०९. सीतिवग्गो

९. सीतिवग्गो

१. सीतिभावसुत्तवण्णना

८५. नवमस्स पठमे सीतिभावन्ति सीतलभावम्। यस्मिं समये चित्तं निग्गण्हितब्बन्तिआदीसु उद्धच्चसमये चित्तं समाधिना निग्गहेतब्बं नाम, कोसज्जानुपतितकाले वीरियेन पग्गहेतब्बं नाम, निरस्सादगतकाले समाधिना सम्पहंसितब्बं नाम, समप्पवत्तकाले बोज्झङ्गुपेक्खाय अज्झुपेक्खितब्बं नाम।

२. आवरणसुत्तवण्णना

८६. दुतिये कम्मावरणतायाति पञ्चानन्तरियकम्मेहि। किलेसावरणतायाति नियतमिच्छादिट्ठिया। विपाकावरणतायाति अकुसलविपाकपटिसन्धिया वा कुसलविपाकेहि अहेतुकपटिसन्धिया वाति।

४-५. सुस्सूसतिसुत्तादिवण्णना

८८-८९. चतुत्थे अनत्थन्ति अवड्ढिम्। अत्थं रिञ्चतीति वड्ढिअत्थं छड्डेति। अननुलोमिकायाति सासनस्स अननुलोमिकाय। पञ्चमे दिट्ठिसम्पदन्ति सोतापत्तिमग्गम्।

८-११. अभब्बट्ठानसुत्तचतुक्कवण्णना

९२-९५. अट्ठमे अनागमनीयं वत्थुन्ति अनुपगन्तब्बं कारणं, पञ्चन्नं वेरानं द्वासट्ठिया च दिट्ठिगतानमेतं अधिवचनम्। अट्ठमं भवन्ति कामावचरे अट्ठमं पटिसन्धिम्। नवमे कोतूहलमङ्गलेनाति दिट्ठसुतमुतमङ्गलेन । दसमे सयंकतन्तिआदीनि अत्तदिट्ठिवसेन वुत्तानि। अधिच्चसमुप्पन्नन्ति अहेतुनिब्बत्तम्। सेसं सब्बत्थ उत्तानमेवाति।
सीतिवग्गो नवमो।