४८ (१३) ३. भयवग्गो

(१३) ३. भयवग्गो

१. अत्तानुवादसुत्तवण्णना

१२१. ततियस्स पठमे अत्तानुवादभयन्ति अत्तानं अनुवदन्तस्स उप्पज्जनकभयम्। परानुवादभयन्ति परस्स अनुवादतो उप्पज्जनकभयम्। दण्डभयन्ति द्वत्तिंस कम्मकारणा पटिच्च उप्पज्जनकभयम्। दुग्गतिभयन्ति चत्तारो अपाये पटिच्च उप्पज्जनकभयम्। इदं वुच्चति, भिक्खवे, अत्तानुवादभयन्तिआदीसु अत्तानुवादभयं ताव पच्चवेक्खन्तस्स अज्झत्तं हिरी समुट्ठाति, सास्स तीसु द्वारेसु संवरं जनेति, तीसु द्वारेसु संवरो चतुपारिसुद्धिसीलं होति। सो तस्मिं सीले पतिट्ठाय विपस्सनं वड्ढेत्वा अग्गफले पतिट्ठाति। परानुवादभयं पन पच्चवेक्खन्तस्स बहिद्धा ओत्तप्पं समुट्ठाति, तदस्स तीसु द्वारेसु संवरं जनेति, तीसु द्वारेसु संवरो चतुपारिसुद्धिसीलं होति। सो तस्मिं सीले पतिट्ठाय विपस्सनं वड्ढेत्वा अग्गफले पतिट्ठाति। दुग्गतिभयं पच्चवेक्खन्तस्स अज्झत्तं हिरी समुट्ठाति, सास्स तीसु द्वारेसु संवरं जनेति, तीसु द्वारेसु संवरो चतुपारिसुद्धिसीलं होति। सो तस्मिं सीले पतिट्ठाय विपस्सनं वड्ढेत्वा अग्गफले पतिट्ठाति।

२. ऊमिभयसुत्तवण्णना

१२२. दुतिये उदकोरोहन्तस्साति उदकं ओतरन्तस्स। पाटिकङ्खितब्बानीति इच्छितब्बानि। सुसुकाभयन्ति चण्डमच्छभयम्। मुखावरणं मञ्ञे करोन्तीति मुखपिदहनं विय करोन्ति। ओदरिकत्तस्साति महोदरताय महग्घसभावस्स। अरक्खितेनेव कायेनातिआदीसु कायद्वारे तिविधस्स संवरस्स अभावतो अरक्खितेन कायेन। वचीद्वारे चतुब्बिधस्स संवरस्स अभावतो अरक्खिताय वाचाय।

३. पठमनानाकरणसुत्तवण्णना

१२३. ततिये तदस्सादेतीति तं झानं सुखस्सादेन अस्सादेति। निकामेतीति पत्थेति। वित्तिं आपज्जतीति तुट्ठिं आपज्जति। तदधिमुत्तोति तस्मिं अधिमुत्तो, तं वा अधिमुत्तो। तब्बहुलविहारीति तेन झानेन बहुलं विहरन्तो। सहब्यतं उपपज्जतीति सहभावं गच्छति, तत्थ निब्बत्ततीति अत्थो। कप्पो आयुप्पमाणन्ति एत्थ पठमज्झानं अत्थि हीनं, अत्थि मज्झिमं, अत्थि पणीतम्। तत्थ हीनेन उप्पन्नानं कप्पस्स ततियो कोट्ठासो आयुप्पमाणं, मज्झिमेन उपड्ढकप्पो, पणीतेन कप्पो। तं सन्धायेतं वुत्तम्। निरयम्पि गच्छतीति निरयगमनीयस्स कम्मस्स अप्पहीनत्ता अपरापरं गच्छति, न अनन्तरमेव। तस्मिंयेव भवे परिनिब्बायतीति तस्मिंयेव रूपभवे ठत्वा परिनिब्बायति, न हेट्ठा ओतरति। यदिदं गतिया उपपत्तिया सतीति यं इदं गतिया च उपपत्तिया च सति सेखस्स अरियसावकस्स पटिसन्धिवसेन हेट्ठा अनोतरित्वा तस्मिंयेव रूपभवे उपरि दुतियततियादीसु अञ्ञतरस्मिं ब्रह्मलोके परिनिब्बानं, पुथुज्जनस्स पन निरयादिगमनं, इदं नानाकरणन्ति अत्थो।
द्वे कप्पाति एत्थापि दुतियज्झानं वुत्तनयेनेव तिविधं होति। तत्थ पणीतभावनेन निब्बत्तानं अट्ठकप्पा आयुप्पमाणं, मज्झिमेन चत्तारो, हीनेन द्वे। तं सन्धायेतं वुत्तम्। चत्तारो कप्पाति एत्थ यं हेट्ठा वुत्तं ‘‘कप्पो, द्वे कप्पा’’ति, तम्पि आहरित्वा अत्थो वेदितब्बो। कप्पोति च गुणस्सपि नामं, तस्मा कप्पो द्वे कप्पा चत्तारो कप्पाति अयमेत्थ अत्थो दट्ठब्बो। इदं वुत्तं होति – यो पठमं वुत्तो कप्पो, सो द्वे वारे गणेत्वा एकेन गुणेन द्वे कप्पा होन्ति, दुतियेन चत्तारो, पुन ते चत्तारो कप्पाति इमेहि चतूहि गुणेहि गुणिता एकेन गुणेन अट्ठ होन्ति, दुतियेन सोळस, ततियेन द्वत्तिंस, चतुत्थेन चतुसट्ठीति। एवमिध पणीतज्झानवसेन चतुसट्ठि कप्पा गहिताति वेदितब्बा। पञ्च कप्पसतानीति इदं पणीतस्सेव उपपत्तिज्झानस्स वसेन वुत्तम्। वेहप्फलेसु वा पठमज्झानभूमिआदीसु विय तिण्णं ब्रह्मलोकानं अभावतो एत्तकमेव आयुप्पमाणम्। तस्मा एवं वुत्तम्।

४. दुतियनानाकरणसुत्तवण्णना

१२४. चतुत्थे रूपमेव रूपगतम्। सेसपदेसुपि एसेव नयो। अनिच्चतोतिआदीसु हुत्वा अभावट्ठेन अनिच्चतो, आबाधट्ठेन रोगतो, अन्तो पदुस्सनट्ठेन गण्डतो, अनुपविट्ठट्ठेन सल्लतो, सदुक्खट्ठेन अघतो, सम्पीळनट्ठेन आबाधतो, अविधेय्यट्ठेन परतो, पलुज्जनट्ठेन पलोकतो, निस्सत्तट्ठेन सुञ्ञतो, अवसवत्तनट्ठेन अनत्ततो। एत्थ च ‘‘अनिच्चतो पलोकतो’’ति द्वीहि पदेहि अनिच्चलक्खणं कथितं, ‘‘सुञ्ञतो अनत्ततो’’ति द्वीहि अनत्तलक्खणं, सेसेहि दुक्खलक्खणं कथितन्ति वेदितब्बम्। समनुपस्सतीति ञाणेन पस्सति। एवं पञ्चक्खन्धे तिलक्खणं आरोपेत्वा पस्सन्तो तयो मग्गे तीणि फलानि सच्छिकरोति। सुद्धावासानं देवानं सहब्यतं उपपज्जतीति तत्थ ठितो चतुत्थज्झानं भावेत्वा उपपज्जति।

५-६. मेत्तासुत्तद्वयवण्णना

१२५-१२६. पञ्चमे पठमज्झानवसेन मेत्ता, दुतियादिवसेन करुणादयो दस्सिता। छट्ठं चतुत्थे वुत्तनयेनेव वेदितब्बम्।

७. पठमतथागतअच्छरियसुत्तवण्णना

१२७. सत्तमे पातुभावाति पातुभावेन। कुच्छिं ओक्कमतीति एत्थ कुच्छिं ओक्कन्तो होतीति अत्थो। ओक्कन्ते हि तस्मिं एवं होति, न ओक्कममाने। अप्पमाणोति वुड्ढिप्पमाणो, विपुलोति अत्थो। उळारोति तस्सेव वेवचनम्। देवानं देवानुभावन्ति एत्थ देवानं अयमानुभावो – निवत्थवत्थस्स पभा द्वादस योजनानि फरति, तथा सरीरस्स, तथा विमानस्स, तं अतिक्कमित्वाति अत्थो। लोकन्तरिकाति तिण्णं तिण्णं चक्कवाळानं अन्तरा एकेको लोकन्तरिको होति, तिण्णं सकटचक्कानं पत्तानं वा अञ्ञमञ्ञं आहच्च ठपितानं मज्झे ओकासो विय। सो पन लोकन्तरिकनिरयो परिमाणतो अट्ठयोजनसहस्सप्पमाणो होति। अघाति निच्चविवटा। असंवुताति हेट्ठापि अप्पतिट्ठा। अन्धकाराति तमभूता। अन्धकारतिमिसाति चक्खुविञ्ञाणुप्पत्तिनिवारणतो अन्धभावकरणतिमिसाय समन्नागता। तत्थ किर चक्खुविञ्ञाणं न जायति। एवंमहिद्धिकानन्ति चन्दिमसूरिया किर एकप्पहारेनेव तीसु दीपेसु पञ्ञायन्ति, एवंमहिद्धिका। एकेकाय दिसाय नव नव योजनसतसहस्सानि अन्धकारं विधमित्वा आलोकं दस्सेन्ति, एवंमहानुभावा। आभा नानुभोन्तीति पभा नप्पहोन्ति। ते किर चक्कवाळपब्बतस्स वेमज्झेन चरन्ति चक्कवाळपब्बतञ्च अतिक्कमित्वा लोकन्तरनिरया। तस्मा तेसं तत्थ आभा नप्पहोन्ति।
येपि तत्थ सत्ताति येपि तस्मिं लोकन्तरमहानिरये सत्ता उपपन्ना। किं पन कम्मं कत्वा तत्थ उप्पज्जन्तीति? भारियं दारुणं मातापितूनं धम्मिकसमणब्राह्मणानञ्च उपरि अपराधं, अञ्ञञ्च दिवसे दिवसे पाणवधादिसाहसिककम्मं कत्वा उप्पज्जन्ति तम्बपण्णिदीपे अभयचोरनागचोरादयो विय। तेसं अत्तभावो तिगावुतिको होति, वग्गुलीनं विय दीघनखा होन्ति। ते रुक्खे वग्गुलियो विय नखेहि चक्कवाळपब्बतपादे लग्गन्ति। यदा संसप्पन्ता अञ्ञमञ्ञस्स हत्थपासगता होन्ति, अथ ‘‘भक्खो नो लद्धो’’ति मञ्ञमाना तत्थ ब्यावटा विपरिवत्तित्वा लोकसन्धारकउदके पतन्ति, वाते पहरन्तेपि मधुकफलानि विय छिज्जित्वा उदके पतन्ति, पतितमत्ताव अच्चन्तखारे उदके पिट्ठपिण्डि विय विलीयन्ति। अञ्ञेपि किर भो सन्ति सत्ताति भो यथा मयं महादुक्खं अनुभवाम, एवं अञ्ञेपि किर सत्ता इदं दुक्खं अनुभवनत्थाय इधूपपन्नाति तंदिवसं पस्सन्ति। अयं पन ओभासो एकयागुपानमत्तम्पि न तिट्ठति। यावता निद्दायित्वा पबुद्धो आरम्मणं विभावेति , तत्तकं कालं होति। दीघभाणका पन ‘‘अच्छरासङ्घातमत्तमेव विज्जुओभासो विय निच्छरित्वा किं इदन्ति भणन्तानंयेव अन्तरधायती’’ति वदन्ति।

८. दुतियतथागतअच्छरियसुत्तवण्णना

१२८. अट्ठमे तण्हादिट्ठीहि अल्लीयितब्बट्ठेन आलयोति पञ्च कामगुणा, सकलमेव वा वट्टम्। आरमन्ति एत्थाति आरामो, आलयो आरामो एतिस्साति आलयारामा। आलये रताति आलयरता । आलये सम्मुदिताति आलयसम्मुदिता। अनालये धम्मेति आलयपटिपक्खे विवट्टूपनिस्सिते अरियधम्मे। सुस्सूसतीति सोतुकामो होति। सोतं ओदहतीति सोतं ठपेति। अञ्ञा चित्तं उपट्ठपेतीति आजाननत्थाय चित्तं पच्चुपट्ठपेति। मानोति मञ्ञना, मञ्ञितब्बट्ठेन वा सकलं वट्टमेव। मानविनये धम्मेति मानविनयधम्मे। उपसमपटिपक्खो अनुपसमो, अनुपसन्तट्ठेन वा वट्टमेव अनुपसमो नाम। ओपसमिकेति उपसमकरे विवट्टूपनिस्सिते। अविज्जाय गता समन्नागताति अविज्जागता। अविज्जण्डकोसेन परियोनद्धत्ता अण्डं विय भूताति अण्डभूता। समन्ततो ओनद्धाति परियोनद्धा। अविज्जाविनयेति अविज्जाविनयो वुच्चति अरहत्तं, तंनिस्सिते धम्मे देसियमानेति अत्थो। इति इमस्मिं सुत्ते चतूसु ठानेसु वट्टं, चतूसु विवट्टं कथितम्।

९. आनन्दअच्छरियसुत्तवण्णना

१२९. नवमे भिक्खुपरिसा आनन्दं दस्सनायाति ये भगवन्तं पस्सितुकामा थेरं उपसङ्कमन्ति, ये वा ‘‘आयस्मा किरानन्दो समन्तपासादिको अभिरूपो दस्सनीयो बहुस्सुतो सङ्घसोभनो’’ति थेरस्स गुणे सुत्वा आगच्छन्ति, ते सन्धाय ‘‘भिक्खुपरिसा आनन्दं दस्सनाय उपसङ्कमती’’ति वुत्तम्। एस नयो सब्बत्थ। अत्तमनाति ‘‘सवनेन नो दस्सनं समेती’’ति सकमना तुट्ठचित्ता। धम्मन्ति ‘‘कच्चि, आवुसो, खमनीयं, कच्चि यापनीयं, कच्चि योनिसोमनसिकारकम्मं करोथ, आचरियुपज्झायवत्तं पूरेथा’’ति एवरूपं पटिसन्थारधम्मम्। तत्थ भिक्खुनीसु ‘‘कच्चि, भगिनियो, अट्ठ गरुधम्मे समादाय वत्तथा’’ति इदम्पि नानाकरणं होति। उपासकेसु ‘‘स्वागतं, उपासक, न ते किञ्चि सीसं वा अङ्गं वा रुज्जति, अरोगा ते पुत्तभातरो’’ति न एवं पटिसन्थारं करोति, एवं पन करोति – ‘‘कथं, उपासका, तीणि सरणानि पञ्च सीलानि रक्खथ, मासस्स अट्ठ उपोसथे करोथ, मातापितूनं उपट्ठानवत्तं पूरेथ, धम्मिकसमणब्राह्मणे पटिजग्गथा’’ति। उपासिकासुपि एसेव नयो।

१०. चक्कवत्तिअच्छरियसुत्तवण्णना

१३०. दसमे खत्तियपरिसाति अभिसित्ता अनभिसित्ता च खत्तिया । ते हि किर ‘‘राजा चक्कवत्ती नाम अभिरूपो पासादिको होति, आकासेन विचरन्तो रज्जं अनुसासति, धम्मिको धम्मराजा’’ति तस्स गुणकथं सुत्वा सवनेन दस्सनम्हि समेन्ते अत्तमना होन्ति। भासतीति ‘‘कथं, ताता, राजधम्मं पूरेथ, पवेणिं रक्खथा’’ति पटिसन्थारं करोति। ब्राह्मणेसु पन ‘‘कथञ्च, आचरिया, मन्ते वाचेथ, अन्तेवासिका मन्ते गण्हन्ति, दक्खिणं वा वत्थानि वा सीलं वा लभथा’’ति एवं पटिसन्थारं करोति। गहपतीसु ‘‘कथं, ताता, न वो राजकुलतो दण्डेन वा बन्धनेन वा पीळा अत्थि, सम्मा देवो धारं अनुप्पवेच्छति, सस्सानि सम्पज्जन्ती’’ति एवं पटिसन्थारं करोति। समणेसु ‘‘कथं, भन्ते, कच्चि पब्बजितपरिक्खारा सुलभा, समणधम्मे नप्पमज्जथा’’ति एवं पटिसन्थारं करोतीति।
भयवग्गो ततियो।