(८) ३. योधाजीववग्गो
१. पठमचेतोविमुत्तिफलसुत्तवण्णना
७१. ततियस्स पठमे यतो खो, भिक्खवेति हेट्ठा वुत्तनयेन विपस्सनं वड्ढेत्वा अरहत्तं पत्तस्स भिक्खुनो इदानि वण्णभणनत्थं इदं आरद्धम्। तत्थ यतो खोति यदा खो। उक्खित्तपलिघोति अविज्जापलिघं उक्खिपित्वा अपनेत्वा ठितो। संकिण्णपरिखोति संसारपरिखं संकिरित्वा विनासेत्वा ठितो। अब्बूळ्हेसिकोति तण्हासङ्खातं एसिकाथम्भं अब्बुय्ह लुञ्चित्वा ठितो। निरग्गळोति नीवरणकवाटं उग्घाटेत्वा ठितो। पन्नद्धजो पन्नभारोति मानद्धजञ्च खन्धाभिसङ्खारकिलेसभारञ्च पातेत्वा ओतारेत्वा ठितो। विसंयुत्तोति वट्टेन विसंयुत्तो। सेसं पाळिनयेनेव वेदितब्बम्। एत्तावता भगवता मग्गेन किलेसे खेपेत्वा निरोधसयनवरगतस्स निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा विहरतो खीणासवस्स कालो दस्सितो।
यथा हि द्वे नगरानि एकं चोरनगरं एकं खेमनगरम्। अथ एकस्स महायोधस्स एवं भवेय्य – ‘‘याविमं चोरनगरं तिट्ठति, ताव खेमनगरं भयतो न मुच्चति, चोरनगरं अनगरं करिस्सामी’’ति सन्नाहं कत्वा खग्गं गहेत्वा चोरनगरं उपसङ्कमित्वा नगरद्वारे उस्सापिते एसिकाथम्भे खग्गेन छिन्दित्वा सद्धिं द्वारबाहाहि कवाटं भिन्दित्वा पलिघं उक्खिपित्वा पाकारं भिन्दित्वा परिखं विकिरित्वा नगरसोभत्थाय उस्सिते धजे पातेत्वा नगरं अग्गिना झापेत्वा खेमनगरं पविसित्वा पासादं आरुय्ह ञातिगणपरिवुतो सुरसभोजनं भुञ्जेय्य। एवं चोरनगरं विय सक्कायो, खेमनगरं विय निब्बानं, महायोधो विय योगावचरो। तस्सेवं होति – ‘‘याव सक्कायवट्टं वट्टति, ताव द्वत्तिंसकम्मकारणाअट्ठनवुतिरोगपञ्चवीसतिमहाभयेहि परिमुच्चनं नत्थी’’ति। सो महायोधो सन्नाहं विय सीलसन्नाहं कत्वा पञ्ञाखग्गं गहेत्वा खग्गेन एसिकाथम्भे विय अरहत्तमग्गेन तण्हेसिकं लुञ्चित्वा, सो योधो सद्वारबाहकं नगरकवाटं विय पञ्चोरम्भागियसंयोजनअग्गळं उग्घाटेत्वा, सो योधो पलिघं विय अविज्जापलिघं उक्खिपित्वा, सो योधो पाकारं भिन्दन्तो परिखं विय कम्माभिसङ्खारं भिन्दन्तो जातिसंसारपरिखं विकिरित्वा, सो योधो नगरं सोभत्थाय उस्सापितद्धजे विय मानद्धजे पातेत्वा सक्कायनगरं झापेत्वा, सो योधो खेमनगरे उपरिपासादे सुभोजनं विय किलेसपरिनिब्बाननगरं पविसित्वा अमतं निरोधारम्मणं फलसमापत्तिसुखं अनुभवमानो कालं वीतिनामेति।
२. दुतियचेतोविमुत्तिफलसुत्तवण्णना
७२. दुतिये अनिच्चसञ्ञाति खन्धपञ्चकं हुत्वा अभावाकारेन अनिच्चन्ति उप्पज्जनकसञ्ञा। अनिच्चे दुक्खसञ्ञाति यदनिच्चं, तं पटिपीळनाकारेन दुक्खन्ति उप्पज्जनकसञ्ञा। दुक्खे अनत्तसञ्ञाति यं दुक्खं, तं अवसवत्तनाकारेन अनत्ताति उप्पज्जनकसञ्ञा। सेसं हेट्ठा वुत्तनयमेव। इमेसु पन द्वीसुपि सुत्तेसु विपस्सनाफलं नाम कथितन्ति।
३. पठमधम्मविहारीसुत्तवण्णना
७३. ततिये दिवसं अतिनामेतीति दिवसं अतिक्कामेति। रिञ्चति पटिसल्लानन्ति एकीभावं विस्सज्जेति। देसेतीति कथेति पकासेति। धम्मपञ्ञत्तियाति धम्मस्स पञ्ञापनाय। धम्मं परियापुणातीति नवङ्गवसेन चतुसच्चधम्मं परियापुणाति वळञ्जेति कथेति। न रिञ्चति पटिसल्लानन्ति एकीभावं न विस्सज्जेति। अनुयुञ्जति अज्झत्तं चेतोसमथन्ति नियकज्झत्ते चित्तसमाधिं आसेवति भावेति, समथकम्मट्ठाने युत्तप्पयुत्तो होति।
हितेसिनाति हितं एसन्तेन। अनुकम्पकेनाति अनुकम्पमानेन। अनुकम्पं उपादायाति अनुकम्पं चित्तेन परिग्गहेत्वा, पटिच्चातिपि वुत्तं होति। कतं वो तं मयाति तं मया इमे पञ्च पुग्गले देसेन्तेन तुम्हाकं कतम्। एत्तकमेव हि अनुकम्पकस्स सत्थु किच्चं यदिदं अविपरीतधम्मदेसना, इतो परं पन पटिपत्ति नाम सावकानं किच्चम्। तेनाह – एतानि भिक्खु रुक्खमूलानि…पे॰… अम्हाकं अनुसासनीति। तत्थ च रुक्खमूलानीति इमिना रुक्खमूलसेनासनं दस्सेति। सुञ्ञागारानीति इमिना जनविवित्तट्ठानम्। उभयेनापि च योगानुरूपं सेनासनमाचिक्खति, दायज्जं निय्यातेति। झायथाति आरम्मणूपनिज्झानेन अट्ठतिंसारम्मणानि, लक्खणूपनिज्झानेन च अनिच्चादितो खन्धायतनादीनि उपनिज्झायथ, समथञ्च विपस्सनञ्च वड्ढेथाति वुत्तं होति। मा पमादत्थाति मा पमज्जित्थ। मा पच्छा विप्पटिसारिनो अहुवत्थाति ये हि पुब्बे दहरकाले आरोग्यकाले सत्तसप्पायादिसम्पत्तिकाले सत्थु सम्मुखीभावकाले च योनिसोमनसिकारविरहिता रत्तिन्दिवं मङ्कुलभत्ता हुत्वा सेय्यसुखमिद्धसुखमनुयुत्ता पमज्जन्ति, ते पच्छा जराकाले रोगकाले मरणकाले विपत्तिकाले सत्थु परिनिब्बानकाले च तं पुब्बे पमादविहारं अनुस्सरन्ता सप्पटिसन्धिकालकिरियञ्च भारियं सम्पस्समाना विप्पटिसारिनो होन्ति। तुम्हे पन तादिसा मा अहुवत्थाति एतमत्थं दस्सेन्तो आह – ‘‘मा पच्छा विप्पटिसारिनो अहुवत्था’’ति। अयं वो अम्हाकं अनुसासनीति अयं अम्हाकं सन्तिका ‘‘झायथ मा पमादत्था’’ति तुम्हाकं अनुसासनी, ओवादोति वुत्तं होति।
४. दुतियधम्मविहारीसुत्तवण्णना
७४. चतुत्थे उत्तरि चस्स पञ्ञाय अत्थं नप्पजानातीति ततो परियत्तितो उत्तरि तस्स धम्मस्स सहविपस्सनाय मग्गपञ्ञाय अत्थं नप्पजानाति , चत्तारि सच्चानि न पस्सति नप्पटिविज्झतीति अत्थो। सेसवारेसुपि एसेव नयो। एवमेतेसु द्वीसुपि सुत्तेसु बहुस्सुतभिक्खु विपस्सनाकम्मिको सोतापन्नो सकदागामी अनागामी खीणासवोति छ जना धम्मविहारिनो नामाति वेदितब्बा।
५. पठमयोधाजीवसुत्तवण्णना
७५. पञ्चमे योधाजीवाति युद्धूपजीविनो। रजग्गन्ति हत्थिअस्सादीनं पादप्पहारभिन्नाय भूमिया उग्गतं रजक्खन्धम्। न सन्थम्भतीति सन्थम्भित्वा ठातुं न सक्कोति। सहति रजग्गन्ति रजक्खन्धं दिस्वापि अधिवासेति। धजग्गन्ति हत्थिअस्सदीनं पिट्ठेसु वा रथेसु वा उस्सापितानं धजानं अग्गम्। उस्सारणन्ति हत्थिअस्सरथानञ्चेव बलकायस्स च उच्चासद्दमहासद्दम्। सम्पहारेति समागते अप्पमत्तकेपि पहारे। हञ्ञतीति विहञ्ञति विघातं आपज्जति। ब्यापज्जतीति विपत्तिं आपज्जति, पकतिभावं जहति। सहति सम्पहारन्ति द्वे तयो पहारे पत्वापि सहति अधिवासेति। तमेव सङ्गामसीसन्ति तंयेव जयक्खन्धावारट्ठानम्। अज्झावसतीति सत्ताहमत्तं अभिभवित्वा आवसति। किं कारणा ? लद्धपहारानं पहारजग्गनत्थञ्चेव कतकम्मानं विसेसं ञत्वा ठानन्तरदानत्थञ्च इस्सरियसुखानुभवनत्थञ्च।
इदानि यस्मा सत्थु योधाजीवेहि किच्चं नत्थि, इमस्मिं पन सासने तथारूपे पञ्च पुग्गले दस्सेतुं इदं ओपम्मं आभतम्। तस्मा ते पुग्गले दस्सेन्तो एवमेव खोतिआदिमाह। तत्थ संसीदतीति मिच्छावितक्कस्मिं संसीदति अनुप्पविसति। न सक्कोति ब्रह्मचरियं सन्धारेतुन्ति ब्रह्मचरियवासं अनुपच्छिज्जमानं गोपेतुं न सक्कोति। सिक्खादुब्बल्यं आविकत्वाति सिक्खाय दुब्बलभावं पकासेत्वा। किमस्स रजग्गस्मिन्ति किं तस्स पुग्गलस्स रजग्गं नामाति वदति। अभिरूपाति अभिरूपवती। दस्सनीयाति दस्सनयोग्गा। पासादिकाति दस्सनेनेव चित्तप्पसादावहा। परमायाति उत्तमाय। वण्णपोक्खरतायाति सरीरवण्णेन चेव अङ्गसण्ठानेन च। ऊहसतीति अवहसति। उल्लपतीति कथेति। उज्झग्घतीति पाणिं पहरित्वा महाहसितं हसति। उप्पण्डेतीति उप्पण्डनकथं कथेति। अभिनिसीदतीति अभिभवित्वा सन्तिके वा एकासने वा निसीदति। दुतियपदेपि एसेव नयो। अज्झोत्थरतीति अवत्थरति। विनिवेठेत्वा विनिमोचेत्वाति गहितट्ठानतो तस्सा हत्थं विनिब्बेठेत्वा चेव मोचेत्वा च। सेसमेत्थ उत्तानत्थमेवाति। इमस्मिं सुत्ते वट्टविवट्टं कथितम्।
६. दुतिययोधाजीवसुत्तवण्णना
७६. छट्ठे असिचम्मं गहेत्वाति असिञ्च चम्मञ्च गहेत्वा। धनुकलापं सन्नय्हित्वाति धनुञ्च सरकलापञ्च सन्नय्हित्वा। वियूळ्हन्ति युद्धसन्निवेसवेसेन ठितम्। सङ्गामं ओतरतीति महायुद्धं ओतरति। उस्सहति वायमतीति उस्साहञ्च वायामञ्च करोति। हनन्तीति घातेन्ति। परियापादेन्तीति परियापादयन्ति। उपलिक्खन्तीति विज्झन्ति। अपनेन्तीति सकसेनं गहेत्वा गच्छन्ति। अपनेत्वा ञातकानं नेन्तीति सकसेनं नेत्वा ततो ञातकानं सन्तिकं नेन्ति। नीयमानोति अत्तनो गेहं वा सेसञातिसन्तिकं वा निय्यमानो। उपट्ठहन्ति परिचरन्तीति पहारसोधनवणकप्पनादीनि करोन्ता जग्गन्ति गोपयन्ति।
अरक्खितेनेव कायेनाति अरक्खितेन कायद्वारेन। अरक्खिताय वाचायाति अरक्खितेन वचीद्वारेन। अरक्खितेन चित्तेनाति अरक्खितेन मनोद्वारेन। अनुपट्ठिताय सतियाति सतिं सुपट्ठितं अकत्वा। असंवुतेहि इन्द्रियेहीति मनच्छट्ठेहि इन्द्रियेहि अपिहितेहि अगोपितेहि। रागो चित्तं अनुद्धंसेतीति रागो उप्पज्जमानोव समथविपस्सनाचित्तं धंसेति, दूरे खिपति। रागपरियुट्ठितोम्हि, आवुसो, रागपरेतोति अहं, आवुसो, रागेन रत्तो, रागेन अनुगतो।
अट्ठिकङ्कलूपमातिआदीसु अट्ठिकङ्कलूपमा अप्पस्सादट्ठेन। मंसपेसूपमा बहुसाधारणट्ठेन। तिणुक्कूपमा अनुदहनट्ठेन। अङ्गारकासूपमा महाभितापट्ठेन। सुपिनकूपमा इत्तरपच्चुपट्ठानट्ठेन। याचितकूपमा तावकालिकट्ठेन। रुक्खफलूपमा सब्बङ्गपच्चङ्गपलिभञ्जनट्ठेन। असिसूनूपमा अधिकुट्टनट्ठेन। सत्तिसूलूपमा विनिविज्झनट्ठेन। सप्पसिरूपमा सासङ्कसप्पटिभयट्ठेन । उस्सहिस्सामीति उस्साहं करिस्सामि। धारयिस्सामीति समणभावं धारयिस्सामि। अभिरमिस्सामीति अभिरतिं उप्पादेस्सामि न उक्कण्ठिस्सामि। सेसमेत्थ उत्तानत्थमेव। इमस्मिं सुत्ते वट्टविवट्टं कथितन्ति।
७. पठमअनागतभयसुत्तवण्णना
७७. सत्तमे आरञ्ञकेनाति अरञ्ञवासिना। अप्पत्तस्साति असम्पत्तस्स झानविपस्सनामग्गफलप्पभेदस्स विसेसस्स पत्तिया। सेसपदेसुपि एसेव नयो। सो ममस्स अन्तरायोति सो मम जीवितन्तरायो च ब्रह्मचरियन्तरायो च, पुथुज्जनकालकिरियं करोन्तस्स सग्गन्तरायो च मग्गन्तरायो च भवेय्य। हन्दाति ववस्सग्गत्थे निपातो। वीरियं आरभामीति दुविधम्पि वीरियं करोमि। सत्थकाति सत्थं विय सन्धिबन्धनच्छेदकवाता। वाळेहीति कक्खळेहि। माणवेहीति चोरेहि। कतकम्मेहि वा अकतकम्मेहि वाति एत्थ चोरिकं कत्वा निक्खन्ता कतकम्मा नाम, चोरिकं कातुं गच्छन्ता अकतकम्मा नाम। तत्थ कतकम्मा कम्मस्स निप्फन्नत्ता सत्तानं गललोहितं गहेत्वा देवतानं बलिं करोन्ति, अकतकम्मा ‘‘एवं नो कम्मं निप्फज्जिस्सती’’ति पठमतरं करोन्ति। इदं सन्धाय ते मं जीविता वोरोपेय्युन्ति वुत्तम्। वाळा अमनुस्साति कक्खळा दुट्ठा यक्खादयो अमनुस्सा।
८. दुतियअनागतभयसुत्तवण्णना
७८. अट्ठमे पुरा मं सो धम्मो आगच्छतीति याव सो धम्मो मं न उपगच्छति, ताव अहं पुरेतरमेव वीरियं आरभामीति अत्थो। खीरोदकीभूताति खीरोदकं विय भूता एकीभावं उपगता। पियचक्खूहीति मेत्तचक्खूहि।
९. ततियअनागतभयसुत्तवण्णना
७९. नवमे धम्मसन्दोसा विनयसन्दोसोति धम्मसन्दोसेन विनयसन्दोसो होति। कथं पन धम्मस्मिं दुस्सन्ते विनयो दुस्सति नाम? समथविपस्सनाधम्मेसु गब्भं अग्गण्हन्तेसु पञ्चविधो विनयो न होति , एवं धम्मे दुस्सन्ते विनयो दुस्सति। दुस्सीलस्स पन संवरविनयो नाम न होति, तस्मिं असति समथविपस्सना गब्भं न गण्हाति। एवं विनयसन्दोसेनपि धम्मसन्दोसो वेदितब्बो। अभिधम्मकथन्ति सीलादिउत्तमधम्मकथम्। वेदल्लकथन्ति वेदपटिसंयुत्तं ञाणमिस्सककथम्। कण्हधम्मं ओक्कममानाति रन्धगवेसिताय उपारम्भपरियेसनवसेन काळकधम्मं ओक्कममाना। अपिच दुट्ठचित्तेन पुग्गलं घट्टेन्तापि तं कण्हधम्मं अत्तनो दहन्तापि लाभसक्कारत्थं कथेन्तापि कण्हधम्मं ओक्कमन्तियेव।
गम्भीराति पाळिगम्भीरा। गम्भीरत्थाति अत्थगम्भीरा। लोकुत्तराति लोकुत्तरधम्मदीपका। सुञ्ञतापटिसंयुत्ताति खन्धधातुआयतनपच्चयाकारपटिसंयुत्ता। न अञ्ञा चित्तं उपट्ठपेस्सन्तीति जाननत्थाय चित्तं न ठपेस्सन्ति। उग्गहेतब्बं परियापुणितब्बन्ति उग्गहेतब्बे च वळञ्जेतब्बे च। कविताति सिलोकादिबन्धनवसेन कवीहि कता। कावेय्याति तस्सेव वेवचनम्। बाहिरकाति सासनतो बहिद्धा ठिता। सावकभासिताति बाहिरसावकेहि भासिता। सेसमेत्थ हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यत्ता च उत्तानत्थमेव।
१०. चतुत्थअनागतभयसुत्तवण्णना
८०. दसमे कल्याणकामाति सुन्दरकामा। रसग्गानीति उत्तमरसानि। संसट्ठा विहरिस्सन्तीति पञ्चविधेन संसग्गेन संसट्ठा विहरिस्सन्ति। सन्निधिकारपरिभोगन्ति सन्निधिकतस्स परिभोगम्। ओळारिकम्पि निमित्तन्ति एत्थ पथविं खणन्तोपि खणाहीति आणापेन्तोपि पथवियं ओळारिकं निमित्तं करोति नाम। तिणकट्ठसाखापलासं छिन्दन्तोपि छिन्दाति आणापेन्तोपि हरितग्गे ओळारिकं निमित्तं करोति नाम। आजीवत्थाय पण्णनिवापआदीनि गाहापेन्तो फलानि ओचिनन्ते वा ओचिनापेन्तेन वत्तब्बमेव नत्थि। इमेसु चतूसु सुत्तेसु सत्थारा सासने वुद्धिपरिहानि कथिताति।
योधाजीववग्गो ततियो।