(२५) ५. आपत्तिभयवग्गो
१. सङ्घभेदकसुत्तवण्णना
२४३. पञ्चमस्स पठमे अपि नु तं, आनन्द, अधिकरणन्ति विवादाधिकरणादीसु अञ्ञतरं अधिकरणं भिक्खुसङ्घस्स उप्पज्जि, सत्था तस्स वूपसन्तभावं पुच्छन्तो एवमाह। कुतो तं, भन्तेति, भन्ते, कुतो किन्ति केन कारणेन तं अधिकरणं वूपसमिस्सतीति वदति। केवलकप्पन्ति सकलं समन्ततो। सङ्घभेदाय ठितोति सङ्घेन सद्धिं वादत्थाय कथितं पटिकथेन्तोव ठितो। तत्रायस्माति तस्मिं एवं ठिते आयस्मा अनुरुद्धो। न एकवाचिकम्पि भणितब्बं मञ्ञतीति ‘‘मा, आवुसो, सङ्घेन सद्धिं एवं अवचा’’ति एकवचनम्पि वत्तब्बं न मञ्ञति। वोयुञ्जतीति अनुयुञ्जति अनुयोगं आपज्जति। अत्थवसेति कारणवसे। नासेस्सन्तीति उपोसथप्पवारणं उपगन्तुं अदत्वा निक्कड्ढिस्सन्ति। सेसं पाळिवसेनेव वेदितब्बम्।
२. आपत्तिभयसुत्तवण्णना
२४४. दुतिये खुरमुण्डं करित्वाति पञ्च सिखण्डके ठपेत्वा खुरेन मुण्डं करित्वा। खरस्सरेनाति कक्खळसद्देन। पणवेनाति वज्झभेरिया। थलट्ठस्साति एकमन्ते ठितस्स। सीसच्छेज्जन्ति सीसच्छेदारहम्। यत्र हि नामाति यं नाम। सो वतस्साहन्ति सो वत अहं अस्सं, यं एवरूपं पापं न करेय्यन्ति अत्थो। यथाधम्मं पटिकरिस्सतीति धम्मानुरूपं पटिकरिस्सति, सामणेरभूमियं ठस्सतीति अत्थो। काळवत्थं परिधायाति काळपिलोतिकं निवासेत्वा। मोसल्लन्ति मुसलाभिपातारहम्। यथाधम्मन्ति इध आपत्तितो वुट्ठाय सुद्धन्ते पतिट्ठहन्तो यथाधम्मं करोति नाम। भस्मपुटन्ति छारिकाभण्डिकम्। गारय्हं भस्मपुटन्ति गरहितब्बछारिकापुटेन मत्थके अभिघातारहम्। यथाधम्मन्ति इध आपत्तिं देसेन्तो यथाधम्मं पटिकरोति नाम। उपवज्जन्ति उपवादारहम्। पाटिदेसनीयेसूति पटिदेसेतब्बेसु। इमिना सब्बापि सेसापत्तियो सङ्गहिता। इमानि खो, भिक्खवे, चत्तारि आपत्तिभयानीति, भिक्खवे, इमानि चत्तारि आपत्तिं निस्साय उप्पज्जनकभयानि नामाति।
३. सिक्खानिसंससुत्तवण्णना
२४५. ततिये सिक्खा आनिसंसा एत्थाति सिक्खानिसंसम्। पञ्ञा उत्तरा एत्थाति पञ्ञुत्तरम्। विमुत्ति सारो एत्थाति विमुत्तिसारम्। सति आधिपतेय्या एत्थाति सताधिपतेय्यम्। एतेसं हि सिक्खादिसङ्खातानं आनिसंसादीनं अत्थाय वुस्सतीति वुत्तं होति। आभिसमाचारिकाति उत्तमसमाचारिका। वत्तवसेन पञ्ञत्तसीलस्सेतं अधिवचनम्। तथा तथा सो तस्सा सिक्खायाति तथा तथा सो सिक्खाकामो भिक्खु तस्मिं सिक्खापदे।
आदिब्रह्मचरियिकाति मग्गब्रह्मचरियस्स आदिभूतानं चतुन्नं महासीलानमेतं अधिवचनम्। सब्बसोति सब्बाकारेन। धम्माति चतुसच्चधम्मा। पञ्ञाय समवेक्खिता होन्तीति सहविपस्सनाय मग्गपञ्ञाय सुदिट्ठा होन्ति। विमुत्तिया फुसिता होन्तीति अरहत्तफलविमुत्तिया ञाणफस्सेन फुट्ठा होन्ति। अज्झत्तंयेव सति सूपट्ठिता होतीति नियकज्झत्तेयेव सति सुट्ठु उपट्ठिता होति। पञ्ञाय अनुग्गहेस्सामीति विपस्सनापञ्ञाय अनुग्गहेस्सामि। पञ्ञाय समवेक्खिस्सामीति इधापि विपस्सनापञ्ञा अधिप्पेता। फुसितं वा धम्मं तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति एत्थ पन मग्गपञ्ञाव अधिप्पेता।
४. सेय्यासुत्तवण्णना
२४६. चतुत्थे पेताति कालकता वुच्चन्ति। उत्ताना सेन्तीति ते येभुय्येन उत्तानकाव सयन्ति। अथ वा पेत्तिविसये निब्बत्ता पेता नाम, ते अप्पमंसलोहितत्ता अट्ठिसङ्घातजटिता एकेन पस्सेन सयितुं न सक्कोन्ति, उत्तानाव सेन्ति। अनत्तमनो होतीति तेजुस्सदत्ता सीहो मिगराजा द्वे पुरिमपादे एकस्मिं, पच्छिमपादे एकस्मिं ठाने ठपेत्वा नङ्गुट्ठं अन्तरसत्थिम्हि पक्खिपित्वा पुरिमपादपच्छिमपादनङ्गुट्ठानं ठितोकासं सल्लक्खेत्वा द्विन्नं पुरिमपादानं मत्थके सीसं ठपेत्वा सयति। दिवसम्पि सयित्वा पबुज्झमानो न उत्तसन्तो पबुज्झति, सीसं पन उक्खिपित्वा पुरिमपादादीनं ठितोकासं सल्लक्खेत्वा सचे किञ्चि ठानं विजहित्वा ठितं होति, ‘‘नयिदं तुय्हं जातिया, न सूरभावस्स अनुरूप’’न्ति अनत्तमनो हुत्वा तत्थेव सयति, न गोचराय पक्कमति। इदं सन्धाय वुत्तं – ‘‘अनत्तमनो होती’’ति। अविजहित्वा ठिते पन ‘‘तुय्हं जातिया च सूरभावस्स च अनुरूपमिद’’न्ति हट्ठतुट्ठो उट्ठाय सीहविजम्भनं विजम्भित्वा केसरभारं विधुनित्वा तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति। तेन वुत्तं – ‘‘अत्तमनो होती’’ति।
५. थूपारहसुत्तवण्णना
२४७. पञ्चमे राजा चक्कवत्तीति एत्थ कस्मा भगवा अगारमज्झे वसित्वा कालकतस्स रञ्ञो थूपकरणं अनुजानाति, न सीलवतो पुथुज्जनभिक्खुस्साति? अनच्छरियत्ता। पुथुज्जनभिक्खूनञ्हि थूपे अनुञ्ञायमाने तम्बपण्णिदीपे ताव थूपानं ओकासो न भवेय्य, तथा अञ्ञेसु ठानेसु। तस्मा ‘‘अनच्छरिया ते भविस्सन्ती’’ति नानुजानाति। चक्कवत्ती राजा एकोव निब्बत्तति, तेनस्स थूपो अच्छरियो होति। पुथुज्जनसीलवतो पन परिनिब्बुतभिक्खुनो विय महन्तम्पि सक्कारं कातुं वट्टतियेव। छट्ठसत्तमानि उत्तानत्थानेव।
८. पठमवोहारसुत्तवण्णना
२५०. अट्ठमे अनरियवोहाराति अनरियानं कथा। सेसेसुपि एसेव नयो।
आपत्तिभयवग्गो पञ्चमो।
पञ्चमपण्णासकं निट्ठितम्।