२. अनुसयवग्गो
३. कुलसुत्तवण्णना
१३. दुतियस्स ततिये नालन्ति न युत्तं नानुच्छविकम्। न मनापेनाति न मनम्हि अप्पनकेन आकारेन निसिन्नासनतो पच्चुट्ठेन्ति, अनादरमेव दस्सेन्ति। सन्तमस्स परिगुहन्तीति विज्जमानम्पि देय्यधम्मं एतस्स निगुहन्ति पटिच्छादेन्ति। असक्कच्चं देन्ति नो सक्कच्चन्ति लूखं वा होतु पणीतं वा, असहत्था अचित्तीकारेन देन्ति, नो चित्तीकारेन।
४. पुग्गलसुत्तवण्णना
१४. चतुत्थे उभतोभागविमुत्तोति द्वीहि भागेहि विमुत्तो, अरूपसमापत्तिया रूपकायतो विमुत्तो, मग्गेन नामकायतो। सो चतुन्नं अरूपसमापत्तीनं एकेकतो वुट्ठाय सङ्खारे सम्मसित्वा अरहत्तं पत्तानं चतुन्नं, निरोधा वुट्ठाय अरहत्तं पत्तअनागामिनो च वसेन पञ्चविधो होति। पाळि पनेत्थ ‘‘कतमो च पुग्गलो उभतोभागविमुत्तो? इधेकच्चो पुग्गलो अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ती’’ति (पु॰ प॰ २०८) एवं अट्ठविमोक्खलाभिनो वसेन आगता।
पञ्ञाय विमुत्तोति पञ्ञाविमुत्तो। सो सुक्खविपस्सको, चतूहि झानेहि वुट्ठाय अरहत्तं पत्ता चत्तारो चाति इमेसं वसेन पञ्चविधो होति। पाळि पनेत्थ अट्ठविमोक्खपटिक्खेपवसेनेव आगता। यथाह – ‘‘न हेव खो अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति। अयं वुच्चति पुग्गलो पञ्ञाविमुत्तो’’ति।
फुट्ठन्तं सच्छिकतोति कायसक्खी। सो झानफस्सं पठमं फुसति, पच्छा निरोधं निब्बानं सच्छिकरोति। सो सोतापत्तिफलट्ठं आदिं कत्वा याव अरहत्तमग्गट्ठा छब्बिधो होति। तेनाह – ‘‘इधेकच्चो पुग्गलो अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति। अयं वुच्चति पुग्गलो कायसक्खी’’ति (पु॰ प॰ २०८)।
दिट्ठन्तं पत्तोति दिट्ठिप्पत्तो। तत्रिदं सङ्खेपलक्खणं – दुक्खा सङ्खारा, सुखो निरोधोति ञातं होति दिट्ठं विदितं सच्छिकतं फुसितं पञ्ञायाति दिट्ठिप्पत्तो। वित्थारतो पन सोपि कायसक्खी विय छब्बिधो होति। तेनेवाह – ‘‘इधेकच्चो पुग्गलो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति, तथागतप्पवेदिता चस्स धम्मा पञ्ञाय वोदिट्ठा होन्ति वोचरिता पञ्ञाय…पे॰… अयं वुच्चति पुग्गलो दिट्ठिप्पत्तो’’ति।
सद्धाय विमुत्तोति सद्धाविमुत्तो। सोपि वुत्तनयेनेव छब्बिधो होति। तेनाह – ‘‘इधेकच्चो पुग्गलो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति, तथागतप्पवेदिता चस्स धम्मा पञ्ञाय वोदिट्ठा होन्ति वोचरिता पञ्ञाय…पे॰… नो च खो यथादिट्ठिप्पत्तस्स। अयं वुच्चति पुग्गलो सद्धाविमुत्तो’’ति। एतस्स हि सद्धाविमुत्तस्स पुब्बभागमग्गक्खणे सद्दहन्तस्स विय ओकप्पेन्तस्स विय अधिमुच्चन्तस्स विय च किलेसक्खयो होति, दिट्ठिप्पत्तस्स पुब्बभागमग्गक्खणे किलेसच्छेदकञाणं अदन्धं तिखिणं सूरं हुत्वा वहति। तस्मा यथा नाम नातितिखिणेन असिना कदलिं छिन्दन्तस्स छिन्नट्ठानं मट्ठं न होति, असि सीघं न वहति, सद्दो सुय्यति, बलवतरो वायामो कातब्बो होति, एवरूपा सद्धाविमुत्तस्स पुब्बभागमग्गभावना। यथा पन सुनिसितेन असिना कदलिं छिन्दन्तस्स छिन्नट्ठानं मट्ठं होति, असि सीघं वहति, सद्दो न सुय्यति, बलववायामकिच्चं न होति, एवरूपा पञ्ञाविमुत्तस्स पुब्बभागमग्गभावना वेदितब्बा।
धम्मं अनुस्सरतीति धम्मानुसारी। धम्मोति पञ्ञा, पञ्ञापुब्बङ्गमं मग्गं भावेतीति अत्थो। सद्धानुसारिम्हिपि एसेव नयो। उभोपेते सोतापत्तिमग्गट्ठायेव। वुत्तम्पि चेतं – ‘‘यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पञ्ञिन्द्रियं अधिमत्तं होति, पञ्ञावाहिं पञ्ञापुब्बङ्गमं अरियमग्गं भावेति। अयं वुच्चति पुग्गलो धम्मानुसारी। यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स सद्धिन्द्रियं अधिमत्तं होति, सद्धावाहिं सद्धापुब्बङ्गमं अरियमग्गं भावेति। अयं वुच्चति पुग्गलो सद्धानुसारी’’ति (पु॰ प॰ २०८)। अयमेत्थ सङ्खेपो, वित्थारतो पनेसा उभतोभागविमुत्तादिकथा विसुद्धिमग्गे (विसुद्धि॰ २.७७१, ८८९) पञ्ञाभावनाधिकारे वुत्ता। तस्मा तत्थ वुत्तनयेनेव वेदितब्बाति।
५. उदकूपमासुत्तवण्णना
१५. पञ्चमे उदकूपमाति निमुज्जनादिआकारं गहेत्वा उदकेन उपमिता। सकिं निमुग्गोति एकवारमेव निमुग्गो। एकन्तकाळकेहीति नियतमिच्छादिट्ठिं सन्धाय वुत्तम्। उम्मुज्जतीति उट्ठहति। साधूति सोभना भद्दका। हायतियेवाति चङ्कवारे आसित्तउदकं विय परिहायतेव । उम्मुज्जित्वा विपस्सति विलोकेतीति उट्ठहित्वा गन्तब्बदिसं विपस्सति विलोकेति। पतरतीति गन्तब्बदिसाभिमुखो तरति नाम। पटिगाधप्पत्तो होतीति उट्ठाय विलोकेत्वा पतरित्वा एकस्मिं ठाने पतिट्ठापत्तो नाम होति, तिट्ठति न पुनागच्छति। तिण्णो पारङ्गतो थले तिट्ठतीति सब्बकिलेसोघं तरित्वा परतीरं गन्त्वा निब्बानथले पतिट्ठितो नाम होति। इमस्मिं सुत्ते वट्टविवट्टं कथितम्।
६. अनिच्चानुपस्सीसुत्तवण्णना
१६. छट्ठे अनिच्चाति एवं पञ्ञाय फरन्तो अनुपस्सतीति अनिच्चानुपस्सी। अनिच्चाति एवं सञ्ञा अस्साति अनिच्चसञ्ञी। अनिच्चाति एवं ञाणेन पटिसंवेदिता अस्साति अनिच्चपटिसंवेदी। सततन्ति सब्बकालम्। समितन्ति यथा पुरिमचित्तेन पच्छिमचित्तं समितं समुपगतं घट्टितं होति, एवम्। अब्बोकिण्णन्ति निरन्तरं अञ्ञेन चेतसा असंमिस्सम्। चेतसा अधिमुच्चमानोति चित्तेन सन्निट्ठापयमानो। पञ्ञाय परियोगाहमानोति विपस्सनाञाणेन अनुपविसमानो।
अपुब्बं अचरिमन्ति अपुरे अपच्छा एकक्खणेयेव। इध समसीसी कथितो। सो चतुब्बिधो होति रोगसमसीसी, वेदनासमसीसी, इरियापथसमसीसी, जीवितसमसीसीति। तत्थ यस्स अञ्ञतरेन रोगेन फुट्ठस्स सतो रोगवूपसमो च आसवक्खयो च एकप्पहारेनेव होति, अयं रोगसमसीसी नाम। यस्स पन अञ्ञतरं वेदनं वेदयतो वेदनावूपसमो च आसवक्खयो च एकप्पहारेनेव होति, अयं वेदनासमसीसी नाम। यस्स पन ठानादीसु इरियापथेसु अञ्ञतरसमङ्गिनो विपस्सन्तस्स इरियापथस्स परियोसानञ्च आसवक्खयो च एकप्पहारेनेव होति, अयं इरियापथसमसीसी नाम। यस्स पन उपक्कमतो वा सरसतो वा जीवितपरियादानञ्च आसवक्खयो च एकप्पहारेनेव होति, अयं जीवितसमसीसी नाम। अयमिध अधिप्पेतो। तत्थ किञ्चापि आसवपरियादानं मग्गचित्तेन, जीवितपरियादानं चुतिचित्तेन होतीति उभिन्नं एकक्खणे सम्भवो नाम नत्थि। यस्मा पनस्स आसवेसु खीणमत्तेसु पच्चवेक्खणवारानन्तरमेव जीवितपरियादानं गच्छति, अन्तरं न पञ्ञायति, तस्मा एवं वुत्तम्।
अन्तरापरिनिब्बायीति यो पञ्चसु सुद्धावासेसु यत्थ कत्थचि उप्पन्नो निब्बत्तक्खणे वा थोकं अतिक्कमित्वा वा वेमज्झे ठत्वा वा अरहत्तं पापुणाति, तस्सेतं नामम्। उपहच्चपरिनिब्बायीति यो तत्थेव आयुवेमज्झं अतिक्कमित्वा अरहत्तं पापुणाति। असङ्खारपरिनिब्बायीति यो तेसंयेव पुग्गलानं असङ्खारेनेव अप्पयोगेन किलेसे खेपेति। ससङ्खारपरिनिब्बायीति यो ससङ्खारेन सप्पयोगेन किलेसे खेपेति। उद्धंसोतो अकनिट्ठगामीति यो हेट्ठा चतूसु सुद्धावासेसु यत्थ कत्थचि निब्बत्तित्वा ततो चुतो अनुपुब्बेन अकनिट्ठे उप्पज्जित्वा अरहत्तं पापुणाति।
७-९. दुक्खानुपस्सीसुत्तादिवण्णना
१७-१९. सत्तमे दुक्खानुपस्सीति पीळनाकारं दुक्खतो अनुपस्सन्तो। अट्ठमे अनत्तानुपस्सीति अवसवत्तनाकारं अनत्ताति अनुपस्सन्तो। नवमे सुखानुपस्सीति सुखन्ति एवं ञाणेन अनुपस्सन्तो।
१०. निद्दसवत्थुसुत्तवण्णना
२०. दसमे निद्दसवत्थूनीति निद्दसादिवत्थूनि, ‘‘निद्दसो भिक्खु, निब्बीसो, नित्तिंसो, निच्चत्तालीसो, निप्पञ्ञासो’’ति एवं वचनकारणानि। अयं किर पञ्हो तित्थियसमये उप्पन्नो। तित्थिया हि दसवस्सकाले मतं निगण्ठं निद्दसोति वदन्ति। सो किर पुन दसवस्सो न होति। न केवलञ्च दसवस्सो, नववस्सोपि एकवस्सोपि न होति। एतेनेव नयेन वीसतिवस्सादिकालेपि मतं निगण्ठं ‘‘निब्बीसो नित्तिंसो निच्चत्तालीसो निप्पञ्ञासो’’ति वदन्ति। आयस्मा आनन्दो गामे विचरन्तो तं कथं सुत्वा विहारं गन्त्वा भगवतो आरोचेसि। भगवा आह – ‘‘न इदं, आनन्द, तित्थियानं अधिवचनं, मम सासने खीणासवस्सेतं अधिवचनम्। खीणासवो हि दसवस्सकाले परिनिब्बुतो पुन दसवस्सो न होति। न केवलञ्च दसवस्सोव, नववस्सोपि…पे॰… एकवस्सोपि। न केवलञ्च एकवस्सोव, एकादसमासिकोपि…पे॰… एकमासिकोपि एकमुहुत्तिकोपि न होतियेव’’। कस्मा? पुन पटिसन्धिया अभावा। निब्बीसादीसुपि एसेव नयो। इति भगवा ‘‘मम सासने खीणासवस्सेतं अधिवचन’’न्ति वत्वा येहि कारणेहि निद्दसो होति, तानि दस्सेतुं इमं देसनं आरभि।
तत्थ इधाति इमस्मिं सासने। सिक्खासमादाने तिब्बच्छन्दो होतीति सिक्खात्तयपूरणे बलवच्छन्दो होति। आयतिञ्च सिक्खासमादाने अविगतपेमोति अनागते पुनदिवसादीसुपि सिक्खापूरणे अविगतपेमेनेव समन्नागतो होति। धम्मनिसन्तियाति धम्मनिसामनाय। विपस्सनायेतं अधिवचनम्। इच्छाविनयेति तण्हाविनये। पटिसल्लानेति एकीभावे। वीरियारम्भेति कायिकचेतसिकस्स वीरियस्स पूरणे। सतिनेपक्केति सतियञ्चेव निपकभावे। दिट्ठिपटिवेधेति मग्गदस्सने। सेसं सब्बत्थ उत्तानमेवाति।
अनुसयवग्गो दुतियो।