(२१) १. सप्पुरिसवग्गो
१-६. सिक्खापदसुत्तवण्णना
२०१. पञ्चमस्स पठमे असप्पुरिसन्ति लामकपुरिसं तुच्छपुरिसं मूळ्हपुरिसं अविज्जाय अन्धीकतं बालम्। असप्पुरिसतरन्ति अतिरेकेन असप्पुरिसम्। इतरे द्वे वुत्तपटिपक्खवसेन वेदितब्बा। सेसमेत्थ उत्तानत्थमेव। यथा चेत्थ, एवं इतो परेसु पञ्चसु। एतेसु हि पठमं पञ्चवेरवसेन देसितं, दुतियं अस्सद्धम्मवसेन, ततियं कायवचीद्वारवसेन, चतुत्थं मनोद्वारवसेन, पञ्चमं अट्ठमिच्छत्तवसेन, छट्ठं दसमिच्छत्तवसेन।
७-१०. पापधम्मसुत्तचतुक्कवण्णना
२०७-२१०. सत्तमे पापन्ति लामकं संकिलिट्ठपुग्गलम्। कल्याणन्ति भद्दकं अनवज्जपुग्गलम्। सेसमेत्थ उत्तानत्थमेव। अट्ठमेपि एसेव नयो। नवमे पापधम्मन्ति लामकधम्मम्। कल्याणधम्मन्ति अनवज्जधम्मम्। सेसमेत्थ उत्तानत्थमेव। दसमेपि एसेव नयो। इमस्मिं वग्गे दससुपि सुत्तेसु अगारियप्पटिपदा कथिता। सचेपि सोतापन्नसकदागामिनो होन्ति, वट्टतियेवाति।
सप्पुरिसवग्गो पठमो।