७. महावग्गो
१. हिरिओत्तप्पसुत्तवण्णना
६५. सत्तमस्स पठमे हतूपनिसोति हतउपनिसो छिन्नपच्चयो। यथाभूतञाणदस्सनन्ति तरुणविपस्सना। निब्बिदाविरागोति बलवविपस्सना चेव मग्गो च। विमुत्तिञाणदस्सनन्ति अरहत्तविमुत्ति च पच्चवेक्खणा च।
२. सत्तसूरियसुत्तवण्णना
६६. दुतिये यस्मा अयं सत्तसूरियदेसना तेजोसंवट्टदस्सनवसेन पवत्ता, तस्मा तयो संवट्टा, तिस्सो संवट्टसीमा, तीणि संवट्टमूलानी, तीणि कोलाहलानीति अयं ताव आदितोव इमस्स सुत्तस्स पुरेचारिककथा वेदितब्बा। सा विसुद्धिमग्गे (विसुद्धि॰ २.४०३) पुब्बेनिवासानुस्सतिनिद्देसे वित्थारिताव। एतदवोचाति अनिच्चकम्मट्ठानिकानं पञ्चन्नं भिक्खुसतानं अज्झासयेन उपादिन्नकानं अनुपादिन्नकानं सङ्खारानं विपत्तिदस्सनत्थं एतं ‘‘अनिच्चा, भिक्खवे, सङ्खारा’’तिआदिसत्तसूरियोपमसुत्तन्तं अवोच। तत्थ अनिच्चाति हुत्वा अभावट्ठेन अनिच्चा। सङ्खाराति उपादिन्नकअनुपादिन्नका सङ्खारधम्मा। अद्धुवाति एवं अचिरट्ठेन न धुवा। अनस्सासिकाति असस्सतभावेन अस्सासरहिता। अलमेवाति युत्तमेव।
अज्झोगाळ्होति उदके अनुपविट्ठो। अच्चुग्गतोति उदकपिट्ठितो उग्गतो। देवो न वस्सतीति पठमं ताव उपकप्पनमेघो नाम कोटिसतसहस्सचक्कवाळे एकमेघो हुत्वा वस्सति, तदा निक्खन्तबीजं न पुन गेहं पविसति। ततो पट्ठाय धमकरणे निरुद्धं विय उदकं होति, पुन एकबिन्दुम्पि देवो न वस्सतीति उपमानधम्मकथाव पमाणम्। विनस्सन्ते पन लोके पठमं अवीचितो पट्ठाय तुच्छो होति, ततो उट्ठहित्वा सत्ता मनुस्सलोके च तिरच्छानेसु च निब्बत्तन्ति। तिरच्छानेसु निब्बत्तापि पुत्तभातिकेसु मेत्तं पटिलभित्वा कालकता देवमनुस्सेसु निब्बत्तन्ति। देवता आकासेन चरन्तियो आरोचेन्ति – ‘‘न इदं ठानं सस्सतं न निबद्धं, मेत्तं भावेथ, करुणं, मुदितं, उपेक्खं भावेथा’’ति। ते मेत्तादयो भावेत्वा ततो चुता ब्रह्मलोके निब्बत्तन्ति।
बीजगामाति एत्थ बीजगामो नाम पञ्च बीजजातानि। भूतगामो नाम यंकिञ्चि निक्खन्तमूलपण्णं हरितकम्। ओसधितिणवनप्पतयोति एत्थ ओसधीति ओसधरुक्खा। तिणाति बहिसारा तालनाळिकेरादयो। वनप्पतयोति वनजेट्ठकरुक्खा। कुन्नदियोति ठपेत्वा पञ्च महानदियो अवसेसा निन्नगा। कुसोब्भाति ठपेत्वा सत्त महासरे अवसेसा रहदादयो। दुतियो सूरियोतिआदीसु दुतियसूरियकाले एको उदेति, एको अत्थङ्गमेति। ततियकाले एको उदेति, एको अत्थङ्गमेति, एको मज्झे होति। चतुत्थकाले चतुकुलिके गामे चत्तारो पिण्डचारिका द्वारपटिपाटिया ठिता विय होन्ति। पञ्चमादिकालेपि एसेव नयो। पलुज्जन्तीति छिज्जित्वा छिज्जित्वा पतन्ति। नेव छारिका पञ्ञायति न मसीति चक्कवाळमहापथवी सिनेरुपब्बतराजा हिमवा चक्कवाळपब्बतो छ कामसग्गा पठमज्झानिकब्रह्मलोकाति एत्तके ठाने दड्ढे अच्छराय गहेतब्बमत्तापि छारिका वा अङ्गारो वा न पञ्ञायति। को मन्ता को सद्धाताति को तस्स सद्धापनत्थाय समत्थो, को वा तस्स सद्धाता। अञ्ञत्र दिट्ठपदेहीति दिट्ठपदे सोतापन्ने अरियसावके ठपेत्वा को अञ्ञो सद्दहिस्सतीति अत्थो।
वीतरागोति विक्खम्भनवसेन वीतरागो। सासनं आजानिंसूति अनुसिट्ठिं जानिंसु, ब्रह्मलोकसहब्यताय मग्गं पटिपज्जिंसु। समसमगतियोति दुतियत्तभावे सब्बाकारेन समगतिको एकगतिको। उत्तरि मेत्तं भावेय्यन्ति पठमज्झानतो उत्तरि याव तिकचतुक्कज्झाना पणीतं कत्वा मेत्तं भावेय्यम्। चक्खुमाति पञ्चहि चक्खूहि चक्खुमा। परिनिब्बुतोति बोधिपल्लङ्केयेव किलेसपरिनिब्बानेन परिनिब्बुतो। एवं अनिच्चलक्खणं दीपेत्वा सत्थरि देसनं विनिवट्टेन्ते पञ्चसतापि ते अनिच्चकम्मट्ठानिका भिक्खू देसनानुसारेन ञाणं पेसेत्वा निसिन्नासनेसुयेव अरहत्तं पापुणिंसूति।
३. नगरोपमसुत्तवण्णना
६७. ततिये यतोति यदा। पच्चन्तिमन्ति रट्ठपरियन्ते रट्ठावसाने निविट्ठम्। मज्झिमदेसनगरस्स पन रक्खाकिच्चं नत्थि, तेन तं न गहितम्। नगरपरिक्खारेहि सुपरिक्खतन्ति नगरालङ्कारेहि अलङ्कतम्। अकरणीयन्ति अकत्तब्बं अजिनियम्। गम्भीरनेमाति गम्भीरआवाटा। सुनिखाताति सुट्ठु सन्निसीदापिता। तं पनेतं एसिकाथम्भं इट्ठकाहि वा करोन्ति सिलाहि वा खदिरादीहि वा साररुक्खेहि। तं नगरगुत्तत्थाय करोन्ता बहिनगरे करोन्ति, अलङ्कारत्थाय करोन्ता अन्तोनगरे। तं इट्ठकामयं करोन्ता महन्तं आवाटं कत्वा चयं चिनित्वा उपरि अट्ठंसं कत्वा सुधाय लिम्पन्ति। यदा हत्थिना दन्तेहि अभिहतो न चलति, तदा सुलित्तो नाम होति। सिलाथम्भादयोपि अट्ठंसा एव होन्ति। ते सचे अट्ठ रतना होन्ति, चतुरतनमत्तं आवाटे पविसति, चतुरतनमत्तं उपरि होति। सोळसरतनवीसतिरतनेसुपि एसेव नयो। सब्बेसञ्हि उपड्ढं हेट्ठा होति, उपड्ढं उपरि। ते गोमुत्तवङ्का होन्ति, तेन तेसं अन्तरे पदरमयं कत्वा कम्मं कातुं सक्का होति, ते पन कतचित्तकम्मा पग्गहितद्धजाव होन्ति।
परिखाति परिक्खिपित्वा ठितमातिका। अनुपरियायपथोति अन्तो पाकारस्स पाकारेन सद्धिं गतो महापथो, यत्थ ठिता बहिपाकारे ठितेहि सद्धिं युज्झन्ति। सलाकन्ति सरतोमरादिनिस्सग्गियावुधम्। जेवनिकन्ति एकतोधारादिसेसावुधम्।
हत्थारोहाति सब्बेपि हत्थिआचरियहत्थिवेज्जहत्थिबन्धादयो। अस्सारोहाति सब्बेपि अस्साचरियअस्सवेज्जअस्सबन्धादयो। रथिकाति सब्बेपि रथाचरियरथयोधरथरक्खादयो। धनुग्गहाति इस्सासा। चेलकाति ये युद्धे जयद्धजं गहेत्वा पुरतो गच्छन्ति। चलकाति ‘‘इध रञ्ञो ठानं होतु, इध असुकमहामत्तस्सा’’ति एवं सेनाब्यूहकारका। पिण्डदायिकाति साहसिकमहायोधा। ते किर परसेनं पविसित्वा पिण्डपिण्डमिव छेत्वा छेत्वा दयन्ति, उप्पतित्वा निग्गच्छन्तीति अत्थो। ये वा सङ्गाममज्झे योधानं भत्तपानीयं गहेत्वा पविसन्ति, तेसम्पेतं नामम्। उग्गा राजपुत्ताति उग्गतुग्गता सङ्गामावचरा राजपुत्ता। पक्खन्दिनोति ये ‘‘कस्स सीसं वा आवुधं वा आहरामा’’ति वत्वा ‘‘असुकस्सा’’ति वुत्ता सङ्गामं पक्खन्दित्वा तदेव आहरन्ति, इमे पक्खन्दन्तीति पक्खन्दिनो। महानागा विय महानागा, हत्थिआदीसुपि अभिमुखं आगच्छन्तेसु अनिवत्तिययोधानं एतं अधिवचनम्। सूराति एकसूरा, ये सजालिकापि सवम्मिकापि समुद्दं तरितुं सक्कोन्ति। चम्मयोधिनोति ये चम्मकञ्चुकं वा पविसित्वा सरपरित्ताणचम्मं वा गहेत्वा युज्झन्ति। दासकपुत्ताति बलवसिनेहा घरदासयोधा । दोवारिकोति द्वारपालको। वासनलेपनसम्पन्नोति वासनेन सब्बविवरपटिच्छादनेन सुधालेपेन सम्पन्नो। बहि वा खाणुपाकारसङ्खातेन वासनेन घनमट्ठेन च सुधालेपेन सम्पन्नो पुण्णघटपन्तिं दस्सेत्वा कतचित्तकम्मपग्गहितद्धजो। तिणकट्ठोदकन्ति हत्थिअस्सादीनं घासत्थाय गेहानञ्च छादनत्थाय आहरित्वा बहूसु ठानेसु ठपिततिणञ्च, गेहकरणपचनादीनं अत्थाय आहरित्वा ठपितकट्ठञ्च, यन्तेहि पवेसेत्वा पोक्खरणीसु ठपितउदकञ्च। सन्निचितं होतीति पटिकच्चेव अनेकेसु ठानेसु सुट्ठु निचितं होति। अब्भन्तरानं रतियाति अन्तोनगरवासीनं रतिअत्थाय। अपरितस्सायाति तासं अनापज्जनत्थाय। सालियवकन्ति नानप्पकारा सालियो चेव यवा च। तिलमुग्गमासापरण्णन्ति तिलमुग्गमासा च सेसापरण्णञ्च।
इदानि यस्मा तथागतस्स नगरे कम्मं नाम नत्थि , नगरसदिसं पन अरियसावकं, नगरपरिक्खारसदिसे च सत्त धम्मे, चतुआहारसदिसानि च चत्तारि झानानि दस्सेत्वा एकादससु ठानेसु अरहत्तं पक्खिपित्वा देसनं विनिवट्टेस्सामीति अयं उपमा आभता। तस्मा तं देसनं पकासेतुं इदं एवमेव खोतिआदि आरद्धम्। तत्थ सद्धम्मेहीति सुधम्मेहि। सद्धोति ओकप्पनसद्धाय चेव पच्चक्खसद्धाय च समन्नागतो। तत्थ दानसीलादीनं फलं सद्दहित्वा दानादिपुञ्ञकरणे सद्धा ओकप्पनसद्धा नाम। मग्गेन आगतसद्धा पच्चक्खसद्धा नाम। पसादसद्धातिपि एसा एव। तस्सा लक्खणादीहि विभागो वेदितब्बो।
‘‘सम्पक्खन्दनलक्खणा च, महाराज, सद्धा सम्पसादनलक्खणा चा’’ति (मि॰ प॰ २.१.१०) हि वचनतो इदं सद्धाय लक्खणं नाम। ‘‘तीहि, भिक्खवे, ठानेहि सद्धो पसन्नो वेदितब्बो। कतमेहि तीहि? सीलवन्तानं दस्सनकामो होती’’तिआदिना (अ॰ नि॰ ३.४२) नयेन वुत्तं पन सद्धाय निमित्तं नाम। ‘‘को चाहारो सद्धाय, सद्धम्मस्सवनन्तिस्स वचनीय’’न्ति (अ॰ नि॰ १०.६१) अयं पनस्सा आहारो नाम। ‘‘सद्धापब्बजितस्स, भिक्खवे, भिक्खुनो अयं अनुधम्मो होति, यं रूपे निब्बिदाबहुलो विहरिस्सती’’ति अयमस्स अनुधम्मो नाम। ‘‘सद्धा बन्धति पाथेय्यं, सिरी भोगानमासयो’’ (सं॰ नि॰ १.७९)। ‘‘सद्धा दुतिया पुरिसस्स होति’’ (सं॰ नि॰ १.३६)। ‘‘सद्धाय तरति ओघं’’ (सं॰ नि॰ १.२४६)। ‘‘सद्धा बीजं तपो वुट्ठि’’ (सु॰ नि॰ ७७; सं॰ नि॰ १.१९७)। ‘‘सद्धाहत्थो महानागो। उपेखासेतदन्तवा’’तिआदीसु पन सुत्तेसु एतिस्सा बद्धभत्तपुटादिसरिक्खताय अनेकसरसता भगवता पकासिता। इमस्मिं पन नगरोपमसुत्तन्ते एसा अचलसुप्पतिट्ठितताय एसिकाथम्भसदिसा कत्वा दस्सिता।
सद्धेसिकोति सद्धं एसिकाथम्भं कत्वा अरियसावको अकुसलं पजहतीति इमिना नयेन सब्बपदेसु योजना कातब्बा। अपिचेत्थ हिरोत्तप्पेहि तीसु द्वारेसु संवरो सम्पज्जति, सो चतुपारिसुद्धिसीलं होति । इति इमस्मिं सुत्ते एकादससु ठानेसु अरहत्तं पक्खिपित्वा देसनाय कूटं गहितन्ति वेदितब्बम्।
४. धम्मञ्ञूसुत्तवण्णना
६८. चतुत्थे कालं जानातीति युत्तप्पत्तकालं जानाति। अयं कालो उद्देसस्साति अयं बुद्धवचनं उग्गण्हनकालो। परिपुच्छायाति अत्थानत्थं कारणाकारणं परिपुच्छाय। योगस्साति योगे कम्मं पक्खिपनस्स। पटिसल्लानस्साति निलीयनस्स एकीभावस्स। धम्मानुधम्मप्पटिपन्नोति नवन्नं लोकुत्तरधम्मानं अनुरूपधम्मं पुब्बभागपटिपदं पटिपन्नो। एवं खो, भिक्खवे, भिक्खु पुग्गलपरोपरञ्ञू होतीति एवं भिक्खु पुग्गलानं परोपरं तिक्खमुदुभावं जाननसमत्थो नाम होति।
५. पारिच्छत्तकसुत्तवण्णना
६९. पञ्चमे पन्नपलासोति पतितपलासो। जालकजातोति सञ्जातपत्तपुप्फजालो। तस्स हि पत्तजालञ्च पुप्फजालञ्च सहेव निक्खमति। खारकजातोति पाटियेक्कं सञ्जातेन सुविभत्तेन पत्तजालकेन च पुप्फजालकेन च समन्नागतो। कुटुमलकजातोति सञ्जातमकुळो। कोरकजातोति अविकसितेहि महाकुच्छीहि सम्भिन्नमुखेहि पुप्फेहि समन्नागतो। सब्बपालिफुल्लोति सब्बाकारेन सुपुप्फितो। दिब्बे चत्तारो मासेति दिब्बेन आयुना चत्तारो मासे। मनुस्सगणनाय पन तानि द्वादस वस्ससहस्सानि होन्ति। परिचारेन्तीति इतो चितो च इन्द्रियानि चारेन्ति, कीळन्ति रमन्तीति अत्थो।
आभाय फुटं होतीति तत्तकं ठानं ओभासेन फुटं होति। तेसञ्हि पुप्फानं बालसूरियस्स विय आभा होति, पत्तानि पण्णच्छत्तप्पमाणानि, अन्तो महातुम्बमत्ता रेणु होति। पुप्फिते पन पारिच्छत्तके आरोहनकिच्चं वा अङ्कुसकं गहेत्वा नमनकिच्चं वा पुप्फाहरणत्थं चङ्गोटककिच्चं वा नत्थि, कन्तनकवातो उट्ठहित्वा पुप्फानि वण्टतो कन्तति, सम्पटिच्छनकवातो सम्पटिच्छति, पवेसनकवातो सुधम्मं देवसभं पवेसेति, सम्मज्जनकवातो पुराणपुप्फानि नीहरति, सन्थरणकवातो पत्तकण्णिककेसरानि रञ्जेन्तो सन्थरति। मज्झट्ठाने धम्मासनं होति योजनप्पमाणो रतनपल्लङ्को उपरि तियोजनेन सेतच्छत्तेन धारियमानेन, तदनन्तरं सक्कस्स देवरञ्ञो आसनं अत्थरियति, ततो तेत्तिंसाय देवपुत्तानं, ततो अञ्ञेसं महेसक्खानं देवानं, अञ्ञतरदेवतानं पुप्फकण्णिकाव आसनं होति। देवा देवसभं पविसित्वा निसीदन्ति। ततो पुप्फेहि रेणुवट्टि उग्गन्त्वा उपरिकण्णिकं आहच्च निपतमाना देवतानं तिगावुतप्पमाणं अत्तभावं लाखारसपरिकम्मसज्जितं विय सुवण्णचुण्णपिञ्जरं विय करोति। एकच्चे देवा एकेकं पुप्फं गहेत्वा अञ्ञमञ्ञं पहरन्तापि कीळन्तियेव। पहरणकालेपि महातुम्बप्पमाणा रेणु निक्खमित्वा सरीरं पभासम्पन्नेहि गन्धचुण्णेहि सञ्जतमनोसिलारागं विय करोति। एवं सा कीळा चतूहि मासेहि परियोसानं गच्छति। अयमानुभावोति अयं अनुफरितुं आनुभावो।
इदानि यस्मा न सत्था पारिच्छत्तकेन अत्थिको, तेन पन सद्धिं उपमेत्वा सत्त अरियसावके दस्सेतुकामो, तस्मा ते दस्सेतुं एवमेव खोतिआदिमाह। तत्थ पब्बज्जाय चेतेतीति पब्बजिस्सामीति चिन्तेति। देवानंवाति देवानं विय। याव ब्रह्मलोका सद्दो अब्भुग्गच्छतीति पथवितलतो याव ब्रह्मलोका साधुकारसद्देन सब्बं एकसद्दमेव होति। अयमानुभावोति अयं खीणासवस्स भिक्खुनो अनुफरणानुभावो। इमस्मिं सुत्ते चतुपारिसुद्धिसीलं पब्बज्जानिस्सितं होति, कसिणपरिकम्मं पठमज्झानसन्निस्सितं, विपस्सनाय सद्धिं तयो मग्गा तीणि च फलानि अरहत्तमग्गसन्निस्सितानि होन्ति। देसनाय हेट्ठतो वा उपरितो वा उभयतो वा परिच्छेदो होति, इध पन उभयतो परिच्छेदो। तेनेतं वुत्तम्। सङ्खेपतो पनेत्थ वट्टविवट्टं कथितन्ति वेदितब्बम्।
६. सक्कच्चसुत्तवण्णना
७०. छट्ठे परिसुद्धा च भविस्सन्तीति भिय्योसोमत्ताय परिसुद्धा भविस्सन्ति निम्मला। सकम्मारगतोति एत्थ स-कारो निपातमत्तं, कम्मारगतो कम्मारुद्धनगतोति अत्थो।
७. भावनासुत्तवण्णना
७१. सत्तमे अननुयुत्तस्साति न युत्तप्पयुत्तस्स हुत्वा विहरतो। सेय्यथापि, भिक्खवे, कुक्कुटिया अण्डानीति इमा कण्हपक्खसुक्कपक्खवसेन द्वे उपमा वुत्ता। तासु कण्हपक्खूपमा अत्थस्स असाधिका, इतरा साधिकाति सुक्कपक्खूपमाय एव अत्थो वेदितब्बो। सेय्यथाति ओपम्मत्थे निपातो। अपीति सम्भावनत्थे। उभयेनापि सेय्यथापि नाम, भिक्खवेति दस्सेति। कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वाति एत्थ पन किञ्चापि कुक्कुटिया वुत्तप्पकारतो ऊनाधिकानिपि अण्डानि होन्ति, वचनसिलिट्ठताय पनेतं वुत्तम्। एवञ्हि लोके सिलिट्ठं वचनं होति। तानस्सूति तानि अस्सु, भवेय्युन्ति अत्थो। कुक्कुटिया सम्मा अधिसयितानीति ताय जनेत्तिया कुक्कुटिया पक्खे पसारेत्वा तेसं उपरि सयन्तिया सम्मा अधिसयितानि। सम्मा परिसेदितानीति कालेन कालं उतुं गण्हापेन्तिया सुट्ठु समन्ततो सेदितानि, उस्मीकतानीति वुत्तं होति। सम्मा परिभावितानीति कालेन कालं सुट्ठु समन्ततो भावितानि, कुक्कुटगन्धं गाहापितानीति अत्थो।
किञ्चापि तस्सा कुक्कुटियाति तस्सा कुक्कुटिया इमं तिविधकिरियाकरणेन अप्पमादं कत्वा किञ्चापि न एवं इच्छा उप्पज्जेय्य। अथ खो भब्बाव तेति अथ खो ते कुक्कुटपोतका वुत्तनयेन सोत्थिना अभिनिब्भिज्जितुं भब्बाव। ते हि यस्मा ताय कुक्कुटिया एवं तीहाकारेहि तानि अण्डानि परिपालियमानानि न पूतीनि होन्ति। योपि नेसं अल्लसिनेहो, सो परियादानं गच्छति, कपालं तनुकं होति, पादनखसिखा च मुखतुण्डकञ्च खरं होति, सयम्पि परिणामं गच्छति। कपालस्स तनुत्ता बहिद्धा आलोको अन्तो पञ्ञायति, तस्मा ‘‘चिरं वत मयं संकुटितहत्थपादा सम्बाधे सयिम्ह, अयञ्च बहि आलोको दिस्सति, एत्थ दानि नो सुखविहारो भविस्सती’’ति निक्खमितुकामा हुत्वा कपालं पादेन पहरन्ति, गीवं पसारेन्ति, ततो तं कपालं द्वेधा भिज्जति। अथ ते पक्खे विधुनन्ता तंखणानुरूपं विरवन्ता निक्खमन्तियेव। निक्खमन्ता च गामक्खेत्तं उपसोभयमाना विचरन्ति।
एवमेव खोति इदं ओपम्मसम्पटिपादनम्। तं एवं अत्थेन संसन्देत्वा वेदितब्बं – तस्सा कुक्कुटिया अण्डेसु अधिसयनादितिविधकिरियाकरणं विय हि इमस्स भिक्खुनो भावनं अनुयुत्तकालो , कुक्कुटिया तिविधकिरियासम्पादनेन अण्डानं अपूतिभावो विय भावनं अनुयुत्तस्स भिक्खुनो तिविधानुपस्सनासम्पादनेन विपस्सनाञाणस्स अपरिहानि। तस्सा तिविधकिरियाकरणेन अण्डानं अल्लसिनेहपरियादानं विय तस्स भिक्खुनो तिविधानुपस्सनासम्पादनेन भवत्तयानुगतनिकन्तिसिनेहपरियादानं, अण्डकपालानं तनुभावो विय भिक्खुनो अविज्जण्डकोसस्स तनुभावो, कुक्कुटपोतकानं नखतुण्डकानं थद्धभावो विय भिक्खुनो विपस्सनाञाणस्स तिक्खखरविप्पसन्नसूरभावो, कुक्कुटपोतकानं परिणामकालो विय भिक्खुनो विपस्सनाञाणस्स परिणामकालो वड्ढिकालो गब्भग्गहणकालो, कुक्कुटपोतकानं पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा पक्खे पप्फोटेत्वा सोत्थिना अभिनिब्भिदाकालो विय तस्स भिक्खुनो विपस्सनाञाणगब्भं गण्हापेत्वा विचरन्तस्स तज्जातिकं उतुसप्पायं वा भोजनसप्पायं वा पुग्गलसप्पायं वा धम्मस्सवनसप्पायं वा लभित्वा एकासने निसिन्नस्सेव विपस्सनं वड्ढेन्तस्स अनुपुब्बाधिगतेन अरहत्तमग्गेन अविज्जण्डकोसं पदालेत्वा अभिञ्ञापक्खे पप्फोटेत्वा सोत्थिना अरहत्तप्पत्तकालो वेदितब्बो।
यथा पन कुक्कुटपोतकानं परिणतभावं ञत्वा मातापि अण्डकोसं भिन्दति, एवं तथारूपस्स भिक्खुनो ञाणपरिपाकं ञत्वा सत्थापि –
‘‘उच्छिन्द सिनेहमत्तनो, कुमुदं सारदिकंव पाणिना।
सन्तिमग्गमेव ब्रूहय, निब्बानं सुगतेन देसित’’न्ति॥ (ध॰ प॰ २८५) –
आदिना नयेन ओभासं फरित्वा गाथाय अविज्जण्डकोसं पहरति। सो गाथापरियोसाने अविज्जण्डकोसं भिन्दित्वा अरहत्तं पापुणाति। ततो पट्ठाय यथा ते कुक्कुटपोतका गामक्खेत्तं उपसोभयमाना तत्थ विचरन्ति, एवं अयम्पि महाखीणासवो निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा सङ्घारामं उपसोभयमानो विचरति।
फलगण्डस्साति वड्ढकिस्स। सो हि ओलम्बकसङ्खातं फलं चारेत्वा दारूनं गण्डं हरतीति फलगण्डोति वुच्चति। वासिजटेति वासिदण्डकस्स गहणट्ठाने। एत्तकं मे अज्ज आसवानं खीणन्ति पब्बजितस्स हि पब्बज्जासङ्खेपेन उद्देसेन परिपुच्छाय योनिसोमनसिकारेन वत्तपटिपत्तिया च निच्चकालं आसवा खीयन्ति। एवं खीयमानानं पन नेसं ‘‘एत्तकं अज्ज खीणं एत्तकं हिय्यो’’ति एवमस्स ञाणं न होतीति अत्थो। इमाय उपमाय विपस्सनानिसंसो दीपितो।
हेमन्तिकेनाति हेमन्तसमयेन। पटिप्पस्सम्भन्तीति थिरभावेन परिहायन्ति। एवमेव खोति एत्थ महासमुद्दो विय सासनं दट्ठब्बं, नावा विय योगावचरो, नावाय महासमुद्दे परियायनं विय इमस्स भिक्खुनो ऊनपञ्चवस्सकाले आचरियुपज्झायानं सन्तिके विचरणं, नावाय महासमुद्दउदकेन खज्जमानानं बन्धनानं तनुभावो विय भिक्खुनो पब्बज्जासङ्खेपेन उद्देसपरिपुच्छादीहियेव संयोजनानं तनुभावो, नावाय थले उक्खित्तकालो विय भिक्खुनो निस्सयमुत्तकस्स कम्मट्ठानं गहेत्वा अरञ्ञे वसनकालो, दिवा वातातपेन संसुस्सनं विय विपस्सनाञाणेन तण्हासिनेहस्स संसुस्सनं, रत्तिं हिमोदकेन तेमनं विय कम्मट्ठानं निस्साय उप्पन्नेन पीतिपामोज्जेन चित्ततेमनं, रत्तिन्दिवं वातातपेहि चेव हिमोदकेन च परिसुक्खपरितिन्तानं बन्धनानं दुब्बलभावो विय विपस्सनाञाणपीतिपामोज्जेहि संयोजनानं भिय्योसोमत्ताय दुब्बलभावो, पावुस्सकमेघो विय अरहत्तमग्गञाणं, मेघवुट्ठिउदकेन नावाय अन्तोपूतिभावो विय आरद्धविपस्सकस्स रूपसत्तकादिवसेन विपस्सनं वड्ढेन्तस्स ओक्खायमाने पक्खायमाने कम्मट्ठाने एकदिवसं उतुसप्पायादीनि लद्धा एकपल्लङ्केन निसिन्नस्स अरहत्तफलाधिगमो। पूतिबन्धनाय नावाय किञ्चि कालं ठानं विय खीणसंयोजनस्स अरहतो महाजनं अनुग्गण्हन्तस्स यावतायुकं ठानं, पूतिबन्धनाय नावाय अनुपुब्बेन भिज्जित्वा अपण्णत्तिकभावूपगमो विय खीणासवस्स उपादिन्नक्खन्धभेदेन अनुपादिसेसाय निब्बानधातुया परिनिब्बुतस्स अपण्णत्तिकभावूपगमोति इमाय उपमाय संयोजनानं दुब्बलता दीपिता।
८. अग्गिक्खन्धोपमसुत्तवण्णना
७२. अट्ठमं अत्थुप्पत्तियं कथितम्। अत्थुप्पत्ति पनस्स हेट्ठा चूळच्छरासङ्घातसुत्तवण्णनाय (अ॰ नि॰ अट्ठ॰ १.१.५१ आदयो) वित्थारिता एव। पस्सथ नोति पस्सथ नु। आलिङ्गित्वाति उपगूहित्वा। उपनिसीदेय्याति समीपे निस्साय निसीदेय्य। उपनिपज्जेय्याति उपगन्त्वा निपज्जेय्य। आरोचयामीति आचिक्खामि। पटिवेदयामीति पटिवेदेत्वा जानापेत्वा कथेमि। वालरज्जुयाति अस्सवालगोवालेहि वट्टितरज्जुया। पच्चोरस्मिन्ति उरमज्झे। फेणुद्देहकन्ति फेणं उद्देहित्वा, उस्सादेत्वाति अत्थो। अत्तत्थन्ति अत्तनो दिट्ठधम्मिकसम्परायिकलोकियलोकुत्तरं अत्थम्। परत्थोभयत्थेसुपि एसेव नयो। सेसमेत्थ यं वत्तब्बं सिया, तं सब्बं चूळच्छरासङ्घातसुत्तस्स (अ॰ नि॰ १.५१ आदयो) अत्थुप्पत्तियं कथितमेव। इदञ्च पन सुत्तं कथेत्वा सत्था चूळच्छरासङ्घातसुत्तं कथेसि। नवमं उत्तानत्थमेव।
१०. अरकसुत्तवण्णना
७४. दसमे परित्तन्ति अप्पं थोकम्। तञ्हि सरसपरित्ततायपि खणपरित्ततायपि ठितिपरित्ततायपि परित्तमेव। लहुं उप्पज्जित्वा निरुज्झनतो लहुकम्। मन्तायं बोद्धब्बन्ति मन्ताय बोद्धब्बं, पञ्ञाय जानितब्बन्ति अत्थो। पब्बतेय्याति पब्बतसम्भवा। हारहारिनीति रुक्खनळवेळुआदीनि हरितब्बानि हरितुं समत्था। सेसं सब्बत्थ उत्तानत्थमेवाति।
महावग्गो सत्तमो।