८. विनयवग्गो
१. पठमविनयधरसुत्तवण्णना
७५. अट्ठमस्स पठमे आपत्तिं जानातीति आपत्तिंयेव आपत्तीति जानाति। सेसपदेसुपि एसेव नयो।
२. दुतियविनयधरसुत्तवण्णना
७६. दुतिये स्वागतानीति सुआगतानि सुप्पगुणानि। सुविभत्तानीति कोट्ठासतो सुट्ठु विभत्तानि । सुप्पवत्तीनीति आवज्जितावज्जितट्ठाने सुट्ठु पवत्तानि दळ्हप्पगुणानि। सुविनिच्छितानीति सुट्ठु विनिच्छितानि। सुत्तसोति विभङ्गतो। अनुब्यञ्जनसोति खन्धकपरिवारतो।
३. ततियविनयधरसुत्तवण्णना
७७. ततिये विनये खो पन ठितो होतीति विनयलक्खणे पतिट्ठितो होति। असंहीरोति न सक्का होति गहितग्गहणं विस्सज्जापेतुम्।
९. सत्थुसासनसुत्तवण्णना
८३. नवमे एकोति अदुतियो। वूपकट्ठोति कायेन गणतो, चित्तेन किलेसेहि वूपकट्ठो विवेकट्ठो दूरीभूतो। अप्पमत्तोति सतिअविप्पवासे ठितो। पहितत्तोति पेसितत्तो। निब्बिदायाति वट्टे उक्कण्ठनत्थाय। विरागायाति रागादीनं विरज्जनत्थाय। निरोधायाति अप्पवत्तिकरणत्थाय। वूपसमायाति किलेसवूपसमाय अप्पवत्तिया। अभिञ्ञायाति तिलक्खणं आरोपेत्वा अभिजाननत्थाय। सम्बोधायाति मग्गसङ्खातस्स सम्बोधस्स अत्थाय। निब्बानायाति निब्बानस्स सच्छिकरणत्थाय।
१०. अधिकरणसमथसुत्तवण्णना
८४. दसमे अधिकरणानि समेन्ति वूपसमेन्तीति अधिकरणसमथा। उप्पन्नुप्पन्नानन्ति उप्पन्नानं उप्पन्नानम्। अधिकरणानन्ति विवादाधिकरणं अनुवादाधिकरणं आपत्ताधिकरणं किच्चाधिकरणन्ति इमेसं चतुन्नम्। समथाय वूपसमायाति समथत्थञ्चेव वूपसमनत्थञ्च। सम्मुखाविनयो दातब्बो…पे॰… तिणवत्थारकोति इमे सत्त समथा दातब्बा। तेसं विनिच्छयो विनयसंवण्णनतो (चूळव॰ अट्ठ॰ १८६-१८७ आदयो) गहेतब्बो। अपिच दीघनिकाये सङ्गीतिसुत्तवण्णनायम्पि (दी॰ नि॰ अट्ठ॰ ३.३३१ अधिकरणसमथसत्तकवण्णना) वित्थारितोयेव, तथा मज्झिमनिकाये सामगामसुत्तवण्णनायाति (म॰ नि॰ अट्ठ॰ ३.४६)।
विनयवग्गो अट्ठमो।
इतो परानि सत्त सुत्तानि उत्तानत्थानेव। न हेत्थ किञ्चि हेट्ठा अवुत्तनयं नाम अत्थीति।
मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
सत्तकनिपातस्स संवण्णना निट्ठिता।