४६ (११) १. वलाहकवग्गो

(११) १. वलाहकवग्गो

१-२. वलाहकसुत्तद्वयवण्णना

१०१-२. ततियपण्णासकस्स पठमे वलाहकाति मेघा। भासिता होति नो कत्ताति ‘‘इदञ्चिदञ्च करिस्सामी’’ति केवलं भासतियेव, न करोति। कत्ता होति नो भासिताति अकथेत्वाव ‘‘इदञ्चिदञ्च मया कातुं वट्टती’’ति कत्ता होति। एवं सब्बत्थ अत्थो वेदितब्बो। दुतियं उत्तानत्थमेव।

३. कुम्भसुत्तवण्णना

१०३. ततिये कुम्भाति घटा। तुच्छो पिहितोति रित्तको पिहितमुखो। पूरो विवटोति उदकपुण्णो अपारुतमुखो। सेसद्वयेपि एसेव नयो।

४. उदकरहदसुत्तवण्णना

१०४. चतुत्थे उत्तानो गम्भीरोभासोतिआदीसु पुराणपण्णरससम्भिन्नवण्णो काळउदको गम्भीरोभासो नाम, अच्छविप्पसन्नमणिवण्णउदको उत्तानोभासो नाम।

५-६. अम्बसुत्तवण्णना

१०५-६. पञ्चमे आमं पक्कवण्णीति आमकं हुत्वा ओलोकेन्तानं पक्कसदिसं खायति। एवं सब्बपदानि दट्ठब्बानि। छट्ठं उत्तानत्थमेव।

७. मूसिकसुत्तवण्णना

१०७. सत्तमे यो आवाटं खणति, न च तत्थ वसति, सो गाधं कत्ता नो वसिताति वुच्चति। खन्तातिपि पाठो। इमिना नयेन सब्बपदानि वेदितब्बानि।

८. बलीबद्दसुत्तवण्णना

१०८. अट्ठमे यो अत्तनो गोगणं मद्दति, न परगोगणं, अयं सगवचण्डो नो परगवचण्डोति एवं सब्बपदानि वेदितब्बानि। उब्बेजेता होतीति घट्टेत्वा विज्झित्वा उब्बेगपत्तं करोति।

९. रुक्खसुत्तवण्णना

१०९. नवमे फेग्गु फेग्गुपरिवारोति निस्सारो फेग्गुरुक्खो फेग्गुरुक्खेहेव परिवुतो। सारपरिवारोति खदिरादीहि साररुक्खेहेव परिवुतो। एस नयो सब्बत्थ।

१०. आसीविससुत्तवण्णना

११०. दसमे आगतविसो न घोरविसोति यस्स विसं आगच्छति, घोरं पन न होति, चिरकालं न पीळेति। सेसपदेसुपि एसेव नयोति।
वलाहकवग्गो पठमो।