२३ (२४) ४. आवासिकवग्गो

(२४) ४. आवासिकवग्गो

१. आवासिकसुत्तवण्णना

२३१. चतुत्थस्स पठमे न आकप्पसम्पन्नोति समणाकप्पेन सम्पन्नो। अभावनीयो होतीति वड्ढनीयो न होति। दुतियं उत्तानमेव।

३. सोभनसुत्तवण्णना

२३३. ततिये पटिबलोति कायबलेन च ञाणबलेन च समन्नागतत्ता पटिबलो।

४. बहूपकारसुत्तवण्णना

२३४. चतुत्थे खण्डफुल्लन्ति पतितट्ठानञ्च भिन्नट्ठानञ्च। पटिसङ्खरोतीति पटिपाकतिकं करोति। आरोचेतीति इदं पवारितकुलानं वसेन वुत्तम्।

५. अनुकम्पसुत्तवण्णना

२३५. पञ्चमे अधिसीलेसूति पञ्चसु सीलेसु। धम्मदस्सने निवेसेतीति चतुसच्चधम्मदस्सने पतिट्ठापेति। अरहग्गतन्ति सब्बसक्कारानं अरहे रतनत्तयेव गतं, तीसु वत्थूसु गरुचित्तीकारं उपट्ठपेथाति अत्थो। छट्ठं उत्तानमेव।

७. दुतियअवण्णारहसुत्तवण्णना

२३७. सत्तमे आवासपलिगेधीति आवासं बलवगिद्धिवसेन गिलित्वा विय ठितो। सेसं सब्बं उत्तानमेवाति।
आवासिकवग्गो चतुत्थो।