०२. सीहनादवग्गो

२. सीहनादवग्गो

१. सीहनादसुत्तवण्णना

११. दुतियस्स पठमे येन भगवा तेनुपसङ्कमीति ‘‘सचे सत्था चारिकं पक्कमितुकामो अस्स , इमस्मिं काले पक्कमेय्य। हन्दाहं चारिकं गमनत्थाय सत्थारं आपुच्छामी’’ति चिन्तेत्वा भिक्खुसङ्घपरिवुतो उपसङ्कमि। आयस्मा मं, भन्तेति सो किर भिक्खु थेरं महता भिक्खुपरिवारेन गच्छन्तं दिस्वा ‘‘इमे भिक्खू तथागतं पहाय सारिपुत्तं परिवारेत्वा निक्खन्ता, गमनविच्छेदमस्स करिस्सामी’’ति अट्ठाने कोपं बन्धित्वा एवमाह। तत्थ आसज्जाति घट्टेत्वा। अप्पटिनिस्सज्जाति अक्खमापेत्वा अच्चयं अदेसेत्वा। किस्मिं पन सो कारणे आघातं बन्धीति? थेरस्स किर दसबलं वन्दित्वा उट्ठाय गच्छतो चीवरकण्णो तस्स सरीरं फुसि, वातो पहरीतिपि वदन्ति। एत्तकेन आघातं बन्धित्वा थेरं महता परिवारेन गच्छन्तं दिस्वा उसूयमानो ‘‘गमनविच्छेदमस्स करिस्सामी’’ति एवमाह। एहि त्वं भिक्खूति सत्था तस्स भिक्खुनो वचनं सुत्वा ‘‘न तं भिक्खु सारिपुत्तो पहरीति वुत्ते, ‘भन्ते, तुम्हे अत्तनो अग्गसावकस्सेव पक्खं वहथ, न मय्ह’न्ति मयि मनोपदोसं कत्वा अपाये निब्बत्तेय्या’’ति ञत्वा ‘‘सारिपुत्तं पक्कोसापेत्वा इममत्थं पुच्छिस्सामी’’ति एकं भिक्खुं आमन्तेत्वा एवमाह। अवापुरणं आदायाति कुञ्चिकं गहेत्वा। सीहनादन्ति सेट्ठनादं पमुखनादं अप्पटिवत्तियनादम्। एवं द्वीहि महाथेरेहि आरोचितो भिक्खुसङ्घो रत्तिट्ठानदिवाट्ठानानि पहाय सत्थु सन्तिकं अगमासि। खीयनधम्मन्ति कथाधम्मम्।
गूथगतन्ति गूथमेव। सेसेसुपि एसेव नयो। पथवीसमेनाति अकुज्झनट्ठेन पथविया समानेन। न हि पथवी ‘‘मयि सुचिं निक्खिपन्ती’’ति सोमनस्सं करोति, न ‘‘असुचिं निक्खिपन्ती’’ति दोमनस्सम्। मय्हम्पि एवरूपं चित्तन्ति दस्सेति। विपुलेनाति अपरित्तेन। महग्गतेनाति महन्तभावं गतेन। अप्पमाणेनाति वड्ढितप्पमाणेन। अवेरेनाति अकुसलवेरपुग्गलवेररहितेन। अब्यापज्झेनाति निद्दुक्खेन विगतदोमनस्सेन। सो इधाति सो अनुपट्ठितकायानुपस्सनासतिपट्ठानो भिक्खु एवं करेय्य, मादिसो कथं एवरूपं करिस्सति, भन्तेति पठमं सीहनादं नदि। एवं सब्बत्थ योजना वेदितब्बा।
रजोहरणन्ति रजसम्मज्जनचोळकं, पादपुञ्छन्ति, तस्सेव नामम्। कळोपिहत्थोति पच्छिहत्थो उक्खलिहत्थो वा। नन्तकवासीति अन्तच्छिन्नपिलोतिकवसनो। सूरतोति सुचिसीलो सोरच्चेन समन्नागतो। सुदन्तोति सुट्ठु दमथं उपगतो। सुविनीतोति सुट्ठु सिक्खितो। न कञ्चि हिंसतीति विसाणादीसु गण्हन्तम्पि पिट्ठिं परिमज्जन्तम्पि न कञ्चि विहेठेति। उसभछिन्नविसाणसमेनाति उसभस्स छिन्नविसाणस्स चित्तसदिसेन।
अट्टीयेय्याति अट्टो पीळितो भवेय्य। हरायेय्याति लज्जेय्य। जिगुच्छेय्याति जिगुच्छं आपज्जेय्य।
मेदकथालिकन्ति मेदकथालिका वुच्चति सूनकारकेहि यूसनिक्खमनत्थाय तत्थ तत्थ कतछिद्दा थालिका। परिहरेय्याति मंसस्स पूरेत्वा उक्खिपित्वा गच्छेय्य। छिद्दावछिद्दन्ति परित्तमहन्तेहि छिद्देहि समन्नागतम्। उग्घरन्तन्ति उपरिमुखेहि छिद्देहि निक्खममानयूसम्। पग्घरन्तन्ति अधोमुखेहि निक्खममानयूसम्। एवमस्स सकलसरीरं यूसमक्खितं भवेय्य। छिद्दावछिद्दन्ति नवहि वणमुखेहि परित्तमहन्त छिद्दम्। एवमेत्थ अट्ठमनवमेहि द्वीहि अङ्गेहि थेरो अत्तनो सरीरे निच्छन्दरागतं कथेसि।
अथ खो सो भिक्खूति एवं थेरेन नवहि कारणेहि सीहनादे नदिते अथ सो भिक्खु। अच्चयोति अपराधो। मं अच्चगमाति मं अतिक्कम्म अभिभवित्वा पवत्तो। पतिग्गण्हतूति खमतु। आयतिं संवरायाति अनागते संवरणत्थाय, पुन एवरूपस्स अपराधस्स अकरणत्थाय। तग्घाति एकंसेन। यथाधम्मं पटिकरोसीति यथा धम्मो ठितो, तथेव करोसि, खमापेसीति वुत्तं होति। तं ते मयं पटिग्गण्हामाति तं तव अपराधं मयं खमाम। वुद्धिहेसा भिक्खु अरियस्स विनयेति एसा भिक्खु अरियस्स विनये बुद्धस्स भगवतो सासने वुड्ढि नाम। कतमा? अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरित्वा आयतिं संवरापज्जना। देसनं पन पुग्गलाधिट्ठानं करोन्तो यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति, आयतिं संवरं आपज्जतीति आह। फलतीति सचे हि थेरो न खमेय्य, तस्स भिक्खुनो तत्थेव सत्तधा मुद्धा फलेय्य। तस्मा भगवा एवमाह। सचे मं सोति सचे मं अयं भिक्खु खमाहीति एवं वदति। खमतु च मे सोति अयम्पि चायस्मा मय्हं खमतूति एवं थेरो तस्स अच्चयं पटिग्गण्हित्वा सयम्पि तं सत्थु सम्मुखे खमापेसीति।

२. सउपादिसेससुत्तवण्णना

१२. दुतिये सउपादिसेसन्ति सउपादानसेसम्। अनुपादिसेसन्ति उपादानसेसरहितं निग्गहणम्। मत्तसो कारीति पमाणकारी न परिपूरकारी। न तावायं, सारिपुत्त, धम्मपरियायो पटिभासीति अप्पटिभानं नाम भगवतो नत्थि, न तावाहं इमं धम्मपरियायं कथेसिन्ति अयं पनेत्थ अत्थो। मायिमं धम्मपरियायं सुत्वा पमादं आहरिंसूति ‘‘मयं किर चतूहि अपायेहि मुत्ता’’ति उपरि अरहत्तत्थाय वीरियं अकरोन्ता मा पमादं आपज्जिंसु। पञ्हाधिप्पायेन भासितोति तया पुच्छितपञ्हस्स सभावेन कथितोति दस्सेति। इमेसं पन नवन्नं पुग्गलानं भवेसु छन्दरागविनोदनत्थं एतमेव अत्थुप्पत्तिं कत्वा – ‘‘सेय्यथापि, भिक्खवे, अप्पमत्तकोपि गूथो दुग्गन्धो होति, एवमेव खो ख्वाहं, भिक्खवे, अप्पमत्तकम्पि भवं न वण्णेमि अन्तमसो अच्छरासङ्घातमत्तम्पी’’ति इमं सुत्तं (अ॰ नि॰ १.३२१) अभासि। न केवलञ्च एतेसंयेव नवन्नं पुग्गलानं गति निबद्धा, येसं पन कुलानं तीणि सरणानि पञ्च सीलानि एकं सलाकभत्तं एकं पक्खियभत्तं एकं वस्सावासिकं एका पोक्खरणी एको आवासो, एवरूपानि निबद्धपुञ्ञानि अत्थि। तेसम्पि गति निबद्धा, सोतापन्नसदिसानेव तानि कुलानि।

३. कोट्ठिकसुत्तवण्णना

१३. ततिये दिट्ठधम्मवेदनीयन्ति इमस्मिं येवत्तभावे विपच्चनककम्मम्। सम्परायवेदनीयन्ति दुतिये अत्तभावे विपच्चनककम्मम्। सुखवेदनीयन्ति सुखवेदनाजनककम्मम्। दुक्खवेदनीयन्ति दुक्खवेदनाजनककम्मम्। परिपक्कवेदनीयन्ति लद्धविपाकवारम्। अपरिपक्कवेदनीयन्ति अलद्धविपाकवारम्। बहुवेदनीयन्ति बहुविपाकदायकम्। अप्पवेदनीयन्ति न बहुविपाकदायकम्। अवेदनीयन्ति विपाकवेदनाय अदायकम्। इमस्मिं सुत्ते वट्टविवट्टं कथितम्।

४. समिद्धिसुत्तवण्णना

१४. चतुत्थे समिद्धीति अत्तभावसमिद्धताय एवंलद्धनामो थेरस्स सद्धिविहारिकत्थेरो। किमारम्मणाति किंपच्चया। सङ्कप्पवितक्काति सङ्कप्पभूता वितक्का। नामरूपारम्मणाति नामरूपपच्चया। इमिना चत्तारो अरूपक्खन्धा भूतुपादायरूपञ्च वितक्कानं पच्चयोति दस्सेति। क्व नानत्तं गच्छन्तीति कस्मिं ठाने नानासभावतं वेमत्तं गच्छन्ति। धातुसूति रूपधातुआदीसु। अञ्ञोयेव हि रूपवितक्को, अञ्ञे सद्दवितक्कादयोति। फस्ससमुदयाति सम्पयुत्तफस्सपच्चया। वेदनासमोसरणाति तिस्सो वेदना समोसरणा। एत्तकेन कुसलाकुसलमिस्सका कथिता। समाधिप्पमुखातिआदयो पन अपचयपक्खिकाति वेदितब्बा। तत्थ पुब्बङ्गमट्ठेन जेट्ठकट्ठेन वा समाधि पमुखं एतेसन्ति समाधिप्पमुखा। जेट्ठककारणट्ठेन सति अधिपतेय्या एतेसन्ति सताधिपतेय्या। मग्गपञ्ञा उत्तरा एतेसन्ति पञ्ञुत्तरा। फलविमुत्तिं पत्वा सारप्पत्ता होन्तीति विमुत्तिसारा। आरम्मणवसेन अमतं निब्बानं ओगाहित्वा तत्थ पतिट्ठिताति अमतोगधा। तेन च मा मञ्ञीति तेन विस्सज्जनेन ‘‘अहं अग्गसावकेन पुच्छिते पञ्हे विस्सज्जेसि’’न्ति मा मानं वा दप्पं वा अकासि।

५-६. गण्डसुत्तादिवण्णना

१५-१६. पञ्चमे तीणि चत्तारि वस्सानि वस्सगणा, अनेके वस्सगणा उप्पन्ना अस्साति अनेकवस्सगणिको। तस्सस्सूति तस्स भवेय्युम्। अभेदनमुखानीति न केनचि भिन्दित्वा कतानि, केवलं कम्मसमुट्ठितानेव वणमुखानि। जेगुच्छियंयेवाति जिगुच्छितब्बमेव पटिकूलमेव। चातुमहाभूतिकस्साति चतुमहाभूतमयस्स॥ ओदनकुम्मासूपचयस्साति ओदनेन चेव कुम्मासेन च उपचितस्स वड्ढितस्स। अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मस्साति हुत्वा अभावट्ठेन अनिच्चधम्मस्स, दुग्गन्धविघातत्थाय तनुविलेपनेन उच्छादनधम्मस्स, अङ्गपच्चङ्गाबाधविनोदनत्थाय खुद्दकसम्बाहनेन परिमद्दनधम्मस्स, दहरकाले वा ऊरूसु सयापेत्वा गब्भवासेन दुस्सण्ठितानं तेसं तेसं अङ्गपच्चङ्गानं सण्ठानसम्पादनत्थं अञ्छनपीळनादिवसेन परिमद्दनधम्मस्स, एवं परिहरितस्सापि च भेदनविद्धंसनधम्मस्स, भिज्जनविकिरणसभावस्सेवाति अत्थो। एत्थ च अनिच्चपदेन चेव भेदनविद्धंसनपदेहि चस्स अत्थङ्गमो कथितो, सेसेहि समुदयो। निब्बिन्दथाति उक्कण्ठथ पजहथ इमं कायन्ति दस्सेति। एवमिमस्मिं सुत्ते बलवविपस्सना कथिता। छट्ठं वुत्तनयमेव। सञ्ञासीसेन पनेत्थ ञाणमेव कथितम्।

७-८. कुलसुत्तादिवण्णना

१७-१८. सत्तमे न मनापेन पच्चुट्ठेन्तीति मनवड्ढनेन मनं अल्लीयनाकारेन आसना वुट्ठाय पच्चुग्गमनं न करोन्ति। न मनापेन अभिवादेन्तीति न पञ्चपतिट्ठितेन वन्दन्ति। असक्कच्चं देन्तीति अचित्तीकारेन देन्ति। नो सक्कच्चन्ति सहत्था न देन्ति। न उपनिसीदन्ति धम्मसवनायाति ‘‘धम्मं सुणिस्सामा’’ति न समीपे निसीदन्ति। न सुस्सूसन्तीति घटपिट्ठे आसित्तउदकं विय विवट्टेत्वा गच्छति। अट्ठमे वेनेय्यज्झासयवसेन मेत्ताभावनं पक्खिपित्वा नवङ्गसमन्नागतोति वुत्तम्।

९. देवतासुत्तवण्णना

१९. नवमे विप्पटिसारिनियोति विप्पटिसारितं मङ्कुभावं आपज्जिम्ह। हीनं कायन्ति उपरिदेवलोकं उपादाय हेट्ठिमो हीनोति वुच्चति। नो च खो यथासत्ति यथाबलं संविभजिम्हाति अत्तनो सत्तिया च बलस्स च अनुरूपेन सीलवन्तानं संविभागं कत्वा न भुञ्जिम्हा।

१०. वेलामसुत्तवण्णना

२०. दसमे अपि नु ते, गहपति, कुले दानं दीयतीति नयिदं भगवा भिक्खुसङ्घस्स दानं सन्धाय पुच्छति। सेट्ठिस्स हि घरे भिक्खुसङ्घस्स निच्चं पणीतदानं दीयति, न तं सत्था न जानाति। लोकियमहाजनस्स पन दिय्यमानदानं अत्थि, तं लूखं होति, सेट्ठिस्स चित्तं न पीणेति। तं पुच्छामीति पुच्छति। कणाजकन्ति सकुण्डकभत्तं, सकुण्डकेहिपि कणिकतण्डुलेहेव पक्कम्। बिळङ्गदुतियन्ति कञ्जियदुतियम्। असक्कच्चं देतीति असक्करित्वा देति। अचित्तीकत्वाति अचित्तीकारेन दक्खिणेय्य अगारवेन देति। असहत्था देतीति सहत्थेन अदत्वा परहत्थेन देति, आणत्तिमत्तमेव करोतीति अत्थो। अपविद्धं देतीति न निरन्तरं देति, संवच्छरिकं सोण्डबलि विय होति। अनागमनदिट्ठिको देतीति न कम्मञ्च फलञ्च सद्दहित्वा देति।
यत्थ यत्थाति तीसु कुलसम्पदासु यस्मिं यस्मिं कुले। न उळाराय भत्तभोगायातिआदीसु नानग्गरससुगन्धसालिभोजने उपनीते चित्तं न नमति, ‘‘हरथेतं रोगवड्ढन’’न्ति वत्वा येन वा तेन वा डाकेन सद्धिं सकुण्डकभत्तं अमतं विय सम्पियायमानो भुञ्जति। कासिकादीसु वरवत्थेसु उपनीतेसु ‘‘हरथेतानि निवासेन्तस्स पटिच्छादेतुम्पि न सक्कोन्ति, गत्तेसुपि न सण्ठहन्ती’’ति वत्वा नाळिकेरसाटकमूलतचसदिसानि पन थूलवत्थानि ‘‘इमानि निवासेन्तो निवत्थभावम्पि जानाति, पटिच्छादेतब्बम्पि पटिच्छादेन्ती’’ति सम्पियायमानो निवासेति। हत्थियानअस्सयानरथयानसुवण्णसिविकादीसु उपनीतेसु ‘‘हरथेतानि चलाचलानि, न सक्का एत्थ निसीदितु’’न्ति वत्वा जज्जररथके उपनीते ‘‘अयं निच्चलो, एत्थ सुखं निसीदितु’’न्ति तं सादियति। न उळारेसु पञ्चसु कामगुणेसूति अलङ्कतपटियत्ता रूपवतियो इत्थियो दिस्वा ‘‘यक्खिनियो मञ्ञे, एता खादितुकामा, किं एताही’’ति यथाफासुकेनेव वीतिनामेति। न सुस्सूसन्तीति सोतुं न इच्छन्ति, न सद्दहन्तीति अत्थो। न सोतं ओदहन्तीति कथितस्स सवनत्थं न सोतपसादं ओदहन्ति। सक्कच्चन्तिआदीनि वुत्तविपरियायेन वेदितब्बानि।
वेलामोति जातिगोत्तरूपभोगसद्धापञ्ञादीहि मरियादवेलं अतिक्कन्तेहि उळारेहि गुणेहि समन्नागतत्ता एवंलद्धनामो। सो एवरूपं दानं अदासि महादानन्ति एत्थ अयं अनुपुब्बीकथा – सो किर अतीते बाराणसियं पुरोहितगेहे पटिसन्धिं गण्हि, वेलामकुमारोतिस्स नामं अकंसु। सो सोळसवस्सकाले बाराणसिराजकुमारेन सद्धिं सिप्पुग्गहणत्थं तक्कसिलं अगमासि। ते उभोपि दिसापामोक्खस्स आचरियस्स सन्तिके सिप्पं पट्ठपयिंसु। यथा च ते, एवं अञ्ञेपि जम्बुदीपे चतुरासीतिसहस्सराजकुमारा। बोधिसत्तो अत्तना गहितट्ठाने पिट्ठिआचरियो हुत्वा चतुरासीति राजकुमारसहस्सानि सिक्खापेति, सयम्पि सोळसवस्सेहि गहेतब्बसिप्पं तीहि वस्सेहि उग्गण्हि। आचरियो ‘‘वेलामकुमारस्स सिप्पं पगुण’’न्ति ञत्वा, ‘‘ताता, वेलामो मया ञातं सब्बं जानाति, तुम्हे सब्बेपि समग्गा गन्त्वा एतस्स सन्तिके सिप्पं उग्गण्हथा’’ति चतुरासीति कुमारसहस्सानि बोधिसत्तस्स निय्यादेसि।
बोधिसत्तो आचरियं वन्दित्वा चतुरासीति कुमारसहस्सपरिवारो निक्खमित्वा एकं आसन्ननगरं पत्वा नगरसामिकं राजकुमारं उग्गण्हापेत्वा तस्स सिप्पे पगुणे जाते तं तत्थेव निवत्तेसि। एतेनुपायेन चतुरासीति नगरसहस्सानि गन्त्वा चतुरासीतिया राजकुमारानं सिप्पं पगुणं कारेत्वा तस्मिं तस्मिं नगरे तं तं निवत्तेत्वा बाराणसिराजकुमारं आदाय बाराणसिं पच्चागञ्छि। मनुस्सा कुमारं परियोसितसिप्पं रज्जे अभिसिञ्चिंसु, वेलामस्स पुरोहितट्ठानं अदंसु। तेपि चतुरासीतिसहस्सराजकुमारा सकेसु सकेसु रज्जेसु अभिसेकं पत्वा अनुसंवच्छरं बाराणसिरञ्ञो उपट्ठानं आगच्छन्ति। ते राजानं दिस्वा वेलामस्स सन्तिकं गन्त्वा, ‘‘आचरिय, अम्हे रज्जेसु पतिट्ठिता, वदेय्याथ येनत्थो’’ति वत्वा गच्छन्ति। तेसं गमनागमनकाले सकटसन्दमानिकगाविगोणकुक्कुटसूकरादयो गण्हन्तानं जनपदो अतिविय उउपद्दुतो होति, महाजनो सन्निपतित्वा राजङ्गणे कन्दति।
राजा वेलामं पक्कोसित्वा, ‘‘आचरिय, उपद्दुतो जनपदो, राजानो गमनागमनकाले महाविलोपं करोन्ति, मनुस्सा सन्धारेतुं न सक्कोन्ति, जनपदपीळाय उपसमं एकं उपायं करोथा’’ति । साधु महाराज, उपायं करिस्सामि, तुम्हाकं यत्तकेन जनपदेन अत्थो, तं परिच्छिन्दित्वा गण्हथाति। राजा तथा अकासि। वेलामो चतुरासीतिया राजसहस्सानं जनपदे विचारेत्वा चक्कनाभियं अरे विय रञ्ञो जनपदस्मिं ओरोपेसि। ततो पट्ठाय ते राजानो आगच्छन्तापि गच्छन्तापि अत्तनो अत्तनो जनपदेनेव सञ्चरन्ति, अम्हाकं जनपदोति विलोपं न करोन्ति। राजगारवेन रञ्ञो जनपदम्पि न पीळेन्ति। जनपदा सन्निसिन्ना निस्सद्दा निरवा अहेसुम्। सब्बे राजानो हट्ठतुट्ठा ‘‘येन वो, आचरिय, अत्थो, तं अम्हाकं वदेथा’’ति पवारयिंसु।
वेलामो सीसंन्हातो अत्तनो अन्तोनिवेसने सत्तरतनपरिपूरानं गब्भानं द्वारानि विवरापेत्वा याव सत्तमा कुलपरिवट्टा ठपितं धनं ओलोकेत्वा आयवयं उपधारेत्वा ‘‘मया सकलजम्बुदीपं खोभेन्तेन दानं दातुं वट्टती’’ति रञ्ञो आरोचेत्वा गङ्गातीरे द्वादसयोजनिका उद्धनपन्तियो कारेत्वा तस्मिं तस्मिं ठाने सप्पिमधुफाणिततेलतिलतण्डुलादीनं ठपनत्थाय महाकोट्ठागारानि पतिट्ठापेत्वा ‘‘एकेकस्मिं ठाने एत्तका एत्तका जना संविदहथ, यंकिञ्चि मनुस्सानं लद्धब्बं नाम अत्थि, ततो एकस्मिम्पि असति मय्हं आरोचेय्याथा’’ति मनुस्से संविधाय ‘‘असुकदिवसतो पट्ठाय वेलामब्राह्मणस्स दानं भुञ्जन्तू’’ति नगरे भेरिं चरापेत्वा ‘‘दानग्गं परिनिट्ठित’’न्ति दानयुत्तेहि आरोचिते सहस्सग्घनकं वत्थं निवासेत्वा पञ्चसतग्घनकं एकंसं कत्वा सब्बालङ्कारभूसितो दानवीमंसनत्थाय फलिकवण्णस्स उदकस्स सुवण्णभिङ्गारं पूरेत्वा ‘‘इमस्मिं लोके सचे इमं दानं पटिग्गहेतुं युत्तरूपा दक्खिणेय्यपुग्गला अत्थि, इदं उदकं निक्खमित्वा पथविं गण्हातु। सचे नत्थि, एवमेव तिट्ठतू’’ति सच्चकिरियं कत्वा भिङ्गारं अधोमुखं अकासि। उदकं धमकरणेन गहितं विय अहोसि। बोधिसत्तो ‘‘सुञ्ञो वत, भो, जम्बुदीपो, एकपुग्गलोपि दक्खिणं पटिग्गहेतुं युत्तरूपो नत्थी’’ति विप्पटिसारं अकत्वा ‘‘सचे दायकस्स वसेनायं दक्खिणा विसुज्झिस्सति, उदकं निक्खमित्वा पथविं गण्हातू’’ति चिन्तेसि। फलिकवण्णसदिसं उदकं निक्खमित्वा पथविं गण्हि । ‘‘इदानि दानं दस्सामी’’ति दानग्गं पत्वा दानं ओलोकेत्वा यागुवेलाय यागुं, खज्जकवेलाय खज्जकं, भोजनवेलाय भोजनं दापेसि। एतेनेव नीहारेन दिवसे दिवसे दानं दीयति।
तस्मिं खो पन दानग्गे ‘‘इदं नाम अत्थि, इदं नाम नत्थी’’ति वत्तब्बं नत्थि। इदानि तं दानं एत्तकमत्तेनेव न निट्ठं गमिस्सतीति रत्तसुवण्णं नीहरापेत्वा सुवण्णपातियो कारेत्वा चतुरासीतिसुवण्णपातिसहस्सादीनं अत्थाय चतुरासीतिराजसहस्सानं सासनं पहिणि। राजानो ‘‘चिरस्सं वत मयं आचरियेन अनुग्गहिता’’ति सब्बं सम्पादेत्वा पेसेसुम्। दाने दिय्यमानेयेव सत्त वस्सानि सत्त मासा अतिक्कन्ता। अथ ब्राह्मणो ‘‘हिरञ्ञं भाजेत्वा दानं दस्सामी’’ति महन्ते ओकासे दानं सज्जापेसि। सज्जापेत्वा चतुरासीति सुवण्णपातिसहस्सानि आदिं कत्वा कोटितो पट्ठाय अदासि।
तत्थ रूपियपूरानीति रजततट्टिरजतफालरजतमासकेहि पूरानि। पातियो पन खुद्दिकाति न सल्लक्खेतब्बा, एककरीसप्पमाणे भूमिभागे चतस्सोव पातियो ठपयिंसु। पातिमकुळं नवरतनं होति, मुखवट्टितो पट्ठाय अट्ठरतनं, पातिमुखवट्टिया छयुत्तो आजञ्ञरथो अनुपरियायति, ददमानो पातिया बाहिरन्तेन वग्गवग्गे पटिग्गाहके ठपेत्वा पठमं पातिया पक्खित्तं दत्वा पच्छा सन्धिसन्धितो वियोजेत्वा पातिन्ति एवं चतुरासीति पातिसहस्सानि अदासि। रूपियपातिआदीसुपि एसेव नयो। एत्थपि च सुवण्णपूरानीति सुवण्णतट्टिसुवण्णफालसुवण्णमासकेहि पूरानि। हिरञ्ञपूरानीति सत्तविधरतनपूरानि। सोवण्णालङ्कारानीति सुवण्णालङ्कारानि। कंसूपधारणानीति रजतमयखीरपटिच्छकानि। तासं पन धेनूनं सिङ्गानि सुवण्णकोसकपरियोनद्धानि अहेसुं, गीवाय सुमनदामं पिळन्धिंसु, चतूसु पादेसु नुपूरानि, पिट्ठियं वरदुकूलं पारुतं, कण्ठे सुवण्णघण्टं बन्धिंसु। वत्थकोटिसहस्सानीति लोकवोहारतो वीसतिवत्थयुगानि एका कोटि , इध पन दस साटकाति वुत्तम्। खोमसुखुमानन्तिआदिम्हि खोमादीसु यं यं सुखुमं, तं तदेव अदासि। यानि पनेतानि इत्थिदानं उसभदानं मज्जदानं समज्जादानन्ति अदानसम्मतानि, तानिपि एस ‘‘वेलामस्स दानमुखे इदं नाम नत्थी’’ति वचनपथं पच्छिन्दितुं परिवारत्थाय अदासि। नज्जो मञ्ञे विस्सन्दन्तीति नदियो विय विस्सन्दन्ति।
इमिना सत्था वेलामस्स दानं कथेत्वा, ‘‘गहपति, एतं महादानं नाञ्ञो अदासि, अहं अदासिम्। एवरूपं पन दानं ददन्तोपि अहं पटिग्गहेतुं युत्तरूपं पुग्गलं नालत्थं, त्वं मादिसे बुद्धे लोकस्मिं दिट्ठमाने दानं ददमानो कस्मा चिन्तेसी’’ति सेट्ठिस्स देसनं वड्ढेन्तो सिया खो पन तेतिआदिमाह। ननु च यानि तदा अहेसुं रूपवेदनासञ्ञासङ्खारविञ्ञाणानि, तानि निरुद्धानि? कस्मा ‘‘अहं तेन समयेन वेलामो ब्राह्मणो’’ति आहाति? पवेणिया अविच्छिन्नत्ता। तानि हि रूपादीनि निरुज्झमानानि इमेसं पच्चये दत्वा निरुद्धानि अपरापरं अविच्छिन्नं पवेणिं गहेत्वा एवमाह। न तं कोचि दक्खिणं सोधेतीति कोचि समणो वा ब्राह्मणो वा देवो वा मारो वा उट्ठाय तं दक्खिणं सोधेतीति वत्तब्बो नाहोसि। तञ्हि दक्खिणं सोधेन्तो उत्तमकोटिया बुद्धो, हेट्ठिमकोटिया धम्मसेनापतिसारिपुत्तत्थेरसदिसो सावको सोधेय्य।
दिट्ठिसम्पन्नन्ति दस्सनसम्पन्नं सोतापन्नम्। इदं ततो महप्फलतरन्ति इदं सोतापन्नस्स दिन्नदानं लोकियमहाजनस्स सत्तमासाधिकानि सत्त संवच्छरानि एत्तकं हिरञ्ञसुवण्णं परिच्चजन्तेन दिन्नदानतो महप्फलम्।
यो च सतं दिट्ठिसम्पन्नानन्ति एत्थ एकस्स सकदागामिस्स वसेन एकुत्तरसतं सोतापन्ने कत्वा सोतापन्नगणना वेदितब्बा। इमिना उपायेन सब्बवारेसु हेट्ठा हेट्ठा आगते अनन्तरेन सतगुणं कत्वा पुग्गलगणना वेदितब्बा।
बुद्धप्पमुखन्ति एत्थ सम्मासम्बुद्धं सङ्घत्थेरं कत्वा निसिन्नो सङ्घो बुद्धप्पमुखो सङ्घोति वेदितब्बो। चातुद्दिसं सङ्घं उद्दिस्साति एत्थ चातुद्दिसं सङ्घं उद्दिस्स कतविहारो नाम यत्थ चेतियं पतिट्ठितं होति, धम्मस्सवनं करीयति, चतूहि दिसाहि अनुदिसाहि च भिक्खू आगन्त्वा अप्पटिपुच्छित्वायेव पादे धोवित्वा कुञ्चिकाय द्वारं विवरित्वा सेनासनं पटिजग्गित्वा वसित्वा यथाफासुकं गच्छन्ति। सो अन्तमसो चतुरतनिया पण्णसालापि होतु, चातुद्दिसं सङ्घं उद्दिस्स कतविहारोत्वेव वुच्चति।
सरणं गच्छेय्याति एत्थ मग्गेनागतं अनिवत्तनसरणं अधिप्पेतम्। अपरे पनाहु – अत्तानं निय्यादेत्वा दिन्नत्ता सरणागमनं ततो महप्फलतरन्ति वुत्तम्। सिक्खापदानि समादियेय्याति पञ्च सीलानि गण्हेय्य। सीलम्पि मग्गेन आगतं अनिवत्तनसीलमेव कथितम्। अपरे पनाहु – सब्बसत्तानं अभयदानस्स दिन्नत्ता सीलं ततो महप्फलतरन्ति वुत्तम्। गन्धोहनमत्तन्ति गन्धऊहनमत्तं, द्वीहङ्गुलीहि गण्डपिण्डं गहेत्वा उपसिङ्घनमत्तम्। अपरे पन ‘‘गद्दोहनमत्त’’न्ति पाळिं वत्वा गाविया एकवारं थनअञ्छनमत्तन्ति अत्थं वदन्ति। मेत्तचित्तन्ति सब्बसत्तानं हितानुफरणचित्तम्। तं पन अप्पनावसेनेव गहितम्। अनिच्चसञ्ञन्ति मग्गस्स अनन्तरपच्चयभावेन सिखापत्तबलवविपस्सनम्।
उपमातो पन इमानि दानादीनि पुञ्ञानि एवं वेदितब्बानि – सचेपि हि जम्बुदीपं भेरितलसदिसं समतलं कत्वा कोटितो पट्ठाय पल्लङ्के अत्थरित्वा अरियपुग्गले निसीदापेय्य, तत्थ सोतापन्नानं दस पन्तियो अस्सु, सकदागामीनं पञ्च, अनागामीनं अड्ढतेय्या, खिणासवानं दियड्ढा, पच्चेकबुद्धानं एका पन्ति भवेय्य, सम्मासम्बुद्धो एककोव। एत्तकस्स जनस्स दिन्नदानतो सम्मासम्बुद्धस्स दिन्नमेव महप्फलम्। इतरं पन –
‘‘विहारदानं पणिपातो, सिक्खा मेत्ताय भावना।
खयतो सम्मसन्तस्स, कलं नाग्घति सोळसिं’’॥
तेनेव भगवा परिनिब्बानसमये ‘‘धम्मानुधम्मप्पटिपत्ति अनुत्तरा पूजा’’ति आह। सेसं सब्बत्थ उत्तानत्थमेवाति।
सीहनादवग्गो दुतियो।