(१६) १. सद्धम्मवग्गो
१. पठमसम्मत्तनियामसुत्तवण्णना
१५१. चतुत्थस्स पठमे अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तन्ति कुसलेसु धम्मेसु सम्मत्तभूतं मग्गनियामं ओक्कमितुं अभब्बो अभाजनम्। कथं परिभोतीतिआदीसु ‘‘किं कथा नाम एसा’’ति वदन्तो कथं परिभोति नाम। ‘‘किं नामेस कथेति, किं अयं जानाती’’ति वदन्तो कथिकं परिभोति नाम। ‘‘मयं किं जानाम, कुतो अम्हाकं एतं सोतुं बल’’न्ति वदन्तो अत्तानं परिभोति नाम। विपरियायेन सुक्कपक्खो वेदितब्बो।
२. दुतियसम्मत्तनियामसुत्तवण्णना
१५२. दुतिये अनञ्ञाते अञ्ञातमानीति अविञ्ञातस्मिंयेव ‘‘विञ्ञातमिदं मया’’ति एवंमानी।
३. ततियसम्मत्तनियामसुत्तवण्णना
१५३. ततिये मक्खी धम्मं सुणातीति मक्खी हुत्वा गुणमक्खनचित्तेन धम्मं सुणाति। उपारम्भचित्तोति निग्गहारोपनचित्तो। रन्धगवेसीति गुणरन्धं गुणच्छिद्दं गवेसन्तो।
४. पठमसद्धम्मसम्मोससुत्तवण्णना
१५४. चतुत्थे न सक्कच्चं धम्मं सुणन्तीति ओहितसोता सुकतकारिनो हुत्वा न सुणन्ति । न परियापुणन्तीति यथासुतं धम्मं वळञ्जन्तापि सक्कच्चं न वळञ्जेन्ति। पञ्चमं उत्तानमेव।
६. ततियसद्धम्मसम्मोससुत्तवण्णना
१५६. छट्ठे अप्पटिसरणोति अप्पतिट्ठो। आचरिया हि सुत्तन्तस्स पटिसरणं नाम, तेसं अभावा अप्पटिसरणो होति। सेसमेत्थ हेट्ठा वुत्तनयमेव।
७. दुक्कथासुत्तवण्णना
१५७. सत्तमे पुग्गलं उपनिधायाति तं तं पुग्गलं उपनिक्खिपित्वा, सक्खिं कत्वाति अत्थो। कच्छमानायाति कथियमानाय। सेसमेत्थ अट्ठमञ्च उत्तानत्थमेवाति।
९. उदायीसुत्तवण्णना
१५९. नवमे अनुपुब्बिं कथं कथेस्सामीति दानानन्तरं सीलं, सीलानन्तरं सग्गन्ति एवं देसनानुपुब्बिं कथं वा, यं यं सुत्तपदं वा गाथापदं वा निक्खित्तं होति, तस्स तस्स अनुरूपकथं कथेस्सामीति चित्तं उपट्ठपेत्वा परेसं धम्मो देसेतब्बो। परियायदस्सावीति तस्स तस्स अत्थस्स तं तं कारणं दस्सेन्तो। कारणञ्हि इध परियायोति वुत्तम्। अनुद्दयतं पटिच्चाति ‘‘महासम्बाधप्पत्ते सत्ते सम्बाधतो मोचेस्सामी’’ति अनुकम्पं आगम्म। न आमिसन्तरोति न आमिसहेतुको, अत्तनो चतुपच्चयलाभं अनासीसन्तोति अत्थो। अत्तानञ्च परञ्च अनुपहच्चाति अत्तुक्कंसनपरवम्भनादिवसेन अत्तानञ्च परञ्च गुणुपघातेन अनुपहन्त्वा।
१०. दुप्पटिविनोदयसुत्तवण्णना
१६०. दसमे दुप्पटिविनोदयाति यानि हस्सादीनि किच्चानि निप्फादेतुं ठानानि उप्पन्नानि होन्ति, तेसु मत्थकं असम्पत्तेसु अन्तरायेव दुन्नीहारा दुविक्खम्भया होन्ति। पटिभानन्ति कथेतुकामता वुच्चति। इमानि पञ्च दुप्पटिविनोदयानि, न सुप्पटिविनोदयानि। उपायेन पन कारणेन अनुरूपाहि पच्चवेक्खणअनुसासनादीहि सक्का पटिविनोदेतुन्ति।
सद्धम्मवग्गो पठमो।