०६. अब्याकतवग्गो

६. अब्याकतवग्गो

१. अब्याकतसुत्तवण्णना

५४. छट्ठवग्गस्स पठमे अब्याकतवत्थूसूति एकंसादिवसेन अकथितवत्थूसु। तथागतोति सत्तो। दिट्ठिगतमेतन्ति मिच्छादिट्ठिमत्तकमेतं, न ताय दिट्ठिया गहितसत्तो नाम अत्थि। पटिपदन्ति अरियमग्गम्। न छम्भतीति दिट्ठिवसेन न कम्पति। सेसपदेसुपि एसेव नयो। तण्हागतन्ति दिट्ठितण्हा। सञ्ञागतादीसुपि एसेव नयो। दिट्ठिसञ्ञा एव हेत्थ सञ्ञागतं, दिट्ठिनिस्सितमानोयेव दिट्ठिमञ्ञितमेव वा मञ्ञितं, दिट्ठिपपञ्चोव पपञ्चितं, दिट्ठुपादानमेव उपादानं, दिट्ठिया विरूपं पटिसरणभावोयेव विप्पटिसारो नामाति वेदितब्बो। एत्थ च दिट्ठिग्गहणेन द्वासट्ठि दिट्ठियो, दिट्ठिनिरोधगामिनिपटिपदागहणेन सोतापत्तिमग्गो गहितोति।

२. पुरिसगतिसुत्तवण्णना

५५. दुतिये पुरिसगतियोति पुरिसस्स ञाणगतियो। अनुपादापरिनिब्बानन्ति अपच्चयनिब्बानम्। नो चस्साति अतीते अत्तभावनिब्बत्तकं कम्मं नो चे अभविस्स। नो च मे सियाति एतरहि मे अयं अत्तभावो न सिया। न भविस्सतीति एतरहि मे अनागतत्तभावनिब्बत्तकं कम्मं न भविस्सति। न च मे भविस्सतीति अनागते मे अत्तभावो न भविस्सति। यदत्थि यं भूतन्ति यं अत्थि यं भूतं पच्चुप्पन्नक्खन्धपञ्चकम्। तं पजहामीति उपेक्खं पटिलभतीति तं तत्थ छन्दरागप्पहानेन पजहामीति विपस्सनुपेक्खं पटिलभति। भवे न रज्जतीति अतीते खन्धपञ्चके तण्हादिट्ठीहि न रज्जति। सम्भवे न रज्जतीति अनागतेपि तथेव न रज्जति। अत्थुत्तरि पदं सन्तन्ति उत्तरि सन्तं निब्बानपदं नाम अत्थि। सम्मप्पञ्ञाय पस्सतीति तं सहविपस्सनाय मग्गपञ्ञाय सम्मा पस्सति। न सब्बेन सब्बन्ति एकच्चानं किलेसानं अप्पहीनत्ता सच्चपटिच्छादकस्स तमस्स सब्बसो अविद्धंसितत्ता न सब्बाकारेन सब्बम्। हञ्ञमानेति सण्डासेन गहेत्वा मुट्ठिकाय कोट्टियमाने। अन्तरापरिनिब्बायीति उपपत्तिसमनन्तरतो पट्ठाय आयुनो वेमज्झं अनतिक्कमित्वा एत्थन्तरे किलेसपरिनिब्बानेन परिनिब्बुतो होति। अनुपहच्च तलन्ति आकासतलं अनुपहच्च अनतिक्कमित्वा , भूमिं अप्पत्वा आकासेयेव निब्बायेय्याति इमाहि तीहि उपमाहि तयो अन्तरापरिनिब्बायी दस्सिता।
उपहच्चपरिनिब्बायीति आयुवेमज्झं अतिक्कमित्वा पच्छिमकोटिं अप्पत्वा परिनिब्बुतो होति। उपहच्च तलन्ति जलमाना गन्त्वा आकासतलं अतिक्कमित्वा पथवीतलं वा उपहनित्वा पथवियं पतितमत्ताव निब्बायेय्य। असङ्खारेन अप्पयोगेन किलेसे खेपेत्वा परिनिब्बायीति असङ्खारपरिनिब्बायी। ससङ्खारेन सप्पयोगेन किलेसे खेपेत्वा परिनिब्बायीति ससङ्खारपरिनिब्बायी। गच्छन्ति निरारक्खं अरञ्ञम्। दायन्ति सारक्खं अभयत्थाय दिन्नं अरञ्ञम्। सेसमेत्थ उत्तानत्थमेव। इमस्मिं सुत्ते अरियपुग्गलाव कथिताति।

३. तिस्सब्रह्मासुत्तवण्णना

५६. ततिये भिक्खुनियोति महापजापतिया परिवारा पञ्चसता भिक्खुनियो। विमुत्ताति पञ्चहि विमुत्तीहि विमुत्ता। अनुपादिसेसाति उपादानसेसं अट्ठपेत्वा पञ्चहि विमुत्तीहि अनवसेसाहिपि विमुत्ता। सउपादिसेसे वा सउपादिसेसोति सउपादानसेसे पुग्गले ‘‘सउपादानसेसो अय’’न्ति। इतरस्मिम्पि एसेव नयो। तिस्सोति थेरस्स सद्धिविहारिकब्रह्मा। अनुलोमिकानीति पटिपत्तिया अनुलोमानि विवित्तानि अन्तिमपरियन्तिमानि। इन्द्रियानीति सद्धादीनि विपस्सनिन्द्रियानि। समन्नानयमानोति समन्नाहारे ठपयमानो। न हि पन तेति इदं कस्मा आरभि? सत्तमस्स पुग्गलस्स दस्सनत्थम्। सत्तमो हि सद्धानुसारिपुग्गलो न दस्सितो। अथ भगवा बलवविपस्सकवसेन तं दस्सेन्तो एवमाह। तत्थ सब्बनिमित्तानन्ति सब्बेसं निच्चनिमित्तादीनम्। अनिमित्तन्ति बलवविपस्सनासमाधिम्।

४. सीहसेनापतिसुत्तवण्णना

५७. चतुत्थे मच्छरीति पञ्चमच्छेरयुत्तो। कदरियोति थद्धमच्छरियो, परेसं दिय्यमानम्पि वारेति। अनुप्पदानरतोति पुनप्पुनं दानं ददमानोव रमति। अनुकम्पन्ताति ‘‘को अज्ज अम्हेहि अनुग्गहेतब्बो, कस्स देय्यधम्मं वा पटिग्गण्हेय्याम, धम्मं वा देसेय्यामा’’ति एवं चित्तेन अनुकम्पमाना।

५. अरक्खेय्यसुत्तवण्णना

५८. पञ्चमे निमित्तन्ति धम्मनिमित्तम्पि पुग्गलनिमित्तम्पि। अयञ्हि अत्तना देसितधम्मे एकपदम्पि दुरक्खातं अनिय्यानिकं अपस्सन्तो धम्मनिमित्तं न समनुपस्सति, ‘‘दुरक्खातो तया धम्मो न स्वाक्खातो’’ति उट्ठहित्वा पटिप्फरन्तं एकं पुग्गलम्पि अपस्सन्तो पुग्गलनिमित्तं न समनुपस्सति नाम। सेसद्वयेपि एसेव नयो। छट्ठसत्तमानि उत्तानानेव।

८. पचलायमानसुत्तवण्णना

६१. अट्ठमे पचलायमानोति तं गामं उपनिस्साय एकस्मिं वनसण्डे समणधम्मं करोन्तो सत्ताहं चङ्कमनवीरियेन निम्मथितत्ता किलन्तगत्तो चङ्कमनकोटियं पचलायमानो निसिन्नो होति। पचलायसि नोति निद्दायसि नु। अनुमज्जित्वाति परिमज्जित्वा। आलोकसञ्ञन्ति मिद्धविनोदनआलोकसञ्ञम्। दिवासञ्ञन्ति दिवातिसञ्ञम्। यथा दिवा तथा रत्तिन्ति यथा दिवा आलोकसञ्ञा अधिट्ठिता, तथा नं रत्तिम्पि अधिट्ठहेय्यासि। यथा रत्तिं तथा दिवाति यथा च ते रत्तिं आलोकसञ्ञा अधिट्ठिता, तथा नं दिवापि अधिट्ठहेय्यासि। सप्पभासन्ति दिब्बचक्खुञाणत्थाय सहोभासम्। पच्छापुरेसञ्ञीति पुरतो च पच्छतो च अभिहरणसञ्ञाय सञ्ञावा। अन्तोगतेहि इन्द्रियेहीति बहि अविक्खित्तेहि अन्तो अनुपविट्ठेहेव पञ्चहि इन्द्रियेहि। मिद्धसुखन्ति निद्दासुखम्। एत्तकेन ठानेन भगवा थेरस्स मिद्धविनोदनकम्मट्ठानं कथेसि। सोण्डन्ति मानसोण्डम्। किच्चकरणीयानीति एत्थ अवस्सं कत्तब्बानि किच्चानि, इतरानि करणीयानि। मङ्कुभावोति नित्तेजता दोमनस्सता। एत्तकेन ठानेन सत्थारा थेरस्स भिक्खाचारवत्तं कथितम्।
इदानि भस्से परियन्तकारिताय समादपेतुं तस्मातिहातिआदिमाह। तत्थ विग्गाहिककथन्ति ‘‘न त्वं इमं धम्मविनयं आजानासी’’तिआदिनयप्पवत्ता विग्गाहिककथा। नाहं मोग्गल्लानातिआदि पापमित्तसंसग्गविवज्जनत्थं वुत्तम्। कित्तावता नु खोति कित्तकेन नु खो। तण्हासङ्खयविमुत्तो होतीति तण्हासङ्खये निब्बाने तं आरम्मणं कत्वा विमुत्तचित्तताय तण्हासङ्खयविमुत्तो नाम संखित्तेन कित्तावता होति। याय पटिपत्तिया तण्हासङ्खयविमुत्तो होति, तमेव खीणासवस्स भिक्खुनो पुब्बभागपटिपदं संखित्तेन देसेथाति पुच्छति। अच्चन्तनिट्ठोति खयवयसङ्खातं अन्तं अतीताति अच्चन्ता, अच्चन्ता निट्ठा अस्साति अच्चन्तनिट्ठो, एकन्तनिट्ठो सततनिट्ठोति अत्थो। अच्चन्तयोगक्खेमीति अच्चन्तं योगक्खेमी, निच्चयोगक्खेमीति अत्थो। अच्चन्तब्रह्मचारीति अच्चन्तं ब्रह्मचारी, निच्चब्रह्मचारीति अत्थो। अच्चन्तं परियोसानमस्साति पुरिमनयेनेव अच्चन्तपरियोसानो। सेट्ठो देवमनुस्सानन्ति देवानञ्च मनुस्सानञ्च सेट्ठो उत्तमो। एवरूपो भिक्खु कित्तावता होति, सङ्खेपेनेव तस्स पटिपत्तिं कथेथाति याचति।
सब्बे धम्मा नालं अभिनिवेसायाति एत्थ सब्बे धम्मा नाम पञ्चक्खन्धा द्वादसायतनानि अट्ठारस धातुयो, ते सब्बेपि तण्हादिट्ठिवसेन अभिनिवेसाय नालं न परियत्ता न समत्ता न युत्ता। कस्मा? गहिताकारेन अतिट्ठनतो। ते हि निच्चा सुखा अत्ताति गहितापि अनिच्चा दुक्खा अनत्ताव सम्पज्जन्ति। तस्मा नालं अभिनिवेसाय। अभिजानातीति अनिच्चं दुक्खं अनत्ताति ञातपरिञ्ञाय अभिजानाति। परिजानातीति तथेव तीरणपरिञ्ञाय परिजानाति। यंकिञ्चि वेदनन्ति अन्तमसो पञ्चविञ्ञाणसम्पयुत्तं यंकिञ्चि अप्पमत्तकम्पि वेदनं अनुभवति। इमिना भगवा थेरस्स वेदनावसेन च विनिवट्टेत्वा अरूपपरिग्गहं दस्सेसि।
अनिच्चानुपस्सीति अनिच्चतो अनुपस्सन्तो। विरागानुपस्सीति एत्थ द्वे विरागा खयविरागो च अच्चन्तविरागो च। तत्थ सङ्खारानं खयं खयतो पस्सना विपस्सनापि, अच्चन्तविरागं निब्बानं विरागतो दस्सनमग्गञाणम्पि विरागानुपस्सना। तदुभयसमङ्गिपुग्गलो विरागानुपस्सी नाम। तं सन्धाय वुत्तं – ‘‘विरागानुपस्सी’’ति, विरागतो अनुपस्सन्तोति अत्थो। निरोधानुपस्सिम्हिपि एसेव नयो। निरोधोपि हि खयनिरोधो अच्चन्तनिरोधोति दुविधोयेव। पटिनिस्सग्गानुपस्सीति एत्थ पटिनिस्सग्गो वुच्चति वोस्सग्गो। सो च परिच्चागवोस्सग्गो पक्खन्दनवोस्सग्गोति दुविधो होति। तत्थ परिच्चागवोस्सग्गोति विपस्सना। सा हि तदङ्गवसेन किलेसे च खन्धे च वोस्सजति। पक्खन्दनवोस्सग्गोति मग्गो। सो हि निब्बानं आरम्मणतो पक्खन्दति। द्वीहिपि वा कारणेहि सो वोस्सग्गोयेव, समुच्छेदवसेन खन्धानं किलेसानञ्च वोस्सजनतो निब्बाने च पक्खन्दनतो। तस्मा किलेसे च खन्धे च परिच्चजतीति परिच्चागवोस्सग्गो। निरोधाय निब्बानधातुया चित्तं पक्खन्दतीति पक्खन्दनवोस्सग्गोति उभयम्पेतं मग्गे समेति। तदुभयसमङ्गी पुग्गलो इमाय पटिनिस्सग्गानुपस्सनाय समन्नागतत्ता पटिनिस्सग्गानुपस्सी नाम होति। तं सन्धायेतं वुत्तम्। न किञ्चि लोके उपादियतीति किञ्चि एकम्पि सङ्खारगतं तण्हावसेन न उपादियति न गण्हाति न परामसति। अनुपादियं न परितस्सतीति अग्गण्हन्तो तण्हापरितस्सनाय न परितस्सति। पच्चत्तंयेव परिनिब्बायतीति सयमेव किलेसपरिनिब्बानेन परिनिब्बायति। खीणा जातीतिआदिना पनस्स पच्चवेक्खणा दस्सिता। इति भगवा संखित्तेन खीणासवस्स पुब्बभागप्पटिपदं पुच्छितो संखित्तेनेव कथेसि। इदं पन सुत्तं थेरस्स ओवादोपि अहोसि विपस्सनापि। सो इमस्मिंयेव सुत्ते विपस्सनं वड्ढेत्वा अरहत्तं पत्तोति।

९. मेत्तसुत्तवण्णना

६२. नवमे मा, भिक्खवे, पुञ्ञानं भायित्थाति पुञ्ञानि करोन्ता तेसं मा भायित्थ। मेत्तचित्तं भावेसिन्ति तिकचतुक्कज्झानिकाय मेत्ताय सम्पयुत्तं पणीतं कत्वा चित्तं भावेसिन्ति दस्सेति। संवट्टमाने सुदाहन्ति संवट्टमाने सुदं अहम्। संवट्टमानेति झायमाने विपज्जमाने। धम्मिकोति दसकुसलधम्मसमन्नागतो। धम्मराजाति तस्सेव वेवचनम्। धम्मेन वा लद्धरज्जत्ता धम्मराजा। चातुरन्तोति पुरत्थिमसमुद्दादीनं चतुन्नं समुद्दानं वसेन चातुरन्ताय पथविया इस्सरो। विजितावीति विजितसङ्गामो। जनपदो तस्मिं थावरियं थिरभावं पत्तोति जनपदत्थावरियप्पत्तो। परोसहस्सन्ति अतिरेकसहस्सम्। सूराति अभीरुनो। वीरङ्गरूपाति वीरानं अङ्गं वीरङ्गं, वीरियस्सेतं नामम्। वीरङ्गरूपमेतेसन्ति वीरङ्गरूपा। वीरियजातिका वीरियसभावा वीरियमया विय अकिलासुनो दिवसम्पि युज्झन्ता न किलमन्तीति वुत्तं होति। सागरपरियन्तन्ति चक्कवाळपब्बतं सीमं कत्वा ठितसमुद्दपरियन्तम्। अदण्डेनाति धनदण्डेनपि छेज्जभेज्जानुसासनेन सत्थदण्डेनपि विनायेव। असत्थेनाति एकतोधारादिना परविहेठनसत्थेनपि विनायेव। धम्मेन अभिविजियाति एहि खो, महाराजाति एवं पटिराजूहि सम्पटिच्छितागमनो ‘‘पाणो न हन्तब्बो’’तिआदिना धम्मेनेव वुत्तप्पकारं पथविं अभिविजिनित्वा।
सुखेसिनोति सुखपरियेसके सत्ते आमन्तेति। सुञ्ञब्रह्मूपगोति सुञ्ञब्रह्मविमानूपगो। पथविं इमन्ति इमं सागरपरियन्तं महापथविम्। असाहसेनाति न साहसिककम्मेन। समेन मनुसासितन्ति समेन कम्मेन अनुसासिम्। तेहि एतं सुदेसितन्ति तेहि सङ्गाहकेहि महाकारुणिकेहि बुद्धेहि एतं एत्तकं ठानं सुदेसितं सुकथितम्। पथब्योति पुथविसामिको।

१०. भरियासुत्तवण्णना

६३. दसमे केवट्टा मञ्ञे मच्छविलोपेति केवट्टानं मच्छपच्छिं ओतारेत्वा ठितट्ठाने जाले वा उदकतो उक्खित्तमत्ते मच्छग्गाहकानं महासद्दो होति, तं सन्धायेतं वुत्तम्। सुजाताति विसाखाय कनिट्ठा। सा नेव सस्सुं आदियतीति सस्सुया कत्तब्बवत्तं नाम अत्थि, तं न करोति, सस्सूतिपि नं न गणेति। न ससुरं आदियतीति वचनं न गण्हाति। एवं अनादरतायपि अग्गहणेनपि न आदियति नाम। सेसेसुपि एसेव नयो। एवं अनाथपिण्डिको सुणिसाय आचारं गहेत्वा सत्थु पुरतो निसीदि। सापि सुजाता ‘‘किं नु खो अयं सेट्ठि दसबलस्स सन्तिके मय्हं गुणं कथेस्सति उदाहु अगुण’’न्ति गन्त्वा अविदूरे सद्दं सुणन्ती अट्ठासि। अथ नं सत्था एहि सुजातेति आमन्तेसि।
अहितानुकम्पिनीति न हितानुकम्पिनी। अञ्ञेसूति परपुरिसेसु। अतिमञ्ञतेति ओमानाति मानवसेन अतिमञ्ञति। धनेन कीतस्साति धनेन कीता अस्स। वधाय उस्सुका वधितुं उस्सुक्कमापन्ना। यं इत्थिया विन्दति सामिको धनन्ति इत्थिया सामिको यं धनं लभति। अप्पम्पि तस्स अपहातुमिच्छतीति थोकतोपि अस्स हरितुं इच्छति, उद्धने आरोपितउक्खलियं पक्खिपितब्बतण्डुलतोपि थोकं हरितुमेव वायमति। अलसाति निसिन्नट्ठाने निसिन्नाव ठितट्ठाने ठिताव होति। फरुसाति खरा। दुरुत्तवादिनीति दुब्भासितभासिनी, कक्खळं वाळकथमेव कथेति। उट्ठायकानं अभिभुय्य वत्ततीति एत्थ उट्ठायकानन्ति बहुवचनवसेन विरियुट्ठानसम्पन्नो सामिको वुत्तो, तस्स तं उट्ठानसम्पत्तिं अभिभवित्वा हेट्ठा कत्वा वत्तति। पमोदतीति आमोदितपमोदिता होति । कोलेय्यकाति कुलसम्पन्ना। पतिब्बताति पतिदेवता। वधदण्डतज्जिताति दण्डकं गहेत्वा वधेन तज्जिता, ‘‘घातेस्सामि न’’न्ति वुत्ता। दासीसमन्ति सामिकस्स वत्तपूरिका दासीति मं भगवा धारेतूति वत्वा सरणेसु पतिट्ठासि।

११. कोधनसुत्तवण्णना

६४. एकादसमे सपत्तकन्ताति सपत्तानं वेरीनं कन्ता पिया तेहि इच्छितपत्थिता। सपत्तकरणाति सपत्तानं वेरीनं अत्थकरणा। कोधपरेतोति कोधानुगतो। पचुरत्थतायाति बहुअत्थताय बहुहितताय। अनत्थम्पीति अवुद्धिम्पि। अत्थो मे गहितोति वुड्ढि मे गहिता।
अथो अत्थं गहेत्वानाति अथो वुद्धिं गहेत्वा। अनत्थं अधिपज्जतीति अनत्थो मे गहितोति सल्लक्खेति। वधं कत्वानाति पाणातिपातकम्मं कत्वा। कोधसम्मदसम्मत्तोति कोधमदेन मत्तो, आदिन्नगहितपरामट्ठोति अत्थो। आयसक्यन्ति अयसभावं, अयसो नियसो होतीति अत्थो। अन्तरतो जातन्ति अब्भन्तरे उप्पन्नम्। अत्थं न जानातीति वुद्धिअत्थं न जानाति। धम्मं न पस्सतीति समथविपस्सनाधम्मं न पस्सति। अन्धतमन्ति अन्धभावकरं तमं बहलतमम्। सहतेति अभिभवति।
दुम्मङ्कुयन्ति दुम्मङ्कुभावं नित्तेजतं दुब्बण्णमुखतम्। यतो पतायतीति यदा निब्बत्तति। न वाचो होति गारवोति वचनस्सपि गरुभावो न होति। न दीपं होति किञ्चनन्ति काचि पतिट्ठा नाम न होति। तपनीयानीति तापजनकानि। धम्मेहीति समथविपस्सनाधम्मेहि। आरकाति दूरे। ब्राह्मणन्ति खीणासवब्राह्मणम्। याय मातु भतोति याय मातरा भतो पोसितो। पाणददिं सन्तिन्ति जीवितदायिकं समानम्। हन्ति कुद्धो पुथुत्तानन्ति कुद्धो पुग्गलो पुथु नानाकारणेहि अत्तानं हन्ति। नानारूपेसु मुच्छितोति नानारम्मणेसु अधिमुच्छितो हुत्वा। रज्जुया बज्झ मीयन्तीति रज्जुया बन्धित्वा मरन्ति। पब्बतामपि कन्दरेति पब्बतकन्दरेपि पतित्वा मरन्ति।
भूनहच्चानीति हतवुद्धीनि। इतायन्ति इति अयम्। तं दमेन समुच्छिन्देति तं कोधं दमेन छिन्देय्य। कतरेन दमेनाति? पञ्ञावीरियेन दिट्ठियाति विपस्सनापञ्ञाय चेव विपस्सनासम्पयुत्तेन कायिकचेतसिकवीरियेन च मग्गसम्मादिट्ठिया च। तथेव धम्मे सिक्खेथाति यथा अकुसलं समुच्छिन्देय्य, समथविपस्सनाधम्मेपि तथेव सिक्खेय्य। मा नो दुम्मङ्कुयं अहूति मा अम्हाकं दुम्मङ्कुभावो अहोसीति इममत्थं पत्थयमाना। अनायासाति अनुपायासा। अनुस्सुकाति कत्थचि उस्सुक्कं अनापन्ना। सेसं सब्बत्थ उत्तानमेवाति।
अब्याकतवग्गो छट्ठो।