०६. महावग्गो

६. महावग्गो

१. सोणसुत्तवण्णना

५५. छट्ठस्स पठमे सोणोति सुखुमालसोणत्थेरो। सीतवनेति एवंनामके सुसाने। तस्मिं किर पटिपाटिया पञ्च चङ्कमनपण्णसालासतानि मापितानि, तेसु थेरो अत्तनो सप्पायचङ्कमनं गहेत्वा समणधम्मं करोति। तस्स आरद्धवीरियस्स हुत्वा चङ्कमतो पादतलानि भिज्जिंसु, जाणूहि चङ्कमतो जाणुकानिपि हत्थतलानिपि भिज्जिंसु, छिद्दानि अहेसुम्। एवं आरद्धवीरियो विहरन्तो ओभासनिमित्तमत्तकम्पि दस्सेतुं नासक्खि। तस्स वीरियेन किलमितकायस्स कोटियं पासाणफलके निसिन्नस्स यो वितक्को उदपादि, तं दस्सेतुं अथ खो आयस्मतोतिआदि वुत्तम्। तत्थ आरद्धवीरियाति परिपुण्णपग्गहितवीरिया। न अनुपादाय आसवेहि चित्तं विमुच्चतीति सचे हि अहं उग्घटितञ्ञू वा अस्सं विपञ्चितञ्ञू वा नेय्यो वा, नून मे चित्तं विमुच्चेय्य। अद्धा पनस्मि पदपरमो, येन मे चित्तं न विमुच्चतीति सन्निट्ठानं कत्वा संविज्जन्ति खो पनातिआदीनि चिन्तेसि। तत्थ भोगाति उपयोगत्थे पच्चत्तम्।
पातुरहोसीति थेरस्स चित्ताचारं ञत्वा ‘‘अयं सोणो अज्ज सीतवने पधानभूमियं निसिन्नो इमं वितक्कं वितक्केति, गन्त्वास्स वितक्कं सहोत्थं गण्हित्वा वीणोपमं कम्मट्ठानं कथेस्सामी’’ति पमुखे पाकटो अहोसि। पञ्ञत्ते आसनेति पधानिकभिक्खू अत्तनो वसनट्ठाने ओवदितुं आगतस्स बुद्धस्स भगवतो निसीदनत्थं यथालाभेन आसनं पञ्ञापेत्वाव पधानं करोन्ति, अञ्ञं अलभमाना पुराणपण्णानिपि सन्थरित्वा उपरि सङ्घाटिं पञ्ञपेन्ति। थेरोपि आसनं पञ्ञापेत्वा पधानं अकासि। तं सन्धाय वुत्तं – ‘‘पञ्ञत्ते आसने’’ति।
तं किं मञ्ञसीति सत्था ‘‘इमस्स भिक्खुनो अवसेसकम्मट्ठानेहि अत्थो नत्थि, अयं गन्धब्बसिप्पे छेको चिण्णवसी, अत्तनो विसये कथियमानं खिप्पमेव सल्लक्खेस्सती’’ति वीणोपमं कथेतुं ‘‘तं किं मञ्ञसी’’तिआदिमाह। वीणाय तन्तिस्सरे कुसलता नाम वीणाय वादनकुसलता, सो च तत्थ कुसलो। मातापितरो हिस्स ‘‘अम्हाकं पुत्तो अञ्ञं सिप्पं सिक्खन्तो कायेन किलमिस्सति, इदं पन सयने निसिन्नेनेव सक्का उग्गण्हितु’’न्ति गन्धब्बसिप्पमेव उग्गण्हापेसुम्। तस्स –
‘‘सत्त सरा तयो गामा, मुच्छना एकवीसति।
ठाना एकूनपञ्ञास, इच्चेते सरमण्डला’’ति॥ –
आदिकं गन्धब्बसिप्पं सब्बमेव पगुणं अहोसि। अच्चायताति अतिआयता खरमुच्छना। सरवतीति सरसम्पन्ना। कम्मञ्ञाति कम्मक्खमा कम्मयोग्गा। अतिसिथिलाति मन्दमुच्छना। समे गुणे पतिट्ठिताति मज्झिमे सरे ठपेत्वा मुच्छिता।
अच्चारद्धन्ति अतिगाळ्हम्। उद्धच्चाय संवत्ततीति उद्धतभावाय संवत्तति। अतिलीनन्ति अतिसिथिलम्। कोसज्जायाति कुसीतभावत्थाय। वीरियसमथं अधिट्ठहाति वीरियसम्पयुत्तं समथं अधिट्ठह, वीरियं समथेन योजेहीति अत्थो। इन्द्रियानञ्च समतं पटिविज्झाति सद्धादीनं इन्द्रियानं समतं समभावं अधिट्ठाहि। तत्थ सद्धं पञ्ञाय, पञ्ञञ्च सद्धाय, वीरियं समाधिना, समाधिञ्च वीरियेन योजयता इन्द्रियानं समता अधिट्ठिता नाम होति। सति पन सब्बत्थिका, सा सदा बलवतीयेव वट्टति। तञ्च पन तेसं योजनाविधानं विसुद्धिमग्गे (विसुद्धि॰ १.६०-६२) पकासितमेव। तत्थ च निमित्तं गण्हाहीति तस्मिञ्च समभावे सति येन आदासे मुखबिम्बेनेव निमित्तेन उप्पज्जितब्बं, तं समथनिमित्तं विपस्सनानिमित्तं मग्गनिमित्तं फलनिमित्तञ्च गण्हाहि निब्बत्तेहीति एवमस्स सत्था अरहत्ते पक्खिपित्वा कम्मट्ठानं कथेसि।
तत्थ च निमित्तं अग्गहेसीति समथनिमित्तञ्च विपस्सनानिमित्तञ्च अग्गहेसि। छ ठानानीति छ कारणानि। अधिमुत्तो होतीति पटिविज्झित्वा पच्चक्खं कत्वा ठितो होति। नेक्खम्माधिमुत्तोतिआदि सब्बं अरहत्तवसेनेव वुत्तम्। अरहत्तञ्हि सब्बकिलेसेहि निक्खन्तत्ता नेक्खम्मं, तेहेव पविवित्तत्ता पविवेको, ब्यापज्झाभावतो अब्यापज्झं, तण्हाक्खयन्ते उप्पन्नत्ता तण्हाक्खयो , उपादानक्खयन्ते उप्पन्नत्ता उपादानक्खयो, सम्मोहाभावतो असम्मोहोति वुच्चति।
केवलं सद्धामत्तकन्ति पटिवेधरहितं केवलं पटिवेधपञ्ञाय असम्मिस्सकं सद्धामत्तकम्। पटिचयन्ति पुनप्पुनं करणेन वड्ढिम्। वीतरागत्ताति मग्गपटिवेधेन रागस्स विगतत्तायेव नेक्खम्मसङ्खातं अरहत्तं पटिविज्झित्वा सच्छिकत्वा ठितो होति, फलसमापत्तिविहारेन विहरति, तन्निन्नमानसोयेव च होतीति अत्थो। सेसपदेसुपि एसेव नयो।
लाभसक्कारसिलोकन्ति चतुपच्चयलाभञ्च तेसञ्ञेव सुकतभावञ्च वण्णभणनञ्च। निकामयमानोति इच्छमानो पत्थयमानो। पविवेकाधिमुत्तोति पविवेके अधिमुत्तो अरहन्ति एवं अरहत्तं ब्याकरोतीति अत्थो।
सीलब्बतपरामासन्ति सीलञ्च वतञ्च परामसित्वा गहितं गहणमत्तम्। सारतो पच्चागच्छन्तोति सारभावेन जानन्तो। अब्यापज्झाधिमुत्तोति अब्यापज्झं अरहत्तं ब्याकरोति। इमिनाव नयेन सब्बट्ठानेसु अत्थो दट्ठब्बो। अपिचेत्थ ‘‘नेक्खम्माधिमुत्तोति इमस्मिंयेव अरहत्तं कथितं, सेसेसु पञ्चसु निब्बान’’न्ति एके वदन्ति। अपरे ‘‘असम्मोहाधिमुत्तोति एत्थेव निब्बानं कथितं, सेसेसु अरहत्त’’न्ति वदन्ति। अयं पनेत्थ सारो – सब्बेस्वेव तेसु अरहत्तम्पि निब्बानम्पि कथितमेवाति।
भुसाति बलवन्तो दिब्बरूपसदिसा। नेवस्स चित्तं परियादियन्तीति एतस्स खीणासवस्स चित्तं गहेत्वा ठातुं न सक्कोन्ति। किलेसा हि उप्पज्जमाना चित्तं गण्हन्ति नाम। अमिस्सीकतन्ति किलेसा हि आरम्मणेन सद्धिं चित्तं मिस्सं करोन्ति, तेसं अभावा अमिस्सीकतम्। ठितन्ति पतिट्ठितम्। आनेञ्जप्पत्तन्ति अचलप्पत्तम्। वयञ्चस्सानुपस्सतीति तस्स चेस चित्तस्स उप्पादम्पि वयम्पि पस्सति। भुसा वातवुट्ठीति बलवा वातक्खन्धो। नेव सम्पकम्पेय्याति एकभागेन चालेतुं न सक्कुणेय्य। न सम्पकम्पेय्याति थूणं विय सब्बभागतो कम्पेतुं न सक्कुणेय्य। न सम्पवेधेय्याति वेधेत्वा पवेधेत्वा पातेतुं न सक्कुणेय्य।
नेक्खम्मं अधिमुत्तस्साति अरहत्तं पटिविज्झित्वा ठितस्स खीणासवस्स। सेसपदेसुपि अरहत्तमेव कथितम्। उपादानक्खयस्स चाति उपयोगत्थे सामिवचनम्। असम्मोहञ्च चेतसोति चित्तस्स च असम्मोहं अधिमुत्तस्स। दिस्वा आयतनुप्पादन्ति आयतनानं उप्पादञ्च वयञ्च दिस्वा। सम्मा चित्तं विमुच्चतीति सम्मा हेतुना नयेन इमाय विपस्सनापटिपत्तिया फलसमापत्तिवसेन चित्तं विमुच्चति, निब्बानारम्मणे अधिमुच्चति। अथ वा इमिना खीणासवस्स पटिपदा कथिता। तस्स हि आयतनुप्पादं दिस्वा इमाय विपस्सनाय अधिगतस्स अरियमग्गस्सानुभावेन सब्बकिलेसेहि सम्मा चित्तं विमुच्चति। एवं तस्स सम्मा विमुत्तस्स…पे॰… न विज्जति। तत्थ सन्तचित्तस्साति निब्बुतचित्तस्स। सेसमेत्थ उत्तानत्थमेवाति।

२. फग्गुनसुत्तवण्णना

५६. दुतिये समधोसीति उट्ठानाकारं दस्सेसि। पटिक्कमन्तीति परिहायन्ति। नो अभिक्कमन्तीति न वड्ढन्ति। सीसवेठनं ददेय्याति सीसं वेठेत्वा दण्डकेन सम्परिवत्तकं बन्धेय्य। इन्द्रियानि विप्पसीदिंसूति तस्मिं मरणसमये छ इन्द्रियानि विप्पसन्नानि अहेसुम्। अत्थुपपरिक्खायाति अत्थानत्थं कारणाकारणं उपपरिक्खने। अनुत्तरे उपधिसङ्खयेति निब्बाने। अविमुत्तं होतीति अरहत्तफलेन अधिमुत्तं होति।

३. छळभिजातिसुत्तवण्णना

५७. ततिये छळभिजातियोति छ जातियो। तत्रिदन्ति तत्रायम्। लुद्दाति दारुणा। भिक्खू कण्टकवुत्तिकाति समणा नामेते। एकसाटकाति एकेनेव पिलोतिकखण्डेन पुरतो पटिच्छादनका। अकामकस्स बिलं ओलग्गेय्युन्ति सत्थे गच्छमाने गोणम्हि मते गोमंसमूलं उप्पादनत्थाय विभजित्वा खादमाना एकस्स गोमंसं अनिच्छन्तस्सेव कोट्ठासं कत्वा ‘‘अयञ्च ते खादितब्बो, मूलञ्च दातब्ब’’न्ति तं कोट्ठाससङ्खातं बिलं ओलग्गेय्युं, बलक्कारेन हत्थे ठपेय्युन्ति अत्थो। अखेत्तञ्ञुनाति अभिजातिपञ्ञत्तिया खेत्तं अजानन्तेन। तं सुणाहीति तं मम पञ्ञत्तिं सुणाहि। कण्हाभिजातिकोति काळकजातिको। कण्हं धम्मं अभिजायतीति कण्हसभावो हुत्वा जायति निब्बत्तति, कण्हाभिजातियं वा जायति। निब्बानं अभिजायतीति निब्बानं पापुणाति, अरियभूमिसङ्खाताय वा निब्बानजातिया जायति।

४. आसवसुत्तवण्णना

५८. चतुत्थे संवरा पहातब्बाति संवरेन पहातब्बा। सेसेसुपि एसेव नयो। इधाति इमस्मिं सासने। पटिसङ्खाति पटिसञ्जानित्वा, पच्चवेक्खित्वाति अत्थो। योनिसोति उपायेन पथेन। एत्थ च असंवरे आदीनवपटिसङ्खा योनिसो पटिसङ्खाति वेदितब्बा। सा चायं ‘‘वरं, भिक्खवे, तत्ताय अयोसलाकाय आदित्ताय सम्पज्जलिताय सजोतिभूताय चक्खुन्द्रियं सम्पलिमट्ठं, न त्वेव चक्खुविञ्ञेय्येसु रूपेसु अनुब्यञ्जनसो निमित्तग्गाहो’’तिआदिना आदित्तपरियायेन (सं॰ नि॰ ४.२३५) वेदितब्बा। चक्खुन्द्रियसंवरसंवुतो विहरतीति एत्थ चक्खुमेव इन्द्रियं चक्खुन्द्रियं, संवरणतो संवरो, पिदहनतो थकनतोति वुत्तं होति। सतिया एतं अधिवचनम्। चक्खुन्द्रिये संवरो चक्खुन्द्रियसंवरो। जवने उप्पज्जमानोपि हेस तस्मिं द्वारे किलेसानं उप्पत्तिवारणतो चक्खुन्द्रियसंवरोति वुच्चति। संवुतोति तेन संवरेन उपेतो। तथा हि ‘‘पातिमोक्खसंवरसंवुतो’’ति इमस्स विभङ्गे ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति…पे॰… समन्नागतो’’ति वुत्तम्। अथ वा संवरीति संवुतो, थकेसि पिदहीति वुत्तं होति। चक्खुन्द्रियसंवरसंवुतोति चक्खुन्द्रियसंवरसङ्खातं सतिकवाटं चक्खुद्वारे घरद्वारे कवाटं विय संवरि थकेसि पिदहीति वुत्तं होति। अयमेवेत्थ अत्थो सुन्दरतरो। तथा हि ‘‘चक्खुन्द्रियसंवरं असंवुतस्स विहरतो, संवुतस्स विहरतो’’ति एतेसु पदेसु अयमेवत्थो दिस्सतीति।
यं हिस्सातिआदिम्हि यं चक्खुन्द्रियसंवरं अस्स भिक्खुनो असंवुतस्स अथकेत्वा अपिदहित्वा विहरन्तस्साति अत्थो। येकारस्स वा एस यन्ति आदेसो, ये अस्साति अत्थो। आसवा विघातपरिळाहाति चत्तारो आसवा च अञ्ञे च विघातकरा किलेसपरिळाहा विपाकपरिळाहा वा। चक्खुद्वारस्मिञ्हि इट्ठारम्मणं आपाथगतं कामस्सादवसेन अस्सादयतो अभिनन्दतो कामासवो उप्पज्जति, ‘‘ईदिसं अञ्ञस्मिम्पि सुगतिभवे लभिस्सामी’’ति भवपत्थनाय अस्सादयतो भवासवो उप्पज्जति, सत्तोति वा सत्तस्साति वा गण्हतो दिट्ठासवो उप्पज्जति, सब्बेहेव सहजातं अञ्ञाणं अविज्जासवोति चत्तारो आसवा उप्पज्जन्ति । एतेहि सम्पयुत्ता अपरे किलेसा विघातपरिळाहा आयतिं वा तेसं विपाका तेहिपि असंवुतस्सेव विहरतो उप्पज्जेय्युन्ति वुच्चन्ति। एवंस तेति एवं अस्स ते, एतेनुपायेन न होन्ति, नो अञ्ञथाति वुत्तं होति। पटिसङ्खा योनिसो सोतिन्द्रियसंवरसंवुतोतिआदीसुपि एसेव नयो। इमे वुच्चन्ति आसवा संवरा पहातब्बाति इमेसु छसु द्वारेसु चत्तारो चत्तारो कत्वा चतुवीसति आसवा संवरेन पहातब्बाति वुच्चन्ति।
पटिसङ्खा योनिसो चीवरन्तिआदीसु यं वत्तब्बं, तं सब्बं विसुद्धिमग्गे (विसुद्धि॰ १.१८) सीलकथाय वुत्तमेव। यं हिस्साति यञ्हि चीवरं पिण्डपातादीसु वा अञ्ञतरं अस्स। अप्पटिसेवतोति एवं योनिसो अप्पटिसेवन्तस्स। इमस्मिं वारे अलद्धं चीवरादिं पत्थयतो लद्धं वा अस्सादयतो कामासवस्स उप्पत्ति वेदितब्बा, ईदिसं अञ्ञस्मिम्पि सुगतिभवे लभिस्सामीति भवपत्थनाय अस्सादयतो भवासवस्स, अहं लभामि न लभामीति वा मय्हं वा इदन्ति अत्तसञ्ञं अधिट्ठहतो दिट्ठासवस्स, सब्बेहेव पन सहजातो अविज्जासवोति एवं चतुन्नं आसवानं उप्पत्ति विघातपरिळाहाव नववेदनुप्पादनतोपि वेदितब्बा। इमे वुच्चन्ति, भिक्खवे, आसवा पटिसेवना पहातब्बाति इमे एकमेकस्मिं पच्चये चत्तारो चत्तारो कत्वा सोळस आसवा इमिना ञाणसंवरसङ्खातेन पच्चवेक्खणपटिसेवनेन पहातब्बाति वुच्चन्ति।
पटिसङ्खा योनिसो खमो होति सीतस्साति उपायेन पथेन पच्चवेक्खित्वा खन्ता होति सीतस्स, सीतं खमति सहति, न अवीरपुरिसो विय अप्पमत्तकेनपि सीतेन चलति कम्पति कम्मट्ठानं विजहति। उण्हादीसुपि एसेव नयो। एत्थ च वचनमेव वचनपथोति वेदितब्बो। दुक्खानन्तिआदीसु दुक्खमनट्ठेन दुक्खा, बहलट्ठेन तिब्बा, फरुसट्ठेन खरा, तिखिणट्ठेन कटुका, अस्सादविरहतो असाता, मनं अवड्ढनतो अमनापा, पाणहरणसमत्थताय पाणहराति वेदितब्बा। यं हिस्साति सीतादीसु यंकिञ्चि एकधम्मम्पि अस्स। अनधिवासतोति अनधिवासेन्तस्स अक्खमन्तस्स । आसवुप्पत्ति पनेत्थ एवं वेदितब्बा – सीतेन फुट्ठस्स उण्हं पत्थयतो कामासवो उप्पज्जति, एवं सब्बत्थ। ‘‘नत्थि सुगतिभवे सीतं वा उण्हं वा’’ति भवं पत्थेन्तस्स भवासवो, मय्हं सीतं उण्हन्ति गाहो दिट्ठासवो, सब्बेहेव सम्पयुत्तो अविज्जासवोति। इमे वुच्चन्तीति इमे सीतादीसु एकमेकस्स वसेन चत्तारो चत्तारो कत्वा अनेके आसवा इमाय खन्तिसंवरसङ्खाताय अधिवासनाय पहातब्बाति वुच्चन्तीति अत्थो।
पटिसङ्खा योनिसो चण्डं हत्थिं परिवज्जेतीति अहं समणोति न चण्डस्स हत्थिस्स आसन्ने ठातब्बम्। ततोनिदानञ्हि मरणम्पि मरणमत्तम्पि दुक्खं भवेय्याति एवं उपायेन पथेन पच्चवेक्खित्वा चण्डं हत्थिं परिवज्जेति पटिक्कमति। एस नयो सब्बत्थ। चण्डन्ति दुट्ठं वाळम्। खाणुन्ति खदिरखाणुकादिम्। कण्टकट्ठानन्ति यत्थ कण्टका विज्झन्ति, तं ओकासम्। सोब्भन्ति सब्बतो छिन्नतटम्। पपातन्ति एकतो छिन्नतटम्। चन्दनिकन्ति उच्छिट्ठोदकगब्भमलादीनं छड्डनट्ठानम्। ओळिगल्लन्ति तेसंयेव कद्दमादीनं सन्दनोकासम्। तं जण्णुमत्तम्पि असुचिभरितं होति। द्वेपि चेतानि ठानानि अमनुस्सुस्सदट्ठानानि होन्ति, तस्मा वज्जेतब्बानि। अनासनेति एत्थ अयुत्तं आसनं अनासनं, तं अत्थतो अनियतवत्थुभूतं रहोपटिच्छन्नासनन्ति वेदितब्बम्। अगोचरेति एत्थपि अयुत्तो गोचरो अगोचरो। सो वेसियादिभेदतो पञ्चविधो। पापके मित्तेति लामके दुस्सीले मित्तपतिरूपके अमित्ते। पापकेसूति लामकेसु। ओकप्पेय्युन्ति सद्दहेय्युं अधिमुच्चेय्युं ‘‘अद्धा अयमायस्मा अकासि वा करिस्सति वा’’ति। यं हिस्साति हत्थिआदीसु यंकिञ्चि एकम्पि अस्स। आसवुप्पत्ति पनेत्थ एवं वेदितब्बा – हत्थिआदिनिदानेन दुक्खेन फुट्ठस्स सुखं पत्थयतो कामासवो उप्पज्जति, ‘‘नत्थि सुगतिभवे ईदिसं दुक्ख’’न्ति भवं पत्थेन्तस्स भवासवो, मं हत्थी मद्दति मं अस्सोति गाहो दिट्ठासवो, सब्बेहेव सम्पयुत्तो अविज्जासवोति। इमे वुच्चन्तीति इमे हत्थिआदीसु एकेकस्स वसेन चत्तारो चत्तारो कत्वा अनेके आसवा इमिना सीलसंवरसङ्खातेन परिवज्जनेन पहातब्बाति वुच्चन्ति।
पटिसङ्खा योनिसो उप्पन्नं कामवितक्कं नाधिवासेतीति ‘‘इतिपायं वितक्को अकुसलो, इतिपि सावज्जो, इतिपि दुक्खविपाको, सो च खो अत्तब्याबाधाय संवत्तती’’तिआदिना (म॰ नि॰ १.२०७-२०८) नयेन योनिसो कामवितक्के आदीनवं पच्चवेक्खित्वा तस्मिं तस्मिं आरम्मणे उप्पन्नं कामवितक्कं नाधिवासेति, चित्तं आरोपेत्वा न वासेति, अब्भन्तरे वा न वासेतीति अत्थो। अनधिवासेन्तो किं करोतीति? पजहति। किं कचवरं विय पिटकेनाति? न हि, अपि च खो नं विनोदेति तुदति विज्झति नीहरति। किं बलिबद्दं विय पतोदेनाति? न हि, अथ खो नं ब्यन्तीकरोति विगतन्तं करोति, यथास्स अन्तोपि नावसिस्सति अन्तमसो भङ्गमत्तम्पि, तथा नं करोति। कथं पन नं तथा करोतीति? अनभावं गमेति अनु अनु अभावं गमेति, विक्खम्भनप्पहानेन यथा सुविक्खम्भितो होति, तथा करोति। सेसवितक्कद्वयेपि एसेव नयो। उप्पन्नुप्पन्नेति उप्पन्ने उप्पन्ने, उप्पन्नमत्तेयेवाति वुत्तं होति। सकिं वा उप्पन्ने विनोदेत्वा दुतिये वारे अज्झुपेक्खिता न होति, सतक्खत्तुम्पि उप्पन्ने उप्पन्ने विनोदेतियेव। पापके अकुसले धम्मेति तेयेव कामवितक्कादयो, सब्बेपि वा नव महावितक्के। तत्थ तयो वुत्ता, अवसेसा ‘‘ञातिवितक्को, जनपदवितक्को, अमरावितक्को, परानुद्दयतापटिसंयुत्तो वितक्को, लाभसक्कारसिलोकप्पटिसंयुत्तो वितक्को, अनवञ्ञत्तिप्पटिसंयुत्तो वितक्को’’ति (महानि॰ २०७) इमे छ। यं हिस्साति एतेसु वितक्केसु यंकिञ्चि अस्स। कामवितक्को पनेत्थ कामासवो एव, तब्बिसेसो भवासवो, तंसम्पयुत्तो दिट्ठासवो, सब्बवितक्केसु अविज्जा अविज्जासवोति एवं आसवुप्पत्ति वेदितब्बा। इमे वुच्चन्तीति इमे कामवितक्कादिवसेन वुत्तप्पकारा आसवा इमिना तस्मिं तस्मिं वितक्के आदीनवपच्चवेक्खणसहितेन वीरियसंवरसङ्खातेन विनोदनेन पहातब्बाति वुच्चन्ति।
पटिसङ्खा योनिसो सतिसम्बोज्झङ्गं भावेतीति अभावनाय आदीनवं भावनाय च आनिसंसं उपायेन पथेन पच्चवेक्खित्वा सतिसम्बोज्झङ्गं भावेति। एसेव नयो सब्बत्थ। बोज्झङ्गानं भावना हेट्ठा वित्थारिताव। यं हिस्साति एतेसु बोज्झङ्गेसु यंकिञ्चि अस्स। आसवुप्पत्तियं पनेत्थ इमेसं अरियमग्गसम्पयुत्तानं बोज्झङ्गानं अभावितत्ता ये उप्पज्जेय्युं कामासवादयो आसवा, भावयतो एवंस ते न होन्तीति अयं नयो वेदितब्बो। इमे वुच्चन्तीति इमे कामासवादयो आसवा इमाय लोकुत्तराय बोज्झङ्गभावनाय पहातब्बाति वुच्चन्ति। इमेहि छहाकारेहि पहीनासवं भिक्खुं थोमेन्तो यतो खो, भिक्खवेतिआदिमाह। तत्थ यतोति सामिवचने तो-कारो, यस्साति वुत्तं होति। पोराणा पन यम्हि कालेति वण्णयन्ति। ये आसवा संवरा पहातब्बा, ते संवरा पहीना होन्तीति ये आसवा संवरेन पहातब्बा, ते संवरेनेव पहीना होन्ति, न अप्पहीनेसुयेव पहीनसञ्ञी होतीति।

५. दारुकम्मिकसुत्तवण्णना

५९. पञ्चमे दारुकम्मिकोति दारुविक्कयेन पवत्तिताजीवो एको उपासको। कासिकचन्दनन्ति सण्हचन्दनम्। अङ्गेनाति अगुणङ्गेन, सुक्कपक्खे गुणङ्गेन। नेमन्तनिकोति निमन्तनं गण्हनको। सङ्घे दानं दस्सामीति भिक्खुसङ्घस्स दस्सामि। सो एवं वत्वा सत्थारं अभिवादेत्वा पक्कामि। अथस्स अपरभागे पञ्चसता कुलूपका भिक्खू गिहिभावं पापुणिंसु। सो ‘‘कुलूपकभिक्खू ते विब्भन्ता’’ति वुत्ते ‘‘किं एत्थ मय्ह’’न्ति वत्वा चित्तुप्पादवेमत्तमत्तम्पि न अकासि। इदं सन्धाय सत्था सङ्घे ते दानं ददतो चित्तं पसीदिस्सतीति आह।

६. हत्थिसारिपुत्तसुत्तवण्णना

६०. छट्ठे अभिधम्मकथन्ति अभिधम्ममिस्सकं कथम्। कथं ओपातेतीति तेसं कथं विच्छिन्दित्वा अत्तनो कथं कथेति। थेरानं भिक्खूनन्ति करणत्थे सामिवचनं, थेरेहि भिक्खूहि सद्धिन्ति अत्थो। या च थेरानं अभिधम्मकथा, तं अयम्पि कथेतुं सक्कोतीति अत्थो। चेतोपरियायन्ति चित्तवारम्। इधाति इमस्मिं लोके। सोरतसोरतोति सूरतो विय सूरतो, सोरच्चसमन्नागतो वियाति अत्थो। निवातनिवातोति निवातो विय निवातो, निवातवुत्ति वियाति अत्थो। उपसन्तुपसन्तोति उपसन्तो विय उपसन्तो । वपकस्सतेव सत्थाराति सत्थु सन्तिका अपगच्छति। संसट्ठस्साति पञ्चहि संसग्गेहि संसट्ठस्स। विस्सट्ठस्साति विस्सज्जितस्स। पाकतस्साति पाकतिन्द्रियस्स।
किट्ठादोति किट्ठखादको। अन्तरधापेय्याति नासेय्य। गोपसूति गावो च अजिका च। सिप्पिसम्बुकन्ति सिप्पियो च सम्बुका च। सक्खरकठलन्ति सक्खरा च कठलानि च। आभिदोसिकन्ति अभिञ्ञातदोसं कुद्रूसकभोजनम्। नच्छादेय्याति न रुच्चेय्य। तत्थ यदेतं पुरिसं भुत्ताविन्ति उपयोगवचनं, तं सामिअत्थे दट्ठब्बम्। अमुं हावुसो, पुरिसन्ति, आवुसो, अमुं पुरिसम्।
सब्बनिमित्तानन्ति सब्बेसं निच्चनिमित्तादीनं निमित्तानम्। अनिमित्तं चेतोसमाधिन्ति बलवविपस्सनासमाधिम्। चीरिकसद्दोति झल्लिकसद्दो। सरिस्सति नेक्खम्मस्साति पब्बज्जाय गुणं सरिस्सति। अरहतं अहोसीति भगवतो सावकानं अरहन्तानं अन्तरे एको अरहा अहोसि। अयञ्हि थेरो सत्त वारे गिही हुत्वा सत्त वारे पब्बजि। किं कारणा? कस्सपसम्मासम्बुद्धकाले किरेस एकस्स भिक्खुनो गिहिभावे वण्णं कथेसि। सो तेनेव कम्मेन अरहत्तस्स उपनिस्सये विज्जमानेयेव सत्त वारे गिहिभावे च पब्बज्जाय च सञ्चरन्तो सत्तमे वारे पब्बजित्वा अरहत्तं पापुणीति।

७. मज्झेसुत्तवण्णना

६१. सत्तमे पारायने मेत्तेय्यपञ्हेति पारायनसमागमम्हि मेत्तेय्यमाणवस्स पञ्हे। उभोन्ते विदित्वानाति द्वे अन्ते द्वे कोट्ठासे जानित्वा। मज्झे मन्ता न लिप्पतीति मन्ता वुच्चति पञ्ञा, ताय उभो अन्ते विदित्वा मज्झे न लिप्पति, वेमज्झेट्ठाने न लिप्पति। सिब्बनिमच्चगाति सिब्बनिसङ्खातं तण्हं अतीतो। फस्सोति फस्सवसेन निब्बत्तत्ता अयं अत्तभावो। एको अन्तोति अयमेको कोट्ठासो। फस्ससमुदयोति फस्सो समुदयो अस्साति फस्ससमुदयो, इमस्मिं अत्तभावे कतकम्मफस्सपच्चया निब्बत्तो अनागतत्तभावो। दुतियो अन्तोति दुतियो कोट्ठासो। फस्सनिरोधोति निब्बानम्। मज्झेति सिब्बिनितण्हं छेत्वा द्विधाकरणट्ठेन निब्बानं मज्झे नाम होति। तण्हा हि नं सिब्बतीति तण्हा नं अत्तभावद्वयसङ्खातं फस्सञ्च फस्ससमुदयञ्च सिब्बति घट्टेति। किं कारणा? तस्स तस्सेव भवस्स अभिनिब्बत्तिया। यदि हि तण्हा न सिब्बेय्य, तस्स तस्स भवस्स निब्बत्ति न भवेय्य। इमस्मिं ठाने कोटिमज्झिकूपमं गण्हन्ति। द्विन्नञ्हि कण्डानं एकतो कत्वा मज्झे सुत्तेन संसिब्बितानं कोटि मज्झन्ति वुच्चति। सुत्ते छिन्ने उभो कण्डानि उभतो पतन्ति। एवमेत्थ कण्डद्वयं विय वुत्तप्पकारा द्वे अन्ता, सिब्बित्वा ठितसुत्तं विय तण्हा, सुत्ते छिन्ने कण्डद्वयस्स उभतोपतनं विय तण्हाय निरुद्धाय अन्तद्वयं निरुद्धमेव होति। एत्तावताति एत्तकेन इमिना उभो अन्ते विदित्वा तण्हाय मज्झे अनुपलित्तभावेन अभिञ्ञेय्यं चतुसच्चधम्मं अभिजानाति नाम, तीरणपरिञ्ञाय च पहानपरिञ्ञाय च परिजानितब्बं लोकियसच्चद्वयं परिजानाति नाम। दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे। दुक्खस्सन्तकरो होतीति वट्टदुक्खस्स कोटिकरो परिच्छेदपरिवटुमकरो होति नाम।
दुतियवारे तिण्णं कण्डानं वसेन उपमा वेदितब्बा। तिण्णञ्हि कण्डानं सुत्तेन संसिब्बितानं सुत्ते छिन्ने तीणि कण्डानि तीसु ठानेसु पतन्ति, एवमेत्थ कण्डत्तयं विय अतीतानागतपच्चुप्पन्ना खन्धा, सुत्तं विय तण्हा। सा हि अतीतं पच्चुप्पन्नेन, पच्चुप्पन्नञ्च अनागतेन सद्धिं संसिब्बति। सुत्ते छिन्ने कण्डत्तयस्स तीसु ठानेसु पतनं विय तण्हाय निरुद्धाय अतीतानागतपच्चुप्पन्ना खन्धा निरुद्धाव होन्ति।
ततियवारे अदुक्खमसुखा मज्झेति द्विन्नं वेदनानं अन्तरट्ठकभावेन मज्झे। सुखञ्हि दुक्खस्स, दुक्खं वा सुखस्स अन्तरं नाम नत्थि। तण्हा सिब्बिनीति वेदनासु नन्दिरागो वेदनानं उपच्छेदं निवारेतीति ता सिब्बति नाम।
चतुत्थवारे विञ्ञाणं मज्झेति पटिसन्धिविञ्ञाणम्पि सेसविञ्ञाणम्पि नामरूपपच्चयसमुदागतत्ता नामरूपानं मज्झे नाम।
पञ्चमवारे विञ्ञाणं मज्झेति कम्मविञ्ञाणं मज्झे, अज्झत्तिकायतनेसु वा मनायतनेन कम्मस्स गहितत्ता इध यंकिञ्चि विञ्ञाणं मज्झे नाम, मनोद्वारे वा आवज्जनस्स अज्झत्तिकायतननिस्सितत्ता जवनविञ्ञाणं मज्झे नाम।
छट्ठवारे सक्कायोति तेभूमकवट्टम्। सक्कायसमुदयोति समुदयसच्चम्। सक्कायनिरोधोति निरोधसच्चम्। परियायेनाति तेन तेन कारणेनेव। सेसं सब्बत्थ वुत्तनयेनेव वेदितब्बम्।

८. पुरिसिन्द्रियञाणसुत्तवण्णना

६२. अट्ठमे अञ्ञतरोति देवदत्तपक्खिको एको। समन्नाहरित्वाति आवज्जित्वा। इदं सो ‘‘किं नु खो भगवता जानित्वा कथितं, उदाहु अजानित्वा, एकंसिकं वा कथितं उदाहु विभज्जकथित’’न्ति अधिप्पायेन पुच्छति। आपायिकोति अपाये निब्बत्तनको। नेरयिकोति निरयगामी। कप्पट्ठोति कप्पट्ठियकम्मस्स कतत्ता कप्पं ठस्सति। अतेकिच्छोति न सक्का तिकिच्छितुम्। द्वेज्झन्ति द्विधाभावम्। वालग्गकोटिनित्तुदनमत्तन्ति वालस्स अग्गकोटिया दस्सेतब्बमत्तकं, वालग्गकोटिनिपातमत्तकं वा। पुरिसिन्द्रियञाणानीति पुरिसपुग्गलानं इन्द्रियपरोपरियत्तञाणानि, इन्द्रियानं तिक्खमुदुभावजाननञाणानीति अत्थो।
विज्जमाना कुसलापि धम्मा अकुसलापि धम्माति एत्तका कुसला धम्मा विज्जन्ति, एत्तका अकुसला धम्माति जानामि। अन्तरहिताति अदस्सनं गता। सम्मुखीभूताति समुदाचारवसेन पाकटा जाता। कुसलमूलन्ति कुसलज्झासयो। कुसला कुसलन्ति तम्हा कुसलज्झासया अञ्ञम्पि कुसलं निब्बत्तिस्सति। सारदानीति सारादानि गहितसारानि, सरदमासे वा निब्बत्तानि। सुखसयितानीति सुखसन्निचितानि। सुखेत्तेति मण्डखेत्ते। निक्खित्तानीति वुत्तानि। सप्पटिभागाति सरिक्खका। अभिदो अद्धरत्तन्ति अभिअद्धरत्तं अद्धरत्ते अभिमुखीभूते। भत्तकालसमयेति राजकुलानं भत्तकालसङ्खाते समये। परिहानधम्मोति को एवं भगवता ञातोति? अजातसत्तुराजा। सो हि पापमित्तं निस्साय मग्गफलेहि परिहीनो। अपरेपि सुप्पबुद्धसुनक्खत्तादयो भगवता ञाताव। अपरिहानधम्मोति एवं भगवता को ञातो? सुसीमो परिब्बाजको अञ्ञे च एवरूपा। परिनिब्बायिस्सतीति एवं को ञातो भगवताति? सन्ततिमहामत्तो अञ्ञे च एवरूपा।

९. निब्बेधिकसुत्तवण्णना

६३. नवमे अनिब्बिद्धपुब्बे अप्पदालितपुब्बे लोभक्खन्धादयो निब्बिज्झति पदालेतीति निब्बेधिकपरियायो, निब्बिज्झनकारणन्ति अत्थो। निदानसम्भवोति कामे निदेति उप्पादनसमत्थताय निय्यादेतीति निदानम्। सम्भवति ततोति सम्भवो, निदानमेव सम्भवो निदानसम्भवो। वेमत्तताति नानाकरणम्।
कामगुणाति कामयितब्बट्ठेन कामा, बन्धनट्ठेन गुणा ‘‘अन्तगुण’’न्तिआदीसु विय। चक्खुविञ्ञेय्याति चक्खुविञ्ञाणेन पस्सितब्बा। इट्ठाति परियिट्ठा वा होन्तु मा वा, इट्ठारम्मणभूताति अत्थो। कन्ताति कमनीया। मनापाति मनवड्ढनका। पियरूपाति पियजातिका। कामूपसञ्हिताति आरम्मणं कत्वा उप्पज्जमानेन कामेन उपसञ्हिता। रजनीयाति रागुप्पत्तिकारणभूता। नेते कामाति न एते कमनट्ठेन कामा नाम होन्ति। सङ्कप्परागोति सङ्कप्पवसेन उप्पन्नरागो। कामोति अयं कामप्पहानाय पटिपन्नेहि पहातब्बो। कमनट्ठेन कामा नाम। चित्रानीति चित्रविचित्रारम्मणानि।
फस्सोति सहजातफस्सो। कामयमानोति कामं कामयमानो। तज्जं तज्जन्ति तज्जातिकं तज्जातिकम्। पुञ्ञभागियन्ति दिब्बे कामे पत्थेत्वा सुचरितपारिपूरिया देवलोके निब्बत्तस्स अत्तभावो पुञ्ञभागियो नाम, दुच्चरितपारिपूरिया अपाये निब्बत्तस्स अत्तभावो अपुञ्ञभागियो नाम। अयं वुच्चति, भिक्खवे, कामानं विपाकोति अयं दुविधोपि कामपत्थनं निस्साय उप्पन्नत्ता कामानं विपाकोति वुच्चति। सो इमं निब्बेधिकन्ति सो भिक्खु इमं छत्तिंसट्ठानेसु निब्बिज्झनकं सेट्ठचरियं जानाति। कामनिरोधन्ति कामानं निरोधने एवं लद्धनामम्। इमस्मिञ्हि ठाने ब्रह्मचरियसङ्खातो मग्गोव कामनिरोधोति वुत्तो।
सामिसाति किलेसामिससम्पयुत्ता। इमिना नयेन सब्बठानेसु अत्थो वेदितब्बो। अपिचेत्थ वोहारवेपक्कन्ति वोहारविपाकम्। कथासङ्खातो हि वोहारो सञ्ञाय विपाको नाम। यथा यथा नन्ति एत्थ नं-इति निपातमत्तमेव। इति यस्मा यथा यथा सञ्जानाति, तथा तथा एवंसञ्ञी अहोसिन्ति कथेति, तस्मा वोहारवेपक्काति अत्थो।
अविज्जाति अट्ठसु ठानेसु अञ्ञाणभूता बहलअविज्जा। निरयं गमेन्तीति निरयगमनीया, निरये निब्बत्तिपच्चयाति अत्थो। सेसेसुपि एसेव नयो। चेतनाहन्ति चेतनं अहम्। इध सब्बसङ्गाहिका संविदहनचेतना गहिता। चेतयित्वाति द्वारप्पवत्तचेतना। मनसाति चेतनासम्पयुत्तचित्तेन। निरयवेदनीयन्ति निरये विपाकदायकम्। सेसेसुपि एसेव नयो। अधिमत्तन्ति बलवदुक्खम्। दन्धविरागीति गरुकं न खिप्पं सणिकं विगच्छनकदुक्खम्। उरत्ताळिं कन्दतीति उरं ताळेत्वा रोदति। परियेट्ठिन्ति परियेसनम्। एकपदं द्विपदन्ति एकपदमन्तं वा द्विपदमन्तं वा, को मन्तं जानातीति अत्थो। सम्मोहवेपक्कन्ति सम्मोहविपाकम्। दुक्खस्स हि सम्मोहो निस्सन्दविपाको नाम। दुतियपदेपि एसेव नयो। परियेसनापि हि तस्स निस्सन्दविपाकोति। इमस्मिं सुत्ते वट्टविवट्टं कथितम्।

१०. सीहनादसुत्तवण्णना

६४. दसमे आसभं ठानन्ति सेट्ठं निच्चलट्ठानम्। सीहनादन्ति अभीतनादं पमुखनादम्। ब्रह्मचक्कन्ति सेट्ठञाणचक्कं पटिवेधञाणञ्चेव देसनाञाणञ्च। ठानञ्च ठानतोति कारणञ्च कारणतो। यम्पीति येन ञाणेन। इदम्पि तथागतस्साति इदम्पि ठानाट्ठानञाणं तथागतस्स तथागतबलं नाम होति। एवं सब्बपदेसु अत्थो वेदितब्बो। कम्मसमादानानन्ति समादियित्वा कतानं कुसलाकुसलकम्मानं, कम्ममेव वा कम्मसमादानम्। ठानसो हेतुसोति पच्चयतो चेव हेतुतो च। तत्थ गतिउपधिकालपयोगा विपाकस्स ठानं, कम्मं हेतु। झानविमोक्खसमाधिसमापत्तीनन्ति चतुन्नं झानानं अट्ठन्नं विमोक्खानं तिण्णं समाधीनं नवन्नं अनुपुब्बसमापत्तीनञ्च। संकिलेसन्ति हानभागियं धम्मम्। वोदानन्ति विसेसभागियं धम्मम्। वुट्ठानन्ति ‘‘वोदानम्पि वुट्ठानं, तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति (विभ॰ ८२८) एवं वुत्तं पगुणज्झानञ्चेव भवङ्गनफलसमापत्तियो च। हेट्ठिमं हेट्ठिमञ्हि पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होति, तस्मा ‘‘वोदानम्पि वुट्ठान’’न्ति वुत्तम्। भवङ्गेन पन सब्बज्झानेहि वुट्ठानं होति, फलसमापत्तिया निरोधसमापत्तितो वुट्ठानं होति। तं सन्धाय ‘‘तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति वुत्तम्। अनेकविहितन्तिआदीनि विसुद्धिमग्गे (विसुद्धि॰ २.४०२) वण्णितानि। आसवक्खयञाणं हेट्ठा वुत्तत्थमेव। पुरिमस्सापि ञाणत्तयस्स वित्थारकथं इच्छन्तेन मज्झिमट्ठकथाय महासीहनादवण्णना (म॰ नि॰ अट्ठ॰ १.१४६ आदयो) ओलोकेतब्बा। समाहितस्साति एकग्गचित्तस्स। समाधि मग्गोति समाधि एतेसं ञाणानं अधिगमाय उपायो। असमाधीति अनेकग्गभावो। कुम्मग्गोति मिच्छामग्गो। इमस्मिं सुत्ते तथागतस्स ञाणबलं कथितन्ति।
महावग्गो छट्ठो।