३. वज्जिसत्तकवग्गो
१. सारन्ददसुत्तवण्णना
२१. ततियस्स पठमे सारन्ददे चेतियेति एवंनामके विहारे। अनुप्पन्ने किर तथागते तत्थ सारन्ददस्स यक्खस्स निवासनट्ठानं चेतियं अहोसि, अथेत्थ भगवतो विहारं कारेसुम्। सो सारन्ददचेतियंत्वेव सङ्खं गतो। यावकीवञ्चाति यत्तकं कालम्। अभिण्हं सन्निपाताति दिवसस्स तिक्खत्तुं सन्निपतन्तापि अन्तरन्तरा सन्निपतन्तापि अभिण्हं सन्निपाताव। सन्निपातबहुलाति ‘‘हिय्योपि पुरिमदिवसम्पि सन्निपतम्ह, पुन अज्ज किमत्थं सन्निपतामा’’ति वोसानमनापज्जनेन सन्निपातबहुला। वुद्धियेव लिच्छवी वज्जीनं पाटिकङ्खा नो परिहानीति अभिण्हं असन्निपतन्ता हि दिसासु आगतं सासनं न सुणन्ति, ततो ‘‘असुकगामसीमा वा निगमसीमा वा आकुला, असुकट्ठाने चोरा परियुट्ठिता’’ति न जानन्ति। चोरापि ‘‘पमत्ता राजानो’’ति ञत्वा गामनिगमादीनि पहरन्ता जनपदं नासेन्ति। एवं राजूनं परिहानि होति । अभिण्हं सन्निपतन्ता पन तं पवत्तिं सुणन्ति, ततो बलं पेसेत्वा अमित्तमद्दनं करोन्ति। चोरापि ‘‘अप्पमत्ता राजानो, न सक्का अम्हेहि वग्गबन्धनेन विचरितु’’न्ति भिज्जित्वा पलायन्ति। एवं राजूनं वुद्धि होति। तेन वुत्तं – ‘‘वुद्धियेव लिच्छवी वज्जीनं पाटिकङ्खा नो परिहानी’’ति।
समग्गातिआदीसु सन्निपातभेरिया निग्गताय ‘‘अज्ज मे किच्चं अत्थि मङ्गलं अत्थी’’ति विक्खेपं करोन्ता न समग्गा सन्निपतन्ति नाम। भेरिसद्दं पन सुत्वाव भुञ्जमानापि अलङ्कुरुमानापि वत्थानि निवासयमानापि अद्धभुत्ता अद्धालङ्कता वत्थं निवासेन्ताव सन्निपतन्ता समग्गा सन्निपतन्ति नाम। सन्निपतिता पन चिन्तेत्वा मन्तेत्वा कत्तब्बं कत्वा एकतोव अवुट्ठहन्ता न समग्गा वुट्ठहन्ति नाम। एवं वुट्ठितेसु हि ये पठमं गच्छन्ति, तेसं एवं होति – ‘‘अम्हेहि बाहिरकथाव सुता, इदानि विनिच्छयकथा भविस्सती’’ति। एकतो वुट्ठहन्ता पन समग्गा वुट्ठहन्ति नाम। अपिच ‘‘असुकट्ठाने गामसीमा वा निगमसीमा वा आकुला, चोरा वा परियुट्ठिता’’ति सुत्वा ‘‘को गन्त्वा अमित्तमद्दनं करिस्सती’’ति वुत्ते ‘‘अहं पठमं अहं पठम’’न्ति वत्वा गच्छन्तापि समग्गा वुट्ठहन्ति नाम। एकस्स पन कम्मन्ते ओसीदमाने सेसा पुत्तभातरो पेसेत्वा तस्स कम्मन्तं उपत्थम्भयमानापि आगन्तुकराजानं ‘‘असुकस्स गेहं गच्छतु, असुकस्स गेहं गच्छतू’’ति अवत्वा सब्बे एकतो सङ्गण्हन्तापि एकस्स मङ्गले वा रोगे वा अञ्ञस्मिं वा पन तादिसे सुखदुक्खे उप्पन्ने सब्बे तत्थ सहायभावं गच्छन्तापि समग्गा वज्जिकरणीयानि करोन्ति नाम।
अप्पञ्ञत्तन्तिआदीसु पुब्बे अकतं सुङ्कं वा बलिं वा दण्डं वा आहरापेन्ता अप्पञ्ञत्तं पञ्ञापेन्ति नाम। पोराणपवेणिया आगतमेव पन अनाहरापेन्ता पञ्ञत्तं समुच्छिन्दन्ति नाम। चोरोति गहेत्वा दस्सिते अविचिनित्वा छेज्जभेज्जं अनुसासन्ता पोराणं वज्जिधम्मं समादाय न वत्तन्ति नाम। तेसं अपञ्ञत्तं पञ्ञापेन्तानं अभिनवसुङ्कादिपीळिता मनुस्सा ‘‘अतिउपद्दुतम्ह, के इमेसं विजिते वसिस्सन्ती’’ति पच्चन्तं पविसित्वा चोरा वा चोरसहाया वा हुत्वा जनपदं हनन्ति। पञ्ञत्तं समुच्छिन्दन्तानं पवेणिआगतानि सुङ्कादीनि अगण्हन्तानं कोसो परिहायति, ततो हत्थिअस्सबलकायओरोधादयो यथानिबद्धं वट्टं अलभमाना थामबलेन परिहायन्ति। ते नेव युद्धक्खमा होन्ति न पारिचरियक्खमा। पोराणं वज्जिधम्मं समादाय अवत्तन्तानं विजिते मनुस्सा ‘‘अम्हाकं पुत्तं पितरं भातरं अचोरंयेव चोरोति कत्वा छिन्दिंसु भिन्दिंसू’’ति कुज्झित्वा पच्चन्तं पविसित्वा चोरा वा चोरसहाया वा हुत्वा जनपदं हनन्ति। एवं राजूनं परिहानि होति। अपञ्ञत्तं न पञ्ञापेन्तानं पन ‘‘पवेणिआगतंयेव राजानो करोन्ती’’ति मनुस्सा हट्ठतुट्ठा कसिवाणिज्जादिके कम्मन्ते सम्पादेन्ति। पञ्ञत्तं असमुच्छिन्दन्तानं पवेणिआगतानि सुङ्कादीनि गण्हन्तानं कोसो वड्ढति, ततो हत्थिअस्सबलकायओरोधादयो यथानिबद्धं वट्टं लभमाना थामबलसम्पन्ना युद्धक्खमा चेव पारिचरियक्खमा च होन्ति। पोराणे वज्जिधम्मे समादाय वत्तन्तानं मनुस्सा न उज्झायन्ति। ‘‘राजानो पोराणपवेणिया करोन्ति, अट्टकुलिकसेनापतिउपराजूहि परिक्खितं सयम्पि परिक्खिपित्वा पवेणिपोत्थकं वाचापेत्वा अनुच्छविकमेव दण्डं पवत्तयन्ति, एतेसं दोसो नत्थि, अम्हाकंयेव दोसो’’ति अप्पमत्ता कम्मन्ते करोन्ति। एवं राजूनं वुद्धि होति।
सक्करिस्सन्तीति यंकिञ्चि तेसं सक्कारं करोन्ता सुन्दरमेव करिस्सन्ति। गरुं करिस्सन्तीति गरुभावं पच्चुपट्ठपेत्वा करिस्सन्ति। मानेस्सन्तीति मनेन पियायिस्सन्ति। पूजेस्सन्तीति पच्चयपूजाय पूजेस्सन्ति। सोतब्बं मञ्ञिस्सन्तीति दिवसस्स द्वे तयो वारे उपट्ठानं गन्त्वा तेसं कथं सोतब्बं सद्धातब्बं मञ्ञिस्सन्ति। तत्थ ये एवं महल्लकानं राजूनं सक्कारादीनि न करोन्ति, ओवादत्थाय वा नेसं उपट्ठानं न गच्छन्ति, ते तेहि विस्सट्ठा अनोवदियमाना कीळापसुता रज्जतो परिहायन्ति। ये पन तथा पटिपज्जन्ति, तेसं महल्लकराजानो ‘‘इदं कातब्बं इदं न कातब्ब’’न्ति पोराणपवेणिं आचिक्खन्ति। सङ्गामं पत्वापि ‘‘एवं पविसितब्बं, एवं निक्खमितब्ब’’न्ति उपायं दस्सेन्ति। ते तेहि ओवदियमाना यथाओवादं पटिपज्जमाना सक्कोन्ति रज्जपवेणिं सन्धारेतुम्। तेन वुत्तं – ‘‘वुद्धियेव लिच्छवी वज्जीनं पाटिकङ्खा’’ति।
कुलित्थियोति कुलघरणियो। कुलकुमारियोति अनिविद्धा तासं धीतरो। ओकस्साति वा पसय्हाति वा पसय्हाकारस्सेवेतं नामम्। ओकासातिपि पठन्ति। तत्थ ओकस्साति अवकसित्वा आकड्ढित्वा। पसय्हाति अभिभवित्वा अज्झोत्थरित्वाति अयं वचनत्थो। एवञ्हि करोन्तानं विजिते मनुस्सा ‘‘अम्हाकं गेहे पुत्तभातरोपि, खेळसिङ्घानिकादीनि मुखेन अपनेत्वा संवड्ढिता धीतरोपि इमे बलक्कारेन गहेत्वा अत्तनो घरे वासेन्ती’’ति कुपिता पच्चन्तं पविसित्वा चोरा वा चोरसहाया वा हुत्वा जनपदं हनन्ति। एवं अकरोन्तानं पन विजिते मनुस्सा अप्पोस्सुक्का सकानि कम्मानि करोन्ता राजकोसं वड्ढेन्ति। एवमेत्थ वुद्धिहानियो वेदितब्बा।
वज्जीनं वज्जिचेतियानीति वज्जिराजूनं वज्जिरट्ठे चित्तीकतट्ठेन चेतियानीति लद्धनामानि यक्खट्ठानानि। अब्भन्तरानीति अन्तोनगरे ठितानि। बाहिरानीति बहिनगरे ठितानि। दिन्नपुब्बं कतपुब्बन्ति पुब्बे दिन्नञ्च कतञ्च। नो परिहापेस्सन्तीति अहापेत्वा यथापवत्तमेव करिस्सन्ति। धम्मिकं बलिं परिहापेन्तानञ्हि देवता आरक्खं सुसंविहितं न करोन्ति, अनुप्पन्नं दुक्खं उप्पादेतुं असक्कोन्तियोपि उप्पन्नं काससीसरोगादिं वड्ढेन्ति, सङ्गामे पत्ते सहाया न होन्ति। अपरिहापेन्तानं पन आरक्खं सुसंविहितं करोन्ति, अनुप्पन्नं सुखं उप्पादेतुं असक्कोन्तियोपि उप्पन्नं काससीसरोगादिं हरन्ति, सङ्गामसीसे सहाया होन्तीति। एवमेत्थ वुद्धिहानियो वेदितब्बा।
धम्मिका रक्खावरणगुत्तीति एत्थ रक्खा एव यथा अनिच्छितं नागच्छति, एवं आवरणतो आवरणम्। यथा इच्छितं न नस्सति, एवं गोपायनतो गुत्ति। तत्थ बलकायेन परिवारेत्वा रक्खनं पब्बजितानं धम्मिका रक्खावरणगुत्ति नाम न होति। यथा पन विहारस्स उपवने रुक्खे न छिन्दन्ति, वाजिका वाजं न करोन्ति, पोक्खरणीसु मच्छे न गण्हन्ति, एवं करणं धम्मिका रक्खावरणगुत्ति नाम। किन्तीति केन नु खो कारणेन।
तत्थ ये अनागतानं अरहन्तानं आगमनं न इच्छन्ति, ते अस्सद्धा होन्ति अप्पसन्ना। पब्बजिते सम्पत्ते पच्चुग्गमनं न करोन्ति, गन्त्वा न पस्सन्ति, पटिसन्थारं न करोन्ति, पञ्हं न पुच्छन्ति, धम्मं न सुणन्ति, दानं न देन्ति, अनुमोदनं न सुणन्ति, निवासनट्ठानं न संविदहन्ति। अथ नेसं अवण्णो उग्गच्छति ‘‘असुको नाम राजा अस्सद्धो अप्पसन्नो, पब्बजिते सम्पत्ते पच्चुग्गमनं न करोति…पे॰… निवासनट्ठानं न संविदहती’’ति। तं सुत्वा पब्बजिता तस्स नगरद्वारेन गच्छन्तापि नगरं न पविसन्ति। एवं अनागतानं अरहन्तानं अनागमनमेव होति। आगतानं पन फासुविहारे असति येपि अजानित्वा आगता, ते ‘‘वसिस्सामाति ताव चिन्तेत्वा आगतम्हा, इमेसं पन राजूनं इमिना नीहारेन के वसिस्सन्ती’’ति निक्खमित्वा गच्छन्ति। एवं अनागतेसु अनागच्छन्तेसु आगतेसु दुक्खं विहरन्तेसु सो दोसो पब्बजितानं अनावासो होति। ततो देवतारक्खा न होति, देवतारक्खाय असति अमनुस्सा ओकासं लभन्ति, अमनुस्सा उस्सन्ना अनुप्पन्नं ब्याधिं उप्पादेन्ति। सीलवन्तानं दस्सनपञ्हपुच्छनादिवत्थुकस्स पुञ्ञस्स अनागमो होति। विपरियायेन यथावुत्तकण्हपक्खविपरीतस्स सुक्कपक्खस्स सम्भवो होतीति एवमेत्थ वुद्धिहानियो वेदितब्बा।
२. वस्सकारसुत्तवण्णना
२२. दुतिये अभियातुकामोति अभिभवनत्थाय यातुकामो। वज्जीति वज्जिराजानो। एवंमहिद्धिकेति एवं महतिया राजिद्धिया समन्नागते। एतेन नेसं समग्गभावं कथेति। एवंमहानुभावेति एवं महन्तेन राजानुभावेन समन्नागते । एतेन नेसं हत्थिसिप्पादीसु कतसिक्खतं कथेति, यं सन्धाय वुत्तं – ‘‘सिक्खिता वतिमे लिच्छविकुमारका, सुसिक्खिता वतिमे लिच्छविकुमारका, यत्र हि नाम सुखुमेन ताळच्छिग्गळेन असनं अतिपातयिस्सन्ति पोङ्खानुपोङ्खं अविराधित’’न्ति (सं॰ नि॰ ५.१११५)। उच्छेच्छामीति उच्छिन्दिस्सामि। विनासेस्सामीति अदस्सनं नयिस्सामि। अनयब्यसनन्ति अवड्ढिञ्चेव, ञातिब्यसनञ्च। आपादेस्सामीति पापयिस्सामि।
इति किर सो ठाननिसज्जादीसु इमं युद्धकथमेव कथेति, ‘‘गमनसज्जा होथा’’ति च बलकायं आणापेति। कस्मा? गङ्गाय किर एकं पट्टनगामं निस्साय अद्धयोजनं अजातसत्तुनो विजितं, अद्धयोजनं लिच्छवीनम्। तत्र पब्बतपादतो महग्घभण्डं ओतरति। तं सुत्वा ‘‘अज्ज यामि, स्वे यामी’’ति अजातसत्तुनो संविदहन्तस्सेव लिच्छविनो समग्गा सम्मोदमाना पुरेतरं आगन्त्वा सब्बं गण्हन्ति। अजातसत्तु पच्छा आगन्त्वा तं पवत्तिं ञत्वा कुज्झित्वा गच्छति। ते पुनसंवच्छरेपि तथेव करोन्ति। अथ सो बलवाघातजातो, तदा एवमकासि।
ततो चिन्तेसि – ‘‘गणेन सद्धिं युद्धं नाम भारियं, एकोपि मोघप्पहारो नाम नत्थि। एकेन खो पन पण्डितेन सद्धिं मन्तेत्वा करोन्तो निरपराधो होति, पण्डितो च सत्थारा सदिसो नत्थि, सत्था च अविदूरे धुरविहारे वसति, हन्दाहं पेसेत्वा पुच्छामि। सचे मे गतेन कोचि अत्थो भविस्सति, सत्था तुण्ही भविस्सति। अनत्थे पन सति ‘किं रञ्ञो तत्थ गतेना’ति वक्खती’’ति। सो वस्सकारं ब्राह्मणं पेसेसि। ब्राह्मणो गन्त्वा भगवतो तमत्थं आरोचेसि। तेन वुत्तं – अथ खो राजा…पे॰… आपादेस्सामि वज्जीति।
भगवन्तं बीजयमानोति थेरो वत्तसीसे ठत्वा भगवन्तं बीजति, भगवतो पन सीतं वा उण्हं वा नत्थि। भगवा ब्राह्मणस्स वचनं सुत्वा तेन सद्धिं अमन्तेत्वा थेरेन सद्धिं मन्तेतुकामो किन्ति ते, आनन्द, सुतन्तिआदिमाह। तं वुत्तत्थमेव।
एकमिदाहन्ति इदं भगवा पुब्बे वज्जीनं इमस्स वज्जिसत्तकस्स देसितभावप्पकासनत्थं आह। अकरणीयाति अकत्तब्बा, अग्गहेतब्बाति अत्थो। यदिदन्ति निपातमत्तम्। युद्धस्साति करणत्थे सामिवचनं, अभिमुखं युद्धेन गहेतुं न सक्काति अत्थो। अञ्ञत्र उपलापनायाति ठपेत्वा उपलापनम्। उपलापना नाम ‘‘अलं विवादेन, इदानि समग्गा होमा’’ति हत्थिअस्सरथहिरञ्ञसुवण्णादीनि पेसेत्वा सङ्गहकरणं, एवञ्हि सङ्गहं कत्वा केवलं विस्सासेन सक्का गण्हितुन्ति अत्थो। अञ्ञत्र मिथुभेदाति ठपेत्वा मिथुभेदम्। इमिना ‘‘अञ्ञमञ्ञभेदं कत्वापि सक्का एते गहेतु’’न्ति दस्सेति। इदं ब्राह्मणो भगवतो कथाय नयं लभित्वा आह। किं पन भगवा ब्राह्मणस्स इमाय कथाय नयलाभं जानातीति? आम जानाति। जानन्तो कस्मा कथेसि? अनुकम्पाय। एवं किरस्स अहोसि – ‘‘मया अकथितेपि कतिपाहेन गन्त्वा सब्बे गण्हिस्सति, कथिते पन समग्गे भिन्दन्तो तीहि संवच्छरेहि गण्हिस्सति। एत्तकम्पि जीवितमेव वरम्। एत्तकञ्हि जीवन्ता अत्तनो पतिट्ठाभूतं पुञ्ञं करिस्सन्ती’’ति। अभिनन्दित्वाति चित्तेन नन्दित्वा। अनुमोदित्वाति ‘‘याव सुभासितमिदं भोता गोतमेना’’ति वाचाय अनुमोदित्वा। पक्कामीति रञ्ञो सन्तिकं गतो। राजापि तमेव पेसेत्वा सब्बे भिन्दित्वा गन्त्वा अनयब्यसनं पापेसि।
३. पठमसत्तकसुत्तवण्णना
२३. ततिये अभिण्हं सन्निपाताति इदं वज्जिसत्तके वुत्तसदिसमेव। इधापि च अभिण्हं असन्निपतन्ता दिसासु आगतसासनं न सुणन्ति, ततो ‘‘असुकविहारसीमा आकुला, उपोसथप्पवारणा ठिता, असुकस्मिं ठाने भिक्खू वेज्जकम्मदूतकम्मादीनि करोन्ति, विञ्ञत्तिबहुला फलपुप्फदानादीहि जीविकं कप्पेन्ती’’तिआदीनि न जानन्ति। पापभिक्खूपि ‘‘पमत्तो सङ्घो’’ति ञत्वा रासिभूता सासनं ओसक्कापेन्ति। अभिण्हं सन्निपतन्ता पन तं पवत्तिं सुणन्ति, ततो भिक्खुसङ्घं पेसेत्वा सीमं उजुं कारेन्ति, उपोसथप्पवारणायो पवत्तापेन्ति, मिच्छाजीवानं उस्सन्नट्ठाने अरियवंसिके पेसेत्वा अरियवंसं कथापेन्ति, पापभिक्खूनं विनयधरेहि निग्गहं कारापेन्ति। पापभिक्खूपि ‘‘अप्पमत्तो सङ्घो, न सक्का अम्हेहि वग्गबन्धनेन विचरितु’’न्ति भिज्जित्वा पलायन्ति। एवमेत्थ वुद्धिहानियो वेदितब्बा।
समग्गातिआदीसु चेतियपटिजग्गनत्थं वा बोधिघरउपोसथागारच्छादनत्थं वा कतिकवत्तं वा ठपेतुकामताय ‘‘सङ्घो सन्निपततू’’ति भेरिया वा घण्टिया वा आकोटितमत्ताय ‘‘मय्हं चीवरकम्मं अत्थि, मय्हं पत्तो पचितब्बो, मय्हं नवकम्मं अत्थी’’ति विक्खेपं करोन्ता न समग्गा सन्निपतन्ति नाम। सब्बं पन तं कम्मं ठपेत्वा ‘‘अहं पुरिमतरं, अहं पुरिमतर’’न्ति एकप्पहारेनेव सन्निपतन्ता समग्गा सन्निपतन्ति नाम। सन्निपतिता पन चिन्तेत्वा मन्तेत्वा कत्तब्बं कत्वा एकतोव अवुट्ठहन्ता न समग्गा वुट्ठहन्ति नाम। एवं वुट्ठितेसु हि ये पठमं गच्छन्ति, तेसं एवं होति ‘‘अम्हेहि बाहिरकथाव सुता, इदानि विनिच्छयकथा भविस्सती’’ति। एकप्पहारेनेव वुट्ठहन्ता समग्गा वुट्ठहन्ति नाम। अपिच ‘‘असुकट्ठाने विहारसीमा आकुला, उपोसथप्पवारणा ठिता, असुकट्ठाने वेज्जकम्मादिकारका पापभिक्खू उस्सन्ना’’ति सुत्वा ‘‘को गन्त्वा तेसं निग्गहं करिस्सती’’ति वुत्ते ‘‘अहं पठमं, अहं पठम’’न्ति वत्वा गच्छन्तापि समग्गा वुट्ठहन्ति नाम।
आगन्तुकं पन दिस्वा ‘‘इमं परिवेणं याहि, एतं परिवेणं याहि, अयं को’’ति अवत्वा सब्बे वत्तं करोन्तापि, जिण्णपत्तचीवरकं दिस्वा तस्स भिक्खाचारवत्तेन पत्तचीवरं परियेसन्तापि, गिलानस्स गिलानभेसज्जं परियेसमानापि, गिलानमेव अनाथं ‘‘असुकपरिवेणं याही’’ति अवत्वा अत्तनो अत्तनो परिवेणे पटिजग्गन्तापि, एको ओलीयमानको गन्थो होति, पञ्ञवन्तं भिक्खुं सङ्गण्हित्वा तेन तं गन्थं उक्खिपापेन्तापि समग्गा सङ्घकरणीयानि करोन्ति नाम।
अप्पञ्ञत्तन्तिआदीसु नवं अधम्मिकं कतिकवत्तं वा सिक्खापदं वा गण्हन्ता अप्पञ्ञत्तं पञ्ञापेन्ति नाम पुराणसन्थतवत्थुस्मिं सावत्थियं भिक्खू विय। उद्धम्मं उब्बिनयं सासनं दीपेन्ता पञ्ञत्तं समुच्छिन्दन्ति नाम, वस्ससतपरिनिब्बुते भगवति वेसालिका वज्जिपुत्तका विय। खुद्दानुखुद्दका पन आपत्तियो सञ्चिच्च वीतिक्कमन्ता यथापञ्ञत्तेसु सिक्खापदेसु समादाय न वत्तन्ति नाम अस्सजिपुनब्बसुका विय। तथा अकरोन्ता पन अपञ्ञत्तं न पञ्ञापेन्ति, पञ्ञत्तं न समुच्छिन्दन्ति , यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तन्ति नाम आयस्मा उपसेनो विय, आयस्मा यसो काकण्डकपुत्तो विय, आयस्मा महाकस्सपो विय च। वुद्धियेवाति सीलादिगुणेहि वुद्धियेव, नो परिहानि।
थेराति थिरभावप्पत्ता थेरकारकेहि गुणेहि समन्नागता। बहू रत्तियो जानन्तीति रत्तञ्ञू। चिरं पब्बजितानं एतेसन्ति चिरपब्बजिता। सङ्घस्स पितिट्ठाने ठिताति सङ्घपितरो। पितिट्ठाने ठितत्ता सङ्घं परिणेन्ति, पुब्बङ्गमा हुत्वा तीसु सिक्खासु पवत्तेन्तीति सङ्घपरिणायका।
ये तेसं सक्कारादीनि न करोन्ति, ओवादत्थाय द्वे तयो वारे उपट्ठानं न गच्छन्ति, तेपि तेसं ओवादं न देन्ति, पवेणिकथं न कथेन्ति, सारभूतं धम्मपरियायं न सिक्खापेन्ति। ते तेहि विस्सट्ठा सीलादीहि धम्मक्खन्धेहि सत्तहि च अरियधनेहीति एवमादीहि गुणेहि परिहायन्ति। ये पन तेसं सक्कारादीनि करोन्ति, उपट्ठानं गच्छन्ति, तेसं ते ‘‘एवं ते अभिक्कमितब्ब’’न्तिआदिकं ओवादं देन्ति, पवेणिकथं कथेन्ति, सारभूतं धम्मपरियायं सिक्खापेन्ति, तेरसहि धुतङ्गेहि दसहि कथावत्थूहि अनुसासन्ति। ते तेसं ओवादे ठत्वा सीलादीहि गुणेहि वड्ढमाना सामञ्ञत्थं अनुपापुणन्ति। एवमेत्थ हानिवुद्धियो दट्ठब्बा।
पुनब्भवो सीलमस्साति पोनोब्भविका, पुनब्भवदायिकाति अत्थो, तस्सा पोनोब्भविकाय। न वसं गच्छिस्सन्तीति एत्थ ये चतुन्नं पच्चयानं कारणा उपट्ठाकानं पदानुपदिका हुत्वा गामतो गामं विचरन्ति , ते तस्सा वसं गच्छन्ति नाम। इतरे न गच्छन्ति। तत्थ हानिवुद्धियो पाकटायेव।
आरञ्ञकेसूति पञ्चधनुसतिकपच्छिमेसु। सापेक्खाति सालया। गामन्तसेनासनेसु हि झानं अप्पेत्वापि ततो वुट्ठितमत्तोव इत्थिपुरिसदारकदारिकादिसद्दं सुणाति, येनस्स अधिगतविसेसोपि हायतियेव। अरञ्ञसेनासने निद्दायित्वापि पबुद्धमत्तो सीहब्यग्घमोरादीनं सद्दं सुणाति, येन अरञ्ञे पीतिं पटिलभित्वा तमेव सम्मसन्तो अग्गफले पतिट्ठाति। इति भगवा गामन्तसेनासने झानं अप्पेत्वा निसिन्नभिक्खुतो अरञ्ञे निद्दायमानमेव पसंसति। तस्मा तमेव अत्थवसं पटिच्च ‘‘आरञ्ञकेसु सेनासनेसु सापेक्खा भविस्सन्ती’’ति आह।
पच्चत्तञ्ञेव सतिं उपट्ठापेस्सन्तीति अत्तनाव अत्तनो अब्भन्तरे सतिं उपट्ठपेस्सन्ति। पेसलाति पियसीला। इधापि सब्रह्मचारीनं आगमनं अनिच्छन्ता नेवासिका अस्सद्धा होन्ति अप्पसन्ना, विहारं सम्पत्तभिक्खूनं पच्चुग्गमन-पत्तचीवरपटिग्गहण-आसनपञ्ञापनतालवण्टग्गहणादीनि न करोन्ति। अथ नेसं अवण्णो उग्गच्छति ‘‘असुकविहारवासिनो भिक्खू अस्सद्धा अप्पसन्ना विहारं पविट्ठानं वत्तप्पटिवत्तम्पि न करोन्ती’’ति। तं सुत्वा पब्बजिता विहारद्वारेन गच्छन्तापि विहारं न पविसन्ति। एवं अनागतानं अनागमनमेव होति। आगतानं पन फासुविहारे असति येपि अजानित्वा आगता, ते ‘‘वसिस्सामाति तावचिन्तेत्वा आगतम्हा, इमेसं पन नेवासिकानं इमिना नीहारेन को वसिस्सती’’ति निक्खमित्वा गच्छन्ति। एवं सो विहारो अञ्ञेसं भिक्खूनं अनावासोव होति। ततो नेवासिका सीलवन्तानं दस्सनं अलभन्ता कङ्खाविनोदकं वा आचारसिक्खापकं वा मधुरधम्मसवनं वा न लभन्ति। तेसं नेव अग्गहितधम्मग्गहणं न गहितसज्झायकरणं होति। इति नेसं हानियेव होति, न वुद्धि।
ये पन सब्रह्मचारीनं आगमनं इच्छन्ति, ते सद्धा होन्ति पसन्ना, आगतानं सब्रह्मचारीनं पच्चुग्गमनादीनि कत्वा सेनासनं पञ्ञपेत्वा देन्ति , ते गहेत्वा भिक्खाचारं पविसन्ति, कङ्खं विनोदेन्ति, मधुरधम्मस्सवनं लभन्ति। अथ नेसं कित्तिसद्दो उग्गच्छति ‘‘असुकविहारे भिक्खू एवं सद्धा पसन्ना वत्तसम्पन्ना सङ्गाहका’’ति। तं सुत्वा भिक्खू दूरतोपि आगच्छन्ति। तेसं नेवासिका वत्तं करोन्ति, समीपं गन्त्वा वुड्ढतरं आगन्तुकं वन्दित्वा निसीदन्ति, नवकतरस्स सन्तिके आसनं गहेत्वा निसीदित्वा ‘‘इमस्मिं विहारे वसिस्सथ, गमिस्सथा’’ति पुच्छन्ति। ‘‘गमिस्सामा’’ति वुत्ते ‘‘सप्पायं सेनासनं, सुलभा भिक्खा’’तिआदीनि वत्वा गन्तुं न देन्ति। विनयधरो चे होति, तस्स सन्तिके विनयं सज्झायन्ति। सुत्तन्तादिधरो चे, तस्स सन्तिके तं तं धम्मं सज्झायन्ति। ते आगन्तुकथेरानं ओवादे ठत्वा सह पटिसम्भिदाहि अरहत्तं पापुणन्ति। आगन्तुका ‘‘एकं द्वे दिवसानि वसिस्सामाति आगतम्हा, इमेसं पन सुखसंवासताय दस द्वादस वस्सानि वसिम्हा’’ति वत्तारो होन्ति। एवमेत्थ हानिवुद्धियो वेदितब्बा।
४. दुतियसत्तकसुत्तवण्णना
२४. चतुत्थे न कम्मारामाति ये दिवसं चीवरकम्म-कायबन्धनपरिस्सावन-धम्मकरण-सम्मज्जनि-पादकठलिकादीनेव करोन्ति, ते सन्धायेस पटिक्खेपो। यो पन तेसं करणवेलाय एवं एतानि करोति, उद्देसवेलाय उद्देसं गण्हाति, सज्झायवेलाय सज्झायति, चेतियङ्गणवत्तवेलाय चेतियङ्गणवत्तं करोति, मनसिकारवेलाय मनसिकारं करोति, न सो कम्मारामो नाम।
यो इत्थिवण्णपुरिसवण्णादिवसेन आलापसल्लापं करोन्तोयेव रत्तिन्दिवं वीतिनामेति, एवरूपे भस्से परियन्तकारी न होति, अयं भस्सारामो नाम। यो पन रत्तिन्दिवं धम्मं कथेति, पञ्हं विस्सज्जेति, अयं अप्पभस्सोव भस्से परियन्तकारीयेव। कस्मा? ‘‘सन्निपतितानं वो, भिक्खवे, द्वयं करणीयं धम्मी वा कथा अरियो वा तुण्हीभावो’’ति (म॰ नि॰ १.२७३) वुत्तत्ता।
यो ठितोपि गच्छन्तोपि निसिन्नोपि थिनमिद्धाभिभूतो निद्दायतियेव, अयं निद्दारामो नाम। यस्स पन करजकायगेलञ्ञेन चित्तं भवङ्गं ओतरति, नायं निद्दारामो। तेनेवाह – ‘‘अभिजानामहं, अग्गिवेस्सन , गिम्हानं पच्छिमे मासे पच्छाभत्तं पिण्डपातप्पटिक्कन्तो चतुग्गुणं सङ्घाटिं पञ्ञपेत्वा दक्खिणेन पस्सेन सतो सम्पजानो निद्दं ओक्कमिता’’ति (म॰ नि॰ १.३८७)।
यो ‘‘एकस्स दुतियो, द्विन्नं ततियो, तिण्णं चतुत्थो’’ति एवं संसट्ठोव विहरति, एकको अस्सादं न लभति, अयं सङ्गणिकारामो। यो पन चतूसु इरियापथेसु एककोव अस्सादं लभति, नायं सङ्गणिकारामो।
असन्तसम्भावनिच्छाय समन्नागता दुस्सीला पापिच्छा नाम। येसं पापका मित्ता चतूसु इरियापथेसु सह अयनतो पापसहाया, ये च तन्निन्नतप्पोणतप्पब्भारताय पापेसु सम्पवङ्का, ते पापमित्ता पापसहाया पापसम्पवङ्का नाम।
ओरमत्तकेनाति अवरमत्तकेन अप्पमत्तकेन। अन्तराति अरहत्तं अप्पत्वाव एत्थन्तरे। वोसानन्ति परिनिट्ठितभावं ‘‘अलमेत्तावता’’ति ओसक्कनम्। इदं वुत्तं होति – याव सीलपारिसुद्धिज्झानविपस्सना सोतापन्नभावादीनं अञ्ञतरमत्तकेन वोसानं नापज्जिस्सन्ति, ताव वुद्धियेव भिक्खूनं पाटिकङ्खा, नो परिहानीति।
७. सञ्ञासुत्तवण्णना
२७. सत्तमे अनिच्चसञ्ञादयो अनिच्चानुपस्सनादीहि सहगतसञ्ञा।
८. पठमपरिहानिसुत्तवण्णना
२८. अट्ठमे उप्पन्नानं सङ्घकिच्चानं नित्थरणेन भारं वहन्तीति भारवाहिनो। ते तेन पञ्ञायिस्सन्तीति ते थेरा तेन अत्तनो थेरभावानुरूपेन किच्चेन पञ्ञायिस्सन्ति। तेसु योगं आपज्जतीति पयोगं आपज्जति, सयं तानि किच्चानि कातुं आरभतीति।
९. दुतियपरिहानिसुत्तवण्णना
२९. नवमे भिक्खुदस्सनं हापेतीति भिक्खुसङ्घस्स दस्सनत्थाय गमनं हापेति। अधिसीलेति पञ्चसीलदससीलसङ्खाते उत्तमसीले। इतो बहिद्धाति इमम्हा सासना बहिद्धा। दक्खिणेय्यं गवेसतीति देय्यधम्मपटिग्गाहके परियेसति। तत्थ च पुब्बकारं करोतीति तेसं बाहिरानं तित्थियानं दत्वा पच्छा भिक्खूनं देति। सेसं सब्बत्थ उत्तानमेवाति।
वज्जिसत्तकवग्गो ततियो।