(११) १. फासुविहारवग्गो
१. सारज्जसुत्तवण्णना
१०१. ततियस्स पठमे वेसारज्जकरणाति विसारदभावावहा। सारज्जं होतीति दोमनस्सं होति।
२. उस्सङ्कितसुत्तवण्णना
१०२. दुतिये उस्सङ्कितपरिसङ्कितोति उस्सङ्कितो च परिसङ्कितो च। अपि अकुप्पधम्मोपीति अपि अकुप्पधम्मो खीणासवो समानोपि परेहि पापभिक्खूहि उस्सङ्कितपरिसङ्कितो होतीति अत्थो। वेसियागोचरोतिआदीसु वेसिया वुच्चन्ति रूपूपजीविनियो, ता गोचरो अस्साति वेसियागोचरो, तासं गेहं अभिण्हगमनोति अत्थो। सेसपदेसुपि एसेव नयो। तत्थ पन विधवाति मतपतिका। थुल्लकुमारिकाति महल्लिककुमारिकायो।
३. महाचोरसुत्तवण्णना
१०३. ततिये इतो भोगेन पटिसन्थरिस्सामीति इतो मम सापतेय्यतो भोगं गहेत्वा तेन पटिसन्थारं करिस्सामि, तस्स च मम च अन्तरं पिदहिस्सामीति अत्थो। गहणानीति परसन्तकानं भण्डानं गहणानि। गुय्हमन्ताति गुहितब्बमन्ता। अन्तग्गाहिकायाति सस्सतं वा उच्छेदं वा गहेत्वा ठिताय। सेसमेत्थ उत्तानत्थमेव। चतुत्थे सब्बं हेट्ठा वुत्तनयमेव।
५. फासुविहारसुत्तवण्णना
१०५. पञ्चमे मेत्तं कायकम्मन्ति मेत्तचित्तेन पवत्तितं कायकम्मम्। आवि चेव रहो चाति सम्मुखे चेव परम्मुखे च। इतरेसुपि एसेव नयो। यानि तानि सीलानीतिआदि चतुपारिसुद्धिसीलवसेन वुत्तम्। समाधिसंवत्तनिकानीति मग्गसमाधिफलसमाधिनिब्बत्तकानि। सीलसामञ्ञगतोति समानसीलतं गतो, एकसदिससीलो हुत्वाति अत्थो। तक्करस्साति यो नं करोति, तस्स। इति इमस्मिं सुत्ते सीलं मिस्सकं कथितं, दिट्ठि विपस्सनासम्मादिट्ठीति।
६. आनन्दसुत्तवण्णना
१०६. छट्ठे नो च परं अधिसीले सम्पवत्ता होतीति परं सीलभावेन न गरहति न उपवदति। अत्तानुपेक्खीति अत्तनोव कताकतं जाननवसेन अत्तानं अनुपेक्खिता। नो परानुपेक्खीति परस्स कताकतेसु अब्यावटो। अपञ्ञातोति अपाकटो अप्पपुञ्ञो। अपञ्ञातकेनाति अपञ्ञातभावेन अपाकटताय मन्दपुञ्ञताय। नो परितस्सतीति परितासं नापज्जति। इति इमस्मिं सुत्ते खीणासवोव कथितो।
७-८. सीलसुत्तादिवण्णना
१०७-१०८. सत्तमे सीलसमाधिपञ्ञा मिस्सिका कथिता, विमुत्ति अरहत्तफलं , विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं लोकियमेव। अट्ठमेपि एसेव नयो। पच्चवेक्खणञाणं पनेत्थ असेखस्स पवत्तत्ता असेखन्ति वुत्तम्।
९-१०. चातुद्दिससुत्तादिवण्णना
१०९-११०. नवमे चातुद्दिसोति चतूसु दिसासु अप्पटिहतचारो। इमस्मिम्पि सुत्ते खीणासवोव कथितो। दसमे अलन्ति युत्तो। इधापि खीणासवोव कथितो।
फासुविहारवग्गो पठमो।