१. सम्बोधिवग्गो
१. सम्बोधिसुत्तवण्णना
१. नवकनिपातस्स पठमे सम्बोधिपक्खिकानन्ति चतुमग्गसङ्खातस्स सम्बोधिस्स पक्खे भवानं, उपकारकानन्ति अत्थो। पाळियं आगते नव धम्मे सन्धायेवं पुच्छति। का उपनिसाति को उपनिस्सयपच्चयो। अभिसल्लेखन्तीति अभिसल्लेखिका। समथविपस्सनाचित्तस्स विवरणे सप्पाया उपकारकाति चेतोविवरणसप्पाया। अप्पिच्छतं आरब्भ पवत्ता कथा अप्पिच्छकथा। सेसेसुपि एसेव नयो।
असुभा भावेतब्बा रागस्स पहानायाति अयमत्थो सालिलायकोपमाय विभावेतब्बो – एको हि पुरिसो असितं गहेत्वा कोटितो पट्ठाय सालिक्खेत्ते सालियो लायति। अथस्स वतिं भिन्दित्वा गावो पविसिंसु। सो असितं ठपेत्वा यट्ठिं आदाय तेनेव मग्गेन गावो नीहरित्वा वतिं पाकतिकं कत्वा पुनपि असितं आदाय सालियो लायि। एत्थ सालिक्खेत्तं विय बुद्धसासनं दट्ठब्बं, सालिलायको विय योगावचरो, असितं विय पञ्ञा, लायनकालो विय विपस्सनाय कम्मकरणकालो, यट्ठि विय असुभकम्मट्ठानं, वति विय संवरो, वतिं भिन्दित्वा गावीनं पविसनं विय सहसा अप्पटिसङ्खाय पमादं आरब्भ रागस्स उप्पज्जनं, असितं ठपेत्वा यट्ठिं आदाय पविट्ठमग्गेनेव गावो नीहरित्वा वतिं पटिपाकतिकं कत्वा पुन कोटितो पट्ठाय सालिलायनं विय असुभकम्मट्ठानेन रागं विक्खम्भेत्वा पुन विपस्सनाय कम्मं आरभनकालो। इममत्थं सन्धाय वुत्तं – ‘‘असुभा भावेतब्बा रागस्स पहानाया’’ति।
तत्थ रागस्साति पञ्चकामगुणिकरागस्स। मेत्ताति मेत्ताकम्मट्ठानम्। ब्यापादस्स पहानायाति वुत्तनयेनेव उप्पन्नस्स कोपस्स पजहनत्थाय। आनापानस्सतीति सोळसवत्थुका आनापानस्सति। वितक्कुपच्छेदायाति वुत्तनयेनेव उप्पन्नानं वितक्कानं उपच्छेदनत्थाय। अस्मिमानसमुग्घातायाति अस्मीति उप्पज्जनकस्स मानस्स समुग्घातत्थाय। अनत्तसञ्ञा सण्ठातीति अनिच्चलक्खणे दिट्ठे अनत्तलक्खणं दिट्ठमेव होति। एतेसु हि तीसु लक्खणेसु एकस्मिं दिट्ठे इतरद्वयं दिट्ठमेव होति। तेन वुत्तं – ‘‘अनिच्चसञ्ञिनो, भिक्खवे, अनत्तसञ्ञा सण्ठाती’’ति। दिट्ठेव धम्मे निब्बानन्ति दिट्ठेयेव धम्मे अपच्चयपरिनिब्बानञ्च पापुणातीति इमस्मिं सुत्ते वट्टविवट्टं कथितम्।
२. निस्सयसुत्तवण्णना
२. दुतिये निस्सयसम्पन्नोति पतिट्ठासम्पन्नो। सद्धन्ति ओकप्पनसद्धम्। वीरियन्ति कायिकचेतसिकवीरियम्। यंसाति यं अस्स। अरियाय पञ्ञायाति सहविपस्सनाय मग्गपञ्ञाय। सङ्खायाति जानित्वा। एकं पटिसेवतीति सेवितब्बयुत्तकं सेवति। अधिवासेतीति अधिवासेतब्बयुत्तकं अधिवासेति। परिवज्जेतीति परिवज्जेतब्बयुत्तकं परिवज्जेति। विनोदेतीति नीहरितब्बयुत्तकं नीहरति। एवं खो भिक्खूति एवं खो भिक्खु उग्गहपरिपुच्छावसेन चेव धम्मववत्थानवसेन च पटिसेवितब्बादीनि सुप्पटिविद्धानि सुपच्चक्खानि कत्वा पटिसेवन्तो अधिवासेन्तो परिवज्जेन्तो विनोदेन्तो च भिक्खु निस्सयसम्पन्नो नाम होतीति।
३. मेघियसुत्तवण्णना
३. ततिये चालिकायन्ति एवंनामके नगरे। तं किर चलमग्गं निस्साय कतत्ता ओलोकेन्तानं चलमानं विय उपट्ठाति, तस्मा चालिकाति सङ्खं गतम्। चालियपब्बतेति सोपि पब्बतो सब्बसेतत्ता काळपक्खुपोसथे ओलोकेन्तानं चलमानो विय उपट्ठाति, तस्मा चालियपब्बतोति वुत्तो। तत्थ महन्तं विहारं कारयिंसु। इति भगवा तं नगरं निस्साय चालिकापब्बतमहाविहारे विहरति। जन्तुगामन्ति एवंनामकं अपरम्पि तस्सेव विहारस्स गोचरगामम्। जत्तुगामन्तिपि पठन्ति। पधानत्थिकस्साति पधानकम्मिकस्स। पधानायाति समणधम्मकरणत्थाय। आगमेहि तावाति सत्था थेरस्स वचनं सुत्वा उपधारेन्तो ‘‘न तावस्स ञाणं परिपक्क’’न्ति ञत्वा पटिबाहन्तो एवमाह। एककम्हि तावाति इदं पनस्स ‘‘एवमयं गन्त्वापि कम्मे अनिप्फज्जमाने निरासङ्को हुत्वा पेमवसेन पुन आगच्छिस्सती’’ति चित्तमद्दवजननत्थं आह। नत्थि किञ्चि उत्तरि करणीयन्ति चतूसु सच्चेसु चतुन्नं किच्चानं कतत्ता अञ्ञं उत्तरि करणीयं नाम नत्थि। कतस्स वा पटिचयोति अधिगतस्स वा पुन पटिचयोपि नत्थि। न हि भावितमग्गो पुन भावीयति, न पहीनकिलेसानं पुन पहानं अत्थि। पधानन्ति खो, मेघिय, वदमानं किन्ति वदेय्यामाति ‘‘समणधम्मं करोमी’’ति तं वदमानं मयं अञ्ञं किं नाम वदेय्याम।
दिवाविहारं निसीदीति दिवाविहारत्थाय निसीदि। निसीदन्तो च यस्मिं मङ्गलसिलापट्टे पुब्बे अनुपटिपाटिया पञ्च जातिसतानि राजा हुत्वा उय्यानकीळिकं कीळन्तो तिविधनाटकपरिवारो निसीदि, तस्मिंयेव निसीदि। अथस्स निसिन्नकालतो पट्ठाय समणभावो जहितो विय अहोसि, राजवेसं गहेत्वा नाटकवरपरिवुतो सेतच्छत्तस्स हेट्ठा महारहे पल्लङ्के निसिन्नो विय जातो। अथस्स तं सम्पत्तिं अस्सादयतो कामवितक्को उदपादि। सो तस्मिंयेव खणे महायोधेहि गहिते द्वे चोरे आनेत्वा पुरतो ठपिते विय अद्दस। तेसु एकस्स वधं आणापनवसेनस्स ब्यापादवितक्को उप्पज्जि, एकस्स बन्धनं आणापनवसेन विहिंसावितक्को। एवं सो लताजालेन रुक्खो विय मधुमक्खिकाहि मधुघातको विय अकुसलवितक्केहि परिक्खित्तो अहोसि। तं सन्धाय – अथ खो आयस्मतो मेघियस्सातिआदि वुत्तम्। अन्वासत्ताति अनुबद्धा सम्परिवारिता। येन भगवा तेनुपसङ्कमीति एवं पापवितक्केहि सम्परिकिण्णो कम्मट्ठानं सप्पायं कातुं असक्कोन्तो ‘‘इदं वत दिस्वा दीघदस्सी भगवा पटिसेधेसी’’ति सल्लक्खेत्वा ‘‘इदं कारणं दसबलस्स आरोचेस्सामी’’ति निसिन्नासनतो वुट्ठाय येन भगवा तेनुपसङ्कमि।
४. नन्दकसुत्तवण्णना
४. चतुत्थे उपट्ठानसालायन्ति भोजनसालायम्। येनुपट्ठानसालाति सत्था नन्दकत्थेरेन मधुरस्सरेन आरद्धाय धम्मदेसनाय सद्दं सुत्वा, ‘‘आनन्द, को एसो उपट्ठानसालाय मधुरस्सरेन धम्मं देसेती’’ति पुच्छित्वा ‘‘धम्मकथिकनन्दकत्थेरस्स अज्ज, भन्ते, वारो’’ति सुत्वा ‘‘अतिमधुरं कत्वा, आनन्द, एसो भिक्खु धम्मं कथेति, मयम्पि गन्त्वा सुणिस्सामा’’ति वत्वा येनुपट्ठानसाला तेनुपसङ्कमि। बहिद्वारकोट्ठके अट्ठासीति छब्बण्णरस्मियो चीवरगब्भे पटिच्छादेत्वा अञ्ञातकवेसेन अट्ठासि। कथापरियोसानं आगमयमानोति ‘‘इदमवोचा’’ति इदं कथावसानं उदिक्खमानो धम्मकथं सुणन्तो अट्ठासियेव। अथायस्मा आनन्दो निक्खन्ते पठमे यामे सत्थु सञ्ञं अदासि – ‘‘पठमयामो अतिक्कन्तो, भन्ते, थोकं विस्समथा’’ति। सत्था तत्थेव अट्ठासि। अथायस्मा आनन्दो मज्झिमयामेपि निक्खन्ते, ‘‘भन्ते, तुम्हे पकतिया खत्तियसुखुमाला, पुन बुद्धसुखुमालाति परमसुखुमाला, मज्झिमयामोपि अतिक्कन्तो, मुहुत्तं विस्समथा’’ति आह। सत्था तत्थेव अट्ठासि। तत्थ ठितकस्सेवस्स अरुणग्गं पञ्ञायित्थ। अरुणुग्गमनञ्च थेरस्स ‘‘इदमवोचा’’ति पापेत्वा कथापरियोसानञ्च दसबलस्स छब्बण्णसरीरस्मिविस्सज्जनञ्च एकप्पहारेनेव अहोसि। अग्गळं आकोटेसीति अग्गनखेन द्वारकवाटं आकोटेसि।
सारज्जमानरूपोति हरायमानो ओत्तप्पमानो। दोमनस्ससारज्जं पनस्स नत्थि। एत्तकम्पि नो नप्पटिभासेय्याति पटिसम्भिदाप्पत्तस्स अप्पटिभानं नाम नत्थि। एत्तकम्पि न कथेय्यन्ति दस्सेति। साधु साधूति थेरस्स धम्मदेसनं सम्पहंसन्तो आह। अयञ्हेत्थ अत्थो ‘‘सुगहिता च ते धम्मदेसना सुकथिता चा’’ति। कुलपुत्तानन्ति आचारकुलपुत्तानञ्चेव जातिकुलपुत्तानञ्च। अरियो च तुण्हिभावोति दुतियज्झानसमापत्तिं सन्धायेवमाह। अधिपञ्ञाधम्मविपस्सनायाति सङ्खारपरिग्गहविपस्सनाञाणस्स । चतुप्पादकोति अस्सगोणगद्रभादिको। इदं वत्वाति इमं चतूहङ्गेहि समन्नागतं धम्मं कथयित्वा। विहारं पाविसीति गन्धकुटिं पविट्ठो।
कालेन धम्मस्सवनेति काले काले धम्मस्सवनस्मिम्। धम्मसाकच्छायाति पञ्हकथाय। गम्भीरं अत्थपदन्ति गम्भीरं गुळ्हं रहस्सं अत्थम्। पञ्ञायाति सहविपस्सनाय मग्गपञ्ञाय। सम्मसनपटिवेधपञ्ञापि उग्गहपरिपुच्छापञ्ञापि वट्टतियेव। पत्तो वा पज्जति वाति अरहत्तं पत्तो वा पापुणिस्सति वाति एवं गुणसम्भावनाय सम्भावेति। अप्पत्तमानसाति अप्पत्तअरहत्ता, अरहत्तं वा अप्पत्तं मानसं एतेसन्तिपि अप्पत्तमानसा। दिट्ठधम्मसुखविहारन्ति एत्थ दिट्ठधम्मसुखविहारो लोकियोपि वट्टति लोकुत्तरोपि।
५. बलसुत्तवण्णना
५. पञ्चमे अविज्जाकोसज्जसावज्जअस्सद्धियेसु अकम्पनतो पञ्ञाबलादीनि दट्ठब्बानि। अकुसलसङ्खाताति अकुसलाति ञाता। एस नयो सब्बत्थ। नालमरियाति अरियभावं कातुं असमत्था, अरियानं वा अननुच्छविका। वोदिट्ठाति सुट्ठु दिट्ठा। वोचरिताति मनोद्वारे समुदाचारप्पत्ता। अत्थिकस्साति धम्मदेसनाय अत्थिकस्स। आजीविकाभयन्ति जीवितवुत्तिभयम्। असिलोकभयन्ति गरहाभयम्। परिसासारज्जभयन्ति परिसं पत्वा सारज्जं ओक्कमनभयम्। इमस्मिं सुत्ते वट्टविवट्टं कथितम्।
६. सेवनासुत्तवण्णना
६. छट्ठे जीवितपरिक्खाराति जीवितसम्भारा। समुदानेतब्बाति समाहरितब्बा। कसिरेन समुदागच्छन्तीति दुक्खेन उप्पज्जन्ति। रत्तिभागं वा दिवसभागं वाति एत्थ रत्तिभागे ञत्वा रत्तिभागेयेव पक्कमितब्बं, रत्तिं चण्डवाळादिपरिपन्थे सति अरुणुग्गमनं आगमेतब्बम्। दिवसभागे ञत्वा दिवा पक्कमितब्बं, दिवा परिपन्थे सति सूरियत्थङ्गमनं आगमेतब्बम्। सङ्खापीति सामञ्ञत्थस्स भावनापारिपूरिआगमनं जानित्वा। सो पुग्गलोति पदस्स पन ‘‘नानुबन्धितब्बो’’ति इमिना सम्बन्धो। अनापुच्छाति इध पन तं पुग्गलं अनापुच्छा पक्कमितब्बन्ति अत्थो। अपि पनुज्जमानेनाति अपि निक्कड्ढियमानेन। एवरूपो हि पुग्गलो सचेपि दारुकलापसतं वा उदकघटसतं वा वालिकाघटसतं वा दण्डं आरोपेति, मा इध वसीति निक्कड्ढापेति वा, तं खमापेत्वापि यावजीवं सो अनुबन्धितब्बोव, न विजहितब्बो।
७. सुतवासुत्तवण्णना
७. सत्तमे पञ्च ठानानि अज्झाचरितुन्ति पञ्च कारणानि अतिक्कमितुम्। पाणन्ति अन्तमसो कुन्थकिपिल्लिकम्। अदिन्नन्ति अन्तमसो तिणसलाकम्पि परसन्तकम्। थेय्यसङ्खातन्ति थेय्यचित्तेन। सन्निधिकारकं कामे परिभुञ्जितुन्ति सन्निधिं कत्वा ठपेत्वा वत्थुकामकिलेसकामे परिभुञ्जितुं अभब्बो। अकप्पियं कामगुणं सन्धायेतं वुत्तम्। बुद्धं पच्चक्खातुन्ति ‘‘न बुद्धो अय’’न्ति एवं पटिक्खिपितुम्। धम्मादीसुपि एसेव नयो। एवं ताव अट्ठकथाय आगतम्। पाळियं पन इमस्मिं सुत्ते अगतिगमनानि कथितानि।
८-१०. सज्झसुत्तादिवण्णना
८-१०. अट्ठमे बुद्धादीनं पच्चक्खानं कथितम्। नवमे पुथुज्जनेन सद्धिं गहितत्ता ‘‘आहुनेय्या’’ति वुत्तम्। दसमे गोत्रभूति सोतापत्तिमग्गस्स अनन्तरपच्चयेन सिखापत्तबलवविपस्सनाचित्तेन समन्नागतो। सेसं सब्बत्थ उत्तानत्थमेवाति।
सम्बोधवग्गो पठमो।