगमो। सत्तानं विसुद्धियाति सत्तानं विसुद्धिं पापनत्थाय। समतिक्कमायाति समतिक्कमनत्थाय। अत्थङ्गमायाति अत्थं गमनत्थाय। ञायस्स अधिगमायाति सहविपस्सनकस्स मग्गस्स अधिगमनत्थाय । निब्बानस्स सच्छिकिरियायाति अपच्चयनिब्बानस्स पच्चक्खकरणत्थाय। तदेव नाम चक्खुं भविस्सतीति तञ्ञेव पसादचक्खु असम्भिन्नं भविस्सति। ते रूपाति तदेव रूपारम्मणं आपाथं आगमिस्सति। तञ्चायतनं नो पटिसंवेदिस्सतीति तञ्च रूपायतनं न जानिस्सति। सेसेसुपि एसेव नयो।
उदायीति काळुदायित्थेरो। सञ्ञीमेव नु खोति सचित्तकोयेव नु खो। मकारो पदसन्धिमत्तम्। किंसञ्ञीति कतरसञ्ञाय सञ्ञी हुत्वा। सब्बसो रूपसञ्ञानन्ति इदं कस्मा गण्हि, किं पठमज्झानादिसमङ्गिनो रूपादिपटिसंवेदना होतीति? न होति, याव पन कसिणरूपं आरम्मणं होति, ताव रूपं समतिक्कन्तं नाम न होति। असमतिक्कन्तत्ता पच्चयो भवितुं सक्खिस्सति। समतिक्कन्तत्ता पन तं नत्थि नाम होति, नत्थिताय पच्चयो भवितुं न सक्कोतीति दस्सेतुं इदमेव गण्हि।
जटिलवासिकाति जटिलनगरवासिनी। न चाभिनतोतिआदीसु रागवसेन न अभिनतो, दोसवसेन न अपनतो। ससङ्खारेन सप्पयोगेन किलेसे निग्गण्हित्वा वारेत्वा ठितो, किलेसानं पन छिन्नन्ते उप्पन्नोति न ससङ्खारनिग्गय्हवारितगतो। विमुत्तत्ता ठितोति किलेसेहि विमुत्तत्तायेव ठितो। ठितत्ता सन्तुसितोति ठितत्तायेव सन्तुट्ठो नाम जातो। सन्तुसितत्ता नो परितस्सतीति सन्तुट्ठत्तायेव परितासं नापज्जति। अयं, भन्ते आनन्द, समाधि किं फलोति इमिना अयं थेरी तालफलञ्ञेव गहेत्वा ‘‘इदं फलं किं फलं नामा’’ति पुच्छमाना विय अरहत्तफलसमाधिं गहेत्वा ‘‘अयं, भन्ते आनन्द, समाधि किं फलो वुत्तो भगवता’’ति पुच्छति। अञ्ञाफलो वुत्तोति अञ्ञा वुच्चति अरहत्तं, अरहत्तफलसमाधि नामेसो वुत्तो भगवताति अत्थो। एवंसञ्ञीपीति इमाय अरहत्तफलसञ्ञाय सञ्ञीपि तदायतनं नो पटिसंवेदेतीति एवं इमस्मिं सुत्ते अरहत्तफलसमाधि कथितोति।
७. लोकायतिकसुत्तवण्णना
३८. सत्तमे लोकायतिकाति लोकायतवादका। सततन्ति सदा। समितन्ति निरन्तरम्। तिट्ठतेतन्ति तिट्ठतु एतं, मा एतं पट्ठपेथ, को वो एतेन अत्थो। धम्मं वो ब्राह्मणा देसेस्सामीति अहं वो चतुसच्चधम्मं देसेस्सामि।
दळ्हधम्मोति दळ्हधनुं गहेत्वा ठितो। धनुग्गहोति इस्सासो। दळ्हधनु नाम द्विसहस्सथामं वुच्चति। द्विसहस्सथामं नाम यस्स आरोपितस्स जियाबद्धो लोहसीसादीनं भारो दण्डे गहेत्वा याव कण्डप्पमाणा उक्खित्तस्स पथवितो मुच्चति। सिक्खितोति दस द्वादस वस्सानि आचरियकुले उग्गहितसिप्पो। कतहत्थोति एको सिप्पमेव उग्गण्हाति, कतहत्थो न होति अयं पन कतहत्थो चिण्णवसिभावो। कतूपासनोति राजकुलादीसु दस्सितसिप्पो। लहुकेन असनेनाति अन्तो सुसिरं कत्वा तूलादीहि पूरेत्वा कतलक्खपरिकम्मेन सल्लहुककण्डेन। एवं कतञ्हि एकउसभगामी द्वे उसभानिपि गच्छति…पे॰… अट्ठुसभगामी सोळस उसभानिपि गच्छति। अप्पकसिरेनाति निद्दुक्खेन। अतिपातेय्याति अतिक्कमेय्य। इदं वुत्तं होति – यथा सो धनुग्गहो तं विदत्थिचतुरङ्गुलं छायं सीघमेव अतिक्कामेति, एवं सकलचक्कवाळं सीघं सीघं अतिक्कमनसमत्थेन जवेन समन्नागतो। सन्धावनिकायाति पदसा धावनेन। एवमाहंसूति एवं वदन्ति।
८. देवासुरसङ्गामसुत्तवण्णना
३९. अट्ठमे समुपब्यूळ्हो अहोसीति पच्चुपट्ठितो अहोसि। सङ्गामेय्यामाति सङ्गामं करेय्याम युज्झेय्याम। अपयिंसुयेवाति पलायिंसुयेव। उत्तरेनाभिमुखाति उत्तरामुखा हुत्वा। अभियन्ते वाति अनुबन्धन्तियेव। भीरुत्तानगतेनाति भीरुत्तानं भयनिवारणं पतिट्ठानं गतेन। अकरणीयाति युद्धेन किञ्चि अकत्तब्बा। कस्मा पन नेसं सङ्गामो होतीति? असुरा हि पुब्बे तावतिंसवासिनो, ते चित्तपाटलिया पुप्फनकाले दिब्बपारिच्छत्तकपुप्फं अनुस्सरन्ति। ततो उप्पन्नकोधा ‘‘गण्हथ देवे’’ति सम्मुखसम्मुखट्ठानेनेव सिनेरुं अभिरुहन्ति, देवापि निक्खमन्ति। तेसं गोपालकदारकानं अञ्ञमञ्ञं दण्डकेहि पहरणसदिसं युद्धं होति। सक्को देवराजा हेट्ठा पञ्चसु ठानेसु आरक्खं ठपेत्वा उपरि देवपुरं परिवारेत्वा अत्तसदिसा वजिरहत्था पटिमा ठपापेसि। असुरा हेट्ठा पञ्च ठानानि पटिबाहित्वा अभिरुळ्हा इन्दपटिमायो दिस्वा निवत्तित्वा असुरपुरमेव गच्छन्ति।
दक्खिणेनाभिमुखाति दक्खिणामुखा हुत्वा। अपदं वधित्वाति निप्पदं निरवसेसं वधित्वा। अदस्सनं गतोति मारोपि वट्टपादकं कत्वा रूपावचरचतुत्थज्झानं समापन्नस्स चित्तं जानाति, तदेव विपस्सनापादकं कत्वा समापन्नस्स चित्तं जानाति। अरूपावचरसमापत्ति पन वट्टपादा वा होतु विपस्सनापादा वा, तं समापन्नस्स मारो चित्तं न जानाति। तेन वुत्तं – ‘‘अदस्सनं गतो पापिमतो’’ति।
९. नागसुत्तवण्णना
४०. नवमे आरञ्ञकस्साति अरञ्ञवासिनो। गोचरपसुतस्साति गोचरग्गहणत्थाय गच्छन्तस्स। हत्थिकलभाति महन्ता महन्ता नागा। हत्थिच्छापाति तरुणपोतका। ओभग्गोभग्गन्ति नामेत्वा नामेत्वा ठपितम्। ओगाहं ओतिण्णस्साति ओगाहितब्बत्ता ओगाहन्ति लद्धनामं उदकतित्थं ओतिण्णस्स। ओगाहा उत्तिण्णस्साति उदकतित्थतो उत्तिण्णस्स। वूपकट्ठोति वूपकट्ठो हुत्वा। इदानि यस्मा दसबलस्स हत्थिनागेन किच्चं नत्थि, सासने पन तंसरिक्खकं पुग्गलं दस्सेतुं इदमाहटं, तस्मा तं पुग्गलं दस्सेन्तो एवमेव खोतिआदिमाह।
१०. तपुस्ससुत्तवण्णना
४१. दसमे मल्लेसूति मल्लरट्ठे। इधेव ताव त्वं, आनन्द, होतीति इध भगवा ‘‘तपुस्सगहपतिनो इध ठितेन आनन्देन सद्धिं कथासल्लापो भविस्सति, ततोनिदानं अहं महन्तं धम्मपरियायं देसेस्सामी’’ति ञत्वा आह। उपसङ्कमीति सो किर भुत्तपातरासो ‘‘दसबलस्स उपट्ठानं गमिस्सामी’’ति निक्खमन्तो दूरतोव थेरं दिस्वा येनायस्मा आनन्दो तेनुपसङ्कमि। पपातो विय खायति, यदिदं नेक्खम्मन्ति यमिदं पब्बज्जासङ्खातं नेक्खम्मं, तं अम्हाकं महापपातो विय ओगाहित्वा उपट्ठाति। नेक्खम्मे चित्तं पक्खन्दतीति पब्बज्जाय चित्तं आरम्मणवसेन पक्खन्दति, तदेव आरम्मणं कत्वा पसीदति, तदेव पतिट्ठाति, पच्चनीकधम्मेहि च विमुच्चति। ‘एतं सन्त’न्ति पस्सतोति एतं नेक्खम्मं सन्तं विगतदरथपरिळाहन्ति एवं पस्सन्तानं भिक्खूनम्। बहुना जनेन विसभागोति तयिदं बहुना महाजनेन सद्धिं भिक्खूनं विसभागं, असदिसन्ति अत्थो।
कथापाभतन्ति कथामूलम्। तस्स मय्हं, आनन्द, नेक्खम्मे चित्तं न पक्खन्दतीति तस्स एवं वितक्केन्तस्सापि मय्हं पब्बज्जाय चित्तं न ओतरति। ‘‘एतं सन्त’’न्ति पस्सतोति ‘‘साधु नेक्खम्म’’न्ति परिवितक्कनवसेन ‘‘एतं नेक्खम्मं सन्त’’न्ति पस्सन्तस्सपि। अनासेवितोति न आसेवितो न फस्सितो न सच्छिकतो। अधिगम्माति अधिगन्त्वा पत्वा सच्छिकत्वा। तमासेवेय्यन्ति तं आनिसंसं सेवेय्यं भजेय्यम्। यं मेति येन कारणेन मय्हम्। अधिगम्माति अधिगन्त्वा। स्वास्स मे होति आबाधोति सो मय्हं आबाधनट्ठेन आबाधो होति। अवितक्के चित्तं न पक्खन्दतीति अवितक्कविचारे दुतियज्झाने आरम्मणवसेन चित्तं न पक्खन्दति। वितक्केसूति वितक्कविचारेसु। सेसं सब्बत्थ उत्तानत्थमेवाति।
महावग्गो चतुत्थो।