०५ (६) १. नीवरणवग्गो

(६) १. नीवरणवग्गो

१. आवरणसुत्तवण्णना

५१. दुतियस्स पठमे आवरणवसेन आवरणा। नीवरणवसेन नीवरणा। चेतो अज्झारुहन्तीति चेतसो अज्झारुहा। विपस्सनापञ्ञञ्च मग्गपञ्ञञ्च उप्पत्तिनिवारणट्ठेन दुब्बलं करोन्तीति पञ्ञाय दुब्बलीकरणा। या वा एतेहि सद्धिं वोकिण्णा पञ्ञा उप्पज्जति, तं दुब्बलं करोन्तीतिपि पञ्ञाय दुब्बलीकरणा। अबलायाति पञ्चनीवरणपरियोनद्धत्ता अपगतबलाय। उत्तरि वा मनुस्सधम्मा अलमरियञाणदस्सनविसेसन्ति दसकुसलकम्मपथसङ्खाता मनुस्सधम्मा उत्तरि अरियभावं कातुं समत्थं ञाणदस्सनविसेसम्। हारहारिनीति हरितब्बं हरितुं समत्था। नङ्गलमुखानीति मातिकामुखानि। तानि हि नङ्गलसरिक्खकत्ता नङ्गलेहि च खतत्ता नङ्गलमुखानीति वुच्चन्ति।
एवमेव खोति एत्थ सोतं विय विपस्सनाञाणं दट्ठब्बं, उभतो नङ्गलमुखानं विवरणकालो विय छसु द्वारेसु संवरस्स विस्सट्ठकालो, मज्झेनदिया रुक्खपादे कोट्टेत्वा पलालतिणमत्तिकाहि आवरणे कते उदकस्स विक्खित्तविसटब्यादिण्णकालो विय पञ्चहि नीवरणेहि परियोनद्धकालो, एवं आवरणे कते विहतवेगस्स उदकस्स तिणपलालादीनि परिकड्ढित्वा समुद्दं पापुणितुं असमत्थकालो विय विपस्सनाञाणेन सब्बाकुसले विद्धंसेत्वा निब्बानसागरं पापुणितुं असमत्थकालो वेदितब्बो। सुक्कपक्खे वुत्तविपल्लासेन योजना कातब्बा। इमस्मिं सुत्ते वट्टविवट्टं कथितम्। दुतियं उत्तानत्थमेव।

३. पधानियङ्गसुत्तवण्णना

५३. ततिये पधानियङ्गानीति पधानं वुच्चति पदहनभावो, पधानमस्स अत्थीति पधानियो, पधानियस्स भिक्खुनो अङ्गानीति पधानियङ्गानि। सद्धोति सद्धाय समन्नागतो। सद्धा पनेसा आगमसद्धा अधिगमसद्धा ओकप्पनसद्धा पसादसद्धाति चतुब्बिधा। तत्थ सब्बञ्ञुबोधिसत्तानं सद्धा, अभिनीहारतो पट्ठाय आगतत्ता आगमसद्धा नाम। अरियसावकानं पटिवेधेन अधिगतत्ता अधिगमसद्धा नाम। बुद्धो धम्मो सङ्घोति वुत्ते अचलभावेन ओकप्पनं ओकप्पनसद्धा नाम। पसादुप्पत्ति पसादसद्धा नाम। इध ओकप्पनसद्धा अधिप्पेता। बोधिन्ति चतुमग्गञाणम्। तं सुप्पटिविद्धं तथागतेनाति सद्दहति। देसनासीसमेव चेतं, इमिना पन अङ्गेन तीसुपि रतनेसु सद्धा अधिप्पेता। यस्स हि बुद्धादीसु पसादो बलवा, तस्स पधानवीरियं इज्झति।
अप्पाबाधोति अरोगो। अप्पातङ्कोति निद्दुक्खो। समवेपाकिनियाति समविपाकिनिया। गहणियाति कम्मजतेजोधातुया। नातिसीताय नाच्चुण्हायाति अतिसीतलग्गहणिको हि सीतभीरुको होति, अच्चुण्हग्गहणिको उण्हभीरुको, तेसं पधानं न इज्झति, मज्झिमग्गहणिकस्स इज्झति। तेनाह – मज्झिमाय पधानक्खमायाति। यथाभूतं अत्तानं आविकत्ताति यथाभूतं अत्तनो अगुणं पकासेता। उदयत्थगामिनियाति उदयञ्च अत्थञ्च गन्तुं परिच्छिन्दितुं समत्थाय। एतेन पञ्ञासलक्खणपरिग्गाहकं उदयब्बयञाणं वुत्तम्। अरियायाति परिसुद्धाय। निब्बेधिकायाति अनिब्बिद्धपुब्बे लोभक्खन्धादयो निब्बिज्झितुं समत्थाय। सम्मा दुक्खक्खयगामिनियाति तदङ्गवसेन किलेसानं पहीनत्ता यं दुक्खं खीयति, तस्स दुक्खस्स खयगामिनिया। इति सब्बेहिपि इमेहि पदेहि विपस्सनापञ्ञाव कथिता। दुप्पञ्ञस्स हि पधानं न इज्झति।

४. समयसुत्तवण्णना

५४. चतुत्थे पधानायाति वीरियकरणत्थाय। न सुकरं उञ्छेन पग्गहेन यापेतुन्ति न सक्का होति पत्तं गहेत्वा उञ्छाचरियाय यापेतुम्। इमस्मिम्पि सुत्ते वट्टविवट्टमेव कथितम्।

५. मातापुत्तसुत्तवण्णना

५५. पञ्चमे परियादाय तिट्ठतीति परियादियित्वा गहेत्वा खेपेत्वा तिट्ठति। उग्घातिताति उद्धुमाता।
असिहत्थेनाति सीसच्छेदनत्थाय असिं आदाय आगतेनापि। पिसाचेनाति खादितुं आगतयक्खेनापि। आसीदेति घट्टेय्य। मञ्जुनाति मुदुकेन। कामोघवुळ्हानन्ति कामोघेन वुळ्हानं कड्ढितानम्। कालं गति भवाभवन्ति वट्टकालं गतिञ्च पुनप्पुनब्भवे च। पुरक्खताति पुरेचारिका पुरतो गतायेव। ये च कामे परिञ्ञायाति ये पण्डिता दुविधेपि कामे तीहि परिञ्ञाहि परिजानित्वा। चरन्ति अकुतोभयाति खीणासवानं कुतोचि भयं नाम नत्थि, तस्मा ते अकुतोभया हुत्वा चरन्ति। पारङ्गताति पारं वुच्चति निब्बानं, तं उपगता, सच्छिकत्वा ठिताति अत्थो। आसवक्खयन्ति अरहत्तम्। इमस्मिं सुत्ते वट्टमेव कथेत्वा गाथासु वट्टविवट्टं कथितम्।

६. उपज्झायसुत्तवण्णना

५६. छट्ठे मधुरकजातोति सञ्जातगरुभावो। दिसा च मे न पक्खायन्तीति चतस्सो दिसा च अनुदिसा च मय्हं न उपट्ठहन्तीति वदति। धम्मा च मं नप्पटिभन्तीति समथविपस्सनाधम्मापि मे न उपट्ठहन्ति। अनभिरतो च ब्रह्मचरियं चरामीति उक्कण्ठितो हुत्वा ब्रह्मचरियवासं वसामि। येन भगवा तेनुपसङ्कमीति तस्स कथं सुत्वा ‘‘बुद्धवेनेय्यपुग्गलो अय’’न्ति तं कारणं भगवतो आरोचेतुं उपसङ्कमि। अविपस्सकस्स कुसलानं धम्मानन्ति कुसलधम्मे अविपस्सन्तस्स, अनेसन्तस्स अगवेसन्तस्साति अत्थो। बोधिपक्खियानं धम्मानन्ति सतिपट्ठानादीनं सत्ततिंसधम्मानम्।

७. अभिण्हपच्चवेक्खितब्बठानसुत्तवण्णना

५७. सत्तमे जराधम्मोम्हीति जरासभावो अम्हि। जरं अनतीतोति जरं अनतिक्कन्तो, अन्तोजराय एव चरामि। सेसपदेसुपि एसेव नयो। कम्मस्सकोतिआदीसु कम्मं मय्हं सकं अत्तनो सन्तकन्ति कम्मस्सको अम्हि। कम्मस्स दायादोति कम्मदायादो, कम्मं मय्हं दायज्जं सन्तकन्ति अत्थो। कम्मं मय्हं योनि कारणन्ति कम्मयोनि। कम्मं मय्हं बन्धूति कम्मबन्धु, कम्मञातकोति अत्थो। कम्मं मय्हं पटिसरणं पतिट्ठाति कम्मपटिसरणो। तस्स दायादो भविस्सामीति तस्स कम्मस्स दायादो तेन दिन्नफलपटिग्गाहको भविस्सामीति अत्थो। योब्बनमदोति योब्बनं आरब्भ उप्पन्नमदो। सेसेसुपि एसेव नयो। मग्गो सञ्जायतीति लोकुत्तरमग्गो सञ्जायति। संयोजनानि सब्बसो पहीयन्तीति दस संयोजनानि सब्बसो पहीयन्ति। अनुसया ब्यन्तीहोन्तीति सत्त अनुसया विगतन्ता परिच्छिन्ना परिवटुमा होन्ति। एवमेत्थ हेट्ठा पञ्चसु ठानेसु विपस्सना कथिता, इमेसु पञ्चसु लोकुत्तरमग्गो।
इदानि गाथाहि कूटं गण्हन्तो ब्याधिधम्मातिआदिमाह। तत्थ ञत्वा धम्मं निरूपधिन्ति उपधिरहितं अरहत्तमग्गं ञत्वा। सब्बे मदे अभिभोस्मीति सब्बे इमे तयोपि मदे अधिभविं, अतिक्कम्म ठितोस्मीति अत्थो। नेक्खम्मं दट्ठु खेमतोति पब्बज्जं खेमतो दिस्वा। तस्स मे अहु उस्साहो, निब्बानं अभिपस्सतोति तस्स मय्हं निब्बानं अभिपस्सन्तस्स वायामो अहोसि। अनिवत्ति भविस्सामीति पब्बज्जतो अनिवत्तिको भविस्सामि, ब्रह्मचरियवासतो अनिवत्तिको, सब्बञ्ञुतञ्ञाणतो अनिवत्तिको भविस्सामि। ब्रह्मचरियपरायणोति मग्गब्रह्मचरियपरायणो। इमिना लोकुत्तरो अट्ठङ्गिको मग्गो कथितोति।

८. लिच्छविकुमारकसुत्तवण्णना

५८. अट्ठमे सज्जानि धनूनीति सजियानि आरोपितधनूनि। अद्दसूति अद्दसंसु। भविस्सन्ति वज्जीति वड्ढिस्सन्ति वज्जिराजानो। अपानुभाति अवड्ढिनिस्सिता मानथद्धा। पच्छालियं खिपन्तीति पच्छतो गन्त्वा पिट्ठिं पादेन पहरन्ति। रट्ठिकस्सातिआदीसु रट्ठं भुञ्जतीति रट्ठिको। पितरा दत्तं सापतेय्यं भुञ्जतीति पेत्तनिको। सेनाय पति जेट्ठकोति सेनापतिको। गामगामणिकस्साति गामानं गामणिकस्स, गामसामिकस्साति अत्थो। पूगगामणिकस्साति गणजेट्ठकस्स। कुलेसूति तेसु तेसु कुलेसु। पच्चेकाधिपच्चं कारेन्तीति पच्चेकं जेट्ठकट्ठानं कारेन्ति। कल्याणेन मनसा अनुकम्पन्तीति सुन्दरेन चित्तेन अनुग्गण्हन्ति। खेत्तकम्मन्तसामन्तसब्योहारेति ये च अत्तनो खेत्तकम्मन्तानं सामन्ता अनन्तरक्खेत्तसामिनो, ते च रज्जुदण्डेहि भूमिप्पमाणग्गाहके सब्बोहारे च। बलिपटिग्गाहिका देवताति कुलप्पवेणिया आगता आरक्खदेवता। सक्करोतीति ता देवता अग्गयागुभत्तादीहि सक्करोति।
किच्चकरोति उप्पन्नानं किच्चानं कारको। ये चस्स अनुजीविनोति ये च एतं उपनिस्साय जीवन्ति। उभिन्नञ्चेव अत्थायाति उभिन्नम्पि हितत्थाय पटिपन्नो होतीति अत्थो। पुब्बपेतानन्ति परलोकगतानम्। दिट्ठे धम्मे च जीवतन्ति ये च दिट्ठे धम्मे जीवन्ति। इति पदद्वयेनापि अतीतपच्चुप्पन्ने ञातयो दस्सेति। वित्तिसञ्जननोति तुट्ठिजननो। घरमावसन्ति घरावासं वसन्तो। पुज्जो होति पसंसियोति पूजेतब्बो च पसंसितब्बो च होतीति।

९-१०. वुड्ढपब्बजितसुत्तद्वयवण्णना

५९-६०. नवमे निपुणोति सण्हो सुखुमकारणञ्ञू। आकप्पसम्पन्नोति समणाकप्पेन सम्पन्नो। दसमे पदक्खिणग्गाहीति दिन्नोवादं पदक्खिणतो गण्हन्तो। सेसं सब्बत्थ उत्तानमेवाति।
नीवरणवग्गो पठमो।