११. तिकवग्गो

११. तिकवग्गो

१. रागसुत्तवण्णना

१०७. एकादसमस्स पठमे असुभाति असुभकम्मट्ठानम्। मेत्ताति मेत्ताकम्मट्ठानम्। पञ्ञाति सहविपस्सना मग्गपञ्ञा।

६. अस्सादसुत्तवण्णना

११२. छट्ठे अस्साददिट्ठीति सस्सतदिट्ठि। अत्तानुदिट्ठीति अत्तानं अनुगता वीसतिवत्थुका सक्कायदिट्ठि। मिच्छादिट्ठीति द्वासट्ठिविधापि दिट्ठि। सम्मादिट्ठीति मग्गसम्मादिट्ठि, नत्थि दिन्नन्तिआदिका वा मिच्छादिट्ठि, कम्मस्सकतञाणं सम्मादिट्ठि।

७. अरतिसुत्तवण्णना

११३. सत्तमे अधम्मचरियाति दस अकुसलकम्मपथा।

१०. उद्धच्चसुत्तवण्णना

११६. दसमे असंवरोति अनधिवासकभावो। सेसं सब्बत्थ उत्तानमेवाति।
तिकवग्गो एकादसमो।