१०. आनिसंसवग्गो
१-२. पातुभावसुत्तादिवण्णना
९६-९७. दसमस्स पठमे अरियायतनेति मज्झिमदेसे। इन्द्रियानन्ति मनच्छट्ठानम्। दुतिये सद्धम्मनियतोति सासनसद्धम्मे नियतो। असाधारणेनाति पुथुज्जनेहि असाधारणेन।
७. अनवत्थितसुत्तवण्णना
१०२. सत्तमे अनोधिं करित्वाति ‘‘एत्तकाव सङ्खारा अनिच्चा, न इतो परे’’ति एवं सीमं मरियादं अकत्वा। अनवत्थिताति अवत्थिताय रहिता, भिज्जमानाव हुत्वा उपट्ठहिस्सन्तीति अत्थो। सब्बलोकेति सकले तेधातुके। सामञ्ञेनाति समणभावेन, अरियमग्गेनाति अत्थो।
८. उक्खित्तासिकसुत्तवण्णना
१०३. अट्ठमे मेत्तावतायाति मेत्तायुत्ताय पारिचरियाय। सत्त हि सेखा तथागतं मेत्तावताय परिचरन्ति, खीणासवो परिचिण्णसत्थुको।
९. अतम्मयसुत्तवण्णना
१०४. नवमे अतम्मयोति तम्मया वुच्चन्ति तण्हादिट्ठियो, ताहि रहितो। अहंकाराति अहंकारदिट्ठि। ममंकाराति ममंकारतण्हा। सेसं सब्बत्थ उत्तानमेवाति।
आनिसंसवग्गो दसमो।
दुतियपण्णासकं निट्ठितम्।