(१८) ३. सञ्चेतनियवग्गो
१. चेतनासुत्तवण्णना
१७१. ततियस्स पठमे कायेति कायद्वारे, कायविञ्ञत्तिया सतीति अत्थो। कायसञ्चेतनाहेतूतिआदीसु कायसञ्चेतना नाम कायद्वारे चेतना पकप्पना। सा अट्ठ कामावचरकुसलवसेन अट्ठविधा, अकुसलवसेन द्वादसविधाति वीसतिविधा। तथा वचीसञ्चेतना, तथा मनोसञ्चेतना। अपिचेत्थ नव महग्गतचेतनापि लब्भन्ति। कायसञ्चेतनाहेतूति कायसञ्चेतनापच्चया। उप्पज्जति अज्झत्तं सुखदुक्खन्ति अट्ठकुसलकम्मपच्चया नियकज्झत्ते सुखं उप्पज्जति, द्वादसअकुसलकम्मपच्चया दुक्खम्। सेसद्वारेसुपि एसेव नयो। अविज्जापच्चयावाति अविज्जाकारणेनेव। सचे हि अविज्जा छादयमाना पच्चयो होति, एवं सन्ते तीसु द्वारेसु सुखदुक्खानं पच्चयभूता चेतना उप्पज्जति। इति मूलभूताय अविज्जाय वसेनेतं वुत्तम्।
सामं वातिआदीसु परेहि अनाणत्तो सयमेव अभिसङ्खरोन्तो सामं कायसङ्खारं अभिसङ्खरोति नाम। यं पन परे समादपेत्वा आणापेत्वा कारेन्ति, तस्स तं कायसङ्खारं परे अभिसङ्खरोन्ति नाम। यो पन कुसलं कुसलन्ति अकुसलं अकुसलन्ति कुसलविपाकं कुसलविपाकोति अकुसलविपाकं अकुसलविपाकोति जानन्तो कायद्वारे वीसतिविधं कायसङ्खारं अभिसङ्खरोति, अयं सम्पजानो अभिसङ्खरोति नाम। यो एवं अजानन्तो अभिसङ्खरोति, अयं असम्पजानो अभिसङ्खरोति नाम। सेसद्वारेसुपि एसेव नयो।
तत्थ असम्पजानकम्मं एवं वेदितब्बं – दहरदारका ‘‘मातापितूहि कतं करोमा’’ति चेतियं वन्दन्ति, पुप्फपूजं करोन्ति, भिक्खुसङ्घं वन्दन्ति, तेसं कुसलन्ति अजानन्तानम्पि तं कुसलमेव होति। तथा मिगपक्खिआदयो तिरच्छाना धम्मं सुणन्ति, सङ्घं वन्दन्ति, चेतियं वन्दन्ति, तेसं जानन्तानम्पि अजानन्तानम्पि तं कुसलमेव होति। दहरदारका पन मातापितरो हत्थपादेहि पहरन्ति, भिक्खूनं तलसत्तिकं उग्गिरन्ति, दण्डं खिपन्ति, अक्कोसन्ति । गावियो भिक्खुसङ्घं अनुबन्धन्ति, सुनखा अनुबन्धन्ति, डंसन्ति, सीहब्यग्घादयो अनुबन्धन्ति, जीविता वोरोपेन्ति। तेसं जानन्तानम्पि अजानन्तानम्पि अकुसलकम्मं होतीति वेदितब्बम्।
इदानि तीसुपि द्वारेसु आयूहनचेतना समोधानेतब्बा। सेय्यथिदं – कायद्वारे सयंकतमूलिका वीसति चेतना, आणत्तिमूलिका वीसति, सम्पजानमूलिका वीसति, असम्पजानमूलिका वीसतीति असीति चेतना होन्ति, तथा वचीद्वारे। मनोद्वारे पन एकेकस्मिम्पि विकप्पे एकूनतिंस कत्वा सतञ्च सोळस च होन्ति। इति सब्बापि तीसु द्वारेसु द्वे सतानि छसत्तति च चेतना। ता सब्बापि सङ्खारक्खन्धोतेव सङ्खं गच्छन्ति, तंसम्पयुत्तो वेदयिताकारो वेदनाक्खन्धो, सञ्जाननाकारो सञ्ञाक्खन्धो, चित्तं विञ्ञाणक्खन्धो, कायो उपादारूपं, तस्स पच्चया चतस्सो धातुयो चत्तारि भूतानीति इमे पञ्चक्खन्धा दुक्खसच्चं नाम।
इमेसु, भिक्खवे, धम्मेसु अविज्जा अनुपतिताति इमेसु वुत्तप्पभेदेसु चेतनाधम्मेसु अविज्जा सहजातवसेन च उपनिस्सयवसेन च अनुपतिता। एवं वट्टञ्चेव वट्टमूलिका च अविज्जा दस्सिता होति।
एत्तावता विपस्सनं वड्ढेत्वा अरहत्तं पत्तस्स खीणासवस्स इदानि थुतिं करोन्तो अविज्जायत्वेव असेसविरागनिरोधातिआदिमाह। तत्थ असेसविरागनिरोधाति असेसविरागेन चेव असेसनिरोधेन च। सो कायो न होतीति खीणासवस्स कायेन करणकम्मं पञ्ञायति, चेतियङ्गणसम्मज्जनं बोधियङ्गणसम्मज्जनं अभिक्कमनं पटिक्कमनं वत्तानुवत्तकरणन्ति एवमादि। कायद्वारे पनस्स वीसति चेतना अविपाकधम्मतं आपज्जन्ति। तेन वुत्तं – ‘‘सो कायो न होति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्ख’’न्ति। कायद्वारप्पवत्ता हि चेतना इध कायोति अधिप्पेता। सेसद्वयेपि एसेव नयो। खेत्तन्तिआदीनिपि कुसलाकुसलकम्मस्सेव नामानि। तञ्हि विपाकस्स विरुहनट्ठानट्ठेन खेत्तं, पतिट्ठानट्ठेन वत्थु, कारणट्ठेन आयतनं, अधिकरणट्ठेन अधिकरणन्ति वुच्चति।
इति सत्था एत्तकेन ठानेन तीहि द्वारेहि आयूहितकम्मं दस्सेत्वा इदानि तस्स कम्मस्स विपच्चनट्ठानं दस्सेतुं चत्तारोमे भिक्खवेतिआदिमाह। तत्थ अत्तभावप्पटिलाभाति पटिलद्धअत्तभावा। अत्तसञ्चेतना कमतीति अत्तना पकप्पितचेतना वहति पवत्तति।
अत्तसञ्चेतनाहेतु तेसं सत्तानं तम्हा काया चुति होतीतिआदीसु खिड्डापदोसिका देवा अत्तसञ्चेतनाहेतु चवन्ति। तेसञ्हि नन्दनवनचित्तलतावनफारुसकवनादीसु दिब्बरतिसमप्पितानं कीळन्तानं पानभोजने सति सम्मुस्सति, ते आहारुपच्छेदेन आतपे खित्तमाला विय मिलायन्ति। मनोपदोसिका देवा परसञ्चेतनाहेतु चवन्ति, एते चातुमहाराजिका देवा। तेसु किर एको देवपुत्तो ‘‘नक्खत्तं कीळिस्सामी’’ति सपरिवारो रथेन वीथिं पटिपज्जति। अथञ्ञो निक्खमन्तो तं पुरतो गच्छन्तं दिस्वा ‘‘किं, भो, अयं कपणो अदिट्ठपुब्बं विय एतं दिस्वा पीतिया उद्धुमातो विय गज्जमानो विय च गच्छती’’ति कुज्झति। पुरतो गच्छन्तोपि निवत्तित्वा तं कुद्धं दिस्वा कुद्धा नाम सुविजाना होन्तीति कुद्धभावमस्स ञत्वा ‘‘त्वं कुद्धो मय्हं किं करिस्ससि, अयं सम्पत्ति मया दानसीलादीनं वसेन लद्धा, न तुय्हं वसेना’’ति पटिकुज्झति। एकस्मिञ्हि कुद्धे इतरो अकुद्धो रक्खति, उभोसु पन कुद्धेसु एकस्स कोधो इतरस्स पच्चयो होति, तस्सपि कोधो इतरस्स पच्चयो होतीति उभो कन्दन्तानंयेव ओरोधानं चवन्ति। मनुस्सा अत्तसञ्चेतना च परसञ्चेतना च हेतु चवन्ति, अत्तसञ्चेतनाय च परसञ्चेतनाय च हेतुभूताय चवन्तीति अत्थो। मनुस्सा हि कुज्झित्वा अत्तनाव अत्तानं हत्थेहिपि दण्डेहिपि पहरन्ति, रज्जुबन्धनादीहिपि बन्धन्ति, असिनापि सीसं छिन्दन्ति, विसम्पि खादन्ति, पपातेपि पतन्ति, उदकम्पि पविसन्ति, अग्गिम्पि पविसन्ति, परेपि दण्डेन वा सत्थने वा पहरित्वा मारेन्ति। एवं तेसु अत्तसञ्चेतनापि परसञ्चेतनापि कमति।
कतमे तेन देवा दट्ठब्बाति कतमे नाम ते देवा दट्ठब्बाति अत्थो। तेन वा अत्तभावेन कतमे देवा दट्ठब्बातिपि अत्थो। कस्मा पन थेरो इमं पञ्हं पुच्छति, किं अत्तना कथेतुं नप्पहोतीति? पहोति, इदं पन पदं अत्तनो सभावेन बुद्धविसयं पञ्हन्ति थेरो न कथेसि। तेन दट्ठब्बाति तेन अत्तभावेन दट्ठब्बा। अयं पन पञ्हो हेट्ठा कामावचरेपि रूपावचरेपि लब्भति, भवग्गेन पन परिच्छिन्दित्वा कथितो निप्पदेसेन कथितो होतीति भगवता एवं कथितो।
आगन्तारो इत्थत्तन्ति इत्थभावं कामावचरपञ्चक्खन्धभावमेव आगन्तारो, नेव तत्रूपपत्तिका न उपरूपपत्तिका होन्ति। अनागन्तारो इत्थत्तन्ति इमं खन्धपञ्चकं अनागन्तारो, हेट्ठूपपत्तिका न होन्ति, तत्रूपपत्तिका वा उपरूपपत्तिका वा तत्थेव वा परिनिब्बायिनो होन्तीति अत्थो। एत्थ च हेट्ठिमभवे निब्बत्तानं वसेन उपरूपपत्तिका वेदितब्बा। भवग्गे पनेतं नत्थि। सेसं सब्बत्थ उत्तानमेवाति।
२. विभत्तिसुत्तवण्णना
१७२. दुतिये अत्थपटिसम्भिदाति पञ्चसु अत्थेसु पभेदगतं ञाणम्। ओधिसोति कारणसो। ब्यञ्जनसोति अक्खरसो। अनेकपरियायेनाति अनेकेहि कारणेहि। आचिक्खामीति कथेमि। देसेमीति पाकटं कत्वा कथेमि। पञ्ञापेमीति जानापेमि। पट्ठपेमीति पट्ठपेत्वा पवत्तेत्वा कथेमि। विवरामीति विवटं कत्वा कथेमि। विभजामीति विभजित्वा कथेमि। उत्तानीकरोमीति गम्भीरं उत्तानकं कत्वा कथेमि। सो मं पञ्हेनाति सो मं पञ्हेन उपगच्छतु। अहं वेय्याकरणेनाति अहमस्स पञ्हकथनेन चित्तं आराधेस्सामि। यो नो धम्मानं सुकुसलोति यो अम्हाकं अधिगतधम्मानं सुकुसलो सत्था, सो एस सम्मुखीभूतो। यदि मया अत्थपटिसम्भिदा न सच्छिकता, ‘‘सच्छिकरोहि ताव सारिपुत्ता’’ति वत्वा मं पटिबाहिस्सतीति सत्थु पुरतो निसिन्नकोव सीहनादं नदति। इमिना उपायेन सब्बत्थ अत्थो वेदितब्बो। इमासु च पन पटिसम्भिदासु तिस्सो पटिसम्भिदा लोकिया, अत्थपटिसम्भिदा लोकियलोकुत्तराति।
३. महाकोट्ठिकसुत्तवण्णना
१७३. ततिये फस्सायतनानन्ति फस्साकरानं, फस्सस्स उप्पत्तिट्ठानानन्ति अत्थो। अत्थञ्ञं किञ्चीति एतेसु असेसतो निरुद्धेसु ततो परं कोचि अप्पमत्तकोपि किलेसो अत्थीति पुच्छति। नत्थञ्ञं किञ्चीति इधापि ‘‘अप्पमत्तकोपि किलेसो नत्थी’’ति पुच्छति। सेसद्वयेपि एसेव नयो। इमे पन चत्तारोपि पञ्हे सस्सतुच्छेदएकच्चसस्सतअमराविक्खेपवसेन पुच्छति। तेनस्स थेरो पुच्छितपुच्छितं पटिबाहन्तो मा हेवन्ति आह। एत्थ हिइति निपातमत्तं, एवं मा भणीति अत्थो। अत्तूपलद्धिवसेनेव ‘‘अत्थञ्ञं किञ्चि अञ्ञो कोचि अत्ता नाम अत्थी’’ति सस्सतादिआकारेन पुच्छति। किं पनेस अत्तूपलद्धिकोति? न अत्तूपलद्धिको। एवंलद्धिको पन तत्थेको भिक्खु निसिन्नो, सो पुच्छितुं न सक्कोति। तस्स लद्धिं विस्सज्जापनत्थं एवं पुच्छति। येपि च अनागते एवंलद्धिका भविस्सन्ति, तेसं ‘‘बुद्धकालेपेसो पञ्हो महासावकेहि विस्सज्जितो’’ति वचनोकासुपच्छेदनत्थं पुच्छतियेव।
अप्पपञ्चं पपञ्चेतीति न पपञ्चेतब्बट्ठाने पपञ्चं करोति, अनाचरितब्बं मग्गं चरति। तावता पपञ्चस्स गतीति यत्तका छन्नं फस्सायतनानं गति, तत्तकाव तण्हादिट्ठिमानप्पभेदस्स पपञ्चस्स गति। छन्नं, आवुसो, फस्सायतनानं असेसविरागनिरोधा पपञ्चनिरोधो पपञ्चवूपसमोति एतेसु छसु आयतनेसु सब्बसो निरुद्धेसु पपञ्चापि निरुद्धाव होन्ति, वूपसन्ताव होन्तीति अत्थो। आरुप्पे पन पुथुज्जनदेवतानं किञ्चापि पञ्च फस्सायतनानि निरुद्धानि, छट्ठस्स पन अनिरुद्धत्ता तयोपि पपञ्चा अप्पहीनाव। अपिच पञ्चवोकारभववसेनेव पञ्हो कथितोति। चतुत्थे इमिनाव नयेन अत्थो वेदितब्बो।
५. उपवाणसुत्तवण्णना
१७५-१७६. पञ्चमे विज्जायन्तकरो होतीति विज्जाय वट्टदुक्खस्स अन्तकरो होति, सकलं वट्टदुक्खं परिच्छिन्नं परिवटुमं कत्वा तिट्ठतीति। सेसपदेसुपि एसेव नयो। सउपादानोति सगहणोव हुत्वा। अन्तकरो अभविस्साति वट्टदुक्खस्स अन्तं कत्वा ठितो अभविस्स। चरणसम्पन्नोति पन्नरसधम्मभेदेन चरणेन समन्नागतो। यथाभूतं जानं पस्सं अन्तकरो होतीति यथासभावं मग्गपञ्ञाय जानित्वा पस्सित्वा वट्टदुक्खस्स अन्तं कत्वा ठितो नाम होतीति अरहत्तनिकूटेन पञ्हं निट्ठपेसि। छट्ठं हेट्ठा एककनिपातवण्णनायं वुत्तनयेनेव वेदितब्बम्।
७. राहुलसुत्तवण्णना
१७७. सत्तमे अज्झत्तिकाति केसादीसु वीसतिया कोट्ठासेसु थद्धाकारलक्खणा पथवीधातु। बाहिराति बहिद्धा अनिन्द्रियबद्धेसु पासाणपब्बतादीसु थद्धाकारलक्खणा पथवीधातु । इमिनाव नयेन सेसापि धातुयो वेदितब्बा। नेतं मम, नेसोहमस्मि, न मेसो अत्ताति इदं तयं तण्हामानदिट्ठिग्गाहपटिक्खेपवसेन वुत्तम्। सम्मप्पञ्ञाय दट्ठब्बन्ति हेतुना कारणेन मग्गपञ्ञाय पस्सितब्बम्। दिस्वाति सहविपस्सनाय मग्गपञ्ञाय पस्सित्वा। अच्छेच्छि तण्हन्ति मग्गवज्झतण्हं समूलकं छिन्दि। विवत्तयि संयोजनन्ति दसविधम्पि संयोजनं विवत्तयि उब्बत्तेत्वा पजहि। सम्मा मानाभिसमयाति हेतुना कारणेन नवविधस्स मानस्स पहानाभिसमया। अन्तमकासि दुक्खस्साति वट्टदुक्खं परिच्छिन्नं परिवटुमं अकासि, कत्वा ठितोति अत्थो। इति सत्थारा संयुत्तमहानिकाये राहुलोवादे (सं॰ नि॰ ३.९१ आदयो) विपस्सना कथिता, चूळराहुलोवादेपि (म॰ नि॰ ३.४१६ आदयो) विपस्सना कथिता, अम्बलट्ठिकराहुलोवादे (म॰ नि॰ २.१०७ आदयो) दहरस्सेव सतो मुसावादा वेरमणी कथिता, महाराहुलोवादे (म॰ नि॰ २.११३ आदयो) विपस्सना कथिता। इमस्मिं अङ्गुत्तरमहानिकाये अयं चतुकोटिकसुञ्ञता नाम कथिताति।
८. जम्बालीसुत्तवण्णना
१७८. अट्ठमे सन्तं चेतोविमुत्तिन्ति अट्ठन्नं समापत्तीनं अञ्ञतरं समापत्तिम्। सक्कायनिरोधन्ति तेभूमकवट्टसङ्खातस्स सक्कायस्स निरोधं, निब्बानन्ति अत्थो। न पक्खन्दतीति आरम्मणवसेन न पक्खन्दति। सेसपदेसुपि एसेव नयो। न पाटिकङ्खोति न पाटिकङ्खितब्बो। लेपगतेनाति लेपमक्खितेन।
इमस्मिञ्च पनत्थे नदीपारं गन्तुकामपुरिसोपम्मं आहरितब्बं – एको किर पुरिसो चण्डसोताय वाळमच्छाकुलाय नदिया पारं गन्तुकामो ‘‘ओरिमं तीरं सासङ्कं सप्पटिभयं, पारिमं तीरं खेमं अप्पटिभयं, किं नु खो कत्वा पारं गमिस्सामी’’ति पटिपाटिया ठिते अट्ठ ककुधरुक्खे दिस्वा ‘‘सक्का इमाय रुक्खपटिपाटिया गन्तु’’न्ति मनसिकत्वा ‘‘ककुधरुक्खा नाम मट्ठसाखा होन्ति, साखाय हत्था न सण्ठहेय्यु’’न्ति निग्रोधपिलक्खरुक्खादीनं अञ्ञतरस्स लाखाय हत्थपादे मक्खेत्वा दक्खिणहत्थेन एकं साखं गण्हि। हत्थो तत्थेव लगि। पुन वामहत्थेन दक्खिणपादेन वामपादेनाति चत्तारोपि हत्थपादा तत्थेव लगिंसु। सो अधोसिरो लम्बमानो उपरिनदियं देवे वुट्ठे पुण्णाय नदिया सोते निमुग्गो कुम्भीलादीनं भक्खो अहोसि।
तत्थ नदीसोतं विय संसारसोतं दट्ठब्बं, सोतस्स पारं गन्तुकामपुरिसो विय योगावचरो, ओरिमतीरं विय सक्कायो, पारिमतीरं विय निब्बानं, पटिपाटिया ठिता अट्ठ ककुधरुक्खा विय अट्ठ समापत्तियो, लेपमक्खितेन हत्थेन साखागहणं विय झानविपस्सनानं पारिपन्थिके असोधेत्वा समापत्तिसमापज्जनं, चतूहि हत्थपादेहि साखाय बद्धस्स ओलम्बनं विय पठमज्झाने निकन्तिया लग्गकालो, उपरिसोते वुट्ठि विय छसु द्वारेसु किलेसानं उप्पन्नकालो, नदिया पुण्णाय सोते निमुग्गस्स कुम्भीलादीनं भक्खभूतकालो विय संसारसोते निमुग्गस्स चतूसु अपायेसु दुक्खानुभवनकालो वेदितब्बो।
सुद्धेन हत्थेनाति सुधोतेन परिसुद्धहत्थेन। इमस्मिम्पि अत्थे तादिसमेव ओपम्मं कातब्बं – तथेव हि पारं गन्तुकामो पुरिसो ‘‘ककुधरुक्खा नाम मट्ठसाखा, किलिट्ठहत्थेन गण्हन्तस्स हत्थो परिगलेय्या’’ति हत्थपादे सुधोते कत्वा एकं साखं गण्हित्वा पठमं रुक्खं आरुळ्हो। ततो ओतरित्वा दुतियं…पे॰… ततो ओतरित्वा अट्ठमं, अट्ठमरुक्खतो ओतरित्वा पारिमतीरे खेमन्तभूमिं गतो।
तत्थ ‘‘इमेहि रुक्खेहि पारिमतीरं गमिस्सामी’’ति तस्स पुरिसस्स चिन्तितकालो विय योगिनो ‘‘अट्ठ समापत्तियो समापज्जित्वा समापत्तितो वुट्ठाय अरहत्तं गमिस्सामी’’ति चिन्तितकालो, सुद्धेन हत्थेन साखागहणं विय झानविपस्सनानं पारिपन्थिकधम्मे सोधेत्वा समापत्तिसमापज्जनम्। तत्थ पठमरुक्खारोहणकालो विय पठमज्झानसमापत्तिकालो, पठमरुक्खतो ओरुय्ह दुतियं आरुळ्हकालो विय पठमज्झाने निकन्तिया अबद्धस्स ततो वुट्ठाय दुतियज्झानसमापन्नकालो…पे॰… सत्तमरुक्खतो ओरुय्ह अट्ठमं आरुळ्हकालो विय आकिञ्चञ्ञायतनसमापत्तियं निकन्तिया अबद्धस्स ततो वुट्ठाय नेवसञ्ञानासञ्ञायतनसमापन्नकालो। अट्ठमरुक्खतो ओरुय्ह पारिमतीरं खेमन्तभूमिं गतकालो विय नेवसञ्ञानासञ्ञायतने निकन्तिया अबद्धस्स समापत्तितो वुट्ठाय सङ्खारे सम्मसित्वा अरहत्तप्पत्तकालो वेदितब्बो।
अविज्जाप्पभेदं मनसि करोतीति अट्ठसु ठानेसु अञ्ञाणभूताय गणबहलमहाअविज्जाय पभेदसङ्खातं अरहत्तं मनसि करोति। न पक्खन्दतीति आरम्मणवसेनेव न पक्खन्दति। जम्बालीति गामतो निक्खन्तस्स महाउदकस्स पतिट्ठानभूतो महाआवाटो। अनेकवस्सगणिकाति गामस्स वा नगरस्स वा उप्पन्नकालेयेव उप्पन्नत्ता अनेकानि वस्सगणानि उप्पन्नाय एतिस्साति अनेकवस्सगणिका। आयमुखानीति चतस्सो पविसनकन्दरा। अपायमुखानीति अपवाहनच्छिद्दानि। न आळिप्पभेदो पाटिकङ्खोति न पाळिप्पभेदो पाटिकङ्खितब्बो। न हि ततो उदकं उट्ठाय पाळिं भिन्दित्वा कचवरं गहेत्वा महासमुद्दं पापुणाति।
इमस्स पनत्थस्स विभावनत्थं उय्यानगवेसकओपम्मं आहरितब्बम्। एको किर नगरवासिको कुलपुत्तो उय्यानं गवेसन्तो नगरतो नातिदूरे नच्चासन्ने महन्तं जम्बालिं अद्दस। सो ‘‘इमस्मिं ठाने रमणीयं उय्यानं भविस्सती’’ति सल्लक्खेत्वा कुद्दालं आदाय चत्तारिपि कन्दरानि पिधाय अपवाहनच्छिद्दानि विवरित्वा अट्ठासि। देवो न सम्मा वस्सि, अवसेसउदकं अपवाहनच्छिद्देन परिस्सवित्वा गतम्। चम्मखण्डपिलोतिकादीनि तत्थेव पूतिकानि जातानि, पाणका सण्ठिता, समन्ता अनुपगमनीया जाता। उपगतानम्पि नासापुटे पिधाय पक्कमितब्बं होति । सो कतिपाहेन आगन्त्वा पटिक्कम्म ठितो ओलोकेत्वा ‘‘न सक्का उपगन्तु’’न्ति पक्कामि।
तत्थ नगरवासी कुलपुत्तो विय योगावचरो दट्ठब्बो, उय्यानं गवेसन्तेन गामद्वारे जम्बालिया दिट्ठकालो विय चातुमहाभूतिककायो, आयमुखानं पिहितकालो विय धम्मस्सवनोदकस्स अलद्धकालो, अपायमुखानं विवटकालो विय छद्वारिकसंवरस्स विस्सट्ठकालो, देवस्स सम्मा अवुट्ठकालो विय सप्पायकम्मट्ठानस्स अलद्धकालो, अवसेसउदकस्स अपायमुखेहि परिस्सवित्वा गतकालो विय अब्भन्तरे गुणानं परिहीनकालो, उदकस्स उट्ठाय पाळिं भिन्दित्वा कचवरं आदाय महासमुद्दं पापुणितुं असमत्थकालो विय अरहत्तमग्गेन अविज्जापाळिं भिन्दित्वा किलेसरासिं विधमित्वा निब्बानं सच्छिकातुं असमत्थकालो, चम्मखण्डपिलोतिकादीनं तत्थेव पूतिभावो विय अब्भन्तरे रागादिकिलेसेहि परिपूरितकालो, तस्स आगन्त्वा दिस्वा विप्पटिसारिनो गतकालो विय वट्टसमङ्गिपुग्गलस्स वट्टे अभिरतकालो वेदितब्बो।
आळिप्पभेदो पाटिकङ्खोति पाळिप्पभेदो पाटिकङ्खितब्बो। ततो हि उदकं उट्ठाय पाळिं भिन्दित्वा कचवरं आदाय महासमुद्दं पापुणितुं सक्खिस्सतीति अत्थो।
इधापि तदेव ओपम्मं आहरितब्बम्। तत्थ आयमुखानं विवटकालो विय सप्पायधम्मस्सवनस्स लद्धकालो, अपायमुखानं पिहितकालो विय छसु द्वारेसु संवरस्स पच्चुपट्ठितकालो, देवस्स सम्मा वुट्ठकालो विय सप्पायकम्मट्ठानस्स लद्धकालो, उदकस्स उट्ठाय पाळिं भिन्दित्वा कचवरं आदाय महासमुद्दं पत्तकालो विय अरहत्तमग्गेन अविज्जं भिन्दित्वा अकुसलरासिं विधमित्वा अरहत्तं सच्छिकतकालो, आयमुखेहि पविट्ठेन उदकेन सरस्स परिपुण्णकालो विय अब्भन्तरे लोकुत्तरधम्मेहि परिपुण्णकालो, समन्ततो वतिं कत्वा रुक्खे रोपेत्वा उय्यानमज्झे पासादं मापेत्वा नाटकानि पच्चुपट्ठपेत्वा सुभोजनं भुञ्जन्तस्स निसिन्नकालो विय धम्मपासादं आरुय्ह निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा निसिन्नकालो वेदितब्बो। सेसमेत्थ उत्तानत्थमेव। देसना पन लोकियलोकुत्तरमिस्सिका कथिताति।
९. निब्बानसुत्तवण्णना
१७९. नवमे हानभागिया सञ्ञातिआदीसु ‘‘पठमस्स झानस्स लाभिं कामसहगता सञ्ञामनसिकारा समुदाचरन्ति, हानभागिनी पञ्ञा’’ति (विभ॰ ७९९) अभिधम्मे वुत्तनयेनेव अत्थो वेदितब्बो। यथाभूतं नप्पजानन्तीति यथासभावतो मग्गञाणेन न जानन्ति।
१०. महापदेससुत्तवण्णना
१८०. दसमे भोगनगरे विहरतीति परिनिब्बानसमये चारिकं चरन्तो तं नगरं पत्वा तत्थ विहरति। आनन्दचेतियेति आनन्दयक्खस्स भवनट्ठाने पतिट्ठितविहारे। महापदेसेति महाओकासे महाअपदेसे वा, बुद्धादयो महन्ते महन्ते अपदिसित्वा वुत्तानि महाकारणानीति अत्थो। नेव अभिनन्दितब्बन्ति हट्ठतुट्ठेहि साधुकारं दत्वा पुब्बेव न सोतब्बम्। एवं कते हि पच्छा ‘‘इदं न समेती’’ति वुच्चमानोपि ‘‘किं पुब्बेव अयं धम्मो, इदानि न धम्मो’’ति वत्वा लद्धिं न विस्सज्जेति। नप्पटिक्कोसितब्बन्ति ‘‘किं एस बालो वदती’’ति एवं पुब्बेव न वत्तब्बम्। एवं वुत्ते हि वत्तुं युत्तम्पि न वक्खति। तेनाह – अनभिनन्दित्वा अप्पटिक्कोसित्वाति। पदब्यञ्जनानीति पदसङ्खातानि ब्यञ्जनानि। साधुकं उग्गहेत्वाति ‘‘इमस्मिं ठाने पाळि वुत्ता, इमस्मिं ठाने अत्थो वुत्तो, इमस्मिं ठाने अनुसन्धि कथिता , इमस्मिं ठाने पुब्बापरं कथित’’न्ति सुट्ठु गहेत्वा। सुत्ते ओतारेतब्बानीति सुत्ते ओतरितब्बानि। विनये सन्दस्सेतब्बानीति विनये संसन्देतब्बानि।
एत्थ च सुत्तन्ति विनयो वुत्तो। यथाह – ‘‘कत्थ पटिक्खित्तं, सावत्थियं सुत्तविभङ्गे’’ति (चूळव॰ ४५७) विनयोति खन्धको। यथाह – ‘‘विनयातिसारे’’ति। एवं विनयपिटकम्पि न परियादियति। उभतोविभङ्गा पन सुत्तं, खन्धकपरिवारा विनयोति एवं विनयपिटकं परियादियति। अथ वा सुत्तन्तपिटकं सुत्तं, विनयपिटकं विनयोति एवं द्वेयेव पिटकानि परियादियन्ति। सुत्तन्ताभिधम्मपिटकानि वा सुत्तं, विनयपिटकं विनयोति एवम्पि तीणि पिटकानि न ताव परियादियन्ति। असुत्तनामकञ्हि बुद्धवचनं नाम अत्थि। सेय्यथिदं – जातकं पटिसम्भिदा निद्देसो सुत्तनिपातो धम्मपदं उदानं इतिवुत्तकं विमानवत्थु पेतवत्थु थेरगाथा थेरीगाथा अपदानन्ति।
सुदिन्नत्थेरो पन ‘‘असुत्तनामकं बुद्धवचनं नत्थी’’ति तं सब्बं पटिक्खिपित्वा ‘‘तीणि पिटकानि सुत्तं, विनयो पन कारण’’न्ति आह। ततो तं कारणं दस्सेन्तो इदं सुत्तमाहरि –
‘‘ये खो त्वं, गोतमि, धम्मे जानेय्यासि, इमे धम्मा सरागाय संवत्तन्ति नो विरागाय, संयोगाय संवत्तन्ति नो विसंयोगाय, सउपादानाय संवत्तन्ति नो अनुपादानाय, महिच्छताय संवत्तन्ति नो अप्पिच्छताय, असन्तुट्ठिया संवत्तन्ति नो सन्तुट्ठिया, कोसज्जाय संवत्तन्ति नो वीरियारम्भाय, सङ्गणिकाय संवत्तन्ति नो पविवेकाय, आचयाय संवत्तन्ति नो अपचयाय। एकंसेन, गोतमि, जानेय्यासि ‘नेसो धम्मो नेसो विनयो नेतं सत्थु सासन’न्ति।
‘‘ये च खो त्वं, गोतमि, धम्मे जानेय्यासि, इमे धम्मा विरागाय संवत्तन्ति नो सरागाय, विसंयोगाय संवत्तन्ति नो संयोगाय। अनुपादानाय संवत्तन्ति नो सउपादानाय, अप्पिच्छताय संवत्तन्ति नो महिच्छताय, सन्तुट्ठिया संवत्तन्ति नो असन्तुट्ठिया, वीरियारम्भाय संवत्तन्ति नो कोसज्जाय, पविवेकाय संवत्तन्ति नो सङ्गणिकाय, अपचयाय संवत्तन्ति नो आचयाय। एकंसेन, गोतमि , जानेय्यासि ‘एसो धम्मो एसो विनयो एतं सत्थु सासन’’’न्ति (चूळव॰ ४०६; अ॰ नि॰ ८.५३)।
तस्मा सुत्तेति तेपिटकबुद्धवचने ओतारेतब्बानि। विनयेति एतस्मिं रागादिविनयकारणे संसन्देतब्बानीति अयमेत्थ अत्थो। न चेव सुत्ते ओतरन्तीति सुत्तपटिपाटिया कत्थचि अनागन्त्वा छल्लिं उट्ठपेत्वा गुळ्हवेस्सन्तर-गुळ्हउम्मग्ग-गुळ्हविनयवेदल्लपिटकानं अञ्ञतरतो आगतानि पञ्ञायन्तीति अत्थो। एवं आगतानि हि रागादिविनये च अपञ्ञायमानानि छड्डेतब्बानि होन्ति। तेन वुत्तं – ‘‘इति हिदं, भिक्खवे, छड्डेय्याथा’’ति। एतेनुपायेन सब्बत्थ अत्थो वेदितब्बो। इदं, भिक्खवे, चतुत्थं महापदेसं धारेय्याथाति इमं, भिक्खवे, चतुत्थं धम्मस्स पतिट्ठानोकासं धारेय्याथाति।
सञ्चेतनियवग्गो ततियो।