(९) ४. थेरवग्गो
१. रजनीयसुत्तवण्णना
८१. चतुत्थस्स पठमे रजनीयेसूति रागस्स पच्चयेसु आरम्मणेसु। सेसेसुपि एसेव नयो।
२. वीतरागसुत्तवण्णना
८२. दुतिये मक्खीति गुणमक्खको। पळासीति युगग्गाहलक्खणेन पळासेन समन्नागतो।
३. कुहकसुत्तवण्णना
८३. ततिये कुहकोति तीहि कुहनवत्थूहि समन्नागतो। लपकोति लाभसन्निस्सिताय लपनाय समन्नागतो। नेमित्तिकोति निमित्तकिरियकारको। निप्पेसिकोति निप्पेसनकताय समन्नागतो। लाभेन च लाभं निजिगीसिताति लाभेन लाभगवेसको। सुक्कपक्खो वुत्तविपल्लासवसेन वेदितब्बो। चतुत्थं उत्तानमेव।
५. अक्खमसुत्तवण्णना
८५. पञ्चमे अक्खमो होति रूपानन्ति रूपारम्मणानं अनधिवासको होति, तदारम्मणेहि रागादीहि अभिभुय्यति। एसेव नयो सब्बत्थ।
६. पटिसम्भिदाप्पत्तसुत्तवण्णना
८६. छट्ठे अत्थपटिसम्भिदाप्पत्तोति पञ्चसु अत्थेसु पभेदगतं ञाणं पत्तो। धम्मपटिसम्भिदाप्पत्तोति चतुब्बिधे धम्मे पभेदगतं ञाणं पत्तो। निरुत्तिपटिसम्भिदाप्पत्तोति धम्मनिरुत्तीसु पभेदगतं ञाणं पत्तो। पटिभानपटिसम्भिदाप्पत्तोति तेसु तीसु ञाणेसु पभेदगतं ञाणं पत्तो। सो पन तानि तीणि ञाणानेव जानाति, न तेसं किच्चं करोति। उच्चावचानीति महन्तखुद्दकानि। किंकरणीयानीति इति कत्तब्बानि।
७. सीलवन्तसुत्तवण्णना
८७. सत्तमं उत्तानत्थमेव। सीलं पनेत्थ खीणासवसीलमेव, बाहुसच्चम्पि खीणासवबाहुसच्चमेव, वाचापि खीणासवस्स कल्याणवाचाव, झानानिपि किरियज्झानानेव कथितानीति वेदितब्बानि।
८. थेरसुत्तवण्णना
८८. अट्ठमे थेरोति थिरभावप्पत्तो। रत्तञ्ञूति पब्बजितदिवसतो पट्ठाय अतिक्कन्तानं बहूनं रत्तीनं ञाता। ञातोति पञ्ञातो पाकटो। यसस्सीति यसनिस्सितो। मिच्छादिट्ठिकोति अयाथावदिट्ठिको। सद्धम्मा वुट्ठापेत्वाति दसकुसलकम्मपथधम्मतो वुट्ठापेत्वा। असद्धम्मे पतिट्ठापेतीति अकुसलकम्मपथेसु पतिट्ठापेति।
९. पठमसेखसुत्तवण्णना
८९. नवमे सेखस्साति सिक्खकस्स सकरणीयस्स। परिहानायाति उपरिगुणेहि परिहानत्थाय। कम्मारामताति नवकम्मे रमनकभावो। भस्सारामताति आलापसल्लापे रमनकभावो। निद्दारामताति निद्दायने रमनकभावो। सङ्गणिकारामताति गणसङ्गणिकाय रमनकभावो। यथाविमुत्तं चित्तं न पच्चवेक्खतीति यथा यं चित्तं विमुत्तं, ये च दोसा पहीना, गुणा च पटिलद्धा, ते पच्चवेक्खित्वा उपरिगुणपटिलाभाय वायामं न करोतीति अत्थो। इति इमस्मिं सुत्ते सत्तन्नं सेखानं उपरिगुणेहि परिहानिकारणञ्च वुद्धिकारणञ्च कथितम्। यञ्च नाम सेखस्स परिहानकारणं, तं पुथुज्जनस्स पठममेव होतीति।
१०. दुतियसेखसुत्तवण्णना
९०. दसमे वियत्तोति ब्यत्तो छेको। किंकरणीयेसूति इति कत्तब्बेसु। चेतोसमथन्ति समाधिकम्मट्ठानम्। अननुलोमिकेनाति सासनस्स अननुच्छविकेन। अतिकालेनाति अतिपातोव। अतिदिवाति दिवा वुच्चति मज्झन्हिको, तं अतिक्कमित्वा। आभिसल्लेखिकाति अतिविय किलेससल्लेखिका। चेतोविवरणसप्पायाति चित्तविवरणसङ्खातानं समथविपस्सनानं सप्पाया। अप्पिच्छकथाति अप्पिच्छा होथाति कथनकथा। सन्तुट्ठिकथाति चतूहि पच्चयेहि सन्तुट्ठा होथाति कथनकथा। पविवेककथाति तीहि विवेकेहि विवित्ता होथाति कथनकथा। असंसग्गकथाति पञ्चविधेन संसग्गेन असंसट्ठा होथाति कथनकथा। वीरियारम्भकथाति दुविधं वीरियं आरभथाति कथनकथा। सीलकथादीसु सीलं आरब्भ कथा सीलकथा। समाधिं आरब्भ, पञ्ञं आरब्भ, पञ्चविधं विमुत्तिं आरब्भ, एकूनवीसतिपच्चवेक्खणसङ्खातं विमुत्तिञाणदस्सनं आरब्भ कथा विमुत्तिञाणदस्सनकथा। न निकामलाभीतिआदीसु न इच्छितिच्छितलाभी, दुक्खलाभी न विपुललाभीति अत्थो। सेसं उत्तानत्थमेवाति।
थेरवग्गो चतुत्थो।