५५ (२०) ५. महावग्गो

(२०) ५. महावग्गो

१. सोतानुगतसुत्तवण्णना

१९१. पञ्चमस्स पठमे सोतानुगतानन्ति पसादसोतं ओदहित्वा ञाणसोतेन ववत्थपितानम्। चत्तारो आनिसंसा पाटिकङ्खाति चत्तारो गुणानिसंसा पाटिकङ्खितब्बा। इदं पन भगवता अत्थुप्पत्तिवसेन आरद्धम्। कतरअत्थुप्पत्तिवसेनाति? भिक्खूनं धम्मस्सवनाय अनुपसङ्कमनअत्थुप्पत्तिवसेन। पञ्चसता किर ब्राह्मणपब्बजिता ‘‘सम्मासम्बुद्धो लिङ्गवचनविभत्तिपदब्यञ्जनादीहि कथेन्तो अम्हेहि ञातमेव कथेस्सति, अञ्ञातं किं कथेस्सती’’ति धम्मस्सवनत्थं न गच्छन्ति। सत्था तं पवत्तिं सुत्वा ते पक्कोसापेत्वा ‘‘कस्मा एवं करोथ, सक्कच्चं धम्मं सुणाथ, सक्कच्चं धम्मं सुणन्तानञ्च सज्झायन्तानञ्च इमे एत्तका आनिसंसा’’ति दस्सेन्तो इमं देसनं आरभि।
तत्थ धम्मं परियापुणातीति सुत्तं गेय्यन्तिआदिकं नवङ्गं सत्थुसासनभूतं तन्तिधम्मं वळञ्जेति। सोतानुगता होन्तीति सोतं अनुप्पत्ता अनुपविट्ठा होन्ति। मनसानुपेक्खिताति चित्तेन ओलोकिता। दिट्ठिया सुप्पटिविद्धाति अत्थतो च कारणतो च पञ्ञाय सुट्ठु पटिविद्धा पच्चक्खं कता। मुट्ठस्सति कालं कुरुमानोति नयिदं बुद्धवचनं अनुस्सरणसतिया अभावेन वुत्तं, पुथुज्जनकालकिरियं पन सन्धाय वुत्तम्। पुथुज्जनो हि मुट्ठस्सति कालं करोति नाम। उपपज्जतीति सुद्धसीले पतिट्ठितो देवलोके निब्बत्तति। धम्मपदा प्लवन्तीति अन्तराभवे निब्बत्तमुट्ठस्सतिनो, येपि पुब्बे सज्झायमूलिका वाचापरिचितबुद्धवचनधम्मा, ते सब्बे पसन्ने आदासे छाया विय प्लवन्ति, पाकटा हुत्वा पञ्ञायन्ति। दन्धो, भिक्खवे, सतुप्पादोति बुद्धवचनानुस्सरणसतिया उप्पादो दन्धो गरु। अथ सो सत्तो खिप्पंयेव विसेसगामी होति, निब्बानगामी होतीति अत्थो।
इद्धिमा चेतोवसिप्पत्तोति इद्धिसम्पन्नो चित्तस्स वसिभावपत्तो खीणासवो। अयं वा सो धम्मविनयोति एत्थ विभावनत्थो वा-सद्दो। यत्थाति यस्मिं धम्मविनये। ब्रह्मचरियं अचरिन्ति ब्रह्मचरियवासं वसिम्। इदम्पि बुद्धवचनं मया पुब्बे वळञ्जितन्ति बुद्धवचनानुस्सरणवसेनेतं वुत्तम्। देवपुत्तोति पञ्चालचण्डो विय हत्थकमहाब्रह्मा विय सनङ्कुमारब्रह्मा विय च एको धम्मकथिकदेवपुत्तो। ओपपातिको ओपपातिकं सारेतीति पठमं उप्पन्नो देवपुत्तो पच्छा उप्पन्नं सारेति। सहपंसुकीळिकाति एतेन नेसं दीघरत्तं कतपरिचयभावं दस्सेति। समागच्छेय्युन्ति सालाय वा रुक्खमूले वा सम्मुखीभावं गच्छेय्युम्। एवं वदेय्याति सालाय वा रुक्खमूले वा पठमतरं निसिन्नो पच्छा आगतं एवं वदेय्य। सेसमेत्थ पाळिनयेनेव वेदितब्बम्।

२. ठानसुत्तवण्णना

१९२. दुतिये ठानानीति कारणानि। ठानेहीति कारणेहि। सोचेय्यन्ति सुचिभावो। संवसमानोति एकतो वसमानो। न सन्ततकारीति न सततकारी। न सन्ततवुत्ति सीलेसूति सततं सब्बकालं सीलजीवितं न जीवतीति अत्थो। संवोहारमानोति कथेन्तो। एकेन एको वोहरतीति एकेन सद्धिं एको हुत्वा कथेति। वोक्कमतीति ओक्कमति। पुरिमवोहारा पच्छिमवोहारन्ति पुरिमकथाय पच्छिमकथं, पुरिमकथाय च पच्छिमकथा, पच्छिमकथाय च पुरिमकथा न समेतीति अत्थो।
ञातिब्यसनेनातिआदीसु ञातीनं ब्यसनं ञातिब्यसनं, ञातिविनासोति अत्थो। दुतियपदेपि एसेव नयो। रोगब्यसने पन रोगोयेव आरोग्यविनासनतो ब्यसनं रोगब्यसनम्। अनुपरिवत्तन्तीति अनुबन्धन्ति। लाभो चातिआदीसु एकं अत्तभावं लाभो अनुपरिवत्तति, एकं अलाभोति एवं नयो नेतब्बो। साकच्छायमानोति पञ्हपुच्छनविस्सज्जनवसेन साकच्छं करोन्तो। यथाति येनाकारेन । उम्मग्गोति पञ्हुम्मग्गो। अभिनीहारोति पञ्हाभिसङ्खरणवसेन चित्तस्स अभिनीहारो। समुदाहारोति पञ्हपुच्छनम्। सन्तन्ति पच्चनीकसन्तताय सन्तं कत्वा न कथेतीति अत्थो। पणीतन्ति अतप्पकम्। अतक्कावचरन्ति यथा तक्केन नयग्गाहेन गहेतुं सक्का होति, एवं न कथेतीति अत्थो। निपुणन्ति सण्हम्। पण्डितवेदनीयन्ति पण्डितेहि जानितब्बकम्। सेसं सब्बत्थ वुत्तानुसारेनेव वेदितब्बम्।

३. भद्दियसुत्तवण्णना

१९३. ततिये उपसङ्कमीति भुत्तपातरासो हुत्वा मालागन्धविलेपनं गहेत्वा भगवन्तं वन्दिस्सामीति उपसङ्कमि। मा अनुस्सवेनातिआदीसु अनुस्सववचनेन मम कथं मा गण्हथाति इमिना नयेन अत्थो वेदितब्बो। सारम्भोति करणुत्तरियलक्खणो सारम्भो। अलोभादयो लोभादिपटिपक्खवसेन वेदितब्बा। कुसलधम्मूपसम्पदायाति कुसलधम्मानं सम्पादनत्थाय, पटिलाभत्थायाति वुत्तं होति। इमे चेपि, भद्दिय, महासालाति पुरतो ठिते सालरुक्खे दस्सेन्तो एवमाह। सेसमेत्थ हेट्ठा वुत्तनयत्ता उत्तानत्थत्ता च सुविञ्ञेय्यमेव। सत्थरि पन देसनं विनिवट्टेन्ते भद्दियो सोतापन्नो जातोति।

४. सामुगियासुत्तवण्णना

१९४. चतुत्थे सामुगियाति सामुगनिगमवासिनो। ब्यग्घपज्जाति ते आलपन्तो एवमाह। कोलनगरस्स हि कोलरुक्खे हारेत्वा कतत्ता कोलनगरन्ति च ब्यग्घपथे मापितत्ता ब्यग्घपज्जन्ति च द्वे नामानि। एतेसञ्च पुब्बपुरिसा तत्थ वसिंसूति ब्यग्घपज्जवासिताय ब्यग्घपज्जवासिनो ब्यग्घपज्जाति वुच्चन्ति। ते आलपन्तो एवमाह। पारिसुद्धिपधानियङ्गानीति पारिसुद्धिअत्थाय पधानियङ्गानि पदहितब्बवीरियस्स अङ्गानि, कोट्ठासाति अत्थो। सीलपारिसुद्धिपधानियङ्गन्ति सीलपरिसोधनवीरियस्सेतं नामम्। तञ्हि सीलपारिसुद्धिपरिपूरणत्थाय पधानियङ्गन्ति सीलपारिसुद्धिपधानियङ्गम्। सेसेसुपि एसेव नयो। तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति तस्मिं तस्मिं ठाने विपस्सनापञ्ञाय अनुग्गहेस्सामि । यो तत्थ छन्दोतिआदीसु यो तस्मिं अनुग्गण्हने कत्तुकामताछन्दोति इमिना नयेन अत्थो वेदितब्बो। सतिसम्पजञ्ञं पनेत्थ सतिं उपट्ठपेत्वा ञाणेन परिच्छिन्दित्वा वीरियपग्गहनत्थं वुत्तम्। रजनीयेसु धम्मेसु चित्तं विराजेतीति रागपच्चयेसु इट्ठारम्मणेसु यथा चित्तं विरज्जति, एवं करोति। विमोचनीयेसु धम्मेसु चित्तं विमोचेतीति येहि आरम्मणेहि चित्तं विमोचेतब्बं, तेसु यथा विमुच्चति, एवं करोति। विराजेत्वाति एत्थ मग्गक्खणे विराजेति नाम, फलक्खणे विरत्तं नाम होति। दुतियपदेपि एसेव नयो। सम्माविमुत्तिं फुसतीति हेतुना नयेन अरहत्तफलविमुत्तिं ञाणफस्सेन फुसतीति।

५. वप्पसुत्तवण्णना

१९५. पञ्चमे वप्पोति दसबलस्स चूळपिता सक्यराजा। निगण्ठसावकोति वेसालियं सीहसेनापति विय नाळन्दायं उपालिगहपति विय च निगण्ठस्स नाटपुत्तस्स उपट्ठाको। कायेन संवुतोति कायद्वारस्स संवुतत्ता पिहितत्ता कायेन संवुतो नाम। सेसद्वयेपि एसेव नयो। अविज्जाविरागाति अविज्जाय खयविरागेन। विज्जुप्पादाति मग्गविज्जाय उप्पादेन। तं ठानन्ति तं कारणम्। अविपक्कविपाकन्ति अलद्धविपाकवारम्। ततोनिदानन्ति तंहेतु तप्पच्चया। दुक्खवेदनिया आसवा अस्सवेय्युन्ति दुक्खवेदनाय पच्चयभूता किलेसा अस्सवेय्युं, तस्स पुरिसस्स उप्पज्जेय्युन्ति अत्थो। अभिसम्परायन्ति दुतिये अत्तभावे। कायसमारम्भपच्चयाति कायकम्मपच्चयेन। आसवाति किलेसा। विघातपरिळाहाति एत्थ विघातोति दुक्खम्। परिळाहोति कायिकचेतसिको परिळाहो। फुस्स फुस्स ब्यन्तीकरोतीति ञाणवज्झं कम्मं ञाणफस्सेन फुसित्वा फुसित्वा खयं गमेति, विपाकवज्झं कम्मं विपाकफस्सेन फुसित्वा फुसित्वा खयं गमेति। निज्जराति किलेसजीरणकपटिपदा। सेसवारेसुपि एसेव नयो। इध ठत्वा अयं भिक्खु खीणासवो कातब्बो, चत्तारि महाभूतानि नीहरित्वा चतुसच्चववत्थानं दस्सेत्वा याव अरहत्तफलं कम्मट्ठानं कथेतब्बम्।
इदानि पन तस्स खीणासवस्स सततविहारे दस्सेतुं एवं सम्मा विमुत्तचित्तस्सातिआदिमाह। तत्थ सम्मा विमुत्तचित्तस्साति हेतुना कारणेन सम्मा विमुत्तस्स। सततविहाराति निच्चविहारा निबद्धविहारा। नेव सुमनो होतीति इट्ठारम्मणे रागवसेन न सोमनस्सजातो होति। न दुम्मनोति अनिट्ठारम्मणे पटिघवसेन न दोमनस्सजातो होति। उपेक्खको विहरति सतो सम्पजानोति सतिसम्पजञ्ञपरिग्गहिताय मज्झत्ताकारलक्खणाय उपेक्खाय तेसु आरम्मणेसु उपेक्खको मज्झत्तो हुत्वा विहरति।
कायपरियन्तिकन्ति कायन्तिकं कायपरिच्छिन्नं, याव पञ्चद्वारकायो पवत्तति, ताव पवत्तं पञ्चद्वारिकवेदनन्ति अत्थो। जीवितपरियन्तिकन्ति जीवितन्तिकं जीवितपरिच्छिन्नं, याव जीवितं पवत्तति, ताव पवत्तं मनोद्वारिकवेदनन्ति अत्थो। तत्थ पञ्चद्वारिकवेदना पच्छा उप्पज्जित्वा पठमं निरुज्झति, मनोद्वारिकवेदना पठमं उप्पज्जित्वा पच्छा निरुज्झति। सा हि पटिसन्धिक्खणे वत्थुरूपस्मिंयेव पतिट्ठाति। पञ्चद्वारिका पवत्ते पञ्चद्वारवसेन पवत्तमाना पठमवये वीसतिवस्सकाले रज्जनदुस्सनमुय्हनवसेन अधिमत्ता बलवती होति, पण्णासवस्सकाले ठिता होति, सट्ठिवस्सकालतो पट्ठाय परिहायमाना, असीतिनवुतिवस्सकाले मन्दा होति। तदा हि सत्ता ‘‘चिररत्तं एकतो निसीदिम्हा निपज्जिम्हा’’ति वदन्तेपि न जानामाति वदन्ति। अधिमत्तानिपि रूपादिआरम्मणानि न पस्साम, सुगन्धदुग्गन्धं वा सादुअसादुं वा थद्धमुदुकं वाति न जानामातिपि वदन्ति। इति नेसं पञ्चद्वारिकवेदना भग्गा होति, मनोद्वारिका पवत्तति। सापि अनुपुब्बेन परिहायमाना मरणसमये हदयकोटिंयेव निस्साय पवत्तति। याव पनेसा पवत्तति, ताव सत्तो जीवतीति वुच्चति। यदा नप्पवत्तति, तदा ‘‘मतो निरुद्धो’’ति वुच्चति।
स्वायमत्थो वापिया दीपेतब्बो – यथा हि पुरिसो पञ्चउदकमग्गसम्पन्नं वापिं करेय्य। पठमं देवे वुट्ठे पञ्चहि उदकमग्गेहि उदकं पविसित्वा अन्तोवापियं आवाटे पूरेय्य। पुनप्पुनं देवे वस्सन्ते उदकमग्गे पूरेत्वा गावुतड्ढयोजनमत्तं ओत्थरित्वा उदकं तिट्ठेय्य ततो ततो विस्सन्दमानम्। अथ निद्धमनतुम्बे विवरित्वा खेत्तेसु कम्मे कयिरमाने उदकं निक्खमन्तं, सस्सपाककाले उदकं निक्खन्तं उदकं परिहीनं, ‘‘मच्छे गण्हामा’’ति वत्तब्बतं आपज्जेय्य। ततो कतिपाहेन आवाटेसुयेव उदकं सण्ठहेय। याव पन तं आवाटेसु होति, ताव महावापियं उदकं अत्थीति सङ्खं गच्छति। यदा पन तत्थ छिज्जति, तदा ‘‘वापियं उदकं नत्थी’’ति वुच्चति। एवं सम्पदमिदं वेदितब्बम्।
पठमं देवे वस्सन्ते पञ्चहि मग्गेहि उदके पविसन्ते आवाटानं पूरणकालो विय हि पठममेव पटिसन्धिक्खणे मनोद्वारिकवेदनाय वत्थुरूपे पतिट्ठितकालो, पुनप्पुनं देवे वस्सन्ते पञ्चमग्गानं पूरणकालो विय पवत्ते पञ्चद्वारिकवेदनाय पवत्ति, गावुतड्ढयोजनमत्तं अज्झोत्थरणं विय पठमवये वीसतिवस्सकाले रज्जनादिवसेन तस्स अधिमत्तबलवभावो, याव वापितो उदकं न निग्गच्छति, ताव पूराय वापिया ठितकालो विय पञ्ञासवस्सकाले तस्स ठितकालो, निद्धमनतुम्बेसु विवटेसु कम्मे कयिरमाने उदकस्स निक्खमनकालो विय सट्ठिवस्सकालतो पट्ठाय तस्स परिहानि, उदके भट्ठे उदकमग्गेसु परित्तउदकस्स ठितकालो विय असीतिनवुतिकाले पञ्चद्वारिकवेदनाय मन्दकालो, आवाटेसुयेव उदकस्स पतिट्ठितकालो विय हदयवत्थुकोटिं निस्साय मनोद्वारे वेदनाय पवत्तिकालो, आवाटेसु परित्तेपि उदके सति ‘‘वापियं उदकं अत्थी’’ति वत्तब्बकालो विय याव सा पवत्तति, ताव ‘‘सत्तो जीवती’’ति वुच्चति। यथा पन आवाटेसु उदके छिन्ने ‘‘नत्थि वापियं उदक’’न्ति वुच्चति, एवं मनोद्वारिकवेदनाय अप्पवत्तमानाय सत्तो मतोति वुच्चति। इमं वेदनं सन्धाय वुत्तं – ‘‘जीवितपरियन्तिकं वेदनं वेदियमानो’’ति।
कायस्स भेदाति कायस्स भेदेन। उद्धं जीवितपरियादानाति जीवितक्खयतो उद्धम्। इधेवाति पटिसन्धिवसेन परतो अगन्त्वा इधेव। सीती भविस्सन्तीति पवत्तिविप्फन्दनदरथरहितानि सीतानि अप्पवत्तनधम्मानि भविस्सन्ति।
थूणं पटिच्चाति रुक्खं पटिच्च। कुद्दालपिटकं आदायाति कुद्दालञ्च खणित्तिञ्च पच्छिञ्च गहेत्वाति अत्थो। देसना पन कुद्दालवसेनेव कता। मूले छिन्देय्याति मूलम्हि कुद्दालेन छिन्देय्य। पलिखणेय्याति खणित्तिया समन्ता खणेय्य।
एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – रुक्खो विय हि अत्तभावो दट्ठब्बो, रुक्खं पटिच्च छाया विय कुसलाकुसलं कम्मं, छायं अप्पवत्तं कातुकामो पुरिसो विय योगावचरो, कुद्दालो विय पञ्ञा, पिटकं विय समाधि, खणित्ति विय विपस्सना, खणित्तिया मूलानं पलिखणनकालो विय अरहत्तमग्गेन अविज्जाय छेदनकालो, खण्डाखण्डं करणकालो विय खन्धवसेन दिट्ठकालो, फालनकालो विय आयतनवसेन दिट्ठकालो, सकलीकरणकालो विय धातुवसेन दिट्ठकालो, वातातपेन विसोसनकालो विय कायिकचेतसिकस्स वीरियस्स करणकालो, अग्गिना डहनकालो विय ञाणेन किलेसानं डहनकालो, मसिकरणकालो विय वत्तमानक-पञ्चक्खन्धकालो, महावाते ओफुननकालो विय नदीसोते पवाहनकालो विय च छिन्नमूलकानं पञ्चन्नं खन्धानं अप्पटिसन्धिकनिरोधो, ओफुननप्पवाहनेहि अपञ्ञत्तिकभावूपगमो विय पुनब्भवे विपाकक्खन्धानं अनुप्पादेन अपण्णत्तिकभावो वेदितब्बो।
भगवन्तं एतदवोचाति सत्थरि देसनं विनिवट्टेन्ते सोतापत्तिफलं पत्वा एतं ‘‘सेय्यथापि, भन्ते’’तिआदिवचनं अवोच। तत्थ उदयत्थिकोति वड्ढिअत्थिको। अस्सपणियं पोसेय्याति पञ्च अस्सपोतसतानि किणित्वा पच्छा विक्किणिस्सामीति पोसेय्य। सहस्सग्घनकस्स अस्सस्स पञ्चसतमत्तं उपकरणं गन्धमालादिवसेन पोसावनिकंयेव अगमासि। अथस्स ते अस्सा एकदिवसेनेव रोगं फुसित्वा सब्बे जीवितक्खयं पापुणेय्युन्ति इमिना अधिप्पायेन एवमाह। उदयञ्चेव नाधिगच्छेय्याति वड्ढिञ्च गेहतो नीहरित्वा दिन्नमूलञ्च किञ्चि न लभेय्य। पयिरुपासिन्ति चतूहि पच्चयेहि उपट्ठहिम्। स्वाहं उदयञ्चेव नाधिगच्छिन्ति सो अहं नेव उदयं न गेहतो दिन्नधनं अधिगच्छिं, पणियअस्सजग्गनको नाम जातोस्मीति दस्सेति। सेसमेत्थ उत्तानमेवाति।

६. साळ्हसुत्तवण्णना

१९६. छट्ठे द्वयेनाति द्वीहि कोट्ठासेहि। ओघस्स नित्थरणन्ति चतुरोघनित्थरणम्। तपोजिगुच्छाहेतूति दुक्करकारिकसङ्खातेन तपेन पापजिगुच्छनहेतु । अञ्ञतरं सामञ्ञङ्गन्ति एकं समणधम्मकोट्ठासम्। अपरिसुद्धकायसमाचारातिआदीसु पुरिमेहि तीहि पदेहि कायिकवाचसिकचेतसिकसीलानं अपरिसुद्धतं दस्सेत्वा पच्छिमेन पदेन अपरिसुद्धाजीवतं दस्सेति। ञाणदस्सनायाति मग्गञाणसङ्खाताय दस्सनाय। अनुत्तराय सम्बोधायाति अरहत्ताय, अरहत्तञाणफस्सेन फुसितुं अभब्बाति वुत्तं होति। साललट्ठिन्ति सालरुक्खम्। नवन्ति तरुणम्। अकुक्कुच्चकजातन्ति ‘‘भवेय्य नु खो, न भवेय्या’’ति अजनेतब्बकुक्कुच्चम्। लेखणिया लिखेय्याति अवलेखनमत्तकेन अवलिखेय्य। धोवेय्याति घंसेय्य। अन्तो अविसुद्धाति अब्भन्तरे असुद्धा अपनीतसारा।
एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – साललट्ठि विय हि अत्तभावो दट्ठब्बो, नदीसोतं विय संसारसोतं, पारं गन्तुकामपुरिसो विय द्वासट्ठि दिट्ठियो गहेत्वा ठितपुरिसो, साललट्ठिया बहिद्धा सुपरिकम्मकतकालो विय बहिद्धा तपचरणं गाळ्हं कत्वा गहितकालो, अन्तो असुद्धकालो विय अब्भन्तरे सीलानं अपरिसुद्धकालो, साललट्ठिया संसीदित्वा अधोगमनं विय दिट्ठिगतिकस्स संसारसोते संसीदनं वेदितब्बम्।
फियारित्तं बन्धेय्याति फियञ्च अरित्तञ्च योजेय्य। एवमेवाति एत्थापि इदं ओपम्मसंसन्दनं – साललट्ठि विय अत्तभावो, नदीसोतं विय संसारसोतं, पारं गन्तुकामपुरिसो विय योगावचरो, बहिद्धा सुपरिकम्मकतकालो विय छसु द्वारेसु संवरस्स पच्चुपट्ठितकालो, अन्तो सुविसोधितभावो विय अब्भन्तरे परिसुद्धसीलभावो, फियारित्तबन्धनं विय कायिकचेतसिकवीरियकरणं, सोत्थिना पारिमतीरगमनं विय अनुपुब्बेन सीलं पूरेत्वा समाधिं पूरेत्वा पञ्ञं पूरेत्वा निब्बानगमनं दट्ठब्बम्।
कण्डचित्रकानीति सरलट्ठिसररज्जुसरपासादसरसाणिसरपोक्खरणिसरपदुमानीति अनेकानि कण्डेहि कत्तब्बचित्रानि। अथ खो सो तीहि ठानेहीति सो एवं बहूनि कण्डचित्रकानि जानन्तोपि न राजारहो होति, तीहियेव पन ठानेहि होतीति अत्थो। सम्मासमाधि होतीति मग्गसमाधिना च फलसमाधिना च समाहितो होतीति अयमेत्थ अत्थो। सम्मादिट्ठीति मग्गसम्मादिट्ठिया समन्नागतो। इदं दुक्खन्तिआदीहि चतूहि सच्चेहि चत्तारो मग्गा तीणि च फलानि कथितानि। अयं पन मग्गेनेव अविराधितं विज्झति नामाति वेदितब्बो। सम्माविमुत्तीति अरहत्तफलविमुत्तिया समन्नागतो। अविज्जाक्खन्धं पदालेतीति अरहत्तमग्गेन पदालेति नामाति वुच्चति। इमिना हि हेट्ठा अरहत्तमग्गेन अविज्जाक्खन्धो पदालितो , इध पन पदालितं उपादाय पदालेतीति वत्तुं वट्टतीति।

७. मल्लिकादेवीसुत्तवण्णना

१९७. सत्तमे मल्लिका देवीति पसेनदिरञ्ञो देवी। येन मिधेकच्चो मातुगामोति येन इधेकच्चा इत्थी। दुब्बण्णाति बीभच्छवण्णा। दुरूपाति दुस्सण्ठिता। सुपापिकाति सुट्ठु पापिका सुट्ठु लामिका। दस्सनायाति पस्सितुम्। दलिद्दाति धनदलिद्दा। अप्पस्सकाति सकेन धनेन रहिता। अप्पभोगाति उपभोगपरिभोगभण्डकरहिता। अप्पेसक्खाति अप्पपरिवारा। अड्ढाति इस्सरा। महद्धनाति वळञ्जनकधनेन महद्धना। महाभोगाति उपभोगपरिभोगभण्डभोगेन महाभोगा। महेसक्खाति महापरिवारा। अभिरूपाति उत्तमरूपा। दस्सनीयाति दस्सनयुत्ता। पासादिकाति दस्सनेन पासादिका। वण्णपोक्खरतायाति वण्णेन चेव सरीरसण्ठानेन च।
अभिसज्जतीति लग्गति। ब्यापज्जतीति पकतिं पजहति। पतित्थीयतीति कोधवसेन थिनभावं थद्धभावं आपज्जति। न दाता होतीति न दायिका होति। सेय्यावसथपदीपेय्यन्ति एत्थ सेय्याति मञ्चपल्लङ्कादिसयनम्। आवसथोति आवसथागारम्। पदीपेय्यं वुच्चति वट्टितेलादिपदीपूपकरणम्। इस्सामनिकाति इस्साय सम्पयुत्तचित्ता। इमिना नयेन सब्बत्थ अत्थो वेदितब्बो । कोधना अहोसिन्ति कोधमना अहोसिम्। अनिस्सामनिका अहोसिन्ति इस्साविरहितचित्ता अहोसिम्। सेसमेत्थ उत्तानत्थमेवाति।

८. अत्तन्तपसुत्तवण्णना

१९८. अट्ठमे अत्तन्तपादीसु अत्तानं तपति दुक्खापेतीति अत्तन्तपो। अत्तनो परितापनानुयोगं अत्तपरितापनानुयोगम्। परं तपतीति परन्तपो। परेसं परितापनानुयोगं परपरितापनानुयोगम्। दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे। निच्छातोति छातं वुच्चति तण्हा, सा अस्स नत्थीति निच्छातो। सब्बकिलेसानं निब्बुतत्ता निब्बुतो। अन्तो तापनकिलेसानं अभावा सीतलो जातोति सीतीभूतो। झानमग्गफलनिब्बानसुखानि पटिसंवेदेतीति सुखप्पटिसंवेदी। ब्रह्मभूतेन अत्तनाति सेट्ठभूतेन अत्तना।
अचेलकोतिआदीनि वुत्तत्थानेव। ओरब्भिकादीसु उरब्भा वुच्चन्ति एळका, उरब्भे हनतीति ओरब्भिको। सूकरिकादीसुपि एसेव नयो। लुद्दोति दारुणो कक्खळो। मच्छघातकोति मच्छबन्धो केवट्टो। बन्धनागारिकोति बन्धनागारगोपको। कुरूरकम्मन्ताति दारुणकम्मन्ता।
मुद्धावसित्तोति खत्तियाभिसेकेन मुद्धनि अभिसित्तो। पुरत्थिमेन नगरस्साति नगरतो पुरत्थिमाय दिसाय। सन्थागारन्ति यञ्ञसालम्। खराजिनं निवासेत्वाति सखुरं अजिनचम्मं निवासेत्वा। सप्पितेलेनाति सप्पिना चेव तेलेन च। ठपेत्वा हि सप्पिं अवसेसो यो कोचि स्नेहो तेलन्ति वुच्चति। कण्डुवमानोति नखानं छिन्नत्ता कण्डुवितब्बकाले तेन कण्डुवमानो। अनन्तरहितायाति असन्थताय। सरूपवच्छायाति सदिसवच्छाय। सचे गावी सेता होति, वच्छोपि सेतकोव। सचे कपिला वा रत्ता वा, वच्छकोपि तादिसोवाति एवं सरूपवच्छाय। सो एवमाहाति सो राजा एवं वदेति। वच्छतराति तरुणवच्छकभावं अतिक्कन्ता बलववच्छा। वच्छतरीसुपि एसेव नयो। बरिहिसत्थायाति परिक्खेपकरणत्थाय चेव यञ्ञभूमियं अत्थरणत्थाय च।
चतुत्थपुग्गलं बुद्धुप्पादतो पट्ठाय दस्सेतुं इध, भिक्खवे, तथागतोतिआदिमाह। तत्थ तथागतोतिआदीनि वुत्तत्थानेव। तं धम्मन्ति तं वुत्तप्पकारसम्पदं धम्मम्। सुणाति, गहपति, वाति कस्मा पठमं गहपतिं निद्दिसति? निहतमानत्ता उस्सन्नत्ता च। येभुय्येन हि खत्तियकुलतो पब्बजिता जातिं निस्साय मानं करोन्ति। ब्राह्मणकुला पब्बजिता मन्ते निस्साय मानं करोन्ति, हीनजच्चकुला पब्बजिता अत्तनो विजातिताय पतिट्ठातुं न सक्कोन्ति। गहपतिदारका पन कच्छेहि सेदं मुञ्चन्तेहि पिट्ठिया लोणं पुप्फमानाय भूमिं कसित्वा तादिसस्स मानस्स अभावतो निहतमानदप्पा होन्ति। ते पब्बजित्वा मानं वा दप्पं वा अकत्वा यथाबलं बुद्धवचनं उग्गहेत्वा विपस्सनाय कम्मं करोन्ता सक्कोन्ति अरहत्ते पतिट्ठातुम्। इतरेहि च कुलेहि निक्खमित्वा पब्बजिता न बहुका, गहपतिकाव बहुका। इति निहतमानत्ता उस्सन्नत्ता च पठमं गहपतिं निद्दिसतीति।
अञ्ञतरस्मिं वाति इतरेसं वा कुलानं अञ्ञतरस्मिम्। पच्चाजातोति पतिजातो। तथागते सद्धं पटिलभतीति परिसुद्धं धम्मं सुत्वा धम्मसामिम्हि तथागते ‘‘सम्मासम्बुद्धो वत भगवा’’ति सद्धं पटिलभति। इति पटिसञ्चिक्खतीति एवं पच्चवेक्खति। सम्बाधो घरावासोति सचेपि सट्ठिहत्थे घरे योजनसतन्तरेपि वा द्वे जायम्पतिका वसन्ति, तथापि नेसं सकिञ्चनसपलिबोधट्ठेन घरावासो सम्बाधोव। रजापथोति रागरजादीनं उट्ठानट्ठानन्ति महाअट्ठकथायं वुत्तम्। आगमनपथोतिपि वट्टति। अलग्गनट्ठेन अब्भोकासो वियाति अब्भोकासो। पब्बजितो हि कूटागाररतनपासाददेवविमानादीसु पिहितद्वारवातपानेसु पटिच्छन्नेसु वसन्तोपि नेव लग्गति न सज्जति न बज्झति। तेन वुत्तं – ‘‘अब्भोकासो पब्बज्जा’’ति। अपिच सम्बाधो घरावासो कुसलकिरियाय यथासुखं ओकासाभावतो, रजापथो असंवुतसङ्कारट्ठानं विय रजानं, किलेसरजानं सन्निपातट्ठानतो। अब्भोकासो पब्बज्जा कुसलकिरियाय यथासुखं ओकाससब्भावतो।
नयिदं सुकरं…पे॰… पब्बजेय्यन्ति एत्थ अयं सङ्खेपकथा – यदेतं सिक्खत्तयब्रह्मचरियं एकम्पि दिवसं अखण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं, एकदिवसम्पि च किलेसमलेन अमलिनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धं, सङ्खलिखितं लिखितसङ्खसदिसं धोतसङ्खसप्पटिभागं चरितब्बम्। इदं न सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्तपरिपुण्णं…पे॰… चरितुम्। यंनूनाहं केसे च मस्सुञ्च ओहारेत्वा कसायरसपीतताय कासायानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि अच्छादेत्वा परिदहित्वा अगारस्मा निक्खमित्वा अनगारियं पब्बजेय्यन्ति। एत्थ च यस्मा अगारस्स हितं कसिवणिज्जादिकम्मं अगारियन्ति वुच्चति, तञ्च पब्बज्जाय नत्थि, तस्मा पब्बज्जा अनगारियाति ञातब्बा, तं अनगारियम्। पब्बजेय्यन्ति पटिपज्जेय्यम्।
अप्पं वाति सहस्सतो हेट्ठा भोगक्खन्धो अप्पो नाम होति, सहस्सतो पट्ठाय महा। आबन्धनट्ठेन ञातियेव ञातिपरिवट्टो। सो वीसतिया हेट्ठा अप्पो नाम होति, वीसतिया पट्ठाय महा। भिक्खूनं सिक्खासाजीवसमापन्नोति या भिक्खूनं अधिसीलसङ्खाता सिक्खा, तञ्च, यत्थ चेते सह जीवन्ति, एकजीविका सभागवुत्तिनो होन्ति, तं भगवता पञ्ञत्तसिक्खापदसङ्खातं साजीवञ्च तत्थ सिक्खनभावेन समापन्नोति भिक्खूनं सिक्खासाजीवसमापन्नो। समापन्नोति सिक्खं परिपूरेन्तो साजीवञ्च अवीतिक्कमन्तो हुत्वा तदुभयं उपगतोति अत्थो।
पाणातिपातं पहायातिआदीनि वुत्तत्थानेव। इमेसं भेदायाति येसं इतोति वुत्तानं सन्तिके सुतं, तेसं भेदाय। भिन्नानं वा सन्धाताति द्विन्नं मित्तानं वा समानुपज्झायकादीनं वा केनचिदेव कारणेन भिन्नानं एकमेकं उपसङ्कमित्वा ‘‘तुम्हाकं ईदिसे कुले जातानं एवं बहुस्सुतानं इदं न युत्त’’न्तिआदीनि वत्वा सन्धानं कत्ता। अनुप्पदाताति सन्धानानुप्पदाता, द्वे जने समग्गे दिस्वा ‘‘तुम्हाकं एवरूपे कुले जातानं एवरूपेहि गुणेहि समन्नागतानं अनुच्छविकमेत’’न्तिआदीनि वत्वा दळ्हीकम्मं कत्ताति अत्थो। समग्गो आरामो अस्साति समग्गारामो। यत्थ समग्गा नत्थि, तत्थ वसितुम्पि न इच्छतीति अत्थो। समग्गरामोतिपि पाळि, अयमेव अत्थो। समग्गरतोति समग्गेसु रतो, ते पहाय अञ्ञत्थ गन्तुं न इच्छतीति अत्थो। समग्गे दिस्वापि सुत्वापि नन्दतीति समग्गनन्दी। समग्गकरणिं वाचं भासिताति या वाचा सत्ते समग्गेयेव करोति, तं सामग्गिगुणपरिदीपिकमेव वाचं भासति, न इतरन्ति।
नेलाति एलं वुच्चति दोसो, नास्सा एलन्ति नेला, निद्दोसाति अत्थो ‘‘नेलङ्गो सेतपच्छादो’’ति (उदा॰ ६५) एत्थ वुत्तनेलं विय। कण्णसुखाति ब्यञ्जनमधुरताय कण्णानं सुखा, सूचिविज्झनं विय कण्णसूलं न जनेति। अत्थमधुरताय सकलसरीरे कोपं अजनेत्वा पेमं जनेतीति पेमनीया। हदयं गच्छति अप्पटिहञ्ञमाना सुखेन चित्तं पविसतीति हदयङ्गमा । गुणपरिपुण्णताय पुरे भवाति पोरी। पुरे संवड्ढनारी विय सुकुमारातिपि पोरी। पुरस्स एसातिपि पोरी, नगरवासीनं कथाति अत्थो। नगरवासिनो हि युत्तकथा होन्ति, पितिमत्तं पिताति, भातिमत्तं भाताति वदन्ति। एवरूपी कथा बहुनो जनस्स कन्ता होतीति बहुजनकन्ता। कन्तभावेनेव बहुजनस्स मनापा चित्तवुड्ढिकराति बहुजनमनापा।
काले वदतीति कालवादी, वत्तब्बयुत्तकालं सल्लक्खेत्वा वदतीति अत्थो। भूतं तच्छं सभावमेव वदतीति भूतवादी। दिट्ठधम्मिकसम्परायिकअत्थसन्निस्सितमेव कत्वा वदतीति अत्थवादी। नवलोकुत्तरधम्मसन्निस्सितं कत्वा वदतीति धम्मवादी। संवरविनयपहानविनयसन्निस्सितं कत्वा वदतीति विनयवादी। निधानं वुच्चति ठपनोकासो, निधानमस्सा अत्थीति निधानवती। हदये निधेतब्बयुत्तकं वाचं भासिताति अत्थो। कालेनाति एवरूपिं भासमानोपि च ‘‘अहं निधानवतिं वाचं भासिस्सामी’’ति न अकालेन भासति, युत्तकालं पन अवेक्खित्वाव भासतीति अत्थो। सापदेसन्ति सउपमं, सकारणन्ति अत्थो। परियन्तवतिन्ति परिच्छेदं दस्सेत्वा, यथास्सा परिच्छेदो पञ्ञायति, एवं भासतीति अत्थो। अत्थसंहितन्ति अनेकेहिपि नयेहि विभजन्तेन परियादातुं असक्कुणेय्यताय अत्थसम्पन्नं भासति। यं वा सो अत्थवादी अत्थं वदति, तेन अत्थेन संहितत्ता अत्थसंहितं वाचं भासति, न अञ्ञं निक्खिपित्वा अञ्ञं भासतीति वुत्तं होति।
बीजगामभूतगामसमारम्भाति मूलबीजं खन्धबीजं फळुबीजं अग्गबीजं बीजबीजन्ति पञ्चविधस्स बीजगामस्स चेव यस्स कस्सचि नीलतिणरुक्खादिकस्स भूतगामस्स च समारम्भा, छेदनभेदनपचनादिभावेन विकोपना पटिविरतोति अत्थो।
एकभत्तिकोति पातरासभत्तं सायमासभत्तन्ति द्वे भत्तानि। तेसु पातरासभत्तं अन्तोमज्झन्हिकेन परिच्छिन्नं, इतरं मज्झन्हिकतो उद्धं अन्तोअरुणेन। तस्मा अन्तोमज्झन्हिके दसक्खत्तुं भुञ्जमानोपि एकभत्तिकोव होति। तं सन्धाय वुत्तं ‘‘एकभत्तिको’’ति। रत्तिया भोजनं रत्ति, ततो उपरतोति रत्तूपरतो। अतिक्कन्ते मज्झन्हिके याव सूरियत्थङ्गमना भोजनं विकालभोजनं नाम, ततो विरतत्ता विरतो विकालभोजना।
जातरूपन्ति सुवण्णम्। रजतन्ति कहापणो लोहमासको जतुमासको दारुमासकोति ये वोहारं गच्छन्ति। तस्स उभयस्सापि पटिग्गहणा पटिविरतो, नेव तं उग्गण्हाति, न उग्गण्हापेति, न उपनिक्खित्तं सादियतीति अत्थो।
आमकधञ्ञपटिग्गहणाति सालिवीहियवगोधूमकङ्गुवरककुद्रूसकसङ्खातस्स सत्तविधस्सपि आमकधञ्ञस्स पटिग्गहणा। न केवलञ्च एतेसं पटिग्गहणमेव, आमसनम्पि भिक्खूनं न वट्टतियेव। आमकमंसपटिग्गहणाति एत्थ अञ्ञत्र ओदिस्स अनुञ्ञाता आमकमंसमच्छानं पटिग्गहणमेव भिक्खूनं न वट्टति, नो आमसनन्ति।
इत्थिकुमारिकपटिग्गहणाति एत्थ इत्थीति पुरिसन्तरगता, इतरा कुमारिका नाम, तासं पटिग्गहणम्पि आमसनम्पि अकप्पियमेव। दासिदासपटिग्गहणाति एत्थ दासिदासवसेनेव तेसं पटिग्गहणं न वट्टति, ‘‘कप्पियकारकं दम्मि, आरामिकं दम्मी’’ति एवं वुत्ते पन वट्टति। अजेळकादीसुपि खेत्तवत्थुपरियोसानेसु कप्पियाकप्पियनयो विनयवसेन उपपरिक्खितब्बो। तत्थ खेत्तं नाम यस्मिं पुब्बण्णं रुहति। वत्थु नाम यस्मिं अपरण्णं रुहति। यत्थ वा उभयम्पि रुहति, तं खेत्तम्। तदत्थाय अकतभूमिभागो वत्थु। खेत्तवत्थुसीसेन चेत्थ वापि-तळाकादीनिपि सङ्गहितानेव।
दूतेय्यं वुच्चति दूतकम्मं गिहीनं पण्णं वा सासनं वा गहेत्वा तत्थ तत्थ गमनम्। पहिणगमनं वुच्चति घरा घरं पेसितस्स खुद्दकगमनम्। अनुयोगो नाम तदुभयकरणम्। तस्मा दुतेय्यपहिणगमनानं अनुयोगोति एवमेत्थ अत्थो वेदितब्बो। कयविक्कयाति कया च विक्कया च। तुलाकूटादीसु कूटन्ति वञ्चनम्। तत्थ तुलाकूटं ताव रूपकूटं, अङ्गकूटं, गहणकूटं, पटिच्छन्नकूटन्ति चतुब्बिधं होति। तत्थ रूपकूटं नाम द्वे तुला समरूपा कत्वा गण्हन्तो महतिया गण्हाति, ददन्तो खुद्दिकाय देति। अङ्गकूटं नाम गण्हन्तो पच्छाभागे हत्थेन तुलं अक्कमति, ददन्तो पुब्बभागे। गहणकूटं नाम गण्हन्तो मूले रज्जुं गण्हाति , ददन्तो अग्गे। पटिच्छन्नकूटं नाम तुलं सुसिरं कत्वा अन्तो अयचुण्णं पक्खिपित्वा गण्हन्तो तं पच्छाभागे करोति, ददन्तो अग्गभागे।
कंसो वुच्चति सुवण्णपाति, ताय वञ्चनं कंसकूटम्। कथं? एकं सुवण्णपातिं कत्वा अञ्ञा द्वे तिस्सो लोहपातियो सुवण्णवण्णा करोति। ततो जनपदं गन्त्वा किञ्चिदेव अड्ढकुलं पविसित्वा ‘‘सुवण्णभाजनानि किणथा’’ति वत्वा अग्घे पुच्छिते समग्घतरं दातुकामा होन्ति। ततो तेहि ‘‘कथं इमेसं सुवण्णभावो जानितब्बो’’ति वुत्ते ‘‘वीमंसित्वा गण्हथा’’ति सुवण्णपातिं पासाणे घंसित्वा सब्बपातियो दत्वा गच्छति।
मानकूटं नाम हदयभेद-सिखाभेद-रज्जुभेदवसेन तिविधं होति। तत्थ हदयभेदो सप्पितेलादिमिननकाले लब्भति। तानि हि गण्हन्तो हेट्ठाछिद्देन मानेन ‘‘सणिकं आसिञ्चा’’ति वत्वा अत्तनो भाजने बहुं पग्घरापेत्वा गण्हाति, ददन्तो छिद्दं पिधाय सीघं पूरेत्वा देति। सिखाभेदो तिलतण्डुलादिमिननकाले लब्भति। तानि हि गण्हन्तो सणिकं सिखं उस्सापेत्वा गण्हाति, ददन्तो वेगेन पूरेत्वा सिखं छिन्दन्तो देति। रज्जुभेदो खेत्तवत्थुमिननकाले लब्भति। लञ्जं अलभन्ता हि खेत्तं अमहन्तम्पि महन्तं कत्वा मिनन्ति।
उक्कोटनादीसु उक्कोटनन्ति सामिके अस्सामिके कातुं लञ्जग्गहणम्। वञ्चनन्ति तेहि तेहि उपायेहि परेसं वञ्चनम्। तत्रिदमेकं वत्थु – एको किर लुद्दको मिगञ्च मिगपोतकञ्च गहेत्वा आगच्छति। तमेको धुत्तो ‘‘किं भो मिगो अग्घति, किं मिगपोतको’’ति आह। ‘‘मिगो द्वे कहापणे, मिगपोतको एक’’न्ति च वुत्ते एकं कहापणं दत्वा मिगपोतकं गहेत्वा थोकं गन्त्वा निवत्तो ‘‘न मे भो मिगपोतकेनत्थो, मिगं मे देही’’ति आह। तेन हि द्वे कहापणे देहीति। सो आह – ‘‘ननु ते भो मया पठमं एको कहापणो दिन्नो’’ति? आम दिन्नोति। इमम्पि मिगपोतकं गण्ह, एवं सो च कहापणो अयञ्च कहापणग्घनको मिगपोतको’’ति द्वे कहापणा भविस्सन्तीति। सो ‘‘कारणं वदती’’ति सल्लक्खेत्वा मिगपोतकं गहेत्वा मिगं अदासीति। निकतीति योगवसेन वा मायावसेन वा अपामङ्गं पामङ्गन्ति, अमणिं मणिन्ति, असुवण्णं सुवण्णन्ति कत्वा पतिरूपकेन वञ्चनम्। साचियोगोति कुटिलयोगो। एतेसंयेव उक्कोटनादीनमेतं नामम्। तस्मा उक्कोटनसाचियोगो वञ्चनसाचियोगो निकतिसाचियोगोति एवमेत्थ अत्थो दट्ठब्बो। केचि अञ्ञं दस्सेत्वा अञ्ञस्स परिवत्तनं साचियोगोति वदन्ति, तं पन वञ्चनेनेव सङ्गहितम्।
छेदनादीसु छेदनन्ति हत्थच्छेदनादि। वधोति मारणम्। बन्धोति रज्जुबन्धनादीहि बन्धनम्। विपरामोसोति हिमविपरामोसो, गुम्बविपरामोसोति दुविधो। यं हिमपातसमये हिमेन पटिच्छन्ना हुत्वा मग्गप्पटिपन्नं जनं मुसन्ति, अयं हिमविपरामोसो। यं गुम्बादीहि पटिच्छन्ना मुसन्ति, अयं गुम्बविपरामोसो। आलोपो वुच्चति गामनिगमादीनं विलोपकरणम्। सहसाकारोति साहसिककिरिया, गेहं पविसित्वा मनुस्सानं उरे सत्थं ठपेत्वा इच्छितभण्डग्गहणम्। एवमेतस्मा छेदन…पे॰… सहसाकारा पटिविरतो होति।
सो सन्तुट्ठो होतीति स्वायं भिक्खु हेट्ठा वुत्तेन चतूसु पच्चयेसु द्वादसविधेन इतरीतरपच्चयसन्तोसेन समन्नागतो होति। इमिना पन द्वादसविधेन इतरीतरपच्चयसन्तोसेन समन्नागतस्स भिक्खुनो अट्ठ परिक्खारा वट्टन्ति – तीणि चीवरानि, पत्तो, दन्तकट्ठच्छेदनवासि, एका सूचि, कायबन्धनं परिस्सावनन्ति। वुत्तम्पि चेतं –
‘‘तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनम्।
परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो’’ति॥
ते सब्बे कायपरिहारिकापि होन्ति, कुच्छिपरिहारिकापि। कथं? तिचीवरं ताव निवासेत्वा पारुपित्वा च विचरणकाले कायं परिहरति पोसेतीति कायपरिहारिकं होति। चीवरकण्णेन उदकं परिस्सावेत्वा पिवनकाले, खादितब्बफलाफलं गहणकाले च कुच्छिं परिहरति पोसेतीति कुच्छिपरिहारिकं होति। पत्तोपि तेन उदकं उद्धरित्वा न्हानकाले कुटिपरिभण्डकरणकाले च कायपरिहारिको होति, आहारं गहेत्वा भुञ्जनकाले कुच्छिपरिहारिको। वासिपि ताय दन्तकट्ठच्छेदनकाले मञ्चपीठानं अङ्गपादचीवरकुटिदण्डकसज्जनकाले च कायपरिहारिका होति, उच्छुच्छेदननाळिकेरादितच्छनकाले कुच्छिपरिहारिका। सूचिपि चीवरसिब्बनकाले कायपरिहारिका होति, पूवं वा फलं वा विज्झित्वा खादनकाले कुच्छिपरिहारिका। कायबन्धनं बन्धित्वा विचरणकाले कायपरिहारिकं, उच्छुआदीनि बन्धित्वा गहणकाले कुच्छिपरिहारिकम्। परिस्सावनं तेन उदकं परिस्सावेत्वा न्हानकाले सेनासनपरिभण्डकरणकाले च कायपरिहारिकं, पानीयपानकपरिस्सावनकाले तेनेव तिलतण्डुलपुथुकादीनि गहेत्वा खादनकाले च कुच्छिपरिहारिकम्। अयं ताव अट्ठपरिक्खारिकस्स परिक्खारमत्ता।
नवपरिक्खारिकस्स पन सेय्यं पविसन्तस्स तत्रट्ठकपच्चत्थरणं वा कुञ्चिका वा वट्टति। दसपरिक्खारिकस्स निसीदनं वा चम्मखण्डं वा वट्टति। एकादसपरिक्खारिकस्स कत्तरयट्ठि वा तेलनाळिका वा वट्टति। द्वादसपरिक्खारिकस्स छत्तं वा उपाहनं वा वट्टति। एतेसु च अट्ठपरिक्खारिकोव सन्तुट्ठो, इतरे असन्तुट्ठा महिच्छा महाभाराति न वत्तब्बा। एतेपि अप्पिच्छाव सन्तुट्ठाव सुभराव सल्लहुकवुत्तिनोव। भगवा पन न इमं सुत्तं तेसं वसेन कथेसि, अट्ठपरिक्खारिकस्स वसेन कथेसि। सो हि खुद्दकवासिञ्च सूचिञ्च परिस्सावने पक्खिपित्वा पत्तस्स अन्तो ठपेत्वा पत्तं अंसकूटे लग्गेत्वा तिचीवरं कायप्पटिबद्धं कत्वा येनिच्छकं सुखं पक्कमति, पटिनिवत्तित्वा गहेतब्बं नामस्स न होति। इति इमस्स भिक्खुनो सल्लहुकवुत्तितं दस्सेन्तो भगवा सन्तुट्ठो होति कायपरिहारिकेन चीवरेनातिआदिमाह।
तत्थ कायपरिहारिकेनाति कायपरिहरणमत्तकेन। कुच्छिपरिहारिकेनाति कुच्छिपरिहरणमत्तकेन। समादायेव पक्कमतीति तं अट्ठपरिक्खारमत्तकं सब्बं गहेत्वाव कायप्पटिबद्धं कत्वाव गच्छति, ‘‘मम विहारो परिवेणं उपट्ठाको’’तिस्स सङ्गो वा बन्धो वा न होति। सो जिया मुत्तो सरो विय, यूथा अपक्कन्तो मत्तहत्थी विय इच्छितिच्छितं सेनासनं, वनसण्डं, रुक्खमूलं, नवं पब्भारं परिभुञ्जन्तो एको तिट्ठति, एको निसीदति, सब्बिरियापथेसु एको अदुतियो।
‘‘चातुद्दिसो अप्पटिघो च होति,
सन्तुस्समानो इतरीतरेन।
परिस्सयानं सहिता अछम्भी,
एको चरे खग्गविसाणकप्पो’’ति॥ (सु॰ नि॰ ४२; चूळनि॰ खग्गविसाणसुत्तनिद्देसो १२८) –
एवं वण्णितं खग्गविसाणकप्पतं आपज्जति।
इदानि तमत्थं उपमाय साधेन्तो सेय्यथापीतिआदिमाह। तत्थ पक्खी सकुणोति पक्खयुत्तो सकुणो। डेतीति उप्पतति। अयं पनेत्थ सङ्खेपत्थो – सकुणा नाम ‘‘असुकस्मिं पदेसे रुक्खो परिपक्कफलो’’ति ञत्वा नानादिसाहि आगन्त्वा नखपक्खतुण्डादीहि तस्स फलानि विज्झन्ता विधुनन्ता खादन्ति, ‘‘इदं अज्जतनाय, इदं स्वातनाय भविस्सती’’ति नेसं न होति। फले पन खीणे नेव रुक्खस्स आरक्खं ठपेन्ति, न तत्थ पक्खं वा पत्तं वा नखं वा तुण्डं वा ठपेन्ति, अथ खो तस्मिं रुक्खे अनपेक्खा हुत्वा यो यं दिसाभागं इच्छति, सो तेन सपत्तभारोव उप्पतित्वा गच्छति। एवमेव अयं भिक्खु निस्सङ्गो निरपेक्खोयेव पक्कमति, समादायेव पक्कमति। अरियेनाति निद्दोसेन। अज्झत्तन्ति सके अत्तभावे। अनवज्जसुखन्ति निद्दोससुखम्।
सो चक्खुना रूपं दिस्वाति सो इमिना अरियेन सीलक्खन्धेन समन्नागतो भिक्खु चक्खुविञ्ञाणेन रूपं पस्सित्वाति अत्थो। सेसपदेसुपि यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे (विसुद्धि॰ १.१५) वुत्तम्। अब्यासेकसुखन्ति किलेसेहि अनासित्तसुखं, अविकिण्णसुखन्तिपि वुत्तम्। इन्द्रियसंवरसुखं हि दिट्ठादीसु दिट्ठमत्तादिवसेन पवत्तताय अविकिण्णं होति।
सो अभिक्कन्ते पटिक्कन्तेति सो मनच्छट्ठानं इन्द्रियानं संवरेन समन्नागतो भिक्खु इमेसु अभिक्कन्तपटिक्कन्तादीसु सत्तसु ठानेसु सतिसम्पजञ्ञवसेन सम्पजानकारी होति। तत्थ अभिक्कन्तन्ति पुरतो गमनम्। पटिक्कन्तन्ति पच्छागमनम्।
सम्पजानकारी होतीति सात्थकसम्पजञ्ञं, सप्पायसम्पजञ्ञं, गोचरसम्पजञ्ञं, असम्मोहसम्पजञ्ञन्ति इमेसं चतुन्नं सतिसम्पयुत्तानं सम्पजञ्ञानं वसेन सतिं उपट्ठपेत्वा ञाणेन परिच्छिन्दित्वायेव तानि अभिक्कन्तपटिक्कन्तानि करोति। सेसपदेसुपि एसेव नयो। अयमेत्थ सङ्खेपो, वित्थारो पन इच्छन्तेन दीघनिकाये सामञ्ञफलवण्णनातो वा मज्झिमनिकाये सतिपट्ठानवण्णनातो वा गहेतब्बो।
सो इमिना चातिआदिना किं दस्सेति? अरञ्ञवासस्स पच्चयसम्पत्तिं दस्सेति। यस्स हि इमे चत्तारो पच्चया नत्थि, तस्स अरञ्ञवासो न इज्झति, तिरच्छानगतेहि वा वनचरकेहि वा सद्धिं वत्थब्बतं आपज्जति। अरञ्ञे अधिवत्था देवता ‘‘किं एवरूपस्स पापभिक्खुनो अरञ्ञवासेना’’ति भेरवसद्दं सावेन्ति, हत्थेहि सीसं पहरित्वा पलायनाकारं करोन्ति। ‘‘असुको भिक्खु अरञ्ञं पविसित्वा इदञ्चिदञ्च पापकम्ममकासी’’ति अयसो पत्थरति। यस्स पनेते चत्तारो पच्चया अत्थि, तस्स अरञ्ञवासो इज्झति। सो हि अत्तनो सीलं पच्चवेक्खन्तो किञ्चि काळकं वा तिलकं वा अपस्सन्तो पीतिं उप्पादेत्वा तं खयतो वयतो सम्मसन्तो अरियभूमिं ओक्कमति। अरञ्ञे अधिवत्था देवता अत्तमना वण्णं भासन्ति। इतिस्स उदके पक्खित्ततेलबिन्दु विय यसो वित्थारिको होति।
तत्थ विवित्तन्ति सुञ्ञं, अप्पसद्दं, अप्पनिग्घोसन्ति अत्थो। एतदेव हि सन्धाय विभङ्गे ‘‘विवित्तन्ति सन्तिके चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि, तेन तं विवित्त’’न्ति (विभ॰ ५२६) वुत्तम्। सेति चेव आसति च एत्थाति सेनासनम्। मञ्चपीठानमेतं अधिवचनम्। तेनाह – ‘‘सेनासनन्ति मञ्चोपि सेनासनं, पीठम्पि, भिसिपि, बिम्बोहनम्पि, विहारोपि, अड्ढयोगोपि, पासादोपि, हम्मियम्पि, गुहापि, अट्टोपि, माळोपि, लेणम्पि, वेळुगुम्बोपि, रुक्खमूलम्पि, मण्डपोपि सेनासनं, यत्थ वा पन भिक्खू पटिक्कमन्ति, सब्बमेतं सेनासन’’न्ति (विभ॰ ५२७)। अपिच विहारो, अड्ढयोगो, पासादो, हम्मियं, गुहाति इदं विहारसेनासनं नाम। मञ्चो, पीठं, भिसि, बिम्बोहनन्ति इदं मञ्चपीठसेनासनं नाम। चिमिलिका, चम्मखण्डो, तिणसन्थारो, पण्णसन्थारोति इदं सन्थतसेनासनं नाम। यत्थ वा पन भिक्खू पटिक्कमन्तीति एतं ओकाससेनासनं नामाति एवं चतुब्बिधं सेनासनं होति। तं सब्बम्पि सेनासनग्गहणेन गहितमेव।
इमस्स पन सकुणसदिसस्स चातुद्दिसस्स भिक्खुनो अनुच्छविकं दस्सेन्तो अरञ्ञं रुक्खमूलन्तिआदिमाह। तत्थ अरञ्ञन्ति ‘‘निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञ’’न्ति (विभ॰ ५२९) ‘‘इदं भिक्खुनीनं वसेन आगतं अरञ्ञम्। ‘‘आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिम’’न्ति (पारा॰ ६५४) इदं पन इमस्स भिक्खुनो अनुरूपम्। तस्स लक्खणं विसुद्धिमग्गे धुतङ्गनिद्देसे वुत्तम्। रुक्खमूलन्ति यंकिञ्चि सीतच्छायं विवित्तं रुक्खमूलम्। पब्बतन्ति सेलम्। तत्थ हि उदकसोण्डीसु उदककिच्चं कत्वा सीताय रुक्खच्छायाय निसिन्नस्स नानादिसासु खायमानासु सीतेन वातेन बीजियमानस्स चित्तं एकग्गं होति। कन्दरन्ति कं वुच्चति उदकं, तेन दारितं उदकभिन्नं पब्बतपदेसं, यं नितम्बन्तिपि नदीनिकुञ्जन्तिपि वदन्ति। तत्थ हि रजतपट्टसदिसा वालिका होति, मत्थके मणिवितानं विय वनगहनं, मणिक्खन्धसदिसं उदकं सन्दति। एवरूपं कन्दरं ओरुय्ह पानीयं पिवित्वा गत्तानि सीतानि कत्वा वालिकं उस्सापेत्वा पंसुकूलचीवरं पञ्ञापेत्वा निसिन्नस्स समणधम्मं करोतो चित्तं एकग्गं होति। गिरिगुहन्ति द्विन्नं पब्बतानं अन्तरं, एकस्मिंयेव वा उमङ्गसदिसं महाविवरम्। सुसानलक्खणं विसुद्धिमग्गे (विसुद्धि॰ १.३४) वुत्तम्। वनपत्थन्ति गामन्तं अतिक्कमित्वा मनुस्सानं अनुपचारट्ठानं, यत्थ न कसन्ति न वपन्ति। तेनेवाह – ‘‘वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचन’’न्तिआदि। अब्भोकासन्ति अच्छन्नम्। आकङ्खमानो पनेत्थ चीवरकुटिं कत्वा वसति। पलालपुञ्जन्ति पलालरासिम्। महापलालपुञ्जतो हि पलालं निक्कड्ढित्वा पब्भारलेणसदिसे आलये करोन्ति, गच्छगुम्बादीनम्पि उपरि पलालं पक्खिपित्वा हेट्ठा निसिन्ना समणधम्मं करोन्ति। तं सन्धायेतं वुत्तम्।
पच्छाभत्तन्ति भत्तस्स पच्छतो। पिण्डपातपटिक्कन्तोति पिण्डपातपरियेसनतो पटिक्कन्तो। पल्लङ्कन्ति समन्ततो ऊरुबद्धासनम्। आभुजित्वाति बन्धित्वा। उजुं कायं पणिधायाति उपरिमसरीरं उजुकं ठपेत्वा अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा। एवञ्हि निसिन्नस्स चम्ममंसन्हारूनि न पणमन्ति। अथस्स या तेसं पणमनपच्चया खणे खणे वेदना उप्पज्जेय्युं, ता न उप्पज्जन्ति। तासु न उप्पज्जमानासु चित्तं एकग्गं होति, कम्मट्ठानं न परिपतति, वुद्धिं फातिं उपगच्छति। परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा, मुखसमीपे वा कत्वाति अत्थो। तेनेव विभङ्गे वुत्तं – ‘‘अयं सति उपट्ठिता होति सूपट्ठिता नासिकग्गे वा मुखनिमित्ते वा। तेन वुच्चति परिमुखं सतिं उपट्ठपेत्वा’’ति (विभ॰ ५३७)। अथ वा ‘‘परीति परिग्गहट्ठो। मुखन्ति निय्यानट्ठो। सतीति उपट्ठानट्ठो। तेन वुच्चति – ‘परिमुखं सति’’’न्ति एवं पटिसम्भिदायं (पटि॰ म॰ १.१६४) वुत्तनयेन पनेत्थ अत्थो दट्ठब्बो। तत्रायं सङ्खेपो ‘‘परिग्गहितनिय्यानं सतिं कत्वा’’ति।
अभिज्झं लोकेति एत्थ लुज्जन-पलुज्जनट्ठेन पञ्चुपादानक्खन्धा लोको। तस्मा पञ्चसु उपादानक्खन्धेसु रागं पहाय कामच्छन्दं विक्खम्भेत्वाति अयमेत्थ अत्थो। विगताभिज्झेनाति विक्खम्भनवसेन पहीनत्ता विगताभिज्झेन, न चक्खुविञ्ञाणसदिसेनाति अत्थो। अभिज्झाय चित्तं परिसोधेतीति अभिज्झातो चित्तं परिमोचेति, यथा नं सा मुञ्चति चेव मुञ्चित्वा च न पुन गण्हाति, एवं करोतीति अत्थो। ब्यापादपदोसं पहायातिआदीसुपि एसेव नयो। ब्यापज्जति इमिना चित्तं पूतिकुम्मासादयो विय पुरिमपकतिं पजहतीति ब्यापादो। विकारप्पत्तिया पदुस्सति, परं वा पदूसेति विनासेतीति पदोसो। उभयम्पेतं कोधस्सेव अधिवचनम्। थिनं चित्तगेलञ्ञं, मिद्धं चेतसिकगेलञ्ञम्। थिनञ्च मिद्धञ्च थिनमिद्धम्। आलोकसञ्ञीति रत्तिम्पि दिवापि दिट्ठआलोकसञ्जाननसमत्थाय विगतनीवरणाय परिसुद्धाय सञ्ञाय समन्नागतो । सतो सम्पजानोति सतिया च ञाणेन च समन्नागतो। इदं उभयं आलोकसञ्ञाय उपकारकत्ता वुत्तम्। उद्धच्चञ्च कुक्कुच्चञ्च उद्धच्चकुक्कुच्चम्। तिण्णविचिकिच्छोति विचिकिच्छं तरित्वा अतिक्कमित्वा ठितो। ‘‘कथमिदं कथमिद’’न्ति एवं नप्पवत्ततीति अकथंकथी। कुसलेसु धम्मेसूति अनवज्जेसु धम्मेसु। ‘‘इमे नु खो कुसला, कथमिमे कुसला’’ति एवं न विचिकिच्छति न कङ्खतीति अत्थो। अयमेत्थ सङ्खेपो। इमेसु पन नीवरणेसु वचनत्थलक्खणादिभेदतो यं वत्तब्बं सिया, तं विसुद्धिमग्गे (विसुद्धि॰ १.७१-७२) वुत्तम्। पञ्ञाय दुब्बलीकरणेति यस्मा इमे पञ्च नीवरणा उप्पज्जमाना अनुप्पन्नाय लोकियलोकुत्तराय पञ्ञाय उप्पज्जितुं न देन्ति, उप्पन्नापि अट्ठ समापत्तियो पञ्च वा अभिञ्ञा उच्छिन्दित्वा पातेन्ति। तस्मा पञ्ञाय दुब्बलीकरणाति वुच्चन्ति। विविच्चेव कामेहीतिआदीनि विसुद्धिमग्गे वित्थारितानि।
इमे आसवातिआदि अपरेनापि परियायेन चतुसच्चप्पकासनत्थं वुत्तम्। नापरं इत्थत्तायाति पजानातीति एत्तावता हेट्ठा तीहि अङ्गेहि बाहिरसमयस्स निप्फलभावं दस्सेत्वा चतुत्थेन अङ्गेन अत्तनो सासनस्स गम्भीरभावं पकासेत्वा देसनाय अरहत्तेन कूटं गण्हि। इदानि देसनं अप्पेन्तो एवं खो, भिक्खवेतिआदिमाह।

९. तण्हासुत्तवण्णना

१९९. नवमे जालिनिन्ति जालसदिसम्। यथा हि जालं समन्ततो संसिब्बितं आकुलब्याकुलं, एवं तण्हापीति जालसदिसत्ता जालिनीति वुत्ता। तयो वा भवे अज्झोत्थरित्वा ठिताय एतिस्सा तत्थ तत्थ अत्तनो कोट्ठासभूतं जालं अत्थीतिपि जालिनी। सरितन्ति तत्थ तत्थ सरित्वा संसरित्वा ठितम्। विसटन्ति पत्थटं विक्खित्तम्। विसत्तिकन्ति तत्थ तत्थ विसत्तं लग्गं लगितम्। अपिच ‘‘विसमूलाति विसत्तिका। विसफलाति विसत्तिका’’तिआदिनापि (महानि॰ ३; चूळनि॰ मेत्तगूमाणवपुच्छानिद्देसो २२) नयेनेत्थ अत्थो दट्ठब्बो। उद्धस्तोति उपरि धंसितो। परियोनद्धोति समन्ता वेठितो। तन्ताकुलकजातोति तन्तं विय आकुलजातो। यथा नाम दुन्निक्खित्तं मूसिकच्छिन्नं पेसकारानं तन्तं तहिं तहिं आकुलं होति, ‘‘इदं अग्गं इदं मूल’’न्ति अग्गेन वा अग्गं, मूलेन वा मूलं समानेतुं दुक्करं होति, एवं सत्ता इमाय तण्हाय परियोनद्धा आकुलब्याकुला न सक्कोन्ति अत्तनो निस्सरणमग्गं उजुं कातुम्। गुलागुण्ठिकजातोति गुलागुण्ठिकं वुच्चति पेसकारकञ्जियसुत्तम्। गुला नाम सकुणिका, तस्सा कुलावकोतिपि एके। यथा तदुभयम्पि आकुलं अग्गेन वा अग्गं, मूलेन वा मूलं समानेतुं दुक्करन्ति पुरिमनयेनेव योजेतब्बम्। मुञ्जपब्बजभूतोति मुञ्जतिणं विय पब्बजतिणं विय च भूतो, तादिसो जातो। यथा तानि तिणानि कोट्टेत्वा कतरज्जुं जिण्णकाले कत्थचि पतितं गहेत्वा तेसं तिणानं ‘‘इदं अग्गं इदं मूल’’न्ति अग्गेन वा अग्गं, मूलेन वा मूलं समानेतुं दुक्करम्। तम्पि च पच्चत्तपुरिसकारे ठत्वा सक्का भवेय्य उजुं कातुं, ठपेत्वा पन बोधिसत्ते अञ्ञो सत्तो अत्तनो धम्मताय तण्हाजालं पदालेत्वा अत्तनो निस्सरणमग्गं उजुं कातुं समत्थो नाम नत्थि। एवमयं लोको तण्हाजालेन परियोनद्धो अपायं दुग्गतिं विनिपातं संसारं नातिवत्तति। तत्थ अपायोति निरय-तिरच्छानयोनि-पेत्तिविसय-असुरकाया। सब्बेपि हि ते वड्ढिसङ्खातस्स आयस्स अभावतो अपायाति वुच्चन्ति। तथा दुक्खस्स गतिभावतो दुग्गति। सुखसमुस्सयतो विनिपतितत्ता विनिपातो। इतरो पन –
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च।
अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चति॥
तं सब्बं नातिवत्तति नातिक्कमति, अथ खो चुतितो पटिसन्धिं पटिसन्धितो चुतिन्ति एवं पुनप्पुनं चुतिपटिसन्धियो गण्हमानो तीसु भवेसु चतूसु योनीसु पञ्चसु गतीसु सत्तसु विञ्ञाणट्ठितीसु नवसु सत्तावासेसु महासमुद्दे वातक्खित्तनावा विय यन्ते युत्तगोणो विय च परिब्भमतियेव।
अज्झत्तिकस्स उपादायाति अज्झत्तिकं खन्धपञ्चकं उपादाय। इदञ्हि उपयोगत्थे सामिवचनम्। बाहिरस्स उपादायाति बाहिरं खन्धपञ्चकं उपादाय, इदम्पि उपयोगत्थे सामिवचनम्। अस्मीति, भिक्खवे, सतीति, भिक्खवे, यदेतं अज्झत्तं खन्धपञ्चकं उपादाय तण्हामानदिट्ठिवसेन समूहग्गाहतो अस्मीति होति, तस्मिं सतीति अत्थो। इत्थस्मीति होतीतिआदीसु पन एवं समूहतो अहन्ति गहणे सति ततो अनुपनिधाय च उपनिधाय चाति द्विधा गहणं होति। तत्थ अनुपनिधायाति अञ्ञं आकारं अनुपगम्म सकभावमेव आरम्मणं कत्वा इत्थस्मीति होति, खत्तियादीसु इदंपकारो अहन्ति एवं तण्हामानदिट्ठिवसेन होतीति अत्थो। इदं ताव अनुपनिधाय गहणम्। उपनिधाय गहणं पन दुविधं होति समतो च असमतो च। तं दस्सेतुं एवंस्मीति अञ्ञथास्मीति च वुत्तम्। तत्थ एवंस्मीति इदं समतो उपनिधाय गहणं, यथायं खत्तियो यथायं ब्राह्मणो, एवमहम्पीति अत्थो। अञ्ञथास्मीति इदं पन असमतो गहणं, यथायं खत्तियो यथायं ब्राह्मणो, ततो अञ्ञथा अहं, हीनो वा अधिको वाति अत्थो। इमानि ताव पच्चुप्पन्नवसेन चत्तारि तण्हाविचरितानि।
असस्मीति सतस्मीति इमानि पन द्वे यस्मा अत्थीति असं, निच्चस्सेतं अधिवचनम्। सीदतीति सतं, अनिच्चस्सेतं अधिवचनम्। तस्मा सस्सतुच्छेदवसेन वुत्तानीति वेदितब्बानि। इतो परानि सन्ति एवमादीनि चत्तारि संसयपरिवितक्कवसेन वुत्तानि। सन्ति होतीति एवमादीसु अहं सियन्ति होतीति एवमत्थो वेदितब्बो। अधिप्पायो पनेत्थ पुरिमचतुक्के वुत्तनयेनेव गहेतब्बो। अपिहं सन्तिआदीनि पन चत्तारि अपि नाम अहं भवेय्यन्ति एवं पत्थनाकप्पनवसेन वुत्तानि। तानिपि पुरिमचतुक्के वुत्तनयेनेव वेदितब्बानि। भविस्सन्तिआदीनि पन चत्तारि अनागतवसेन वुत्तानि। तेसम्पि पुरिमचतुक्के वुत्तनयेनेव अत्थो वेदितब्बो। एवमेते –
‘‘द्वे दिट्ठिसीसा सीसञ्ञे, चत्तारो सीसमूलका।
तयो तयोति एतानि, अट्ठारस विभावये॥
एतेसु हि असस्मि, सतस्मीति एते द्वे दिट्ठिसीसा नाम। अस्मि, सन्ति, अपिहं सन्ति, भविस्सन्ति एते चत्तारो सुद्धसीसा एव। इत्थस्मीतिआदयो तयो तयोति द्वादस सीसमूलका नामाति एवमेते द्वे दिट्ठिसीसा चत्तारो सुद्धसीसा द्वादस सीसमूलकाति अट्ठारस तण्हाविचरितधम्मा वेदितब्बा। इमानि ताव अज्झत्तिकस्स उपादाय अट्ठारस तण्हाविचरितानि। बाहिरस्स उपादाय तण्हाविचरितेसुपि एसेव नयो। इमिनाति इमिना रूपेन वा…पे॰… विञ्ञाणेन वाति एस विसेसो वेदितब्बो। सेसं तादिसमेव।
इति एवरूपानि अतीतानि छत्तिंसाति एकमेकस्स पुग्गलस्स अतीते अद्धनि छत्तिंस। अनागतानि छत्तिंसाति एकमेकस्सेव पुग्गलस्स च अनागते अद्धनि छत्तिंस। पच्चुप्पन्नानि छत्तिंसाति एकस्स वा पुग्गलस्स यथासम्भवतो बहूनं वा पच्चुप्पन्ने अद्धनि छत्तिंसाव। सब्बसत्तानं पन नियमेनेव अतीते अद्धनि छत्तिंस, अनागते छत्तिंस, पच्चुप्पन्ने छत्तिंस। अनन्ता हि असदिसतण्हामानदिट्ठिभेदा सत्ता। अट्ठसतं तण्हाविचरितं होन्तीति एत्थ पन अट्ठसतसङ्खातं तण्हाविचरितं होतीति एवमत्थो दट्ठब्बो।

१०. पेमसुत्तवण्णना

२००. दसमे न उस्सेनेतीति दिट्ठिवसेन न उक्खिपति। न पटिसेनेतीति पटिविरुद्धो हुत्वा कलहभण्डनवसेन न उक्खिपति। न धूपायतीति अज्झत्तिकस्स उपादाय तण्हाविचरितवसेन न धूपायति। न पज्जलतीति बाहिरस्स उपादाय तण्हाविचरितवसेन न पज्जलति। न सम्पज्झायतीति अस्मिमानवसेन न सम्पज्झायति। सेसं पाळिनयेनेव वेदितब्बम्। इमस्मिं सुत्ते वट्टविवट्टं कथितन्ति।
महावग्गो पञ्चमो।
चतुत्थपण्णासकं निट्ठितम्।
५. पञ्चमपण्णासकं