१८ (१९) ४. अरञ्ञवग्गो

(१९) ४. अरञ्ञवग्गो

१. आरञ्ञिकसुत्तवण्णना

१८१. चतुत्थस्स पठमे मन्दत्ता मोमूहत्ताति नेव समादानं जानाति, न आनिसंसम्। अत्तनो पन मन्दत्ता मोमूहत्ता अञ्ञाणेनेव आरञ्ञको होति। पापिच्छो इच्छापकतोति ‘‘अरञ्ञे मे विहरन्तस्स ‘अयं आरञ्ञको’ति चतुपच्चयसक्कारं करिस्सन्ति, ‘अयं भिक्खु लज्जी पविवित्तो’तिआदीहि च गुणेहि सम्भावेस्सन्ती’’ति एवं पापिकाय इच्छाय ठत्वा ताय एव इच्छाय अभिभूतो हुत्वा आरञ्ञको होति। उम्मादवसेन अरञ्ञं पविसित्वा विहरन्तो पन उम्मादा चित्तक्खेपा आरञ्ञको नाम होति। वण्णितन्ति इदं आरञ्ञकङ्गं नाम बुद्धेहि च बुद्धसावकेहि च वण्णितं पसत्थन्ति आरञ्ञको होति। इदमत्थितन्ति इमाय कल्याणाय पटिपत्तिया अत्थो एतस्साति इदमत्थी, इदमत्थिनो भावो इदमत्थिता। तं इदमत्थितंयेव निस्साय, न अञ्ञं किञ्चि लोकामिसन्ति अत्थो। सेसमेत्थ इतो परेसु च उत्तानत्थमेव।
अरञ्ञवग्गो चतुत्थो।