३. अनुत्तरियवग्गो
१-२. सामकसुत्तादिवण्णना
२१-२२. ततियस्स पठमे सामगामकेति सामकानं उस्सन्नत्ता एवंलद्धनामे गामके। पोक्खरणियायन्ति पोक्खरणियानामके विहारे। अभिक्कन्ताय रत्तियाति रत्तिया पठमयामं अतिक्कम्म मज्झिमयामे सम्पत्ते। अभिक्कन्तवण्णाति अभिक्कन्तअतिमनापवण्णा। केवलकप्पन्ति सकलकप्पम्। पोक्खरणियं ओभासेत्वाति पोक्खरणियानामकं महाविहारं अत्तनो ओभासेन फरित्वा। समनुञ्ञोति समानअनुञ्ञो समानचित्तो। दोवचस्सताति दुब्बचभावो। पापमित्तताति लामकमित्तता । इमस्मिं सुत्ते परिहानियधम्माव कथिता। दुतिये अपरिहानियधम्मा लोकुत्तरमिस्सका कथिता।
३. भयसुत्तवण्णना
२३. ततिये कामरागरत्तायन्ति कामरागरत्तो अयम्। छन्दरागविनिबद्धोति छन्दरागेन विनिबद्धो। भयाति चित्तुत्रासभया। पङ्काति किलेसपङ्कतो। सङ्गो पङ्को च उभयन्ति सङ्गो च पङ्को च इदम्पि उभयम्। एते कामा पवुच्चन्ति, यत्थ सत्तो पुथुज्जनोति यस्मिं सङ्गे च पङ्के च पुथुज्जनो सत्तो लग्गो लग्गितो पलिबुद्धो। उपादानेति चतुब्बिधे उपादाने। जातिमरणसम्भवेति जातिया च मरणस्स च सम्भवे पच्चयभूते। अनुपादा विमुच्चन्तीति अनुपादियित्वा विमुच्चन्ति। जातिमरणसङ्खयेति जातिमरणानं सङ्खयसङ्खाते निब्बाने, निब्बानारम्मणाय विमुत्तिया विमुच्चन्तीति अत्थो। इमस्मिं ठाने विवट्टेत्वा अरहत्तमेव पत्तो एस भिक्खु। इदानि तं खीणासवं थोमेन्तो ते खेमप्पत्तातिआदिमाह। तत्थ खेमप्पत्ताति खेमभावं पत्ता। सुखिनोति लोकुत्तरसुखेन सुखिता। दिट्ठधम्माभिनिब्बुताति अब्भन्तरे किलेसाभावेन दिट्ठधम्मेयेव अभिनिब्बुता। इमस्मिं सुत्ते वट्टमेव कथेत्वा गाथासु वट्टविवटं कथितम्।
४. हिमवन्तसुत्तवण्णना
२४. चतुत्थे पदालेय्याति भिन्देय्य। छवायाति लामिकाय। समाधिस्स समापत्तिकुसलो होतीति आहारसप्पायउतुसप्पायानि परिग्गहेत्वा समाधिं समापज्जितुं कुसलो होति छेको समत्थो पटिबलो। समाधिस्स ठितिकुसलोति समाधिस्स ठितियं कुसलो, समाधिं ठपेतुं सक्कोतीति अत्थो। समाधिस्स वुट्ठानकुसलोति समाधिस्स वुट्ठाने कुसलो, यथापरिच्छेदेन वुट्ठातुं सक्कोतीति अत्थो। समाधिस्स कल्लितकुसलोति समाधिस्स कल्लताय कुसलो, समाधिचित्तं हासेतुं कल्लं कातुं सक्कोतीति अत्थो। समाधिस्स गोचरकुसलोति समाधिस्स असप्पाये अनुपकारके धम्मे वज्जेत्वा सप्पाये उपकारके सेवन्तोपि, ‘‘अयं समाधिनिमित्तारम्मणो अयं लक्खणारम्मणो’’ति जानन्तोपि समाधिस्स गोचरकुसलो नाम होति। समाधिस्स अभिनीहारकुसलोति उपरिउपरिसमापत्तिसमापज्जनत्थाय पठमज्झानादिसमाधिं अभिनीहरितुं सक्कोन्तो समाधिस्स अभिनीहारकुसलो नाम होति। सो पठमज्झाना वुट्ठाय दुतियं समापज्जति, दुतियज्झाना…पे॰… ततियज्झाना वुट्ठाय चतुत्थं समापज्जतीति।
५. अनुस्सतिट्ठानसुत्तवण्णना
२५. पञ्चमे अनुस्सतिट्ठानानीति अनुस्सतिकारणानि। इतिपि सो भगवातिआदीनि विसुद्धिमग्गे (विसुद्धि॰ १.१२३ आदयो) वित्थारितानेव। इदम्पि खो, भिक्खवे, आरम्मणं करित्वाति इदं बुद्धानुस्सतिकम्मट्ठानं आरम्मणं करित्वा। विसुज्झन्तीति परमविसुद्धिं निब्बानं पापुणन्ति। सेसं सब्बत्थ उत्तानत्थमेव। इमस्मिं पन सुत्ते छ अनुस्सतिट्ठानानि मिस्सकानि कथितानीति वेदितब्बानि।
६. महाकच्चानसुत्तवण्णना
२६. छट्ठे सम्बाधेति पञ्चकामगुणसम्बाधे। ओकासाधिगमोति एत्थ ओकासा वुच्चन्ति छ अनुस्सतिट्ठानानि, तेसं अधिगमो। विसुद्धियाति विसुज्झनत्थाय। सोकपरिदेवानं समतिक्कमायाति सोकानञ्च परिदेवानञ्च समतिक्कमत्थाय। अत्थङ्गमायाति अत्थं गमनत्थाय । ञायस्स अधिगमायाति सहविपस्सनकस्स मग्गस्स अधिगमनत्थाय। निब्बानस्स सच्छिकिरियायाति अपच्चयपरिनिब्बानस्स पच्चक्खकिरियत्थाय।
सब्बसोति सब्बाकारेन। आकाससमेनाति अलग्गनट्ठेन चेव अपलिबुद्धट्ठेन च आकाससदिसेन। विपुलेनाति न परित्तकेन। महग्गतेनाति महन्तभावं गतेन, महन्तेहि वा अरियसावकेहि गतेन, पटिपन्नेनाति अत्थो। अप्पमाणेनाति फरणअप्पमाणताय अप्पमाणेन। अवेरेनाति अकुसलवेरपुग्गलवेररहितेन। अब्यापज्झेनाति कोधदुक्खवज्जितेन। सब्बमेतं बुद्धानुस्सतिचित्तमेव सन्धाय वुत्तम्। परतोपि एसेव नयो। विसुद्धिधम्माति विसुज्झनसभावा। इमस्मिम्पि सुत्ते छ अनुस्सतिट्ठानानि मिस्सकानेव कथितानीति।
७. पठमसमयसुत्तवण्णना
२७. सत्तमे मनोभावनीयस्साति एत्थ मनं भावेति वड्ढेतीति मनोभावनीयो। दस्सनायाति दस्सनत्थम्। निस्सरणन्ति निग्गमनं वूपसमनम्। धम्मं देसेतीति कामरागप्पजहनत्थाय असुभकम्मट्ठानं कथेति। दुतियवारादीसु ब्यापादप्पहानाय मेत्ताकम्मट्ठानं, थिनमिद्धप्पहानाय थिनमिद्धविनोदनकम्मट्ठानं, आलोकसञ्ञं वा वीरियारम्भवत्थुआदीनं वा अञ्ञतरं, उद्धच्चकुक्कुच्चप्पहानाय समथकम्मट्ठानं, विचिकिच्छापहानाय तिण्णं रतनानं गुणकथं कथेन्तो धम्मं देसेतीति वेदितब्बो। आगम्माति आरब्भ। मनसिकरोतोति आरम्मणवसेन चित्ते करोन्तस्स। अनन्तरा आसवानं खयो होतीति अनन्तरायेन आसवानं खयो होति।
८. दुतियसमयसुत्तवण्णना
२८. अट्ठमे मण्डलमाळेति भोजनसालाय। चारित्तकिलमथोति पिण्डपातचरियाय उप्पन्नकिलमथो। भत्तकिलमथोति भत्तदरथो। विहारपच्छायायन्ति विहारपच्चन्ते छायाय। यदेवस्स दिवा समाधिनिमित्तं मनसिकतं होतीति यं एव तस्स ततो पुरिमदिवसभागे समथनिमित्तं चित्ते कतं होति। तदेवस्स तस्मिं समये समुदाचरतीति तंयेव एतस्स तस्मिं समये दिवाविहारे निसिन्नस्स मनोद्वारे सञ्चरति। ओजट्ठायीति ओजाय ठितो पतिट्ठितो। फासुकस्स होतीति फासुकं अस्स होति। सम्मुखाति कथेन्तस्स सम्मुखट्ठाने। सुतन्ति सोतेन सुतम्। पटिग्गहितन्ति चित्तेन पटिग्गहितम्।
९. उदायीसुत्तवण्णना
२९. नवमे उदायिन्ति लाळुदायित्थेरम्। सुणोमहं, आवुसोति, आवुसो, नाहं बधिरो, सुणामि भगवतो वचनं, पञ्हं पन उपपरिक्खामीति। अधिचित्तन्ति समाधिविपस्सनाचित्तम्। इदं, भन्ते, अनुस्सतिट्ठानन्ति इदं झानत्तयसङ्खातं अनुस्सतिकारणम्। दिट्ठधम्मसुखविहाराय संवत्ततीति इमस्मिंयेव अत्तभावे सुखविहारत्थाय पवत्तति। आलोकसञ्ञन्ति आलोकनिमित्ते उप्पन्नसञ्ञम्। दिवा सञ्ञं अधिट्ठातीति दिवाति सञ्ञं ठपेति । यथा दिवा तथा रत्तिन्ति यथानेन दिवा आलोकसञ्ञा मनसिकता, रत्तिम्पि तथेव तं मनसि करोति। यथा रत्तिं तथा दिवाति यथा वानेन रत्तिं आलोकसञ्ञा मनसिकता, दिवापि तं तथेव मनसि करोति। विवटेनाति पाकटेन। अपरियोनद्धेनाति नीवरणेहि अनोनद्धेन। सप्पभासं चित्तं भावेतीति दिब्बचक्खुञाणत्थाय सहोभासकं चित्तं ब्रूहेति वड्ढेति। यं पन ‘‘आलोकसञ्ञं मनसि करोती’’ति वुत्तं, तं थिनमिद्धविनोदनालोकसञ्ञं सन्धाय वुत्तं, न दिब्बचक्खुञाणालोकन्ति वेदितब्बम्। ञाणदस्सनप्पटिलाभायाति दिब्बचक्खुसङ्खातस्स ञाणदस्सनस्स पटिलाभाय।
इममेव कायन्तिआदीसु यं वत्तब्बं सिया, तं सब्बं सब्बाकारेन वित्थारतो विसुद्धिमग्गे कायगतासतिकम्मट्ठाने वुत्तम्। कामरागप्पहानायाति पञ्चकामगुणिकस्स रागस्स पहानत्थाय। सेय्यथापि पस्सेय्याति यथा पस्सेय्य। सरीरन्ति मतसरीरम्। सिवथिकाय छड्डितन्ति सुसाने अपविद्धम्। एकाहं मतस्स अस्साति एकाहमतम्। द्वीहं मतस्स अस्साति द्वीहमतम्। तीहं मतस्स अस्साति तीहमतम्। भस्ता विय वायुना उद्धं जीवितपरियादाना यथानुक्कमं समुग्गतेन सूनभावेन धुमातत्ता उद्धुमातं, उद्धुमातमेव उद्धुमातकम्। पटिकूलत्ता वा कुच्छितं उद्धुमातन्ति उद्धुमातकम्। विनीलं वुच्चति विपरिभिन्नवण्णं, विनीलमेव विनीलकम्। पटिकूलत्ता वा कुच्छितं विनीलन्ति विनीलकम्। मंसुस्सदट्ठानेसु रत्तवण्णस्स पुब्बसन्निचयट्ठानेसु सेतवण्णस्स येभुय्येन च नीलवण्णस्स नीलट्ठाने नीलसाटकपारुतस्सेव छवसरीरस्सेतं अधिवचनम्। परिभिन्नट्ठानेहि नवहि वा वणमुखेहि विस्सन्दमानं पुब्बं विपुब्बं, विपुब्बमेव विपुब्बकम्। पटिकूलत्ता वा कुच्छितं विपुब्बन्ति विपुब्बकम्। विपुब्बकं जातं तथाभावं गतन्ति विपुब्बकजातम्।
सो इममेव कायन्ति सो भिक्खु इमं अत्तनो कायं तेन कायेन सद्धिं ञाणेन उपसंहरति उपनेति। कथं? अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतोति। इदं वुत्तं होति – आयु उस्मा विञ्ञाणन्ति इमेसं तिण्णं धम्मानं अत्थिताय अयं कायो ठानगमनादिखमो होति, इमेसं पन विगमा अयम्पि एवंधम्मो एवंपूतिकसभावोयेवाति। एवंभावीति एवमेवं उद्धुमातादिभेदो भविस्सति। एवं अनतीतोति एवं उद्धुमातादिभावं अनतिक्कन्तो।
खज्जमानन्ति उदरादीसु निसीदित्वा उदरमंसओट्ठमंसअक्खिकमंसादीनि लुञ्चित्वा लुञ्चित्वा खादियमानम्। समंसलोहितन्ति सेसावसेसमंसलोहितयुत्तम्। निम्मंसलोहितमक्खितन्ति मंसे खीणेपि लोहितं न सुस्सति, तं सन्धाय वुत्तं – ‘‘निम्मंसलोहितमक्खित’’न्ति। अञ्ञेनाति अञ्ञेन दिसाभागेन। हत्थट्ठिकन्ति चतुसट्ठिभेदम्पि हत्थट्ठिकं पाटियेक्कं पाटियेक्कं विप्पकिण्णम्। पादट्ठिकादीसुपि एसेव नयो। तेरोवस्सिकानीति अतिक्कन्तसंवच्छरानि। पूतीनीति अब्भोकासे ठितानि वातातपवुट्ठिसम्फस्सेन तेरोवस्सिकानेव पूतीनि होन्ति, अन्तोभूमिगतानि पन चिरतरं तिट्ठन्ति। चुण्णकजातानीति चुण्णविचुण्णं हुत्वा विप्पकिण्णानि। सब्बत्थ सो इममेवाति वुत्तनयेन खज्जमानादीनं वसेन योजना कातब्बा। अस्मिमानसमुग्घातायाति अस्मीति पवत्तस्स नवविधस्स मानस्स समुग्घातत्थाय। अनेकधातुपटिवेधायाति अनेकधातूनं पटिविज्झनत्थाय। सतोव अभिक्कमतीति गच्छन्तो सतिपञ्ञाहि समन्नागतोव गच्छति। सतोव पटिक्कमतीति पटिनिवत्तन्तोपि सतिपञ्ञाहि समन्नागतोव निवत्तति। सेसपदेसुपि एसेव नयो। सतिसम्पजञ्ञायाति सतिया च ञाणस्स च अत्थाय। इति इमस्मिं सुत्ते सतिञाणानि मिस्सकानि कथितानीति।
१०. अनुत्तरियसुत्तवण्णना
३०. दसमे उच्चावचन्ति यं किञ्चि महन्तखुद्दकं, उच्चनीचं वा। हीनन्ति निहीनम्। गम्मन्ति गामवासिकानं दस्सनम्। पोथुज्जनिकन्ति पुथुज्जनानं सन्तकम्। अनरियन्ति न अरियं न उत्तमं न परिसुद्धम्। अनत्थसंहितन्ति न अत्थसन्निस्सितम्। न निब्बिदायाति न वट्टे निब्बिन्दनत्थाय। न विरागायाति न रागादीनं विरज्जनत्थाय। न निरोधायाति न रागादीनं अप्पवत्तिनिरोधाय। न उपसमायाति न रागादीनं वूपसमनत्थाय। न अभिञ्ञायाति न अभिजाननत्थाय। न सम्बोधायाति न सम्बोधिसङ्खातस्स चतुमग्गञाणस्स पटिविज्झनत्थाय। न निब्बानायाति न निब्बानस्स सच्छिकिरियाय।
निविट्ठसद्धोति पतिट्ठितसद्धो। निविट्ठपेमोति पतिट्ठितपेमो। एकन्तगतोति एकन्तं गतो, अचलप्पत्तोति अत्थो। अभिप्पसन्नोति अतिविय पसन्नो। एतदानुत्तरियन्ति एतं अनुत्तरम्। हत्थिस्मिम्पि सिक्खतीति हत्थिनिमित्तं सिक्खितब्बं हत्थिसिप्पं सिक्खति। सेसपदेसुपि एसेव नयो। उच्चावचन्ति महन्तखुद्दकं सिप्पं सिक्खति।
उपट्ठिता पारिचरियेति पारिचरियाय पच्चुपट्ठिता। भावयन्ति अनुस्सतिन्ति अनुत्तरं अनुस्सतिं भावेन्ति। विवेकप्पटिसंयुत्तन्ति निब्बाननिस्सितं कत्वा। खेमन्ति निरुपद्दवम्। अमतगामिनन्ति निब्बानगामिनं, अरियमग्गं भावेन्तीति अत्थो। अप्पमादे पमोदिताति सतिया अविप्पवाससङ्खाते अप्पमादे आमोदिता पमोदिता। निपकाति नेपक्केन समन्नागता। सीलसंवुताति सीलेन संवुता पिहिता। ते वे कालेन पच्चेन्तीति ते वे युत्तप्पयुत्तकाले जानन्ति। यत्थ दुक्खं निरुज्झतीति यस्मिं ठाने सकलं वट्टदुक्खं निरुज्झति, तं अमतं महानिब्बानं ते भिक्खू जानन्तीति। इमस्मिं सुत्ते छ अनुत्तरियानि मिस्सकानि कथितानीति।
अनुत्तरियवग्गो ततियो।