२. बलवग्गो
१. अननुस्सुतसुत्तवण्णना
११. दुतियस्स पठमे पुब्बाहं, भिक्खवे, अननुस्सुतेसु धम्मेसूति अहं, भिक्खवे, पुब्बे अननुस्सुतेसु चतूसु सच्चधम्मेसु। अभिञ्ञावोसानपारमिप्पत्तो पटिजानामीति चतूसु सच्चेसु चतूहि मग्गेहि सोळसविधस्स किच्चस्स करणेन अभिजानित्वा वोसानपारमिं सब्बेसं किच्चानं निट्ठितत्ता कतकिच्चभावं पारं पत्तो पटिजानामीति महाबोधिपल्लङ्के अत्तनो आगमनीयगुणं दस्सेति। तथागतस्साति अट्ठहि कारणेहि तथागतस्स। तथागतबलानीति यथा तेहि गन्तब्बं, तथेव गतानि पवत्तानि ञाणबलानि। आसभं ठानन्ति सेट्ठट्ठानम्। सीहनादन्ति अभीतनादम्। ब्रह्मचक्कन्ति सेट्ठचक्कम्। पवत्तेतीति कथेति।
२. कूटसुत्तवण्णना
१२. दुतिये सेखबलानीति सेखानं ञाणबलानि। अग्गन्ति उत्तमम्। सेसबलानि गोपानसियो कूटं विय सङ्गण्हातीति सङ्गाहिकम्। तानेव बलानि संहतानि करोतीति सङ्घातनियम्।
३. संखित्तसुत्तवण्णना
१३. ततिये तत्थ मुट्ठस्सच्चे न कम्पतीति सतिबलम्। उद्धच्चे न कम्पतीति समाधिबलम्।
४. वित्थतसुत्तवण्णना
१४. चतुत्थे सतिनेपक्केनाति एत्थ नेपक्कं वुच्चति पञ्ञा, सा सतिया उपकारकभावेन गहिता।
५. दट्ठब्बसुत्तवण्णना
१५. पञ्चमे सविसयस्मिंयेव लोकियलोकुत्तरधम्मे कथेतुं कत्थ च, भिक्खवे, सद्धाबलं दट्ठब्बन्तिआदिमाह। यथा हि चत्तारो सेट्ठिपुत्ता, राजाति राजपञ्चमेसु सहायेसु ‘‘नक्खत्तं कीळिस्सामा’’ति वीथिं ओतिण्णेसु एकस्स सेट्ठिपुत्तस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति। दुतियततियचतुत्थस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति। अथ सब्बपच्छा रञ्ञो गेहं गतकाले किञ्चापि राजा सब्बत्थ इस्सरो, इमस्मिं पन काले अत्तनो गेहेयेव ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति विचारेति, एवमेवं सद्धापञ्चमेसु बलेसु तेसु सहायेसु एकतो वीथिं ओतरन्तेसु विय एकारम्मणे उप्पज्जमानेसुपि यथा पठमस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सोतापत्तियङ्गानि पत्वा अधिमोक्खलक्खणं सद्धाबलमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति। यथा दुतियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सम्मप्पधानानि पत्वा पग्गहलक्खणं वीरियबलमेव जेट्ठकं होति पुब्बङ्गमं , सेसानि तदन्वयानि होन्ति। यथा ततियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सतिपट्ठानानि पत्वा उपट्ठानलक्खणं सतिबलमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति। यथा चतुत्थस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं झानविमोक्खे पत्वा अविक्खेपलक्खणं समाधिबलमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति। सब्बपच्छा रञ्ञो गेहं गतकाले पन यथा इतरे चत्तारो तुण्ही निसीदन्ति, राजाव गेहे विचारेति, एवमेव अरियसच्चानि पत्वा पजाननलक्खणं पञ्ञाबलमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्तीति एवमिध पञ्च बलानि मिस्सकानि कथितानि। छट्ठं उत्तानत्थमेव। एवं पुरिमवग्गे च इध च अट्ठसु सुत्तेसु सेखबलानेव कथितानि। करण्डकोलवासी महादत्तत्थेरो पनाह – ‘‘हेट्ठा चतूसु सुत्तेसु सेखबलानि कथितानि, उपरि चतूसु असेखबलानी’’ति।
७. पठमहितसुत्तवण्णना
१७. सत्तमे सीलादयो मिस्सकाव कथिता। विमुत्तीति अरहत्तफलविमुत्तियेव। विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं, तं लोकियमेव।
८-१०. दुतियहितसुत्तादिवण्णना
१८-२०. अट्ठमे दुस्सीलो बहुस्सुतो कथितो, नवमे अप्पस्सुतो दुस्सीलो, दसमे बहुस्सुतो खीणासवोति।
बलवग्गो दुतियो।