४५ (१०) ५. असुरवग्गो

(१०) ५. असुरवग्गो

१. असुरसुत्तवण्णना

९१. पञ्चमस्स पठमे असुरोति असुरसदिसो बीभच्छो। देवोति देवसदिसो गुणवसेन अभिरूपो पासादिको।

२. पठमसमाधिसुत्तवण्णना

९२. दुतिये अज्झत्तं चेतोसमथस्साति नियकज्झत्ते अप्पनाचित्तसमाधिस्स। अधिपञ्ञाधम्मविपस्सनायाति सङ्खारपरिग्गाहकविपस्सनाञाणस्स। तञ्हि अधिपञ्ञासङ्खातञ्च, पञ्चक्खन्धसङ्खातेसु च धम्मेसु विपस्सनाभूतं, तस्मा ‘‘अधिपञ्ञाधम्मविपस्सना’’ति वुच्चतीति।

३. दुतियसमाधिसुत्तवण्णना

९३. ततिये योगो करणीयोति युत्तप्पयुत्तता कत्तब्बा। छन्दोति कत्तुकम्यताछन्दो। वायामोति पयोगो। उस्साहोति ततो अधिमत्ततरं वीरियम्। उस्सोळ्हीति पङ्कलग्गसकटउद्धरणसदिसं महावीरियम्। अप्पटिवानीति अनिवत्तनता।

४. ततियसमाधिसुत्तवण्णना

९४. चतुत्थे एवं खो, आवुसो, सङ्खारा दट्ठब्बातिआदीसु, आवुसो, सङ्खारा नाम अनिच्चतो दट्ठब्बा, अनिच्चतो सम्मसितब्बा, अनिच्चतो पस्सितब्बा। तथा दुक्खतो, अनत्ततोति एवं अत्थो दट्ठब्बो। एवं खो, आवुसो, चित्तं सण्ठपेतब्बन्तिआदीसुपि पठमज्झानवसेन, आवुसो, चित्तं सण्ठपेतब्बं पठमज्झानवसेन सन्निसादेतब्बं, पठमज्झानवसेन एकोदि कातब्बं, पठमज्झानवसेन समादहितब्बम्। तथा दुतियज्झानादिवसेनाति एवं अत्थो दट्ठब्बो। इमेसु तीसुपि सुत्तेसु समथविपस्सना लोकियलोकुत्तराव कथिता।

५. छवालातसुत्तवण्णना

९५. पञ्चमे छवालातन्ति सुसाने अलातम्। मज्झे गूथगतन्ति मज्झट्ठाने गूथमक्खितम्। नेव गामे कट्ठत्थं फरतीति कूटगोपानसिथम्भसोपानादीनं अत्थाय अनुपनेय्यताय गामे न कट्ठत्थं साधेति, खेत्तकुटिपादं वा मञ्चपादं वा कातुं अनुपनेय्यताय न अरञ्ञे कट्ठत्थं साधेति। द्वीसु कोटीसु गय्हमानं हत्थं डहति, मज्झे गय्हमानं गूथेन मक्खेति। तथूपमन्ति तंसरिक्खकम्। अभिक्कन्ततरोति सुन्दरतरो। पणीततरोति उत्तमतरो। गवा खीरन्ति गावितो खीरम्। खीरम्हा दधीतिआदीसु परं परं पुरिमतो पुरिमतो अग्गं, सप्पिमण्डो पन तेसु सब्बेसुपि अग्गमेव । अग्गोतिआदीसु गुणेहि अग्गो चेव सेट्ठो च पमुखो च उत्तमो च पवरो चाति वेदितब्बो। छवालातूपमाय न दुस्सीलो पुग्गलो कथितो, अप्पस्सुतो पन विस्सट्ठकम्मन्तो गोणसदिसो पुग्गलो कथितोति वेदितब्बो। छट्ठे सब्बं उत्तानत्थमेव।

७. खिप्पनिसन्तिसुत्तवण्णना

९७. सत्तमे खिप्पनिसन्तीति खिप्पनिसामनो सीघं जानितुं समत्थो। सुतानञ्च धम्मानन्ति सुतप्पगुणानं तन्तिधम्मानम्। अत्थूपपरिक्खीति अत्थं उपपरिक्खको। अत्थमञ्ञाय धम्ममञ्ञायाति अट्ठकथञ्च पाळिञ्च जानित्वा। धम्मानुधम्मप्पटिपन्नो होतीति नवलोकुत्तरधम्मानं अनुरूपधम्मभूतं ससीलकं पुब्बभागप्पटिपदं पटिपन्नो होति। नो च कल्याणवाचोति न सुन्दरवचनो। न कल्याणवाक्करणोति न सुन्दरवचनघोसो होति। पोरियातिआदीहि सद्धिं नो-कारो योजेतब्बोयेव। गुणपरिपुण्णाय अपलिबुद्धाय अदोसाय अगळितपदब्यञ्जनाय अत्थं विञ्ञापेतुं समत्थाय वाचाय समन्नागतो न होतीति अत्थो। इमिना उपायेन सब्बत्थ अत्थो वेदितब्बो।

८. अत्तहितसुत्तवण्णना

९८-९९. अट्ठमं पुग्गलज्झासयवसेनापि दसबलस्स देसनाञाणविलासेनापि कथितं, नवमं पञ्चवेरवसेन।

१०. पोतलियसुत्तवण्णना

१००. दसमे कालेनाति युत्तप्पत्तकालेन। खमतीति रुच्चति। यदिदं तत्थ तत्थ कालञ्ञुताति या एसा तत्थ तत्थ कालं जानना। तं तं कालं ञत्वा हि अवण्णारहस्स अवण्णकथनं वण्णारहस्स च वण्णकथनं पण्डितानं पकतीति दस्सेति।
असुरवग्गो पञ्चमो।
दुतियपण्णासकं निट्ठितम्।
३. ततियपण्णासकं