०१. मेत्तावग्गो

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
अङ्गुत्तरनिकाये
अट्ठकनिपात-अट्ठकथा
१. पठमपण्णासकम्
१. मेत्तावग्गो

१. मेत्तासुत्तवण्णना

१. अट्ठकनिपातस्स पठमे आसेवितायाति आदरेन सेविताय। भावितायाति वड्ढिताय। बहुलीकतायाति पुनप्पुनं कताय। यानिकतायाति युत्तयानसदिसकताय। वत्थुकतायाति पतिट्ठानट्ठेन वत्थु विय कताय। अनुट्ठितायाति पच्चुपट्ठिताय। परिचितायाति समन्ततो चिताय उपचिताय। सुसमारद्धायाति सुट्ठु समारद्धाय सुकताय। आनिसंसाति गुणा। सुखं सुपतीतिआदीसु यं वत्तब्बं, तं एकादसकनिपाते वक्खाम।
अप्पमाणन्ति फरणवसेन अप्पमाणम्। तनू संयोजना होन्ति, पस्सतो उपधिक्खयन्ति मेत्तापदट्ठानाय विपस्सनाय अनुक्कमेन उपधिक्खयसङ्खातं अरहत्तं पत्तस्स दस संयोजना पहीयन्तीति अत्थो। अथ वा तनू संयोजना होन्तीति पटिघञ्चेव पटिघसम्पयुत्तसंयोजना च तनुका होन्ति। पस्सतो उपधिक्खयन्ति तेसंयेव किलेसूपधीनं खयसङ्खातं मेत्तं अधिगमवसेन पस्सन्तस्स। कुसली तेन होतीति तेन मेत्तायनेन कुसलो होति। सत्तसण्डन्ति सत्तसङ्खातेन सण्डेन समन्नागतं, सत्तभरितन्ति अत्थो। विजेत्वाति अदण्डेन असत्थेन धम्मेनेव विजिनित्वा। राजिसयोति इसिसदिसा धम्मिकराजानो। यजमानाति दानानि ददमाना। अनुपरियगाति विचरिंसु।
अस्समेधन्तिआदीसु पोराणकराजकाले किर सस्समेधं, पुरिसमेधं, सम्मापासं, वाचापेय्यन्ति चत्तारि सङ्गहवत्थूनि अहेसुं, येहि राजानो लोकं सङ्गण्हिंसु। तत्थ निप्फन्नसस्सतो दसमभागग्गहणं सस्समेधं नाम, सस्ससम्पादने मेधाविताति अत्थो। महायोधानं छमासिकं भत्तवेतनानुप्पदानं पुरिसमेधं नाम, पुरिससङ्गण्हने मेधाविताति अत्थो। दलिद्दमनुस्सानं हत्थतो लेखं गहेत्वा तीणि वस्सानि विना वड्ढिया सहस्सद्विसहस्समत्तधनानुप्पदानं सम्मापासं नाम। तञ्हि सम्मा मनुस्से पासेति हदये बन्धित्वा विय ठपेति, तस्मा सम्मापासन्ति वुच्चति। ‘‘तात, मातुला’’तिआदिना नयेन पन सण्हवाचाभणनं वाचापेय्यं नाम, पियवाचाति अत्थो। एवं चतूहि सङ्गहवत्थूहि सङ्गहितं रट्ठं इद्धञ्चेव होति, फीतञ्च, बहुअन्नपानं, खेमं, निरब्बुदम्। मनुस्सा मुदा मोदमाना उरे पुत्ते नच्चेन्ता अपारुतघरा विहरन्ति। इदं घरद्वारेसु अग्गळानं अभावतो निरग्गळन्ति वुच्चति। अयं पोराणिका पवेणि।
अपरभागे पन ओक्काकराजकाले ब्राह्मणा इमानि चत्तारि सङ्गहवत्थूनि इमञ्च रट्ठसम्पत्तिं परिवत्तेत्वा उद्धंमूलकं कत्वा अस्समेधं पुरिसमेधन्तिआदिके पञ्च यञ्ञे नाम अकंसु। तेसु अस्समेत्थ मेधन्ति वधेन्तीति अस्समेधो। द्वीहि परियञ्ञेहि यजितब्बस्स एकवीसतियूपस्स एकस्मिं पच्छिमदिवसेयेव सत्तनवुतिपञ्चपसुसतघातभिंसनस्स ठपेत्वा भूमिञ्च पुरिसे च अवसेससब्बविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनम्। पुरिसमेत्थ मेधन्तीति पुरिसमेधो। चतूहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया अस्समेधे वुत्तविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनम्। सम्ममेत्थ पासन्तीति सम्मापासो। दिवसे दिवसे युगच्छिग्गळे पवेसनदण्डकसङ्खातं सम्मं खिपित्वा तस्स पतितोकासे वेदिं कत्वा संहारिमेहि यूपादीहि सरस्सतीनदिया निमुग्गोकासतो पभुति पटिलोमं गच्छन्तेन यजितब्बस्स सत्रयागस्सेतं अधिवचनम्। वाजमेत्थ पिवन्तीति वाजपेय्यो। एकेन परियञ्ञेन सत्तरसहि पसूहि यजितब्बस्स बेलुवयूपस्स सत्तरसकदक्खिणस्स यञ्ञस्सेतं अधिवचनम्। नत्थि एत्थ अग्गळाति निरग्गळो। नवहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया च पुरिसेहि च अस्समेधे वुत्तविभवदक्खिणस्स सब्बमेधपरियायनामस्स अस्समेधविकप्पस्सेतं अधिवचनम्।
कलम्पि ते नानुभवन्ति सोळसिन्ति ते सब्बेपि महायागा एकस्स मेत्ताचित्तस्स विपाकमहन्तताय सोळसिं कलं न अग्घन्ति, सोळसमं भागं न पापुणन्तीति अत्थो। न जिनातीति न अत्तना परस्स जानिं करोति। न जापयेति न परेन परस्स जानिं कारेति। मेत्तंसोति मेत्तायमानचित्तकोट्ठासो हुत्वा। सब्बभूतानन्ति सब्बसत्तेसु। वेरं तस्स न केनचीति तस्स केनचि सद्धिं अकुसलवेरं वा पुग्गलवेरं वा नत्थि।

२. पञ्ञासुत्तवण्णना

२. दुतिये आदिब्रह्मचरियिकायाति मग्गब्रह्मचरियस्स आदिभूताय। पञ्ञायाति विपस्सनाय। गरुट्ठानियन्ति गारवुप्पत्तिपच्चयभूतं गरुभावनीयम्। तिब्बन्ति बहलम्। परिपुच्छतीति अत्थपाळिअनुसन्धिपुब्बापरं पुच्छति। परिपञ्हतीति पञ्हं करोति, इदञ्चिदञ्च पटिपुच्छिस्सामीति वितक्केति। द्वयेनाति दुविधेन। अनानाकथिकोति अनानत्तकथिको होति। अतिरच्छानकथिकोति नानाविधं तिरच्छानकथं न कथेति। अरियं वा तुण्हीभावन्ति अरियतुण्हीभावो नाम चतुत्थज्झानं, सेसकम्मट्ठानमनसिकारोपि वट्टति। जानं जानातीति जानितब्बकं जानाति। पस्सं पस्सतीति पस्सितब्बकं पस्सति। पियत्तायाति पियभावत्थाय। गरुत्तायाति गरुभावत्थाय। भावनायाति भावनत्थाय गुणसम्भावनाय वा। सामञ्ञायाति समणधम्मत्थाय। एकीभावायाति निरन्तरभावत्थाय।

३-४. अप्पियसुत्तद्वयवण्णना

३-४. ततिये अप्पियपसंसीति अप्पियजनस्स पसंसको वण्णभाणी। पियगरहीति पियजनस्स निन्दको गरहको। चतुत्थे अनवञ्ञत्तिकामोति ‘‘अहो वत मं अञ्ञेन अवजानेय्यु’’न्ति अनवजाननकामो। अकालञ्ञूति कथाकालं न जानाति, अकाले कथेति। असुचीति असुचीहि कायकम्मादीहि समन्नागतो।

५. पठमलोकधम्मसुत्तवण्णना

५. पञ्चमे लोकस्स धम्माति लोकधम्मा। एतेहि मुत्ता नाम नत्थि, बुद्धानम्पि होन्ति। तेनेवाह – लोकं अनुपरिवत्तन्तीति अनुबन्धन्ति नप्पजहन्ति , लोकतो न निवत्तन्तीति अत्थो। लोको च अट्ठ लोकधम्मे अनुपरिवत्ततीति अयञ्च लोको एते अनुबन्धति न पजहति, तेहि धम्मेहि न निवत्ततीति अत्थो।
लाभो अलाभोति लाभे आगते अलाभो आगतोयेवाति वेदितब्बो। अयसादीसुपि एसेव नयो। अवेक्खति विपरिणामधम्मेति ‘‘विपरिणामधम्मा इमे’’ति एवं अवेक्खति। विधूपिताति विधमिता विद्धंसिता। पदञ्च ञत्वाति निब्बानपदं जानित्वा। सम्मप्पजानाति भवस्स पारगूति भवस्स पारं गतो निप्फत्तिं मत्थकं पत्तो, निब्बानपदं ञत्वाव तं पारं गतभावं सम्मप्पजानातीति। इमस्मिं सुत्ते वट्टविवट्टं कथितम्।

६. दुतियलोकधम्मसुत्तवण्णना

६. छट्ठे को विसेसोति किं विसेसकारणम्। को अधिप्पयासोति को अधिकप्पयोगो। परियादायाति गहेत्वा परिनिट्ठपेत्वा। इधापि वट्टविवट्टमेव कथितम्।

७. देवदत्तविपत्तिसुत्तवण्णना

७. सत्तमे अचिरपक्कन्तेति सङ्घं भिन्दित्वा न चिरपक्कन्ते। आरब्भाति आगम्म पटिच्च सन्धाय। अत्तविपत्तिन्ति अत्तनो विपत्तिं विपन्नाकारम्। सेसपदेसुपि एसेव नयो। अभिभुय्याति अभिभवित्वा मद्दित्वा।

८. उत्तरविपत्तिसुत्तवण्णना

८. अट्ठमे वटजालिकायन्ति एवंनामके विहारे। सो किर वटवने निविट्ठत्ता वटजालिकाति सङ्खं गतो। पातुरहोसीति इममत्थं देवरञ्ञो आरोचेस्सामीति गन्त्वा पाकटो अहोसि। आदिब्रह्मचरियकोति सिक्खत्तयसङ्गहस्स सकलसासनब्रह्मचरियस्स आदिभूतो।

९. नन्दसुत्तवण्णना

९. नवमे कुलपुत्तोति जातिकुलपुत्तो। बलवाति थामसम्पन्नो। पासादिकोति रूपसम्पत्तिया पसादजनको। तिब्बरागोति बहलरागो। किमञ्ञत्रातिआदीसु अयमत्थो – किं अञ्ञेन कारणेन कथितेन, अयं नन्दो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू जागरियमनुयुत्तो सतिसम्पजञ्ञेन समन्नागतो, येहि नन्दो सक्कोति परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितुम्। सचे इमेहि कारणेहि समन्नागतो नाभविस्स, न सक्कुणेय्याति। इतिह तत्थाति एवं तत्थ। इमस्मिं सुत्ते वट्टमेव कथितम्।

१०. कारण्डवसुत्तवण्णना

१०. दसमे अञ्ञेनाञ्ञं पटिचरतीति अञ्ञेन कारणेन वचनेन वा अञ्ञं कारणं वचनं वा पटिच्छादेति। बहिद्धा कथं अपनामेतीति बाहिरतो अञ्ञं आगन्तुककथं ओतारेति। अपनेय्येसोति अपनेय्यो नीहरितब्बो एस। समणदूसीति समणदूसको। समणपलापोति वीहीसु वीहिपलापो विय निस्सारताय समणेसु समणपलापो। समणकारण्डवोति समणकचवरो। बहिद्धा नासेन्तीति बहि नीहरन्ति। यवकरणेति यवखेत्ते। फुणमानस्साति उच्चे ठाने ठत्वा महावाते ओपुनियमानस्स। अपसम्मज्जन्तीति सारधञ्ञानं एकतो दुब्बलधञ्ञानं एकतो करणत्थं पुनप्पुनं अपसम्मज्जन्ति, अपसम्मज्जनिसङ्खातेन वातग्गाहिना सुप्पेन वा वत्थेन वा नीहरन्ति। दद्दरन्ति दद्दरसद्दम्।
संवासायन्ति संवासेन अयम्। विजानाथाति जानेय्याथ। सन्तवाचोति सण्हवाचो। जनवतीति जनमज्झे। रहो करोति करणन्ति करणं वुच्चति पापकम्मं, तं रहो पटिच्छन्नो हुत्वा करोति। संसप्पी च मुसावादीति संसप्पित्वा मुसावादी, मुसा भणन्तो संसप्पति फन्दतीति अत्थो। इमस्मिं सुत्ते वट्टमेव कथेत्वा गाथासु वट्टविवट्टं कथितन्ति।
मेत्तावग्गो पठमो।