४४ (९) ४. मचलवग्गो

(९) ४. मचलवग्गो

१-५. पाणातिपातादिसुत्तपञ्चकवण्णना

८१-८५. चतुत्थस्स पठमादीनि उत्तानत्थानेव। पञ्चमे ‘‘नीचे कुले पच्चाजातो’’तिआदिकेन तमेन युत्तोति तमो। कायदुच्चरितादीहि पुन निरयतमूपगमनतो तमपरायणो। इति उभयेनपि खन्धतमोव कथितो होति। ‘‘अड्ढे कुले पच्चाजातो’’तिआदिकेन जोतिना युत्ततो जोति, आलोकभूतोति वुत्तं होति। कायसुचरितादीहि पुन सग्गुप्पत्तिजोतिभावूपगमनतो जोतिपरायणो। इमिना नयेन इतरेपि द्वे वेदितब्बा।
वेनकुलेति विलीवकारकुले। नेसादकुलेति मिगलुद्दकादीनं कुले। रथकारकुलेति चम्मकारकुले। पुक्कुसकुलेति पुप्फछड्डककुले। कसिरवुत्तिकेति दुक्खवुत्तिके। दुब्बण्णोति पंसुपिसाचको विय झामखाणुवण्णो। दुद्दसिकोति विजातमातुयापि अमनापदस्सनो। ओकोटिमकोति लकुण्डको। काणोति एकच्छिकाणो वा उभयच्छिकाणो वा। कुणीति एकहत्थकुणी वा उभयहत्थकुणी वा। खञ्जोति एकपादखञ्जो वा उभयपादखञ्जो वा। पक्खहतोति हतपक्खो पीठसप्पी । पदीपेय्यस्साति तेलकपल्लादिनो दीपउपकरणस्स। एवं खो, भिक्खवेति एत्थ एको पुग्गलो बहिद्धा आलोकं अदिस्वा मातु कुच्छिम्हियेव कालं कत्वा अपायेसु निब्बत्तन्तो सकलम्पि कप्पं संसरति। सोपि तमोतमपरायणोव। सो पन कुहकपुग्गलो भवेय्य। कुहकस्स हि एवरूपा निप्फत्ति होतीति वुत्तम्।
एत्थ च ‘‘नीचे कुले’’तिआदीहि आगमनविपत्ति चेव पच्चुप्पन्नपच्चयविपत्ति च दस्सिता। ‘‘दलिद्दे’’तिआदीहि पवत्तपच्चयविपत्ति, ‘‘कसिरवुत्तिके’’तिआदीहि आजीवुपायविपत्ति, ‘‘दुब्बण्णो’’तिआदीहि अत्तभावविपत्ति, ‘‘बह्वाबाधो’’तिआदीहि दुक्खकारणसमायोगो, ‘‘न लाभी’’तिआदीहि सुखकारणविपत्ति चेव उपभोगविपत्ति च, ‘‘कायेन दुच्चरित’’न्तिआदीहि तमपरायणभावस्स कारणसमायोगो, ‘‘कायस्स भेदा’’तिआदीहि सम्परायिकतमूपगमो। सुक्कपक्खो वुत्तपटिपक्खनयेन वेदितब्बो।

६. ओणतोणतसुत्तवण्णना

८६. छट्ठे ओणतोणतोति इदानि नीचको आयतिम्पि नीचको भविस्सति। ओणतुण्णतोति इदानि नीचो आयतिं उच्चो भविस्सति। उण्णतोणतोति इदानि उच्चो आयतिं नीचो भविस्सति। उण्णतुण्णतोति इदानि उच्चो आयतिम्पि उच्चो भविस्सति। वित्थारो पन नेसं पुरिमसुत्तनयेनेव वेदितब्बो।

७. पुत्तसुत्तवण्णना

८७. सत्तमे समणमचलोति समणअचलो, मकारो पदसन्धिकरो, निच्चलसमणोति अत्थो। इमिना सत्तविधम्पि सेखं दस्सेति। सो हि सासने मूलजाताय सद्धाय पतिट्ठितत्ता अचलो नाम। समणपुण्डरीकोति पुण्डरीकसदिसो समणो। पुण्डरीकं नाम ऊनसतपत्तं सरोरुहम्। इमिना सुक्खविपस्सकखीणासवं दस्सेति। सो हि झानाभिञ्ञानं अभावेन अपरिपुण्णगुणत्ता समणपुण्डरीको नाम होति। समणपदुमोति पदुमसदिसो समणो। पदुमं नाम परिपुण्णसतपत्तं सरोरुहम्। इमिना उभतोभागविमुत्तं खीणासवं दस्सेति। सो हि झानाभिञ्ञानं भावेन परिपुण्णगुणत्ता समणपदुमो नाम होति । समणेसु समणसुखुमालोति सब्बेसुपि एतेसु समणेसु सुखुमालसमणो मुदुचित्तसरीरो कायिकचेतसिकदुक्खरहितो एकन्तसुखी। एतेन अत्तानञ्चेव अत्तसदिसे च दस्सेति।
एवं मातिकं निक्खिपित्वा इदानि पटिपाटिया विभजन्तो कथञ्च, भिक्खवेतिआदिमाह। तत्थ सेखोति सत्तविधोपि सेखो। पाटिपदोति पटिपन्नको। अनुत्तरं योगक्खेमं पत्थयमानो विहरतीति अरहत्तं पत्थयन्तो विहरति। मुद्धावसित्तस्साति मुद्धनि अवसित्तस्स, कताभिसेकस्साति अत्थो। आभिसेकोति अभिसेकं कातुं युत्तो। अनभिसित्तोति न ताव अभिसित्तो। मचलप्पत्तोति रञ्ञो खत्तियस्स मुद्धावसित्तस्स पुत्तभावेन चेव पुत्तेसु जेट्ठकभावेन च न ताव अभिसित्तभावेन च अभिसेकप्पत्तिअत्थाय अचलप्पत्तो निच्चलपत्तो। मकारो निपातमत्तम्। कायेन फुसित्वाति नामकायेन फुसित्वा।
याचितोव बहुलं चीवरं परिभुञ्जतीति ‘‘इदं, भन्ते, परिभुञ्जथा’’ति एवं दायकेहि याचमानेहेव उपनीतं चीवरं बहुं परिभुञ्जति, किञ्चिदेव अयाचितं, बाकुलत्थेरो विय। पिण्डपातं खदिरवनमग्गे सीवलित्थेरो विय। सेनासनं अट्ठकनागरसुत्ते (म॰ नि॰ २.१७ आदयो; अ॰ नि॰ ११.१६ आदयो) आनन्दत्थेरो विय। गिलानपच्चयं पिलिन्दवच्छथेरो विय। त्यस्साति ते अस्स। मनापेनेवाति मनं अल्लीयनकेन। समुदाचरन्तीति कत्तब्बकिच्चानि करोन्ति पवत्तन्ति वा। उपहारं उपहरन्तीति कायिकचेतसिकउपहारं उपहरन्ति उपनीयन्ति। सन्निपातिकानीति तिण्णम्पि सन्निपातेन निब्बत्तानि। उतुपरिणामजानीति उतुपरिणामतो अतिसीतअतिउण्हउतुतो जातानि। विसमपरिहारजानीति अच्चासनअतिट्ठानादिका विसमपरिहारतो जातानि। ओपक्कमिकानीति वधबन्धनादिउपक्कमेन निब्बत्तानि। कम्मविपाकजानीति विनापि इमेहि कारणेहि केवलं पुब्बे कतकम्मविपाकवसेनेव जातानि। चतुन्नं झानानन्ति एत्थ खीणासवानम्पि बुद्धानम्पि किरियज्झानानेव अधिप्पेतानि। सेसं उत्तानत्थमेवाति।

८. संयोजनसुत्तवण्णना

८८. अट्ठमे सासने लद्धप्पतिट्ठत्ता सोतापन्नोव समणमचलोति वुत्तो, नातिबहुगुणत्ता न बहुपत्तं विय सरोरुहं सकदागामी समणपुण्डरीकोति, ततो बहुतरगुणत्ता सतपत्तं विय सरोरुहं अनागामी समणपदुमोति, थद्धभावकरानं किलेसानं सब्बसो समुच्छिन्नत्ता मुदुभावप्पत्तो खीणासवो समणसुखुमालोति।

९. सम्मादिट्ठिसुत्तवण्णना

८९. नवमे सम्मादिट्ठिकोतिआदीहि अट्ठङ्गिकमग्गवसेन पठमसुत्ते विय सत्त सेखा गहिता। दुतियवारे दसङ्गिकमग्गवसेन वा अरहत्तफलञाणअरहत्तफलविमुत्तीहि सद्धिं, अट्ठङ्गिकमग्गवसेन वा सुक्खविपस्सकखीणासवो कथितो, ततियवारे उभतोभागविमुत्तो, चतुत्थवारे तथागतो च तथागतसदिसखीणासवो चाति। इति इदं सुत्तं पठमसुत्ते कथितपुग्गलानं वसेनेव कथितं, देसनामत्तमेव पनेत्थ नानन्ति।

१०. खन्धसुत्तवण्णना

९०. दसमे पठमवारे अरहत्तत्थाय पयोगं अनारभित्वा ठितो पमादविहारी सेखपुग्गलो कथितो। दुतियवारे अनुप्पादितज्झानो आरद्धविपस्सको अप्पमादविहारी सेखपुग्गलो कथितो। ततियवारे आरद्धविपस्सको अप्पमादविहारी अट्ठविमोक्खलाभी सेखपुग्गलो कथितो, चतुत्थवारे परमसुखुमालखीणासवोति।
मचलवग्गो चतुत्थो।